SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ AURA विशेषाव० कुठं वत्तीलिहियं वण्णुन्भिन्नं समत्तपजायं / जह तह सुत्तं भासा विभासणं वत्तियं चरिमं // 1437 / / 4 भाषकादयः कोट्याचार्य भाणे जाईमाणं गुणे य रयणाण मुणइ सिरिघरिओ। जह तह सुयभाणे भासगादओ अत्थरयणाणं // वृत्ती पोंडं विभिन्नमीसं दरफुलं वियसियं विसेसेण / जह कमलं चउरूवं सुत्ताइसु(च) उक्कमप्पेवं // 1439 // | // 416 // पंथो दिसाविभागो गामपुराइगुणदोसपेयालं / जह पहदेसणमेवं सुत्तं भासाइतिययं च // 1440 // // 416 // एयस्स को णु जोगो वतुं सोउं च केण विहिणा वा। पुबोइयसंबद्धा वक्खाणविही विभागाओ(सा)॥ 'भासा' इत्यादि / 'भाष व्यक्तायां वाचि' सा वाक् श्रुतव्यक्तिःभावमात्रम् / एतदेवानुवदन्नुदाहरणमाह-'सु'इत्यादि, भावि|| तार्थमिति गाथार्थः // 1428 // दारं / 'विभासा यत्ति। 'विविहे त्यादि, सुप्रतीता / दारं / 'वत्तियं चेव'ति / 'वित्तीये' इत्यादि / | इह 'वृत्तेः' मूत्रविवरणस्य 'व्याख्यानं' भाष्यं वार्तिकं, यथेदमेव विशेषावश्यक, तथा सर्वपर्यायैर्वोत्कृष्टश्रुतवतो भगवतो यद्वया| ख्यानं तद्वार्तिकं, वृत्तेर्वा यज्जातं, यद्वा यथा यस्मिन् सूत्रे व्याख्यानं वर्त्तते यथा 'विट्ट कूरेही'(?) त्येवमादीति गाथार्थः // 1429-30 // तथा च-'उक्कोसए' त्यादि पुन्वद्धं कंठं / यो वा युगप्रधानः सर्वेभ्य उत्कृष्टज्ञानित्वात् , ततो वा यः शिष्यः सर्व गृह्णात्ति स बात्तिकविदिति गाथार्थः॥१४३१॥ तदेवमेतेषां त्रयाणां विभाग उक्तः / अथवा-'ऊण' मित्यादि, व्याख्यात्रा व्याख्यातं न्यूनं योऽवधारयति सो भाषकः, समं विभाषको, अधिकं वार्तिककारः, शिष्याधिकत्वादिति पूर्वाद्धार्थः, अथवा कियताऽनेन प्रपश्चेन ?, त्रीनपि | भाषकादीन् साधयेत्-प्रतीतावारोपयेत् , कैरित्याह-काष्ठकांद्युदाहरणैः / 'कडे' इत्यादि, द्वारगाथा / काष्ठद्वारमाह-'पढमो' इत्यादि। प्रथमः काष्ठे रूपकारो रूपमाविर्भावयति, 'डउलेइ'त्ति भणियं होइ / तथा द्वितीयस्तु स्थूलावयवोपदर्शनं, बड्डेइत्ति भणियं होइ / NGACANC SRO
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy