________________ e गौतमगणधरः k x // 49 // ध्यते, न त्वविशेषः, एतदुक्तं भवति-पञ्चमो निषिध्यते यथा दशहस्तः पुमान् गृहे वा देवदत्तः, अहमपि जीवमात्रं निराकरोमि, विशेषाव० कोव्याचार्य तद्वियुक्तस्तु देहोऽस्त्येवेति चेद् उच्यते, सामान्येनैवं, विशेषेण त्वध्यक्षविरोधः, आह-ननूक्तं भवतैव संयोगादिमात्रप्रतिषेधादिति, तनवृत्तौ नु संयोगादीनामसतां प्रतिषेधो, न तु सतां, एतदुक्तं भवति-गृहे देवदत्तस्यासतः संयोगो नास्ति, एवं खरे सतो विषाणस्य समवायो नास्ति; एवमभवत्सामान्यं निषिध्यते, तथाऽभवत्फलप्रमाणविशेषो निषिध्यते, तथा च सति यद्यात्मनोऽप्यभवतोऽहं निषेधं करो॥४९॥ म्यतः किमुच्यते असकृत् सतो निषेधः 1, उच्यते, ननु निषेधविषया एव संयोगादयः खल्बसंतो य इमे भवतो मतिमोहमापादयन्ति, | न त्वन्तिरविषयाः खल्विष्टिकामाणिक्यमृदुनिम्नादयो विधिविषयाः, ननु देवदत्तादिर्नास्ति, उच्यते, 'संयोगादी'त्यादि पच्छद, | यस्मात्संयोगसमवायसामान्यविशेषाः 'नियतं निश्चितं अर्थान्तरे उद्यानगोगवालाबादिषु सिद्धा एव, अतः सत एवं प्रतिषेधो, नासत इति, किं नाद्यापि बुध्यस इति गाथार्थः // 2053 // तथा-'जीवों इत्यादि // 'अत्यो' इत्यादि // जीव इत्येतत्पदं सार्थक सगर्म, * शुद्धपदत्वाद्-असमासपदत्वाद् घटाभिधानवत् , तत्रैतत्स्याद्-अनैकान्तिको हेतुः, शून्यमित्यस्य शुद्धपदत्वेऽप्यनर्थकत्वात् , तन्नति व्युत्पत्तिमत्त्वे सत्येवं हेतुविशेषणस्येच्छया व्याप्तत्वात् , अन्यथा वेत्ति को नैतत् न्यायमार्गविचक्षणः, व्यतिरेकेण खरवि| पाणडित्यादिवचनवत् , देह एवास्यार्थो नार्थान्तरमिति, उक्तञ्च-देह एवायमनुप्रयुज्यमानो दृष्टो यथेष जीवो, यथेनं न हिनस्ति, इत्यतो देह एवास्याओं युक्त इति, तच्च न, पर्यायवचनभेदात् , इह यत्र पर्यायवचनभेदस्तत्रान्यत्वं प्रतीयते, यथा घटाकाशयोः, तथा च घटकुटकुम्मादयो घटपर्यायाः नभोव्योमाम्बरादयश्चाकाशपर्यायाः, तथा च जीवशरीरयोः, तद्यथा-जीवः प्राणीत्येवमादि, तनुर्वपुरित्येवमादि, पर्यायवचनभेदेऽपि सर्वथैकत्वेऽभिधानसाकर्यादिदोषापत्तिर्बाधकं, यत्पुनरिदमभ्यधायि 'यथेनं न हिनस्ती'ति तच्छ +x+4+4+4+4 ROHRASAROKAMSHURUS +