SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सूत्रव्या वृचौ * // 315 // विशेषावमा लनं मतं, तस्य 'शब्दार्थन्यायतः परिहारः प्रत्यवस्थानं मतमिति, यथा करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रकोट्याचार्या णवचनो भदन्तशब्द इति, अतश्चोद्यते-गुरुविरहे तदभिधानमयुक्तं, अनर्थकत्वात् , न, आचार्याभावेऽपि स्थापनाचार्य क्रियोपस्थापन ज्ञापनार्थत्वात् तद्, यथार्हत्प्रतिमोपसेवनं, गुरुगुणज्ञानोपयोगाद्वा विज्ञातभावाचार्यामन्त्रणवचनाद्वा आचार्यगुणनिबन्धनाद् विनयमूल॥३१५॥ धर्मोपदर्शनात् खातन्त्र्यप्रतिषेधार्थ वेति गाथार्थः॥१.१२॥ उपसंजिहीर्घराह-'एच'मित्यादि / एवं सूत्रं सूत्र प्रति सर्वनयमतावतारपरिशुद्धमर्थ भाषेत निरवशेष योऽस्याईद्भिरुक्तः सत्यां शक्ती, पुरुषं वा नयमतानभिनं प्रतीत्य यद्योग्य वस्तु तद-5 भिदध्यादिति गाथार्थः // 1.13 // इह च-'होईत्यादि 'सुत्ते'त्यादि सुबोधार्थम् // 1014-15, किन्तवाद्यगाथाद्यावयवापवादमाह-| | 'पाय' मित्यादि / 'प्रायः' बाहुल्यतः 'पदविच्छेदोऽवि' ति सूत्रानुगमोऽपीत्यर्थः 'मुत्तफासोवसंहिदो'त्ति सूत्रस्पर्श अर्थप्रत्यायनफले उपसंहृतः-उपक्षिप्तो वर्तते, केन कारणेनेत्याह-'जेण कत्थई तओ,चेव' ति येन क्वचित् देशे तत एव-पदविच्छेदात 'तदत्य' ति तस्य पदस्यार्थस्तदर्थस्तस्मिन् गतिः-परिच्छेदो भवति, तथा कारकगतिश्च, तथा कालगतिः, आदिशब्दः खभेदप्र-| ख्यापकः, कालश्च वर्तमानो वृत्त एष्यंश्चेत्यनुयो द्वरप्रघट्टकपरिसमाप्तिरिति गाथार्थः // 1016 // त तत्स्याद्-अस्थानमस्येह, अध्ययनपरिसमाप्तिविषयत्वादिति, तन्न, यतः-'अणु'इत्यादि / इह व्यवधानभयादेतत्प्ररूपणादि अस्थान एवोक्तं अव्यामोहार्थत्वाच्च, तथाहि-'दाइते'त्यादि स्पष्टा, तदेवं नन्दीअनुयोगद्वारप्रघट्टश्च शोधित इति गाथार्थः॥१०१७-१८॥॥पेढबंधोसमत्तो॥नमः श्रुतदेवतायै भगवत्यै॥ अथ यथाविवक्षितमापूरयन्नाह भाष्यकार:-'संपदमित्यादि, 'साम्प्रतं' अधुना अर्थानुगमें अर्थानुगमद्वारे सामान्ये स्थितः शास्त्रस्याधिकृतस्योपोद्घातविस्तर इति समासस्तं 'वोच्छं' वक्ष्ये, किंविशिष्टः सन्नित्यत आह-कृतमङ्गलोपच SOXXUSUSISISI *** * केन कारणेनेत्याह-जा कारकगतिश्च, तथा तत्स्याद्-अस्थानमा * * *
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy