SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विशेषावाव मितिश्रुत योः वल्कशुंबत्वादिः // 72 // | एव श्रुतनिश्रिता उच्यन्ते, न सहजबुद्धिचतुष्टयगता अपि, यथायोगं ग्रहणाद् एवमिहापीति, तस्मात् स्थितमेतद्यदुत-'उभय'मिकोट्याचार्य है। | त्यादि, 'मतिनाणं'ति आभिनिबोधिकज्ञानं किमत आह-उभयं' उभयरूपं अणक्खरं अक्षरं चेति भावना, कथमित्यत आह-'भा- वृत्तौ | वक्खरओविण्णाणक्खरमहिकिच्च, एतदुक्तं भवति-अवग्रहज्ञानापेक्षयाऽनक्षरं निर्विकल्पकत्वेन सामान्यमात्रप्रतिभासतः सुमुग्धाकार त्वात् , ईहादिज्ञानापेक्षया तु साक्षरं, परामर्शप्रत्ययत्वेन विशेषतो वर्णविज्ञानात्मकत्वात् , अत्रैव यदङ्गीकृत्य मृदैरनक्षरा मतिरुक्ता // 72 // तन्निमित्तमाह-अणक्खरं होज वंजणक्खरतोत्ति, व्यञ्जनाक्षरं पुस्तकादिन्यस्तमकारादि शब्दो वा तमाश्रित्य स्यादनक्षरा मतिः न कश्चिद्दोषः, न हि मतिर्द्रव्यमतिः स्वादरूढत्वात् , तदेवं भावाक्षरत एव मतेर्द्वित्वमभिधाय श्रुतस्य तु भावमभावं चाश्रित्याह'सुत्तं पुण'त्ति सूत्रं पुनर्भावद्रव्यलक्षणं पृथक् पृथगुभयमपि,-कथमित्याह 'अणक्खरक्खरउत्ति, अनक्षरतोऽक्षरतश्च भावश्रुतमेवं द्रव्यश्रुतमपि, नवरमिदमनक्षरमुच्छ्वसितादि // 169-170 // अथापरव्याख्यानविशेषोपन्यासमाह सपरप्पञ्चायणओ भेओ मूएयराण वाऽभिहिओ। मयं मइनाणं सपरप्पञ्चायगं सुत्तं // 171 // सुयकारणंति सदो सुयमिह सयपरविबोहणं कुणइ / मइहेयवोऽवि हि परं बोहेंति कराइचिट्ठाओ // 172 // न परप्पयोहयाई जं दोवि सरूवओ मइसुयाई। तकारणाई दोण्हवि बोहेति तओन भेओ सिं // 173 / / दव्वसुयमसाहारणकारणओ परविबोहयं होजा / रूढंति व दव्वसुयं सुयंति रूढा न दव्वमई // 174 // सा वा सहत्थोच्चिय तयावि जं तम्मि पच्चओ होइ / कत्तावि हु तदभावे तदभिप्पाओ कुणइ चिटुं॥१७५॥ 'सपर' इत्यादि, इह कैश्चिदनयोर्मेदोऽभिहितः, कुतः १-स्वपरप्रत्यायनतः, स्वप्रत्यायनेन परप्रत्यायनेन चेत्यर्थः, कयोरिवे
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy