SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अनुयोग| द्वारागि ROKAR // 287 // विशेषाव: रेतरोपचितकर्मविशरणार्थमनशनादिगुणधारणमिति गाथार्थः // 904-5 // आह-उक्तमावश्यकश्रुतस्कन्धाऽध्ययनानीत्यतोऽध्ययननिकोट्याचार्य क्षेपोऽपीहेव कर्त्तव्योऽवसरमाप्तत्वात् श्रुतानन्तरं स्कन्धवद् , उच्यते-'दारक्कमेत्यादि / द्वाराणि-उपक्रमादीनि तेषां क्रमस्तेनागतानां द प्रत्येकं 2 इह-शास्त्रे ओघनिष्पन्ने निक्षेपे, शेषं स्पष्टम् / // 906 // उपसंहरन्नाह-'आवस्सयस्से'त्यादि / तव्यावर्णनाचोक्त चतुर्थ मूलद्वारं 'तस्स फलयोगमङ्गलसमुदायत्थे ति, इति गाथार्थः॥९०७॥ पञ्चममाह-तत्थे त्यादि, स्पष्टा, नवरं प्राथम्यमस्य / 287 // | सकलगुणाधारत्वात् // 908 // 'अह'त्यादि / अथवे ति प्राथम्यकारणान्तरोपदर्शनार्थः, 'तभेदा एवं' सामायिकविशेषा एव 'शेषाः' अध्ययनविशेषाः, यस्मात् तत्सामायिकं दर्शनादि त्रिविधं 'सामाइयपि तिविहं सम्मत्त सुयं तहा चरितं च'त्ति वचनाव न चान्यो गुणएतद्विरहेणास्तीत्यतस्तदाधारत्वाच्चेदमाद्यमिति गाथार्थः॥ 909 // अणुओगद्दाराइं महापुरस्सेव तस्स चत्तारि / अणुओगोत्ति तदत्थो दाराइं तस्स उ मुहाई // 910 // अकयद्दारमनगरं कएगदारंपि दुक्खसंचारं / चउमूलद्दारं पुण सपडिहारं सुहाहिगमं // 911 // सामाइयमहपुरमवि अकयद्दारं तहेगदारं वा / दुरहिगमं चउदारं सपडिदारं सुहाहिगमं // 912 // ताणीमाणि उवक्कमनिक्खेवाणुगमनयसनामाइं। छत्तिदुविगप्पाइं पभेयओऽणेगमेयाई॥९१२॥ तस्य च सामायिकाध्ययनस्य-'अणुओग'इत्यादि। अनुयोगः कः? इत्यत आह-तदर्थः-अध्ययनार्थस्तत्प्रवेशस्थानानि तु द्वाराणि, नचैतत् परिकल्पनमनर्थकं, दृष्टान्तसिद्धत्वाद् , यथा हि रंपु-'अकयेत्यादि / अकृतद्वारमनगरं भवति, सन्ततप्राकारवल3. यादिवेष्टितत्वात् तत्रैतत् स्याद्-एकदारं नगरं भविष्यतीत्याह-कृतैकद्वारमपि दुःखसारं भवति, संप्रभित्रमदजलकरीन्द्रोष्ट्ररथवर CROLORDCCCCNBCN OGRAOSAES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy