SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ х 1255 ъ5 % र परोऽद्यापीदमाह त गथाणुसारेण विशेषाव. त्यप्युक्ते अज्ञानेन धाष्टोद्वा पर आह-किमित्येवमिति, आचार्य आह-तंपि जमक्खरप्पभवं'ति, कोऽस्यार्थः तत्रापि सह मतिश्रुतकोव्याचार्य जत्वेन अश्रवणसंस्कारावि विनो वर्णविज्ञानात्मकः खल्वीहादयो यस्माद् विद्यन्त एवेति, यत्र यत्रेहादिव्यापारस्तत्र तत्र श्रुतान्निश्चय | योः वल्कवृत्ती इत्यभ्युपगमः, ततोऽत्रापीहादिव्यापारसद्भावात् श्रुतानिश्चय इत्यश्रुतनिश्रितप्रतिपत्तिरपि भ्रान्तेत्यतः कथमादौ श्रुतनिःश्रितमश्रुत- शुंबत्वादिः निश्रितं च प्रतिपद्य श्रुतनिश्रितादसौ भविष्यतीत्युक्तं, तदेवं मतेरनक्षरत्ववादी परोऽन्धनाग इव पदे पदे प्रस्खलतीति गाथार्थः // 167 // तदेवं न्यायवादिना न्यायेन विलक्षीकृतोऽप्यसद्ग्राहममुञ्चन् परोऽद्यापीदमाह-'जती'त्यादि, यदीत्यभ्युपगमप्रदर्शनार्थः, 'तं' थाणुपुरिसादिपज्जायं ण 'सुतेण' सुतगंथाणुसारेण 'ततो'त्ति सो नाणी 'जाणइत्ति, विवेचयतीत्यर्थः, 'तो सुयनिस्सियं' 'क'। केन प्रकारेण 'भणितम्' उक्तम् ?, अवग्रहादिसूत्रे सूत्रकारेणेति सामर्थ्यात् गम्यते, अतस्तं श्रुतोपष्टम्भेन कुर्वतः सर्व मदीयं योक्ष्यते, 4 मतिस्त्वनक्षरैवेति, काऽत्र स्खलनेति चोदकगाथार्द्धार्थः // अत्र क्षमाश्रमणपूज्यपादा अपि गजनिमीलिकयोक्तवन्तो-भवानेव प्रष्ट-181 व्यः य एवमाह-श्रुतमनुधावतः श्रुतनिश्रितमिति, अथ चेदिच्छाकारेण कथयितव्यमिति, हन्त ! प्रथममेव कस्मादेवं नोपसन्नोऽसि ?, ननु'ज'मित्यादि पच्छद्धं, यद्-यस्मात् श्रुतेन कृत उपकारः-उपष्टम्भो यस्य तत्तथा, कदेत्याह-पूर्व-प्राक्, इदानीं पुनः-उत्पा-12 दकाले तदनपेक्षं, श्रुतातीतत्वादिति गाथार्थः॥१६८॥ एतदेवाभिप्रसन्नचोदकानुग्रहार्थमाह-'पुच'मित्यादि, प्राक् श्रुतविस्फारितधि-18 योऽधुना यत्तदतीतमवग्रहादि तच्छ्रुतनिश्रितमाह, इतरत् पुनरौत्पत्तिक्यादिबुद्धिचतुष्टयमनिश्रितं सहजत्वादिति, तत्रापि काचित् श्रुतोसापकारादेव जायते 'तिवग्गसुत्तत्थगहियपेयाला' इति वचनादिति चेत् , उच्यते, बाहुल्यस्य विवक्षितत्वात् , स्वल्पस्य चाविवक्षितत्वाद् यथायोगं तदश्रुतनिश्रितमित्यदोषः, एतदुक्तं भवति-यथाहि-यद्यपि सामान्येनावग्रहादयः श्रुतनिश्रिता उक्त(श्रत)परिकर्मितमतिगता % % भणितम्' उक्तम मति %%%%%%%% %%
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy