________________ विशेषाव कोट्याचार्य अवग्रहे निश्चयव्यवहारौ वृत्ती // 114 // // 114 // नैष्फल्यापत्तेः, बहित्यादेश्व, तेनैतदुक्तं भवति-सर्वस्यैव श्रोतुरविशेषेण प्राप्तिविषयस्थस्य शङ्खमेर्यादिद्रव्याभिसरणे सति बहुग्रहणात् | ज्ञायते शङ्खमेर्यादिविशेषरूपेणावग्रहणमवग्रहः बहुविधाबहुविधविशेषणेऽपि गम्भीरादिविशेषग्रहणं, यस्मादेवमतः 'तो'त्ति तस्माद् 'विशेषविज्ञानं' शब्दज्ञानं 'युज्यते' घटते, किंविशिष्टमत आह-'सहो'त्ति शब्दोऽयमिति, कुतः ? इत्याह-विकल्पवशतः' विकल्प वशात् , तथाहि-क्वचित्सामान्यग्रहणं शब्दमात्रत्वात् , अबहुग्रहणादित्यर्थः, क्वचिद्विशेषग्रहणं बहुविधग्रहणाद् एवंभूताद्विकल्पवशात् , क्वेत्याह-'सुत्तम्मि' सूत्रे, अस्य पूर्वपक्षतां दर्शयन्नाह-जं केइति // 280 // यदेवं केचन वादिनो यथाश्रुतसूत्रव्याचिख्यासयाऽऽत्मानं बहु मन्यन्ते तदपाकुर्वन्नष्टया दिशा पाह स किमोग्गहोत्ति भण्णइ गहणेहाऽवायलक्खणत्तेवि ? / अह उवयारो कीरइ तो सुण जह जुज्जए सोवि॥ सामण्णमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो / तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ // 282 // सो पुणरीहाऽवायावेक्खाओऽवग्गहोत्ति उवयरिओ। एस्सविसेसावेक्खं सामण्णं गेण्हए जेणं // 28 // तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स / इय सामण्णविसेसावेक्खा जावंतिमो भेओ // 28 // सव्वत्थेहावाया निच्छयओ मोत्तुमाइसामण्णं / संववहारत्थं पुण सव्वत्थावग्गहोऽवाओ // 28 // तरतमजोगाभावेऽवाउ चिय धारणा तदंतम्मि / सव्वत्थ वासणा पुण भणिया कालन्तरेऽवि सई // 286 // सरोत्ति सुए भणितं विगप्पओ जइ विसेसविनाणं / गिहिज्ज तंपि जुज्जइ संववहारोग्गहे सव्वं // 28 // खिप्पेयराइभेओ पुव्वोइयदोसजालपरिहारो / जुबइ संताणेण य सामण्णविसेसववहारो॥२८८॥