________________ विशेषाव कोव्याचाये |गुरुलध्वादिचर्चा .वृत्ती // 228 // // 228 // HARRORSRAMANCHECCAN भणिओ वित्तद्धाणं सुद्धाणं चिय परोप्परनिबंधो / इह ताणं चिय भण्णइ दब्वेण समं निबंधोऽयं // 671 // पुच्छा-'गुरुलघु'इत्यादि स्पष्टा // 660 // उत्तरमाह-'ओरालिये त्यादि स्पष्टैव // 661 // नवरमादिशब्दात्प्राणापानः | परिगृह्यते, अत्र च नय विचारप्रस्तावः, तौ च व्यवहारनिश्चयौ, व्यवहारत आह-गुरुय'मित्यादि व्यवहारनयस्य गुर्वादि लेष्ट्वादि यथासंख्यम् / / 662 / / निश्चयत आह-'निच्छयओ' इत्यादि, पुचद्रं कण्ठथम् , किं तद्यदस्तीत्याह-वादरं गुरुलध्वस्ति लेष्ट्वादि, | शेषं चागुरुलघु सूक्ष्मम् // 663 // व्यवहारस्य चोधं कुर्वनाह-'जईत्यादि, यदि सर्वगुरु सर्वलघु, वाशब्दादुभयं च द्रव्यं नास्ति, | ततः किमिति जीवानामृर्वाधोगमनं पुद्गलानां च ', अयमत्राभिप्रायः-गुरुत्वनिबन्धनमधोयानं लघुत्वनिबन्धनं चोर्ध्वयानं गुरुलघुनिबन्धनं तिरश्चीनं अगुरुलघुनिबन्धनं च विमानावस्थानमिति // 664 // तथाहि-'उड्ड'मित्यादि, गतार्था, नवरं प्रायोग्रहणमादित्यादेस्तिरश्चीनगमनाव विमानानां चावस्थानादाकाशस्य स्त्वस्ति(स्वस्थ)त्वे सति सकलविकल्पातिरिक्तत्वात् , तसाद्यदधोग| मनखभावं तद् गुरु इतरत् लघुइति द्रव्यचतुष्टयसिद्धिं अबोधि व्यवहारः।।६६५।। उच्यते-अन्यैव च काचिद् गुरुता लघुता अन्यश्च द्रव्याणां देवादीनां वीर्यपरिणामोऽन्यश्च गतिपरिणामः, ततः किमित्याह-नावश्यं गुरुनिमित्तो लघुनिमित्त उभयनिमित्तो वा, कः ?| ऊर्धाघोमात्रगमनादिप्रकारः // 666 // कुतः १-'परम इत्यादि / यद्-यस्मात्परमलघूनामप्यणूनाम्, अपिशब्दस्यात्र प्रयोगात्, 'गमनं' प्रापणं 'अधः' अधस्तात् तत्र 'को हेतुः किं निमितं , किं कार्यमितियावत् , तथोर्ध्व धूमादीनामभ्राणामपि यद् गमनं तत्र 'किं कार्य? को हेतुरित्यर्थः // 667 // तथा-'किं चेत्यादि / यदि च गुरुत्वमघोगमनस्य हेतुः स्यात् ततः किमिति च विमानादीनां महागुरूणामपि नाघोगमनम् ?, एतदुक्तं भवति-लघोरप्यधोगतिपरिणामादधोगमनं, गुरोरप्यूर्ध्वगतिपरिणामार्ध्वगमनं, स्थितिपरिणा