________________ विशेषाव० 'नणु'इत्यादि // ननु मध्येऽपि मङ्गलं प्रतिज्ञातं, 'मझे'त्ति वचनात् ,तच्चेदमिति का पुनरुक्ततेति ?, मूलचोदक आह-शास्त्रस्यायाप्यकोट्याचार्य नारब्धत्वात् कौतस्त्यमेतन्मध्यं ?, तथाहि-नैकोऽप्यस्याद्यापि वर्ण उच्चार्यते, अधस्तान्मङ्गलमात्राभिधानादिति गाथार्थः // 1021 // नियुक्ति मंगलचर्चा वृत्ती देशीयोऽप्यनाभोगतया द्वारद्वयमतिक्रान्तमिति मध्यममवबुध्यमान आह–'चउ'इत्यादि / चतुरनुयोगद्वारात्मकत्वाच्छास्त्रस्य द्वारद्वया॥३१७॥ | तिक्रान्तेश्चेदं मध्यं, मध्यत्वाच्चेदमपि मध्यमङ्गलं, यच्चाभ्यधायि भवता 'शास्त्रस्याद्याप्यनारब्धत्वादिति तत्र ब्रूमः 'साहइति यत्पुनः | शास्त्रेऽनारब्धेऽपि मध्यमङ्गलग्रहणं करोति तत् साहइ-कथयत्येतद् यदुत 'शास्त्राङ्गानि शास्त्रावयवाः 'द्वाराणि' अनुयोगद्वाराणि // 317 // | वर्तन्ते, शास्त्रस्वरूपमेवेत्यर्थः, इति गाथार्थः 1022 / / मौल आह-तहवी'त्यादि, तदेवमध्ययनमात्रमङ्गीकृत्य भवत्यपि, न तु षड् विधश्रुतस्कन्धं, तथा चाह-'तथाऽपि' एवमपि नैतन्मध्यं भणितं, सकलश्रुतस्कन्धस्येत्यध्याहारः, यत 'इहावस्सगस्स'त्ति इहाव-12 |श्यकश्रुतस्कन्धस्य यन्मध्यं 'तं मंगलमादिटुंति तन्मध्यमङ्गलमादिश्यते, इदं तु कस्येति चेदाह-इदमध्ययनस्यास्यैव स्याद् उपक्र| मनिक्षेपयोर्गतत्वाद् अन्यथा “सत्थमणारखं चिय एवं कत्तोच्चयं मज्झं?" तस्मात् “नणु मंगलं कयं चिय"इत्यादि प्रकरणार्थ इति | गाथार्थः // 1023 // अपिच-'भणित'मित्यादि // भणितं च प्रागेतत् सर्वमेवाविशेषेण शास्त्रं मङ्गलमिति, तस्मात्कि3. मन्येन मध्यमङ्गलकरणप्रयासेन ?, तत्रैतत्स्याद्-अनेन मध्यमङ्गलबुद्धिराधीयत इति, पाह-मङ्गलत्रयबुद्धिपरिग्रहमपि शिष्यः कारितः द प्रागेव, तस्मात् भगवन् ! इदमवशिष्यत इति गाथार्थः 1024 // अस्येदानी दर्प शातयन् सिद्धान्तवाद्याह-"आवस्सए"त्यादि / 'आवश्यकस्य' आवश्यकश्रुतस्कन्धस्य तदादिमध्यावसानमङ्गलं कृतं, इदं तु नावश्यकमात्रमस्माभिारव्यातुमारभ्यते, किन्तु ॐ सर्वानुयोगनियुक्तिशास्त्रप्रारम्भ एवायं, अत एव तदवित्रं (घ) संपादनाय 'कयमंगलोवयारों' इत्याहेति गाथार्थः // 1025 // कुत SAMACHARSA