________________ विशेषाव कोव्वाचार्य वृत्तौ // 364 // STERIENCESKAROS मिति जिनमटाचार्यपूज्यपादा इति गाथार्थः॥ 1223 // तित्थ मित्यादि // अभव्यस्य तु ग्रन्थौ व्यवस्थितस्य तीर्थकरादिस्ना-||पल्यादिहवपूजासंस्कारादिदर्शनाद् (आ) हारदेवलोकप्राप्तिश्रवणाद्वा श्रुतसामायिकमात्रलाभ इति गाथार्थः // 1224 // 'अप्पुब्वेण तिपुंज'मित्यस्य विवरणमाह-'मयणा'इत्यादि द्वारं // 25 // 'जहे'त्यादि द्वारद्वयं स्पष्टं // 26 // 'लाभोव' त्ति गतम् / ततः-'सम्म' || णानि पुंजाः इत्यादि / 'सम्यक्त्व एवं सम्यक्त्वमात्रके लब्धे सति ग्रन्थिभेदप्रसादाद् पुनस्तस्याः सर्वचरमकोटीकोव्याः पल्योपमपृथक्त्वेन पमयक्त्वना॥३६४॥ क्षीणेन सता श्रावकः स्यात्-देशविरतिं प्रतिपद्येत, ततः संख्येयेषु सागरोपमेषु क्षीणेषु चारित्रीस्याद् , ततः संख्येयेष्वेवोपशमीस्यात्, संख्येयेषु च क्षयीति गाथार्थः / / 1227 // कथमयं क्रमः ? इत्यत आह-'एवं मित्यादि / एवमयं क्रम उक्तः अप्परिवडिए संमत्ते, केसु१-देवमणुयजम्मेसु, एतदुक्तं भवति-सम्यक्त्वं लब्ध्वा मनुष्यः सन्नुपशमश्रेण्यां मृत्वा सथं व्रजति, पुनर्मनुष्यो भूत्वा क्षपकश्रेणिमवाप्य मोक्षं गच्छति, पक्षष्टिसागरोपमविषयत्वात्सम्यक्त्वसन्ततेः, तथाऽऽधस्त्येष्वपि देवलोकेष्वेनां सम्यक्त्वस्थितिं नयति मनुष्यभवेषु च, विरोधाभावात् , तदेवमनया विवक्षयाज्यं क्रम उच्यते, अन्यथा 'अन्नयरें त्यादि स्पष्टं, यदा अंते उपशमकश्रेणी तदाऽनुत्तरादौ गच्छति, यदा तु क्षपकश्रेणी तदा मोक्षमित्यभिप्राय इति गाथार्थः॥१२२८॥ क्रमद्वारं गतम्॥ उत्तरगाथासम्बन्धनार्थमाह-'अहुणे'त्यादि / तदिहावरणं प्रतन्यते गाथायां, तच्च कषायादि, एतदुक्तं भवति-सम्यक्त्वसामायिकस्याप्यावरणं कषायादि मिथ्यादर्शनं च, श्रुतस्य ज्ञानावरणं, चारित्रमोहनीयं च चारित्रस्येति गाथार्थः॥ 1229 // 'अथवे'त्यादि / अथवेति सम्बन्धान्तरप्रदर्शनार्थः, यदुक्तं क्षयादितः केवलज्ञानप्राप्त्यादि तद् येषां क्षयादितो लभ्यते, आदिशब्दात्क्षयोपशमः परिगृह्यते, ते कति कषायाः 1, को वा कषायः कस्य सामायिकस्यावरणं ?. उपरितनस्यापि सम्बन्धनार्थमाह-को वा क्षयक्षयोपशमक्रमः कस्य कषाया