________________ विशेषाव कोव्याचार्य वृत्तौ SHORSA%ACEBOO भेदः // 73 // त्याह-मुकेतरयोरिव, तथाहि-यस्मान्मूकमेव मतिज्ञानं अपरप्रत्यायकत्वात् , श्रुतं त्वमूकं खपरप्रत्यायकत्वात् , अयं पूर्वपथ इति परप्रबोधके गाथार्थः॥ 171 // अत्रानयोराचार्यः परतस्तुल्यतापादनेनामेदमाह-'सुयकारणंती'त्यादि, इह परावबोधचिन्तायां शब्दोऽक्ष तरत्वाद् रविन्यासो वा श्रुतमुच्यते उपचारेण, किमित्यत आह-'सुयकारणं'ति श्रुतकारणत्वात् , स च 'परविबोहणं कुणइति स चेत्परविबोधनं करोति तत एतदपि परिफल्गु, अप्रयोजकत्वाद् , अप्रयोजकत्वं च मतेरप्येवंजातीयप्रकारभावतः परप्रत्यायकत्वात् , हि-य-IPI | स्मात करादिचेष्टा अपि-हस्तमुखसंयोगादिका मतिसम्बन्धिन्यः परं बोधयन्ति, कुतः ? इत्याह-'मतिहेतवोति, मतिहेतुत्वात् , || // 73 // तस्मान द्रव्यश्रुतमङ्गीकृत्याय भेदः सारो भवतीति गाथार्थ, // 171 // एवं तावत् परतस्तुल्यतोक्ता, अथ स्वतोऽप्याह-'न परेत्यादि. निगमनं चाह-'न परे'त्यादि, यस्मात् द्वे अपि-मतिधुते न परबोधके, कथमित्याह-खरूपतः साक्षादित्यर्थः, विज्ञानमयत्वादवध्यादिवत, 'ततोति तस्मात्र भेदोऽयमनयोरिति, किन्तु 'तक्कारणाई दोण्हवि बोधेन्ति तानि च तानि कारणानि च-द्रव्यश्रुतकरादिचेष्टादीनि द्वयोरप्यनयोर्बोधयन्ति यतः किमुच्यते-'जं मृयं मतिनाण'मित्येवमादि, ननूच्यतामुभयमप्युभयमनुभयं वेति उक्तवदिति गाथार्थः // 173 // एवं तावत्करादिचेष्टायाः सामान्येन मतिहेतुत्वाङ्गीकरणतः परोक्तं व्यभिचार्याचार्य एवाधुना पाह-भवेद्वा | द्रव्यश्रुतमप्यङ्गीकृत्यानयोरयं मूकेतरकृतो मेदो यदीयं शब्दार्थहेतुत्वतोऽपि निर्मूलतो द्रव्यश्रुतत्वेनैव विवक्ष्येत सामथ्यन, कथमित्यत्र ब्रमः-'दव्वसुयमित्यादि, 'दव्वसुयं परविबोहयं होजा', कुतः?-असाधारणकारणत्वात् , श्रुत उत्पाद्ये मेरीशब्दन्यायेन, न करादिव्यापारो मतिज्ञानमेव, शब्दार्थहेतुत्वात् तदपीत्यभिप्रायः, अथवा द्रव्यश्रुतं-जैनशब्दराशिः परविबोधकं स्यात्, निर्वाणसाधनासाधारणविज्ञानकारपत्वात् , अथवा द्रव्यश्रुतं श्रुतमिति रूढं यस्मात् तस्माद् युक्तमिदं यदुत 'सपरपञ्चायगं सुत्त'ति, अनभिमतप्रतिषेधमाह LAURAREA SAUX K