SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ विशेषाव० पुरिसाणं / अट्ठारसपगइन्भंतराण को सो न जो एइ ? // 3 // तो णियणिया दिजाई मग्गेहि समुच्चरंतवन्नड्डा / विद्धालिहणसुसिक्खियचि-15 बामणीपुत्री कोव्वाचार्य में तकरेणं सभामित्ती // 4 // चित्ताविया मणोज्जा, तीए घटकारलोहकारेहिं / तुम्मायकट्ठभारयणिवसेद्विसुयातिचरियड्डा // 5 // सा आगयस्स दृष्टान्तः नरवष्णदायिणो पढमगं पयत्तेणं / दाइजइ जेण तओ, णज्जइ को एस पुरिसोति // 6 // सोऽवि य तं दट्टणं, विसेसओ संसती नियं| // 29 // जाई। लटुं लटुंति इमो घडकारो भामती चक्कं // 7 // इय तस्स तई भावं, चिंधेणमिमेण जाणिउ कुसला। अणुयत्तइ तहचेव य जह सो तुडो धणं देह // 8 // 'अमच्चेति ॥-"महुराए जउणसेणो राया चित्तप्पिओ य से मन्ती / सो अन्नया य बाहिं विणिग्गतो आसवाहणियं // 1 // तत्थ य गोप्पयमज्झमि मुत्तियं वेसरेण तं च तओ। झल्लमलंतं दटुं, चिरकालं चिंतई इणमो॥२॥ होइ थिरोदगमित्थं | उदगनिवाणंति वाहिउँ तुरगं / वोलीणो सोराया, मंतीणवितं वियाणेउं // 3 // कारावियं तलायं सहसंबवणुधरम्मपालीयं / दिद्वैव तयं रना, दसमाओ नवरिवरिसाओ॥४॥पडिपुच्छियं वरण्णा केण खणावियमियं कया किंवा / कहियं चागारिंगियकुसलेण य मे अमच्चेणं // 5 // रमावि विविहचिंतणणाणासंकाये भीयहिययेणं। पूयात्थामलयेच्चिय, (पूया धामधणेहि य) (उवहारो) से कओ घणि // 6 // इति गाथार्थः॥९३१॥ साम्प्रतं प्रशस्तलक्षणमाह-'सीसो इत्यादि, 'शिष्यः'श्रोता 'गुरोः' व्याख्यातुः 'भावम्' अनङ्गं मनो यदुपक्रमते तद्वतल्लीनतयाऽतीन्द्रियं सत् यदिङ्गिताकारङ्गत्वेन प्रत्यक्षमिव करोति, किंविशिष्टमित्याह-'शुभं शुभभावहेतुत्वात् शुभस्तं, किंविशिष्टः सन् !-प्रशस्तमनाः, किमर्थमित्याह-स्वहितार्थ, स एव प्रशस्तः इह च स एवाधिकृत इति गाथार्थः // 932 / / एवमुक्ते सत्याह-'को' 18इत्यादि। कोऽध्ययनोपक्रमावसरेऽनेनाधिकारः, उच्यते, प्रथमव्यारव्याङ्गत्वादध्ययनोपक्रमवत् , एदतदुक्तं भवति-यथाऽध्ययनोपक्र माइते व्याख्यानं कत्तुं न शक्यते एवं गुरोश्वेतःसमाधानमन्तरेण श्रोत्राऽपि न श्रोतुं पार्यत इति, आह च-'गुरु' इत्यादि सुबोध्या॥९३४॥ MERECEN T CMOSAROK
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy