SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ CHISISHIGA विशेषावर अनुमयस्वभावा, आसां भावार्थमङ्गीकृत्यातिदेशमाह-एताश्चतस्रोऽपि भावाः समेदलक्षणसोदाहरणा यथा सूत्रे दशवैकालिके उक्ता- भाषायालो कोव्याचार्य स्तथैव ज्ञातव्याः, तत्र मेदाः 'जणवय संमय ठवणे'त्येवमादि वक्तव्यम् , यावद् 'वोयड अव्वोयडा चेवेति गाथार्थः॥ 377 // कव्याप्तिः वृत्तौ भाषाधिकारस्यैवानुवर्तमानत्वादाह-द्वादशभ्यो योजनेभ्यः परतो न श्रूयते, द्रव्याणां मन्दपरिणामत्वादित्युक्तम् , अथ किं विषयपर-2 तोऽपि द्रव्याणां गतिरस्ति, यथा च विषयाभ्यन्तरतो नैरन्तर्येण तद्वासनासामर्थ्यमस्ति तद्वत् किं परतोऽपीति, उच्यते, अस्ति केषां॥१४६॥ // 146 // * चिदालोकान्तात् , आह-यद्येवंIP कईहिंसमएहिं लोगोभासाए निरन्तरंतु होइ फुडो। लोगस्सय कइभाए कइभाओहोइ भासाए॥ (नि०१० चउहि समयेहि लोगोभासाए निरंतरंतु होइ फुडो।लोगस्स य चरिमंते चरिमंतो होइ भासाए ॥३७९॥(नि. 11/ ___ कोई मंदपयत्तो निसिरइ सयलाई सहदव्वाई / अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई // 380 // गंतुमसंखेजाओ अवगाहणवग्गणा अभिन्नाई। भिज्जंती धंसंति य संखिज्जे जोअणे गंतु // 381 // भिन्नाइं सुहमयाए अणतगुणवडिआई लोगंतं / पावंति पूरयंति य भासाऍ निरंतरं लोग // 382 // 'कतिही'त्यादि, 'कतिभिः' कियत्संख्यैः 'समयैः परमनिकृष्टकालविशेषैः 'लोक' चतुर्दशरज्ज्वात्मकः क्षेत्रलोक भाषया है। निरन्तरमेव भवति 'स्पृष्टो व्याप्तः, तथा लोकस्य च-अस्यैव कतिभागे कतिभागो भवति भाषायाः इति, // 378 // अत्रोच्यते-- 'चउहीत्यादि, पूर्वार्द्ध प्राग्वत् , नवरं तुशब्दो न सर्वथैव,अपि तु 'कयाऽपि', यद्वक्ष्यते भाष्यकार:-'कोयी'त्येवमादि प्रपञ्चेनाति, ISHUSHUSHUAIRISH
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy