________________ विशेषावक try कोट्याचार्य दी वृत्ती योग्यायोग्याः शिष्याः 4 // 423 // // 423 // शीलमस्येत्युपकारी तस्य नञा प्रतिषेधेऽनुपकारी च, कृत्यानामकृत्यकृदिति चेत्युक्तं भवति, अनुपकार्यपि न सर्व एव द्वेष्य इत्यत आह-आत्मच्छन्दा मतिर्यस्य स आत्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, अगुर्वायत्तमतिरपि न सर्व एव द्वेष्य इत्यत आह-'प्र|स्थितः यो यो जिगमिषुस्तस्य तस्य द्वितीयः गन्तुकामश्च सदैव गन्तुमनाः य आस्ते, वक्ति च-क इहास्ते?, नवरं तावत् श्रुतस्कन्धः समाप्तिमेत्विति गाथार्थः // 1454-55 // भन्नेत्यादि गाथात्रयं गतार्थम् / / 56-58|| तस्मात्-'विणओ'इत्यादि, व्याख्या॥'विण४ ओइत्यादि / / विनयावनतोऽभिधीयते-आभिमुख्येन गुरुं वन्दते, मनोवाकायसमवधानेनेत्यभिप्रायः, शेष स्पष्टम् / / 'सदहती'त्यादि, सुगमा // // 1459-61 // शिष्यपरीक्षाधिकार एवानुवर्तमान इदमाहसेलघण कुडग चालणि परिपूणग हंस महिस मेसे य / मसग जलूग बिराली जाहग गो भेरि आहेरी // उल्लेऊण न सक्को गज्जइ इय मुग्गसेलओऽरन्ने / तं संवट्टयमेहो सोउं तस्सुप्परिं पडइ // 1463 // रविउत्ति ठिओ मेहो उल्लोऽम्हि नवत्ति गज्जइ य सेलो। सेलसमं गाहेस्सं निविज्जइ गाहगो एवं // 1464 / / आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो / अन्नेसिंपिय हाणी पुट्ठावि न दुद्धया वंझा // 1465 / / वुद्धेवि दोणमेहे न कण्हभोमाओ लोहए उदयं / गहणधरणासमत्थे इय देयमच्छित्तिकारिम्मि // 1466 // भाविय इयरे य कुडा अपसत्थपसत्थ भाविया दुविहा / पुप्फाईहिं पसत्था सुरतेल्लाईहिं अपसत्था।१४६७१ वम्मा-य अवम्माऽविय पसत्यवम्मा उ होंति अग्गेज्झा / अपसत्थअवम्माविय तप्पडिवक्खा भवे गेझा। कुप्पवयणओसन्नेहिं भाविया एवमेव भावकुडा / संविग्गेहिं पसत्था वम्माऽवम्मा य तह चेव // 1469 // %ASARASWA RA