SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विशेषाव ___ 'स कि' मित्यादि / अयमत्र परमार्थोऽस्ति-तदित्थंभूतं विज्ञानं किन्नु ग्रहणेहापायलक्षणत्वेऽपीति, ग्रहणं चेहा चापायश्चेति अवग्रहे कोट्याचार्य तल्लक्षणं यस्य तत्तथा तस्य भावस्तत्त्वं तस्मिन् , अपिशब्दोऽभणननिमित्तार्थः,अतो ग्रहणेहापायलक्षणत्वेऽपि सतीति स व्यक्तः शब्दः, निश्चयवृत्ती 'कि'मिति क्षेपार्थः, ततश्चायमर्थः स्वरकाक्वा-किमवग्रहो भण्यते तैर्दुरात्मभिरिति ?, मृदुकाक्वा वा नेयं, ततः किमिति प्रश्नार्थः स्यात् , व्यवहारौ परोऽपि चाचार्यहक्काप्रश्नतो विह्वलत्वादाह-नैव, ततः प्रागुक्तार्थसिद्धिरेवेति किं बहुना ?, श्रौतोऽप्यर्थः सूत्रस्यास्तीति ख्यापयन्ना॥११५॥ चार्य एव परं शिक्षयन्नाह-'अहेति पश्चादर्धम् / अथ मन्यसे-उपचारः क्रियते तस्यैव शब्दस्यावग्रहत्वे इति, ततः शृणु तूष्णीभू-18 115 // दत्वा यथा-येन प्रकारेण युज्यते सोऽप्युपचार इति गाथार्थः // 281 // 'सामन्ने' त्यादि गाथात्रयं, सामान्यमात्रग्रहणं वस्तुतो नैश्चयि | कोऽयमवग्रहः प्रथमो-निरुपचरितः समयनिवृत्तत्वात् ,ततोऽनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय:-अवायो यथा शब्दोऽयमिति,स | किमित्यत आह-'सो पुण'त्ति सोऽवायो पुणोत्ति-पुणो द्वितीयं धर्ममङ्गीकृत्य, किमत आह-अवग्रह इति। एवं उपचरितः परिभाषितः, केन 8 निमित्तेनेत्यत आह-ईहावायावेक्खाओं,एतदेव भावयन्नाह-'एस्सविसेसावेक्खाओ सामन्न-शब्दमात्रं येन कारणेन ततोऽनन्तर मीहा जायते,शब्दत्वे सति किमयं शाङ्खशाङ्गों वेति ?, ततोऽपाय एव शब्दविशेषस्य शाल एवायमिति,एवं प्रभृतं कालं मुहुर्मुहुर्भावनीयं, |5|| आह-'इय सामान्नविसेसावेक्खा कायव्वा',कियती भुवं यावदित्याह-यावदन्त्यो भेदो लब्धो भवति यथासम्भवमिति भावनेति गाथात्रया र्थः॥२८२-३-४॥ अयमत्र भावार्थ:-'सव्वे त्यादि 'सर्वत्र' विषयपरिच्छेदने, किमत आह-ईहापायौ भवतः, किं व्यवहारेण ?, नेत्याह-'निश्चयतः परमार्थेन, किं सर्वथैव ?, नेत्याह-'निच्छयतो ति द्विरावय॑ते, ततश्च नैश्चयिकमादिसामान्यग्रहणं मुक्त्वा यदाऽलम्बनावाद्यावीहापायौ तस्यावग्रहत्वादिति भावनीयं, तदत्र विशिष्टन्यवहारप्रवृत्त्यङ्गमाह, संव्यवहारार्थ पुनः सर्वत्रोपर्युपरिधावने ROSCORC ESC
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy