SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ नमस्कारस्य सर्वश्रु| ताभ्यन्त रता // 10 // ACARALARAM _ 'स' नमस्कारः सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्यावश्यकाद्यनुयोगग्रहणेन गृहीतोऽनुयोगोऽपीति गाथार्थः // 9 // आहकथं पुनरसौ सर्वश्रुतस्कन्धाभ्यन्तर इत्येतदुक्तं भवति, कः पुनरत्रैवं प्रत्ययः' इत्यत आह| तस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा / जं च पिहो न पढिनइ नंदीए सो सुयक्खंधो॥१०॥ 'तस्येति नमस्कारस्य पुनःशब्द आगमिकप्रत्ययविशेषोपदर्शनार्थः, सर्वश्रुतस्कन्धाभ्यन्तरता प्रथममङ्गलग्रहणात् प्रतीयत इत्येतदुक्तं भवति, सर्वस्याः खल्वावश्यकश्रुतस्कन्ध.दिमङ्गलमालाया धुर्यत्वात्, 'जंच'त्ति यस्माच्चासौ नमस्कारो न पृथग्-आवश्यकादिभ्यो मेदेन नन्यां पठ्यते श्रुतस्कन्धत्वेन, अस्ति चासावतः 'तस्स पुण सव्वसुतक्खंघन्भतरते'ति प्रत्ययः। आह परः-किन्ति ण पिहो | पढिज्जइ गंदीए सो सुयक्खंधो ?, आवश्यकश्रुतस्कन्धादिभ्यः, सूत्ररूपत्वात् दशवैकालिकादिश्रुतस्कन्धवत्, उच्यते, सर्वश्रुतस्कन्धादित्वेन तदन्तर्भूतत्वज्ञापनार्थमेवेति भावितम् // 10 // अमुमेवार्थ स्मरयन् प्रत्ययान्तरमाह तेणं चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं / वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं // 11 // दारं। 'तेणंचिय'ति अत एव सकलश्रुत(स्य)नमस्कारपूर्वकत्वादेव सामायिकसूत्रानुगमादौ नमस्कारं व्याख्याय 'गुरुवः' श्रीमन्तो भद्रबाहुस्वामिमिश्रा 'वदन्ति'व्याख्यानयन्ति सामायिकसूत्रस्यार्थम् ,अतः 'आदीए नमोक्कारो जइ पच्छाऽऽवासयंतओ पुव्व'मित्यादि चोद्यमचोद्यमिति गाथार्थः // 11 // द्वारं / अथ मङ्गलद्वारमाह बहुविग्घाई सेयाइं तेण कयमंगलोवयारेहिं / घेत्तव्वो सो सुमहानिहिव्व जह वा महाविजा // 12 // 'बहु' इत्यादि गाथा कण्ठया, नवरं येनेति कर्त्तव्यं, यत्तदोनित्याभिसम्बन्धात् // 12 // तच्च मंगलं शास्त्रस्य कथ्यते इत्यत आह SALOOSES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy