SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मंगलचर्चा // 12 // 4+4+ विशेषाव न्मंगलमपि सन्मंगलं न भवति, तद्यथा शास्त्रं, अन्यमंगलशून्यं च शास्त्रमंगलं, तस्मादिदं मंगलमपि सन्मंगल न भवतीति स्थितं, ततः कोट्याचार्या किमनिष्टमत आह-'अमंगलत्ता वत्ति त्रैलोक्येऽपि सकलमंगलाभाव इत्यर्थः,अन्यमंगलशून्यत्वात्, तत्वे च मंगलस्याप्यमंगलत्वादम वृत्तौ / गले च मंगलाभावात् ,अथवा अमंगलता वा,'न मंगल'मिति कृत्वा नैवमारब्धव्यमिति, अथवा मंगलकरणाच्छास्त्रं न मंगलमित्येको दोषः, // 12 // | अथवेह मंगलात्मकस्यापि मंगलमतोऽनवस्था, न चेदियमिष्यते स्वषचनमामाण्यतया शास्त्रमंगलस्यान्यस्य वा क्वचित् स्वत एव मंगलत्वप्रतिष्ठानादिति, हन्त प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ? इति वाच्यं, अथेदानीमाद्यो दोषो निगम्यते-न चेदनवस्थाऽभी-1 या क्रियते ततः स्थितमेतत्-न मंगल शास्त्रमिति सामर्थ्याद् गम्यते, स्वतोऽमंगलरूपत्वाद, मंगलान्मंगलीभवमानत्वाद, अथेष्यतेऽनवस्था सतत इदमपरमाह-अमंगलता वा अपरस्याभावे पौरस्त्याभावात् तावद्यावच्छास्त्रमंगलाभावे शास्त्रस्यामावादिति चोदकगाथार्थः // 15 // अोच्यते-सर्वमेतदाकाशरोमन्थनं, तथा चाभ्यपायि-"नामंगलत्वं शास्त्रस्य, नानवस्थापि बुध्यते / न चापि मंगलस्योक्तिनिष्फलेत्येतदाह च // 1 // " "सत्थेऽस्थन्तरभूयम्मि मंगले होज कप्पणा एसा / सत्यम्मि मंगले किं अमंगलं काऽणवत्था वा ? // 16 // काक्वा 'सत्थेऽत्यंतरभूतमि मंगले होज कप्पणा परिकप्पणा एसा' यदुत मङ्गलकरणादित्येवमादि, अत्र भवतो वयमयि सहाया | इत्यभिप्रायः, शेषस्त्वत्र चर्चः स्वयमेव कार्यः, नतु क्रियते ग्रन्थविस्तरभयादिति / अथवा शास्त्रान्तरभूते मङ्गलेऽभ्युपगम्यमाने सत्यस्माभिः 'होज कप्पणा एसति स्यादियं कल्पना-युज्यतेयं परिकल्पना भवतो यदुत मंगलकरणादित्येवमादि, यावता 'सत्थंमी'त्यादि, शास्त्रस्य मंगलस्वभावत्वे सति मंगलोपादाने च शास्त्रानान्तरे सतीति भावनीयं, 'किं अमंगलं ति किं तदमंगलं? CACAUSE415204 + 4+4+4+43
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy