________________ आद्यगणधर: // 483 // छात्माऽप्यभिन्नाधिकरणो ज्ञानग्रहणेन गृह्यमाणः प्रत्यक्षत्वान साध्य इति गाथार्थः॥२०३३।। इतश्च प्रत्यक्ष इत्यत आह-'कयवमित्याविशेषाव० कोट्याचार्य दि // आत्मा स्वप्रत्यक्षः, किंवदित्याह-त्रकाल्यकार्यव्यपदेशवत्, अस्य व्याख्यानं-कृतवान् करोमि करिष्ये चाहमिति, एवं उक्तवावृत्ती IN | नहं ब्रवीम्यहं वक्ष्याम्यहं, एवं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति, न चायं त्रिकालव्यपदेशहेतुरहंप्रत्यय आनुमानिको, नाप्यागमिकः, किं तर्हि ?, स्वप्रत्यक्ष इत्यत एनमेवात्मानं प्रतिपद्यस्व, न चायं घटादौ, अथवा 'अहंपच्चयादिमायोति एवमहंप्रत्ययाद्यनुमितश्च-परि॥४८३॥ |च्छिन्नश्च, न केवलं ज्ञानानन्यत्वेन प्रत्यक्ष इति, इह च प्रत्यक्षस्यापि प्रत्यक्षत्वसाध्यतायां न कश्चिद्दोषः, तथा दृष्टत्वात्, अथवाऽऽस्मा स्वप्रत्यक्षस्वकालिककार्यव्यपदेशवत्वात्, तदेव कथमित्यत आह-कृतवान् करोमि करिष्ये चाहमित्येवं अहंप्रत्ययादिमत्त्वात्, प्रयोगः-प्रत्यक्ष एव जीवः, स्वरूपेण ग्रहणाद्, घटवत्, यश्चायं प्रत्ययः स द्वेधा-आन्तरो बाह्यश्च, आन्तर आत्मसंयोगमात्रजन्यो, यथाऽहं, * | बाह्यस्तु घटः, अत्रात्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेत्यतोऽस्त्यात्मा, स चानुभविक एवेति, अपिचाई विजानामीति क्रिया कारमालम्बते, एतदुक्तं भवति-परिच्छेद क्रियानिष्पादनेन अहं जानामीति प्रत्ययेन आत्मा विषयीक्रियते, आह-नैवं, अने| कान्ताद् , देहालम्बनत्वादस्य, तथाहि-अहं गुरुरहं गौरोऽहं कृश इति प्रत्ययोऽनुभूयते, उच्यते, न, अस्य प्रत्ययाभासत्वाद् , गुरु मे शरीरमित्यनेन बाधितत्वात् , यश्चास्य प्रमाणसिद्धस्याहमितिप्रत्ययालम्ब्यः स आत्मेति गाथार्थः॥२०३४॥ अपिच-'कह मित्यादि। & 'कथं' केन प्रकारेण प्रतिपन्नमवत् यदुत अहमिति, तया किमस्मि नास्मीति संशयः कथं नु ?, केन प्रकारेण, विरोधात् हेत्वभावादा, सति वा संशये कस्याहंप्रत्ययो 'युक्तः' अनुरूपो, नायं गतासौ देहे इति गाथार्थः // 2035 // तथा-'जती त्यादि / यदि नास्त्येव * संशयी-जीवस्तमन्वयमेवं कस्य संशयो', नैव कस्यचित् , कस्यचित्तु संशयस्य विज्ञानाख्यगुणविशेषत्वात् तस्य चापद्रव्यत्वायो MESOS ASSASSISK