________________ विशेषाव कोट्याचार्य वृत्तौ // 198 // 'अच्छित्तीं त्यादि / इह च श्रुतज्ञानं नयाभ्यां परीक्ष्यते, तौ च द्रव्यपर्यायास्तिको, तत्र तावदव्यवच्छित्तिनयस्येदं श्रुतमना | श्रुते साद्यउपयवसितं अक्षयादिधर्मत्वात् पञ्चास्तिकाया इव, 'इतरस्य तु' व्यवच्छित्नियस्य सादिसान्त, सादिसपर्यवसानमित्यर्थः, प्रतिसमयो- तादिभेदाः त्पत्तिमत्त्वात् गतिपर्यायैर्जीववत् इति गाथार्थः // 540 // अथवेदं द्वारचतुष्टयं द्रव्यादिद्वारेणाह-'दव्वादीत्यादि / अथवा द्रव्यक्षेत्रकालभावैः साधनादि चिन्त्यते-'सान्तं' सपर्यवसितं 'अंतरहितं वा अपर्यवसितं वा सादिसप० इदमुद्देशमात्रं, साम्प्रतं द्रव्यमधिकृत्याह-'द्रव्य' इति द्वारपरामर्शः, एक पुरुषद्रव्यमधिकृत्य सादि 'सनिधनं च सपर्यवसितं चेति गाथार्थः // 541 // कथमित्यत आह–'चोदसे त्यादि / चोदसपुव्वी मणुओ देवत्त उववप्णो तं सुयं न संभाइ, किं सर्वथा 1, नेत्याह-'सर्व' कृत्स्नमखण्डमशेषमितियावत् , तथा चाह-'देसम्मि' देशे-सूत्राधै सूत्रमात्रादौ "भवति' संपद्यते 'भजना' विकल्पना, स्मरत्यपीतिकृत्वा,किमस्य वर्गमेवाङ्गीकृत्य भजनेति !, नेत्याह-स्वस्थानभवेऽपि भजनैव इति गाथार्थः // 542 / / कथमित्यत आह–'मिच्छभवे' त्या४ दि / इहैव जन्मनि मिथ्यात्वावाप्तौ सादिसपर्यवसितं स्यात् , तथा भवान्तरे, न च स्वस्थानभवचिन्ताबाधेन चोदनमाधेयं, सामा-2 न्येनास्याभिधानात् , तथा केवलोत्पत्तौ ग्लानत्वे प्रमादादिना च 'भ्रंशो' नाशः अस्य स्यात् // 543 // आह-किमर्थ तदनुवृत्तिभाजः | पुरुषस्य नश्यति ? किं जीवात्तदन्यत् ? 'जती त्यादि / 'यदि भिन्नं' यद्यर्थान्तरं 'तो तओ'त्ति तो सो जीवो 'तब्भावेवि' सु यभावेपि 'तस्सभावरहिओ सुयपगासभावरहिओत्तिकाउं अण्णाणिच्चिय णिचं,दृष्टान्तमाह-प्रदीपहस्तान्धवत् ,अनन्यत्वे ज्ञत्वं युक्तं, | प्रकाशकत्वे सति बाह्यानुग्रहाचक्षुष्मतः प्रदीपप्रकाशोपलब्धिवत् // 544 // गुरुरुत्तरमाह-तं ते त्यादि / तत्तावत् श्रुतं नियमाज्जीव एव, अजीवो न भवति, 'जीवस्तु न तदेव केवलं' जीवोन श्रुतमात्र केवलं, कस्मादित्याह-यस्मादसौ भवेत् 'तद्वा' श्रुतं, वा उत्तरापेक्षः, KARANE SCARRING