SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मतिश्रुत योःवल्कशुंबत्वादिः // 7 // विशेषाव करणेन सूरिरुपतिष्ठनाह–'अहे त्यादि, अथ श्रुतनिश्रितवचनादेव श्रुततोऽपि 'विवेक' स्थाण्वादिपर्यायलक्षणं 'कुर्वतों विदधतः न कोट्याचार्य | तत् श्रुतं, मतिकथोच्छेदप्रसङ्गात् , किं तर्हि ?, मतिरेवेति, उच्यते, श्रुतं तर्हि नास्ति, श्रुतस्य तर्हि दीयतां जलाञ्जलिरित्यभिप्रायः, किं| वृत्ती | कारणमित्याह-यो यः श्रुतव्यापारोऽन्योऽपि असावसौ यस्मान्मतिः, त्वदर्शनेन सर्व श्रुतं मतिः वर्णविज्ञानरूपत्वादीहादिवत्, मतेस्त्व- नक्षरत्वात्, मतिश्रुतवर्ण(नानात्व) नावबुध्यते पर इत्यभिप्राय इति गाथार्थः॥१६५॥ तदेवं श्रुतनिश्रितवचनमात्रतो वाक्छलनेन दारुण // 7 // व्यसनमापन्नस्यापि परस्यासमीक्षिताभिधायीति कृत्वा अत्रैव दोषान्तराभिधित्सया सूरिरुपक्रमते-'मती'त्यादि, अपिच-श्रुतनिश्रितवचनात् 'मतिकालेऽपि' मतिप्रादुर्भाववेलायामपि यदि श्रुतं ततो 'युगपद्' अक्रमेण मतिश्रुतोपयोगः ते-तब देवानांप्रियस्य प्रसतः ततश्च प्रदेशान्तरोक्तविरोधो न 'उवयोगो सिं'तीष्टत्वात, अथ नैवं विरोध इष्यते, एकोपयोगस्यैवेष्यमाणत्वादिति, उच्यते-ययेवं 'एकतरंति एकमुपयोग 'प्रपद्यतः' इच्छतो 'युज्यते' घटां प्राश्चति, स्थाण्यादिपर्यायविवेकं कुर्वतो मतिरेवान्यत्रानवकाशत्वेनाग|तिकत्वात्, अनभिमतप्रतिषेधमाह-'न सुयंति न श्रुतमिह घटामियर्ति, तस्योत्तरकालं घटमानत्वादिति गाथार्थः॥१६६॥ अपिच| यद्यस्माकं यथार्थवादिनां मतेरक्षरत्वेनेहादिप्रवृत्तितः स्थाण्वादिपर्यायपरिच्छेदं व्याचक्षाणानां त्वया खल्वयथार्थवादिना स्वमतमास्थाय मतेरनक्षरत्व एव सति श्रुतनिश्रितवचनादसौ श्रुतानुसारेण भवतीति चोद्यते ततस्तवानेन न्यायेन प्रकृतज्ञापकाद् बुद्धिचतुष्टयमपि श्रुतनिश्रितमापद्यते, तत्रापीहादिसद्भावाद् , ईहादिव्यापारस्य च श्रुतनिश्रितत्वेन श्रुतव्यापाराभ्युपगमाद्, आह च–'यती'त्यादि, यदि च भवतः स्थाण्वादिपर्यायविवेकविधावीहादिवेलायां श्रुतनिश्रितं तद् 'जमक्खरमणुसरउ'त्ति यदक्षरानुसरणाद् , तद्वर्णविज्ञानानन्तजारभावेन, मतिस्त्वनक्षरेति, विवादास्पदीभृतमेतदिति भावना, तेन मतिचतुष्कमपि औत्पत्तिक्यादि श्रुतनिश्रितमापन्नं तवेदानी, इय HARASHARASHTRA SACROCCACAUCRACKA5
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy