________________ विशेषाव० कोव्याचार्य वृत्ती REN // 418 // लओ बद्धो, पिट्टीए चिट्टई विनय, ततो पच्छायाविओ, तहहया जइ पडिहायइ गेण्हह USALMAN न्तरमिदानीमुच्यते 'जिणपवयण उत्पत्ती, पवयण एगडिया विभागो'चि वचनाद्, अन्यतवेहावतारणेऽस्याः प्रागुक्तमेव प्रयोजन व्याख्यान'दारविहीवि महत्थो' त्तीत्यादिवचनात् / / विधिः गोणी चंदणकंथा चेडीओ सावए बहिरगोहे / टंकणओ ववहारो पडिवक्खो आयरिय-सीसे ।नि.१३६। | गोणीत्यादि द्वारगाथा / शिष्याचाययोर्गोण्युदाहरणम्-एगस्स धुत्तस्स सव्वावयसुंदरा गावी कहिंचि भग्गा, णिविट्ठा चिट्ठइ, तेण|8||४१८॥ तीसे सिंगे खडपूलओ बद्धो, पिट्ठीए चिट्ठइ विक्किणामित्ति, सा एगेणं तहटिया चेव समग्घियत्तिकाउं गहिया, दिन्नं मोल्लं, गओ | वणिओ, इयरो त उहवेउं घरे नेइ, नो उद्वेइ, नायं, ततो पच्छायाविओ, तहेव विक्किणइ, आगया कागया, ते भणंति-उट्ठावेऊण गइपयाराई से निरिक्खामो, सो भणइ-मा एवं काहिह, मयावि एवं ठिया गहिया, जइ पडिहायइ गेण्हह, एसो अयोगो वणिओ, एवं आयरिओ अणुओगिओ, सिस्से विचारिय गेहति, मएवि अविचारियमेव गहियंति भणति अजोगो, परिहारकदानाक्षमत्वात् , तत्समीपे न श्रोतव्यं, संशये मिथ्यात्वसद्भावात् , अन्नोऽवि गोणिं गुणवतिं विमुरयंतो विकिणइ, सा उवविट्ठा, कायगा आगया, ते | भगति-परिक्खामो, सो भणति-सुठु परिक्खेह, न एस डंभगसंववहारेत्ति, एवं जो परिक्खिज्जते विमदं सहइ, भण्णइ-सर्वज्ञवचनमेतत्, सुष्टु परीक्ष्यतां, कथयामि यावज्जानामि स योग्यः, सिस्सोऽवि पढमगोकेया वाऽयोग्यः, अविचारग्राहित्वात् , द्वितीयवच्च योग्य इति / 'चंदणकंथ'त्ति-बारवईए नयरीए वासुदेवस्स तिन्नि मेरीओ, तंजहा-संगामिया 1 उम्भूइया 2 कोमुइया 3, तिन्निवि | गोसीसचंदणमईओ देवयापरिग्गहियाओ य, चउत्थी उ मेरी असिवपसमणित्ति, का तीसे उप्पत्ती?, भण्णए-सोहंमे सक्को वासुदेव R-R KHAORACK