SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती // 21 // OSISAATIOSSASSI | जो जोयणसाहस्सो मच्छो णियए सरीरदेसम्मि 'उववज्जतो' उववज्जितुकामो कर्मवशात्, स प्रथमसमये किं करोतीत्याह-पढमे द अवधेर्जघसमए 'संखिवति' उवसंहरइ आयाम, आत्ममदेशानां शरीरात॑दीर्घाभावेन, संहृत्य किमसौ करोतीत्याह-पयति प्रतरं-मूल- न्यक्षेत्र ककन्दकचक्कलिसंस्थानमिति भावना, किंविशिष्टमित्याह-'असंखेजंगुलभागत''ति सर्वतोऽङ्गुलासंख्येयभागश्लक्ष्ण, ऊर्ध्वतिरश्वीनं च, किंविशिष्टमित्यत आह-मत्स्यदेहविस्तीर्ण तद् , अन्तःशरीरसम्बद्धत्वात् , एषः प्रथमसमयव्यापारः / ततो 'वितितेति // 211 // द्वितीये समये तं पयरं उभयदिसिओ संहरिउँ मई करेइ अंगुलासंख्येयभागविच्छडं मच्छसरीरकुडियमाणायाम, एष तु द्वितीयसमय| व्यापारः, तृतीयसमयव्यापारमभिदधत्पश्चाईमाह-'तइए समये तं सूचि संखिवितुं, परभवायुषेति प्रच्छन्नोऽभिप्रायः, अविग्रहगत्या ततः | स्वकायदेशे पनक उत्पद्यते॥ 'उवव याओ' इत्यादि, अस्मादुपपातसमयात् तृतीये समये यद् देहमानमेतस्य पनकस्य, तत्किमित्यत / | आह-'ओहिकूखेत्तं जहन्नं तु'त्ति तज्जघन्यमवधिक्षेत्रं, किंस्वरूपं ?, 'तज्ज्ञेयद्रव्यभाजनं' पनकशरीरशेयद्रव्याधारमिति गाथात्रयार्थः // 592-593-594 // अत्र कश्चिदाह- 'कि'मित्यादि // किमिति मत्स्योऽतिमहान् गृह्यते ? कि 'तिसमइओ व 'त्ति, किं चास्य तृतीयसमये निजदेहदेश उत्पादः 1 किमिति वा सूक्ष्मः 1 किमिति वा पणको ? जघन्यावगाहनको वेति // 595 // उत्तरमाह8|| 'मच्छो' इत्यादि / स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं सविपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्य इत्यतो महद्| ग्रहणमिति गाथार्थः॥५९६।। 'कीस वा सुहुम ?" इत्यादेस्तावदुत्तरमाह-'सण्हतरों' इत्यादि, लक्ष्णादपि श्लक्ष्णतरत्वेन सूक्ष्मः पनक एव भवति जघन्यदेहच, एवं सुबहुविशेषणविशिष्टः लक्ष्णतः श्लक्ष्णतमश्च 'सव्वदेहेसु' सर्वदेहेभ्यः स एव भवतीति गाथार्थः // 597 // कितिसमयी त्यस्येदानीमचरमाह-'पहमें त्यादि / यस्मात्प्रयमद्वितीयसमययोरतिश्लक्ष्णः, चतुर्थादिषु चातिस्थरः, SACROBAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy