SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विशेषावक कोट्याचार्य वृत्ती // 13 // ACCOOLCANONLY यदेवानांप्रियेणोत्प्रेक्षितमिति प्रथमदोषपरिहारः / द्वितीयदोषपरिहारमाह-का वाऽनवस्था नाम, तृतीयदोषपरिहारस्तु मूलच्छेद मंगलतत्त्रएव, शास्त्रानान्तरभूतमंगलाभ्युपगमादिति,यद्येवं किं मंगलोपादानमिति चेत् , उच्यते-वक्ष्यति,मा त्वरिष्ठाः, 'सीसमइमंगलपरिग्ग-४ यसार्थकता हत्यमे तदभिहाण मिति वचनादिति गाथार्थः // साम्प्रतं साहाय्ये प्रतिपन्नेऽपि समर्थवादितया दुर्घटमपि पराभ्युपगम घटयनाह अत्यंतरेऽवि सइ मंगलम्मि नामंगलाऽणवत्थाओ। सपराणुग्गहकारिं पईव इव मंगलं जम्हा // 17 // // 13 // मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते / जइवा सव्वं सत्थं मंगलमिह किं तियग्गहणं? // 18 // सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो। सव्वं च निजरत्थं सत्थमओमंगलमजुत्तं // 19 // जह मंगल सयं चिय सत्थं तो किमिह मंगलग्गहणं। सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं // 20 // इह मंगलंपि मंगलबुद्धीए मंगलं जहा साहू / मंगलतियबुद्धिपरिग्गहेऽवि नणु कारणं भणि॥२१॥ अर्थान्तरेऽपि सति मङ्गले यस्यापि शास्त्रादर्थान्तरं मगलमित्युक्तं भवति नामङ्गलता शास्त्रस्य,नापि चानवस्था, कस्मादित्याहयस्माद् मङ्गलं स्वपरानुग्रहकारि, एतदुक्तं भवति-यथा मङ्गलमात्मनि मङ्गलपरिणामं करोत्येवं शास्त्रेऽपि मङ्गलपरिणामं कारयतीति | वक्ष्यमाणोऽभिप्रायः, पईव इवत्ति दृष्टान्तः, यथा हि प्रदीपः स्वात्मानं प्रकाशयति तथा गृहरन्ध्रान्तर्वर्चिघटपिटकपिठररथस्तम्भे| भादि च, न पुनरात्मनि प्रकाशयितव्येऽन्यत्प्रदीपान्तरमपेक्षते येनानवस्था स्यात्, न च लवणमलवणं सल्लवणीकरोति इत्यत्रापि विपर्यय इति भावनीयं, देशतो दृष्टान्ताभ्युपगमात्, अन्यथा 'आहरणे तसे तद्दोसे चेवुवन्नासे' इत्यादेनिविषयत्वं स्यात्, अत उच्यते-"तं मङ्गलमाईए मज्झे पज्जंतए य सत्यस्से"ति गाथार्थः // 17 / / अत्र पुनरप्याह चोदक:-'मंगले'त्यादि, मङ्गलस्य त्रयमादि *OEXPERASAASAS Styr
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy