________________ // 41 // विशेषाव JOसोति, वसहिं पयच्छाहि, तेण चिंतियं-भो ! ममाओवि तेसिं अणज्जया जे एएसि पवंचं पउंजंति, तम्हा माऽहं तेसिं उवहासो होमित्ति | अनुयोगानकोबाचार्य 8 करेमि इमं कज्जंति, तेण पगासं भणियं-ठाह भो! एयाए सालाए जइ मे धम्म ण कहेहत्ति, तेहिं पडिवणं, ठिया सज्झायज्झाणप-14 कानुयोगयोवृत्ती रायणा, वासारते य वत्ते, अणुब्वयसु, तेण भणिय-न मे किंचि वयं गहियं, ते कहेंति, न य महुमजमंसपाणवहाइओ विरमिओ, पुच्छइ, दृष्टान्ताः IPIओ से पच्छा सत्तवतीयं वयं दिणं, जहा मारिउकामेणं जावइएणं कालेणं सत्त पयाणि ओसक्किजंति एवइयं कालं पडिक्खिउं मारेय-12 // 411 // ब्बंति, संबुझिस्सइत्तिकाउं, गया, अन्नया सो चोरियाए गओ, अवसउणेणं नियत्तो, रत्तिं सणियं घरं एइत्ति, पस्सामि केरिसो मम घरपवंचोति, तदिवसं च तस्स भगिणी आगएल्लिया, सा पुरिसनेवत्यं काऊग भाउज्जायाए समं गोमं पेच्छिया गया, ततो चिरेण आगया, तओ ताओ दुएवि निद्दक्कताओ एक्कमि चेव सयणे सइयाओ, इयरोऽवि आगओ, भज्जाए सह पुरिसं पासुत्तं पेच्छइ, तओ | असि करिसिता आहणामित्ति (उद्धाइओ), स्मृतं तं, ठिओ सत्तपयंतरं, एयंमि अंतरे भगिणीर से बाहा भज्जाए अक्कंतिया, तओ दुक्खाविजंतीए भणियं-इला ! अवणेहि बाहाओ सीसं, तेणवि य सरेण णाया भगिणी एसा पुरिसणेवत्थियत्ति, लज्जिओ जाओ, बहो मणा मए अकजं न कयंति, उवणओ जहा सावगभजाए, तओ सो संबुद्धो पन्चइओ 2 // का इयाणि कोंकणगदारगोदाहरणं-कोंकणगविसए एक्को दारगो, तस्स माया मया, पिया से अन महिलियं न लहइ सवत्तिपुत्तो अथिचिकाउं, तओ सो अन्नया सपुत्तओ कट्ठाणं गओ, ताहे णेण चिंतियं-एयस्स तगएण महिलं न लभामि, ता इमं मारेमित्ति कंडं पत्तियं, आणतो य-वच्च कंडं (आणेसु, सो कण्डं घेत्तुं गओ, तेण कंडेण विद्धो, पुकारिओ) तेण पुणो निक्खित्तं, एवं सो तडफतो मारिओ, पुन्नमयाणंतेण विद्धोति अणणुयोगो, पच्छा मारिज्जामिति नाए अणुओगो / अहवा रक्खेतस्स अणणुओयो, जह CROBARAGAR