________________ * विशेषाव जास्तद्यथा-'जो पल्ले इमहल्ले // 10 // 'तहे त्यादि सुगम, दारं॥११॥ कथं पुनरनामोगतोऽपचय इति द्वितीयं द्वारमाह-'गिरी'त्या पल्याटिटकोव्याचार्य दि॥ गिरिसरिदुपलघट्टनौपम्येनेति, यथा हि गिरिनदीपाषाणाः परस्परतः संघृष्यमाणा नैकाकृतयो जायन्ते , (तथा भव्या) अनभिप्राय नष्टान्ताः कर वृत्तौ | वन्तोऽपि, केनेत्याह-प्रथमकरणेन, तस्यानाभोगात्कर्मक्षपणं यावग्रन्थिरिति गाथार्थः॥१२१२॥ दारं / / 'खिई-त्यादि / 'मुइंगाणं' णानि पुंजाः // 363 // | पिपीलिकानां, किमुक्तं भवति ?-यथेह पिपीलिकानां 'खिइसाहावियगमण' ति पृथिव्यां स्वाभाविकमवसर्पणं प्रागवस्थायाः खल्व // 363 // विशिष्टं इतश्चेतश्च चम्भ्रमणमित्यर्थः, एवमनाभोगतो जीवस्य द्राधीयःकर्मस्थितिक्षपणं 'थाणूसरणं' ति यथा च तासां पुनः स्थाणौ सरणं-आरोहणं तथा जीवानामपूर्वकरणं, किलाप्राप्तपूर्वत्वेन विशिष्ठतरत्वात् 2, ततो 'समुप्पयण' ति यथा च तासामेव ततः स्थावारोहणादुत्पतनं-संजातपक्षत्वाद्विहायोगमनं, एवमनिवृत्तिकरणमिति 3 / तथा 'थाणं थाणुसिरे व'-त्ति अथवा यथा स्थाणुशिरस्येव तासां स्थानमितश्वेतबाजिगमिषया आसनं, एवं ग्रन्थिकसच्चस्य, तत्र संमोहो 'नो हवाए नो पाराए'-त्ति कृत्वा / 'ओरुहगं वत्ति यथा वा तासां ततः स्थाणुशिरसोऽवतरणं, तथा प्रन्थिकसत्स्य पुनरप्युत्कृष्टकर्मस्थितिपरिवृद्धस्त एव दरास्त एव मेढका इति, आह च-'खिइगमण' मित्यादि / 'थाणुव्वेत्यादि / देशतश्च दृष्टान्त इति विरोधचोदना परिहर्तव्येति द्वारम् / / 13-14-15 // 'जह वे'त्यादि पुरुषहष्टान्तस्तु सोपनयः सुगमः / दारम् // 16-19 / / 'उव'इत्यादि / तथा अन्थिस्थान प्राप्तो भयः सम्यक्त्वपन्थानमुपदेशादिभ्यो लभत इति / द्वारम् / / 20 / / 'भेस'इत्यादि / / भैषज्यमुपदेशः इति द्वारम् // 21 // 'नासई'इत्यादि / / 22 / / इह चायमात्मा 'अप्पुब्वे'त्या| दि // अपूर्वकरणेन मिथ्यात्वं त्रिपुञ्जीकरोति, कयोपमयेत्याह-मदनार्दशुद्धशुद्धकोद्रवोपमानेन, ततोनिवृत्तिकरणविशेषात् त्रयेऽपि सम्यक्त्वमेवानुपतति, एष तावत् भन्यो, ग्रन्थ्यन्तः स्थितः, तत्परित्यागेपि पुनर्लभनित्यमेव मिथ्यात्वं करिष्यति, तत्राप्यपूर्वमिवापू * *