SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्वाचार्य वृचौ केवलिसमु द्घातसमतानिरास: ROESCANA / 145 // // 145 // GOOGS4064 HASEGUROS सचा हिया सयामिह संतो मुणओ गुणा पयत्या वा। तविवरीआ मोसा मीसा जा तदुभयसहावा // 376 // अणहिगया जा तीसुवि सदो चिय केवलो असचमुसा / एया सभेयलक्वण सोदाहरणा जहा सुत्ते॥३७७॥ 'तिविडमी'त्यादि, त्रयो विधा यस्य तत्तथा तस्मिन् , शीर्यत इति शरीरं तस्मिन् , जीवतीति जीवः तस्य प्रदेशा भवन्तीति. कस्येत्यत आह-'जीवस्य आत्मनः, ननु च षष्ठीद्वयश्रवणात् पुनरुक्तदोषः 1, तन्न, जीवस्य प्रदेशा भवन्तीत्युच्यमाने इयं षष्ठी मेदे वर्तिप्यत इति व्यामोहनिवृत्त्यर्थ जीवस्यात्मभूता भवन्तीति पुनरप्याह, “भेदाभेदवर्तिनी च षष्ठी"ति पाणिनीयाः, ततश्चानेन निष्प्रदेशात्मवादासाधुत्वमाह, सति तस्मिन् करचरणोत्रीवाद्यवयवसंसर्गाभावः प्राप्नोति, तथाहि-पादतलसंयुक्तात्मप्रदेशस्य तालसम्बन्ध्यात्मप्रदेशमेदोऽमेदो वेति वाच्यं, भेदश्चेत् कथमप्रदेशः अमेदश्चेदेकत्वतोन भेदोपलम्भः स्यात् ,यद्वाति-आदत्ते, तशब्दस्य विशेषणार्थत्वान्न सर्वदेव 'ग्रहण'मिति गृह्यत इति ग्रहणं शब्दद्रव्यनिवहमित्यर्थः 'तो' ततो गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्युदासमाह, सति तस्मिन् भाषणाभावप्रसंगः, तस्य तत्त्वादप्रच्यवमानत्वात प्रच्युतौ च स्वात्महाने, कामित्याह-भाष्यत इति भाषा तां भाषां, आह-'तो भासइ भासओ' इत्यनेनैव गतार्थत्वान्नैतदुच्चारणं कर्त्तव्यमिति, तन्त्र, भाष्यमाणैव भाषा, न प्राक् न पश्चात् इत्यस्यार्थस्य ज्ञापयितुमभिप्रेतत्वादिति गाथार्थः // 374 // अथ किं तत ? इत्याह-'ओरालिए'त्यादि, स्पष्टा // 375 // सत्यादिकाया लक्षणमाह-'सचा' इत्यादि, सद्भ्यो हिता-आराधनी प्रत्यायनफला वेति सत्या, सन्तः के उच्यन्ते' इत्यत आह-सन्तो मुनयो-यतयश्च तेषां हिता सत्या, इहपरलोकाराधनीत्यर्थः, गुणा वा-मलोचरगुणाः पदार्था वा-जीवादयः, तद्विपरीता तु मृषा, मिश्रा तूमयस्वभावेति गाथार्थः॥ 376 ॥'अणही त्यादि, विसृष्वप्यपतिता। S EX
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy