________________ विशेषाव० कोट्याचार्य आनुगामि कत्वेतरे वृत्ती // 24 // // 24 // XXXARA*** 709 // पूर्वार्धे पदानि सप्त, किंविषयाणीत्यत आह-निरइये'त्यादि सुगमा // 710 // 'तप्पे'त्यादि // 711 // 'णच्चे'त्यादि // 712 // 'उड्डे'त्यादि // 713 // 'जवे'त्यादि सुगमम् / / 714 // अथायं सर्वकालम् आभवं यावन्नियत एव, शेषाणां तु कादाचित्क इति, आह / च-'तिरियमणुयाणभोही नाणाविहसंठिओ भणिोति / अस्य भाष्यम् 'नाणे'त्यादि सुगमा, नवरमिह तु-अवधाविति द्रष्टव्यम् // 715 // इह च 'भवणवईत्यादि भवनव्यन्तराणामयमुपरि बहुः अधश्च शेषाणां बहुः, नारकज्योतिष्काणां तिरश्चीनं, मनुष्यतिरश्चां | तु विचित्र इति गाथार्थः // 716 // अणुगामिओ य ओही नेरइयाणं तहेव देवाणं / अणुगामी अणणुगामी मीसो य मणुस्सतेरिच्छे ।।नि.५६॥ 3 | अणुगामिओऽणुगच्छइ गच्छंतं लोयणं जहा पुरसं / इयरो य नाणुगच्छइ ठियपईवोव्व गच्छंतं // 718 // उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो। कासइ गयस्स गच्छइ एगं उवयम्मि(म्मइ) जहच्छि // 719 // 3 'अण्वि'त्यादि अनुगच्छतीत्यानुगामुकः तच्छीलत्वाल्लोचनवत्, तुशब्दस्यावधारणार्थत्वादनुगामुक एव, अवधिः, केषामित्याह| नारकाणां, 'तपैवे'त्यानुगामुक एवेत्युक्तं भवति, केषामित्याह-देवानां, तत एव हेतोस्तद्वत् , तथा आनुगामुक उक्तशब्दार्थः अनानुगामुक उक्तस्वरूपव्यतिरिक्तत्वात् शृङ्खलाप्रतिबद्धप्रदीपवत्, तथा मिश्रश्च-मिश्रोऽभिधीयते देशान्तरगतपुरुषैकलोचनोपघातोपमः, एतत् वयं केषु भवतीत्याह-मनुष्यतिर्यक्षु, कथं ?-देवनारकव्यतिरिक्तानुभावादिति गाथार्थः॥७१७।। 'अणु'इत्यादि गतार्थ / द्वारम् // |718-19 // अथावस्थितद्वारम् ।।-किमुक्तं भवति ? अवस्थितिरवस्थानं, तदवधेराधारात् उपयोगतो लब्धितश्च चिन्त्यते, तत्र ॐ0-5050555555