________________ उपक्रमादिस्वरूपम् / वृत्ती // 288 // विशेषाव० 4 पदातिखीजनादिसङ्कुलत्वात् कार्यातिपाति च स्यात् , चतुर्मूलद्वारं पुनः सपतिद्वारं सुखनिष्काशप्रवेशं स्यात् , दृष्टत्वात् // दार्टान्ति- कोट्याचार्य कोपसंहारमाह-'सामाइये'त्यादि, स्पष्टा, // 910-12|| 'ताणी'त्यादि पूवार्द्ध / द्वारम् / 'छत्ती'त्याद्युत्तरार्द्ध / द्वारम् / अथैतेषां निरुक्तं, तत्र उप सामीप्ये 'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमो-दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपापादनमित्यर्थः, निक्षेपणं | | निक्षेपः 'क्षिप प्रेरणे' इति निश्चितः क्षेपो निक्षेपः, मोचनं रचनं न्यास इतियावत् , अनुगम्यतेऽनेनेत्यादिनाऽनुगमनं वा अनुगमः, // 288 // 4 अणुणो वा-सूत्रस्य गमोऽणुगमः, अनुरूपार्थगमनं वाऽनुगमनः, सूत्रार्थानुगमः-सूत्रानुसरणमित्यर्थः, 'णी प्रापणे वक्तैव सूत्रार्थप्रापणव्यापारोपयोगात् नयतीति नयः // 913 / / अत उच्यते सत्थस्सोवक्कमणं उवक्कमो तेण तम्मि व तओवा। सत्थसमीवीकरणं आणयणं नासदेसम्मि // 914 // निक्खिप्पइ तेण तहि तओ व निक्खेवणं व निक्खेवो। नियओ व निच्छिओवा खेवो नासोत्ति ज भणियं। अणुगम्मइ तेण तहिं तओऽणुगमणमेव वाऽणुगमो। अणुणोऽणुरूवओ वा जं सुत्तत्थाणमणुसरणं // 916 // स नयइ.तेण तहिं वा तओहवा वत्थुणो व जं नयणं / बहुहा पज्जायाणं संभवओ सो नओ नाम // 917 / / दारक्कमोऽयमेव उ निक्खिप्पड जेण नासमीवत्थं ।अणुगम्मइ नाणत्थं नाणुगमो नयमयविहणो // 918 // संबन्धोवक्कमओ समीवमाणीय नथनिवखेवं / सत्यं तओऽणुगम्मइ नएहिं नाणाविहाणेहिं // 919 // गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं / भावम्मि कम्मि वह किमिदं दव्वं गुणो कम्मं 1 // जीवगुणोजीवगुणो? किं नाणं दसणं चरित्तं वा ? / पच्चक्खं अणुमाणं ओवम्ममहागमो वाऽवि?॥९२१॥ ॐॐॐ2064