________________ काराः विशेषावा दुपदेसिओ अकसिणखंधों' इत्येवमादि, तथा 'अणेगदव्यो'त्ति सचानेकद्रव्यः सामान्येन जीवच्छरीरपिण्डः देशे नखादावपचितो-हीनो टू दुपदासा अकासणखषा इत्यपमा' अर्थाधिकोव्याचाये जीवतया, तथोपश्चितश्च, युक्तश्चायमस्यान्यतो विशेष इति // 900 // भावस्कन्धमाह-'आगमे त्यादि पुव्वद्धं कंठं // द्वारं / / नोआगमतो वृत्तौ ज्ञानक्रियासमूहः॥९०१॥ कथमित्याह-'सामाई'इत्यादि / 'सोति णोआगमतो भावस्कन्धः, शेष स्पष्टम् // 902 // 'गणेत्यायेकाथि कानि स्पष्टानि // उक्तः स्कन्धोऽपि, साम्प्रतं व्यस्तस्य सतोऽस्यावश्यकादिपदत्रयस्यैकवाक्यता क्रियते, षण्णां श्रुतविशेषाणां समुदायः // 28 // // 286 // स्कन्ध उच्यते, आवश्यकं च तद् श्रुतस्कन्धश्चेत्यावश्यकश्रुतस्कन्ध इति, शास्त्राभिधानमेतदिति गाथार्थः॥८०३।। आह किं पुण छक्कज्झयणं ? जेण छलत्थाहिगारविणिउत्तं / सामाइयाइयाणं ते य इमे छ जहासंखं // 904 // सावजजोगविरई उक्कित्तण गुणवओ य पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव // 905 // दारक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने ।अझयणाणं नासं वक्खामो लाघवनिमित्तं // 906 // आवस्सयस्स एसो पिंडत्यो वण्णिओ समासेणं / एत्तो एक्केक्कं पुण अज्झयणं वण्णयिस्सामि // 907 // 7 तत्थऽज्झयणं सामाइयंति समभावलक्खणं पढमं / जं सव्वगुणाहारो वोमं पिव सव्वदव्वाणं // 908 // अहवा तम्भेयच्चिय सेसा जं दसणाइयं तिविहं / न गुणो य नाणदंसणचरणभहिओ जओ अत्थि // 909 // 'किं पुणे त्यादि / किं पुनः कारणमिदमावश्यकमध्ययनषद्कमिति !, आह-येन पट्मिाधिकारैनियुक्तं सामायिकादीनां, ते चामी अर्थाधिकाराः-'सावज्जेत्यादि। सामायिकाध्ययने सकलसावद्ययोगविरतिराधिकारः, द्वितीये त्वहतां गुणोत्कीर्चना, तृतीये गुणवतः प्रतिपत्तिः कृतिकादिलक्षणा, श्रुतशीलस्खलननिन्दना चतुर्थे, पञ्चमे चारित्रात्मनो व्रगचिकित्सा, षष्टे तु ब्रतातिचा SARALASARAL RAS 4