________________ विशेषाव० कोव्याचार्य नियुक्ति&ा मंगलचर्चा वृत्ती // 316 // // 31 // SAHARSAHIROERESTERS सन् विहिततीर्थकरादिनमस्कारः सन्, किमिति ?, तस्य सकलानुयोगसाधारणत्वेनातिमहार्थत्वात् श्रेयोभृतत्वात, श्रेयःप्रवृत्तौ च प्रायो विघ्नसम्भवादिति गाथार्थः // 1019 // आह नणु मंगलं कयं चिय किं भुज्जो? अह कयंपि कायव्वं / दारे दारे कीरइ तो कीस न मंगलग्गहणं? // 1020 // नणु मज्झम्मिवि मंगलमाइ8 तं च मज्झमेयंति। सत्यमणारद्धं चिय एवं कत्तोच्चयं मज्झं 1 // 1021 / / चउरणुओगद्दारं जं सत्थं तेण तस्स मज्झमिणं / साहइ मंगलगहणं सत्थरसंगाई दाराणि // 1022 // तहवि न मज्झं एयं भणियमिहावस्सयस्स जं मज्झं / तं मंगलमाइह इदमझयणस्स होजाहि // 1023 // भणियं च पुब्वमेयं सव्वं चिर मंगलंति किमणेणं ? / मंगलतियबुद्धिपरिग्गहंपि काराविओ सीसो॥१०२४॥ आवस्सयस्स तं कयमिणं तु नावासमेत्तयं किंतु / सव्वाणुओगनिज्जुत्तिसत्थपारंभ एवायं // 1025 / / दसगालियाइनिज्जुत्तिगहणओ भणियमुवरि वा जं च / सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती॥ समाइयवक्खाणे दसालियाईण कोहिगारोऽयं / जं पायमुवग्घाओ तेसिं सामन्न एवायं // 1027 // इह तेसिं तम्मि गए वीसुं वीसुं विसेसमित्तायं / घेच्छिइ सुहं लहुंचिय तग्गहणं लाघवत्थमओ॥१०२८॥ तम्हा जेण महत्थं सत्थं सव्वाणुओगविसयमिणं / सत्यंतरमेवऽहवा तेण पुणो मंगलग्गहणं // 1029 // 'नणु'इत्यादि // ननु मङ्गलमादौ कृतमेव 'आभिणियोहियनाण'मित्यादिवचनाद् अतः किं भूयस्तत्करणप्रयासः', अथ कृतमपि क्रियते ततः किमिति द्वारे द्वारे न क्रियते', क्रियतां, कृतत्वादिहेवेति गाथार्थः // 1020 / / अथाचार्यदेशीयस्तावदाह