SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ उद्देशद्वारं 13 // 428 // विशेषाव कालो कालाईयं कालोवेयंति कालजायंति। संखेवोत्ति समासो अंगाईणं तमो तिण्हं // 1501 // कोव्याचायल अंग-सुयक्खंध-ज्झयणाण नियनियप्पभेयसंगहओ। होह समासुदेसो जहंगमंगी तदज्झेया // 1502 // वृत्तौ एमेव य सुयखंघो तस्सज्झेया तयत्थविण्णाया। अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णू // 1503 / / // 428 // उद्देसो उद्देसी उद्देसण्णू तयत्थवेत्ता वा। उद्देसुद्देसोऽयं भावो भावित्ति भावम्मि // 1504 // एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायव्वो। अविसेसियमुद्देसो विसोसओ होइ निद्देसो (नि.१४३) 'उद्दे?'मित्यादि। यतो वस्तु प्रागुद्देष्टुं पश्चानिर्दिश्यते-तदिदमिति, 'प्रायः' बाहुल्येन, तथा यतश्च सामान्याकारज्ञानाद्विशेषज्ञानमतः प्रागुद्देशः पश्चात्तु निर्देश इति / साम्प्रतमुद्देशद्वारे प्रतिद्वारगाथामाह-'नाम ठवणे'त्यादि // आद्यद्वारं व्याचिख्यासुर्भाष्यकार आह-'नाम' मित्यादि। 'यस्य' जीवादेर्वस्तुन उद्देश इति नाम क्रियते स नामोद्देश इति सम्बन्धः, यो वा येन नाम्नोद्दिश्यते, यथा| मेरुर्मेरूद्देशेनेति, नाम्नो वा य उद्देशः, किमुक्तं भवतीत्याह-वस्तुनः सामान्यमात्रमभिधानमित्यभिप्राय इति गाथार्थः // 1494-96 // अतिप्रसङ्गं चुचोदयिषुराह-एवं'मित्यादि // एवं यदि वस्तुसामान्याभिधानं नामोद्देशस्तत् ननु सर्व एव द्रव्यादिनिक्षेपो नामोद्देश इति प्राप्तः, कुतः इति चेदुच्यते-'जदोभिहाणं' ति यतोभिधानमित्येषा सज्ञा द्रव्यादीनां क्रियते, द्रव्यादिभिर्वा क्रियते, तथा द्रव्यादिषु सत्सु यदभिधानं यस्य कस्यचित्क्रियते तत्सर्व नामोद्देशान्नातिवर्त्तते, सर्वानुगतत्वादस्येति गाथार्थः // 1497 / / इदं प्रत्यभानुभाष्य परिहरबाह-सच्च'मित्यादि / तथापि नानात्वं मतं, कैः ? इत्याह-मत्या, तथाहि-गोपालाकांतद्रव्यभावेष्वन्याऽन्या मति प्रसतिः, 'किरिय'त्ति एवं क्रियामेदोऽपि 'वत्थुत्ति एवं वस्तुनामेन्द्रवस्तु गोदोहशक्तिसंपन्नं, स्थापना वरदा, द्रव्येन्द्रस्त्वामोषध्या PESCASSESESSASSUOLORES ॐॐॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy