SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ विशेषावक कोव्याचा वृत्ती // 417 // तृतीयस्तु सर्वथा सर्वानवयवान्निर्दोषान् करोति, चीरयतीत्येवमायुक्तं भवतीति दृष्टान्तगाथार्थः ॥१४३४॥'कडे त्यादि। 'काष्ठ-18 भापकादयः समान फलकसदृशं सूत्रं वर्तते, 'तदत्य'त्ति तस्य-सूत्रस्यार्थस्तदर्थस्तस्य रूपं अनन्तप्रमाणमिति तदर्थरूपं तदर्थरूपस्य एकभाषणं-एकांशव्याख्यानमिति तदर्थरूपैकभाषणं तद् भाषा भण्यते, एतदुक्तं भवति-सकलव्याख्यातुरनन्तगुणैीन इति, तदर्थैकरूपभापणं वा, 8 तथा स्थराणां त्वर्थानां भाषणं विभाषा, प्रभूततरार्थव्याख्यातृत्वात् , सर्वेषामर्थानामनन्तानामपि व्याख्यानं वार्तिकं, विभाषा ज्ञेयेति, // 417 // जघन्यमध्यमोत्तमव्याख्यातारो भाषकादयः॥द्वारम्।। 'पोत्थमित्यादि // यथा 'पुस्तं' पुस्तकर्म दृष्टाकारं अस्थिबन्धकाले, तथा दृष्टावयव उत्कोटनकाले, समस्तपर्याय निष्पत्ती, एवमेत्तत्रयमिति गाथार्थः // 1436 // दारं // 'कुडु'मित्यादि // यथा कुडयं, धवलमिति गम्यते, शेषं सुगम, शैलीपतितत्वात् / दारं। श्रीगृहिकोदाहरणमधुना-श्रीगृहं-भाण्डागारं तदस्खास्तीति 'अत इन्ठना'विति (पा० 5-17 2-115) ठनीकादेशे च कृते श्रीगृहिक इति स्यात् / / तत्र-'भाणे इत्यादि / यथा 'भाजने'ताम्रकरण्डकादौ श्रीगृहिको मुणति जाति |भिन्नेन्द्रनीलमरकतपद्मरागादिलक्षणां अपरस्तत्रैव मानमपि जानाति, यथा पञ्च सुवर्णान्यष्टौ वा इत्येवमादि, अपरस्तु रत्नानां गुणानपि वेति, यथैकं दाहज्वरोपशमकृद् अपरं तु क्षुच्छमकृदित्येवमादि / तथेत्यादि सुचर्च / द्वारम् / / पोंड'मित्यादि / 'पोंड' कलिका | 2 4 विभिन्नं' ईषदुच्छ्वसितीव, यथेत्येवमादि स्पष्टं, नवरं विवक्षया चतुष्कं, अन्यथा त्रयमेव प्रकमात् // 'पंथो' इत्यादि, स्पष्टा / / तदेवं जिनप्रवचनोत्पत्तिः 1 प्रवचनैकार्थिकानि 2 तद्विभागश्चे 3 त्येतदुक्तं, अथोत्तरगाथाघटनार्थमाह-'एयस्सेत्यादि / 'एतस्य' अनन्तरोक्तस्वानुयोगादेवक्तुं श्रोतुं वा को योग्यः 1, केन वा विधिना व्याख्येयः श्रोतव्यो वेत्येतद् वक्तव्यं, एतन्मूलत्वात् तत्प्रवृत्तेः, यत एवं 'तो' ततः पूर्वोदितसम्बन्धा व्याख्यानविधिविभाषा, अधुना क्रियत इति शेषः, पाठान्तरं वा वक्वाणविही विभागाओं', अन MEROLANKRANE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy