SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ е निर्देशद्वारम् KNOW // 429 // विशेषाव० दिसंपनः, भावेन्द्रः प्रस्फुरद्वज्रधारीति, द्वन्द्वं कृत्वा तैरिति गाथार्थः // 1498 // दारं // 'ठवणे'त्यादि // स्थापनाया उद्देशः स्थाप-6 कोट्याचाया नोद्देशः, तस्य वोद्देशस्य स्थापना अक्षाक्षरादिभिरिति भावना ।द्वारम् / 'त'मित्यादि, तदिति तदेतद् द्रव्यमिति द्रव्योद्देशः, तेनेति द्रव्येवृचौ णोद्देशो यथा दण्डी खण्डी, द्रव्यादुद्देशो द्रव्यवान् धनपविरयं, द्रव्ये यथा सिंहासने राजा, एवं क्षेत्रादिभिरिति गाथार्थः // 1499 // अमुमेवार्थ विशेषेणाह-'दव्वेत्यादि // द्रव्योद्देशो यथा इदं द्रव्यं, द्रव्यपतिरिति द्रव्येण, द्रव्यवानिति द्रव्यात्, सद्रव्य इति द्रव्ये // 429 // सति ।दारी एवं क्षेत्रेपि योजनीयं (क्षेत्रीत्यादि)। 'काल' इत्यादि // काल इति समयस्योद्देशः,कालातीतमिति कालेन 'कालोपेत'न्ति कालादुपेतं, काले जातमिति दार। षष्ठमाह-'संखे'इत्यादि, समासः संक्षेप उच्यते, असौ चाङ्गश्रुतस्कन्धाध्ययनानाम् , अस्य त्रयस्य स्यादिति गाथार्थः॥१५००-१॥ तथा च-'अंगेत्यादि / अस्य भावना होइ समासुद्देसो, कहं 1, अत आह-निजनिजप्रभेदसंग्रहाद , केषामित्यत आह-अङ्गस्य श्रुतस्कन्धस्य अध्ययनानां च, एकैकस्य दृष्टान्तमाह-यथाऽङ्गमयं साधुर्वते, एषोऽङ्गस्योद्देशः, अङ्गेनोद्देशोलाजीत्येष साधुस्तदध्येता चायमिति गाथार्थः // 1502 // 'एमेवें'त्यादि, सर्व भाविता दारं / सप्तममाह- 'उद्देसो इत्यायेकशैलि कम् / दारं / भावोद्देशमाह-भावोऽयं साधुर्भावी भावे वाऽयमिति गाथार्थः // 1503-4 // प्रथमं मूलद्वारं गतम् // 'एमेव येत्यादि / अयमेवाष्टविध उद्देशो निर्देशोऽभिधीयते, विशिष्टनामादिसंहितत्वात् / तथा चानयोर्भेदलक्षणमाह-'अवी'त्यादि, स्पष्टम् // 1505 // नामं जिणदत्ताई ठवणा य विसिट्ठवत्थुनिक्खेवो। दवे गोमं दंडी रहित्ति तिविहो सचित्ताई // 1506 // खेत्ते भरहं तत्थ व भवोत्ति मगहोत्ति मागहो वत्ति / सरउत्ति य सारउत्ति य संवच्छरिउत्ति कालम्मि॥१५०७॥ आयारो आयारवमायारधरोत्ति वा समासम्मि। आवासयमावासइ सुत्तत्थधरोऽहवाऽयंति॥१५०८॥ еx+4+4+4+4+4+ 3 LATESCARRORA 9
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy