________________ विशेषाव कोव्याचाये // 362 // RECHAROL मयणा दरनिव्वलिया निव्वलिया य जह कोदवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ॥१२२५॥ पल्यादिर जहवेह किंचिमलिणं दरसुद्धं सुद्धमंबु वत्थं च / एवं परिणामवसा करेइ सो दसणं तिविहं // 1226 // . IAष्टान्ता:करसम्मत्तम्मि उ लढे पलियपुहुत्तेण सावओ होइ / चरणोवसमखयाणं सागरसंखंतरा होंति // 1227 // प्रणानि पुंजाः एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु / अण्णयरसेढिवजं एगभवेणं व सब्वाइं / / 1228 // // 362 // अहुणा जस्सोदयओ न य लभई सणाइसामइयं / लई व पुणो भस्सइ तदिहावरणं कसायाई // 1229 // अहवा खयाइओ केवलाइं तं जेसिं ते कइ कसाया?। को वा कस्सावरणं? को व खयाइकमो कस्स // 1230 // 'पल्लये'त्यादि द्वाराणि नव // 1209 // आधद्वारव्याचिख्यासयाऽऽह-'जो पल्ले' इत्यादि। अयमस्याः सम्बन्धः, परचोदयतिननूक्तं सर्वस्य संसारिगो योगवतः प्रतिसमयं कर्मणश्चयापचयौ स्यातां, तथा च मिथ्यादृष्टिरेवं, यत उक्तं-"पल्ले महइमहल्ले, कुंभ पक्खिवह | | सोहए नालिं / अस्संजए अविरए बहु बंधइ निजरे थोवं // 1 // पल्ले महइमहल्ले कुंभ सोहेइ पक्खिये नालिं। जे संजए पमत्ते बहु निजर बंधती थोवं // 2 // पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे किंचि / जे संजएऽपमत्ते बहुनिज्जर बंधइ न किंचि // 3 // " (श्राव. प्र.) | यतश्चैवं कथमसंयतमिथ्यादृष्टिरियल्याः कर्मस्थितेरपचेता भविष्यति येनायं ग्रन्थिदेशमवान्नुयात् ? इति, उच्यते-प्रायोवृत्तिरेषा, | यदुक्तमावगाथायां-'पल्ल' इत्यादिना, अन्यथोपचयावस्थानाभावेन कर्मपुद्गलपरिमाणानवस्थानतः सर्वपुद्गलबन्धप्रसङ्गः स्यात् , तथा |च सति सम्यग्दृष्टयाद्यभावः, दृश्यते च सम्यग्दृष्टयादयः, तस्मादिह कस्यचिद्वन्धहेतुप्रकर्षात पूर्वोपचितकर्मानुभूतिहेतुवैकल्याच्चोपचयप्रकर्षः, कस्यचिद् बन्धानुभवहेतुसाम्यादुपचयापचयसाम्यं, कस्यचित्तु मन्दपरिणामतया बन्धहेतुवैकल्यादनुभवनहेतुप्रकर्षाचापचयप्रक 64SACAR