SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ निर्देशद्वारम् A विशेषाव कोव्याचार्य वृत्ती // 430 // // 430 // सत्यपरिणाई य व अज्झेयाऽयं समासनिहेसो। उहेसयनिहेसो सपएसो पोग्गलुहेसो // 1509 // ओदइओखइउत्तिव नाणं चरणंति भावनिद्देसो। एत्य विसेसाहिगओ समासउद्देसनिद्देसो॥१५१०॥ अज्झयणं उद्देसो तं चिय सामाइयंति निद्देसो। बुद्धीए जहसंभवमाओब्जं सेसएसुपि // 1511 // सामइयंति नपुंसयमस्स पुमं थी नपुंसगं वावि / निहिट्ठा तत्थिच्छह कंनिसं नओ को णु१॥१५१२।। 'नामं जिणदत्ताईत्यादि, नामनिर्देशो जिनदत्तादि नाम तस्य निर्देशः, एवं स्थापना, अभिधान निर्देशन्यासः विशिष्टवस्तुमा स्थापनेन्द्रन्यासो वा तस्य निर्देशःस्थापनानिर्देशः, द्रव्यनिर्देशःसचित्तादिना गोमान् दण्डी रथी अश्वयुक्तो रथ इति / दारं / / 'खेत्ते' इत्यादि, क्षेत्रकालनिर्देशौ / दारं। समासनिर्देशमाह-अङ्गं पति-आयारो इत्यादि, स्पष्टम् / सुयर्खधनिद्देसमाह-'आवेत्यादि तथैव / दारं। अध्ययननिर्देशमाह-'सत्थे'त्यादि / दारं / सप्तममाह-'उद्देसयेत्यादि / उद्देशकनिर्देशः स उच्यते यः प्रदेशोऽध्ययनस्य, यथा पुद्गलोद्देशस्य निर्देश इति / दारं / 'ओद'इत्यादि पुन्बद्धं कण्ठ्यम् / कैरत्राधिकारः इत्यत आह-'एत्थे त्यादि, इह समासोद्देशनिर्देशाभ्यामधिकारः, तत्राध्ययनमिति समासोद्देशः, सामायिकमिति समासनिर्देश इति, आह च-'अज्झयण' मित्यादि, पुव्वद्धं कंठं। एवं खबुद्धथा यथाले योग्यमायोज्यं, एतवयं शेषेष्वप्यङ्गश्रुतस्कन्धाध्ययनादिष्विति गाथार्थः // 1511 // उत्तरगाथासम्बन्धनार्थमाह-'सामइयंती त्यादि / सामायिकमित्येतत्पदं नपुंसकमनुस्वारान्तत्वात् , 'तस्से' त्यस्स च 'निद्दिट्ठा' इति निर्देष्टा उच्चारयिता त्रिविध एव भवति, 4 कोऽसावित्यत आह-'पुमं'ति पुमान्-पुरुषः 'थीति स्त्री, नपुंसकं वा, त्रिविधत्वादेव विवक्षितपाणिजातेः, यत एवमत इदं नयैर्वि चार्यते, ते च नैगमादयः सप्त, 'तत्यत्ति तत्र को नयः के निर्देशमिच्छतीत्येतदधुना विचार्यते, एतदुक्तं भवति-को निर्देश्यगर्भ RRANSLATIVECORRECIPES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy