SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती / 289 // ROLAGANA लोइयलोउत्तरिओ किं सुयमत्थोऽहवोभयं होजा। अप्पणओऽणंतरओ परंपरं वाऽऽगमो कस्स?॥९२२॥ अध्ययनस्य कि दिहिवाइयं कालियं व किंवा सुयत्थपरिमाणं / ससमय-परसमयोभयसिद्धंताण व को वच्चो ? // 923 // उपक्रमः __को व समएगदेसो समुदायत्याहियार इह नियओ। अज्झयणोवक्कमणं कायवमिहेवमाईहिं // 924 // 'सत्थस्से'त्यादि, 'निकिखप्पईत्यादि, 'अन्वि'त्यादि, ‘स णयती'त्यादि सुप्रसिद्धमिति / द्वारम् // अमीषामित्थं क्रमाभिधाने 31 // 289 // | किं प्रयोजनमित्यत आह-'दारे'त्यादि // नानुपक्रान्तं निक्षिप्यते अमुष्टिस्थमोक्षणवत्, न चान्यस्तमनुगम्यते, नाननुगतं नयावसरं | भवतीति गाथार्थः // 918 // यतश्च-'संबंधे'त्यादि / / सम्बन्धरूप उपक्रमः सम्बन्धोपक्रमः तस्मात्समीपमानीय शास्त्रं प्रथमं ततः पुनर्व्यस्तनिक्षेपं पुनरनुगम्यते नानाविधनयः, अतोऽयमेव क्रमोऽत एतावन्तमालोक्याह-'तस्स फलजोगमंगले त्यादि // 919 // साम्प्रतमनुपहार्थमुपक्रमसङ्केपाधिकारोपप्रदर्शनमिदं गाथापञ्चकमाह-'गुरुभावोवक्कमण' मित्यादि, इह सामायिकाध्ययनार्थ बुभुत्सुना विनेयेन गुरोर्मावोपक्रमः कर्तव्यः, कया पुनरयं मझ्या सुप्रसनः स्यात् , तथा 'का परिपाटी'कयाऽऽनुपूज्येदं कतिथमिति वाय, क्व वा भावे वर्चते ?, किंचेदं द्रव्यादीनां, जीवगुणत्वे च सति कतमो ज्ञानादेः 1, ज्ञानत्वे सति कतमत् प्रत्यक्षादेः, आगमत्वेऽपि च सति लौकिको लोकोत्तरो वा', लौकिकत्वेऽपि सूत्रमर्थ उभयी, सर्वथा प्रतिषेधः, लोकोत्तरत्वे सूत्रार्थोभयस्वरूपः, तत्रापि 'अप्पयओंति कस्य कः आत्मागमः अनन्तरागमः परम्परागमो वेति, तथा किमिदं दृष्टिवादादिकमुत कालिकं 1, कालिकत्वेऽस्य किं सूत्रार्थप्रमाणं, खसमयोऽस्य वाच्यः, तत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाधिक्रियते, एवमादिमी रूपैरध्ययनोपक्रमणं कार्य, व्याख्यानाङ्गत्वात् गुरुभावोपक्रमवत् // 920-24 // तथा च ॐॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy