________________ LC विशेषाव कोट्याचार्य ACC वृत्ती // 394|| 25ASSIOE इत्याह-नयविधि, मूलनयद्वारमित्यर्थः 'तो' ततः पश्चादनुयोगोऽभिहितः, येनोच्यते-'नयविही अणुओगोत्ति, नन्वेवं क्रियतां | प्रवचनादि'अणुओगो वक्खाणविहीं' त्येकं चोद्यम् / द्वितीयमाह-चतुर्दारासंगृहीतत्वाद् व्याख्यानविधिर्वा किं गृहीतः, 1 नन्वेवमुच्यता 'दार- | द्वारचर्चा विही य णयविही अणुयोगो होइ पंचमओ' एषां च रूढया स्त्रीलिङ्गं, अन्यथा घुसकिरुपसर्गपूर्वः पुंसी (क्यन्तो घुः पा० लिंगा) |ति वचनात् पुंलिङ्ग एवेति गाथार्थः // 1361 // अत्राचार्यदेशीयोऽस्याद्यचोद्यस्य परिहारमाह-'बंधे'त्यादि / केचन परिहारमाचक्षते 5| // 394 // वन्धानुलोम्यादिदमभ्यधायि भद्रबाहुखामिना, 'दारविही य णयविही वक्वाणविही यऽणुओगोत्ति, एतच्च ण, होदामात्रत्वात् , किमित्यत आह-'जओ तई' यतोऽसौ नयविधिः क्रमेणापि पार्यते निबन्धितुं, तद्यथा-दारविही वक्खाणविधि अणुओगो नयविही य'। तेनेयं नयविधिः बुद्धिपूर्वा साभिप्रायिकी, द्वारविधेरनन्तरमिति शेषः, नयानुयोगयोर्व्यत्ययः साभिप्राय इति गाथार्थः // 1362 // कश्चासावभिप्रायः 1 इत्याह-'अंत मित्यादि // इह भद्रबाहुखामी अस्य च चत्वार्यनुयोगद्वाराणि भवन्तीत्यत्राध्ययनादौ 'पुव्व'त्ति पूर्वमन्ते उपन्यस्य नयद्वारं अस्यां तु गाथायामनुगमस्य-अनुयोगस्य पूर्व यत् नयान् भणति व्यत्ययं कृत्वा तत् ज्ञापयति-नयानुयोगी | प्रतिसूत्रं युगपद् गच्छतः, तद्गर्भत्वात् , आदौ तु क्रमोपन्यासो युगपद्वक्तुमशक्यत्वादेवमादीति गाथार्थः // 1363 / / द्वितीयचोद्य परिहारमाह-'सुत्ता इत्यादि // सूत्रानुगमावसरे अनुगमद्वितीयभेदव्याख्यानवेलायां किं व्याख्यानविधि शिष्याचार्यप |रीक्षाप्रकारं मूलद्वारेवनधिकृतमपि अनुक्तमपि 'जल्पति' अभिधत्ते संग्रहगाथायां, किमर्थमित्यत आह-गुरुध शिष्यश्च तौ तयोरनु ग्रह इति विग्रहस्तदुपलक्षित उपदेशस्तथोच्यते तदर्थ, एतदुक्तं भवति-सुश्रव्यं सुव्याख्येयं च कथं नाम शाखें स्यादित्येवमर्थमिति, | यदुक्तं भवति-गुणवताऽऽचार्येण गुणवते शिष्यायाऽस्खलितादिसूत्रमुच्चार्य देयमित्येवमर्थमित्यतः क इवापराधः,॥६॥ एवं तावदनधि ORDS