SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विशेषावालापस्य जदा लापस्य जं दरिसणं-जं गहणं तत्समालोचनमित्युच्यते तो कहमालोयणं तदिति प्रतिज्ञा, कुतः ? इत्याह-'अत्थसुन्नस्सेत्यर्थ- सा. कोट्याचार्य ग्रहणशून्यत्वादग्रहणावस्थावदिति गाथार्थः॥ 276 // आह-का पुनरस्य स्थानान्तरप्रसिद्धस्यालोचनस्य गतिरिति, आचार्य आह- लोचनापूर्ववृत्ती न जानेऽहमपीदृशं, तथापि भवन्त एव संशयच्छेत्तार इति चेत् ,यद्येवं तस्मात्-'आलोयण'तीत्यादि, आलोचनमित्येवं नाम भवेत् 4 ताखंडनं द्वितीयं व्यञ्जनावग्रहस्यैव, स्वतन्त्रैतबाम्ना घटमानत्वात् , तदिदं वर्धापनकमिति चेत् न, यतो भवेत् कथं सामान्यग्रहणं ? तत्र॥११३॥ व्यञ्जनावग्रहेऽर्थग्रहणशून्यत्वाद् , अतः किमुच्यते-तत्थ सामन्नं गहियं, अह अत्थावग्गहकाले सहोत्ति निच्छिण्णं, न ह्यविशिष्टाश्र- 113 // | याश्रितेर्जयपताका हत्तुं शक्यते इति भावार्थः / यच्चोक्तं 'अस्ति ह्यालोचनाज्ञानमित्येवमादि तदर्थावग्रहज्ञानमालोचनं तदव्यतिरितत्वादिति गाथार्थः॥ 277 // अथ 'दुर्बलं वादिनं दृष्ट्वाऽभ्युपगमोऽपि कर्त्तव्य' इति न्यायप्रदर्शनार्थमाह-'गहित वेत्यादि, गृहीतं वा भवतु 'तहिति तत्र व्यञ्जनादानकाले 'सामान्य वस्तुसामान्यं, कथमनीहिते तस्मिन् सामान्येऽन्तर्मुहूर्त्तमात्रं कालं,अर्थावग्रहकाले एकसामयिक इति प्रक्रमाल्लभ्यते, विशेषणमेव शब्द इति // 278 // ननु-'अत्थे'त्यादि, अर्थावग्रहसमये व्यञ्जनावग्रहाचरमसमयभाविनि 'वीमुं' पुढो 2 असंखेज्जसमयिया दोऽवि, किंविशिष्टावित्याह-'तक्कावगमसभावा' जहासंखं, कावित्याहईहावायौ कथं युक्तौ ? येन व्यञ्जनावग्रहचरमसमये व्यक्तशब्दग्रहाद्यथाश्रुतसूत्रव्याख्यां कारयसि, ननूक्तम् 'जइ होज्ज सद्दबुद्धी | तोऽवाओ चेव सो होज्जत्ति तस्माद् गम्ये सूत्रार्थे सति व्यञ्जनार्थावग्रहेहापायधारणाक्रम एवाश्रयणीय इति समस्तप्रकरणार्थः | // 279 / / अथ चोद्यशेषमाशिशङ्कयिषुराह-'खिप्पेयरादी'त्यादि, 'जमोग्गहो'त्ति यद्-यस्मादवग्रहो-मतिज्ञानविशेषः क्षिप्रेत-| रादिभेदः प्रतिपादितः क्वचिदिति शेषः, 'क्षिप्रमवगृह्णाती'त्यादिवचनाद् अतो नावश्यमवग्रहः समयमात्रं, तन्मात्रत्वेऽस्य विशेषणस्य SAROKAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy