SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विशेषाव: कोव्याचार्य वृत्ती अवग्रहे निश्चय व्यवहारौ // 116 // / / 116 // SAURUSOOR CAMERASACARRC योऽपायो-निश्चय एकपक्षनिक्षेपक्षमः सोऽवग्रहो भवति हि,प्रवृत्तेः तरतमयोगानुधावनात् // 285 // तदभावे तु किमित्यत आह-'तरेत्यादि, तरतमयोगाभावे यथासम्भवमिति सामर्थ्याद् बोद्धव्यं, किमत आह-अपाय एव, न तदनन्तरमीहेति वाक्यार्थः, अत एवाह'धारणा' तदर्थाप्रच्युतिसंज्ञिता 'तदन्ते' अपायान्ते भवति, (इतरद्धारणाद्वयं) कस्यान्ते भवतीत्यत आह-वासणा पुण भणिया' सर्वत्रापान्तरालभाविनि अपायेऽविरोधितया, किमियमेव ,नेत्याह-कालान्तरस्मृतिश्चेति // तदनेन ग्रन्थेन प्रथमसमयभाव्यर्थावग्रहो नैश्चयिकोऽन्तर्मुहर्तद्वयोत्तरकालभावी चौपचारिक इत्युक्तमुपचारविधिश्च, तदेवं विभक्तेऽमुमेवावग्रहमङ्गीकृत्य स्याद्यथाश्रुतसूत्रव्याख्या'से जहा नामये-केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्देत्ति उग्गहिए ण उणं जाणइ के वेस सहे ततो ईह' मित्येवमादि,आह भाष्यकार:सद्दोत्ति सुए भणितं विगप्पओ जइ विसेसविन्नाणं / गिहिज तंपि जुजइ संववहारोग्गहे सव्वं // 287 // सम्बन्धेनवोक्तार्थेति न प्रतन्यते, नवरं विकल्पत इति-विवक्षयेति, अतः प्रागुपन्यस्तचोद्यस्यान्यविषयतामाह-'खिप्पे'त्यादि / अस्य भावार्थ:-क्षिप्रेतरादिभेदं यत् पूर्वोदितदोषजालं समयोपयोगबाहुल्यापत्तिश्च तस्येदानीमेवं सति परिहारो युज्यते नैश्चयिकार्थावग्रहवादिनस्तस्य व्यावहारिकार्थावग्रहविषयत्वादितरस्य तु सामान्यमात्रग्रहणात् , पूज्यास्त्वाद्यसमय एव सर्व क्षिप्रेतरादिविशेषजाल प्रतिपद्यन्ते, तथाभूतापायाख्यकार्यदर्शनात् , किल विशिष्टात् कारणाद् विशिष्टं कार्य जायते, नाविशिष्टात् , सकलत्रैलोक्येश्वरत्वप्रसङ्गात् ,जिनभद्रगणिक्षमाश्रमणपूज्यपादैस्तु नोक्तं सुज्ञानत्वाद् , उतरत्र तूक्तं, सुखसंध्यवहार्यत्वात् , तथैवं सति 'संताणेण यत्ति सन्तानाच-सामान्यविशेषलक्षणाल्लोके व्यवहारो युज्यते, इदमुक्तं भवति-इदं तदिति वा योऽध्यवसितोऽर्थः स प्राक् सामान्यापेक्षया विशेषः स एव बाह्याकांक्षितविशेषापेक्षया सामान्यमेवं यावदन्त्यो भेदोऽनाकांक्षा चेत्युक्तमेतत्प्रागेवेति, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा वास्तवापाया
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy