SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Sok उत्सृष्टमिश्रभाषाविचारः विशेषाव० भासासमसेढिठिमओ तब्भासामीसियं सुणइ सदं / तदव्वभावियाई अण्णाई सुणइ विदिसत्थो // 35 // कोव्याचार्य अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ। समयंतराणवस्थाणओ य मुक्काईन सुणे // 354 // वृत्तौ 'भासा इत्यादि, तत्र भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयः-समाकाशप ड्रय इति भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, ता इतो-गत इति 'भाषासमश्रेणिगतः' भाषासमश्रेणीस्थित इत्यर्थः, / 137 // कोऽसौ 1, श्रोता इति गम्यते, 'शब्दम्' उक्तशब्दार्थ, यं पुरुषशब्दादिकं 'शृणोति' उपलभते' यत्तदोनित्याभिसम्बन्धात तं, किंवि| शिष्टं शृणोतीत्यत आह–'मीसय'ति मिश्रकम् , उत्सृष्टद्रव्यभावितापान्तरालस्थशब्दपुद्गलसंवलितमित्यर्थः, 'वीसेढी पुण'त्ति विश्रेणिः पुनः, इत इति वर्त्तते, तेनैतदुक्तं भवति-विश्रेणिव्यवस्थितः पुनः श्रोता, शब्दमिति पुनः शब्दग्रहणमकारि पराघातवासितद्रव्याणामपि तथाविधशब्दत्वख्यापनार्थ, किमत आह-शृणोति 'नियमात् नियमेन पराघाते सति, पराघातितान्येव शृणोति, नेतराणि, तेषामनुश्रेणीगमनाद् प्रतिघाताभावाच्च / अथवा 'भासासमसेढीयं भासासमश्रेण्यामितं शब्दमिति, शेषं प्राग्वदिति, 'वीसेढी पुण'त्ति अत्र तु विश्रेणिस्थ एव विश्रेणिरुच्यते, पदेऽपि पदावयवप्रयोगप्रदर्शनाद् भीमसेनः सेनः सत्यभामा भामेति यथा, इत्येवं गन्धादिद्रव्याण्यपि मिश्राण्यादत्ते अनुश्रेणिगमनत्वे अनियमो, बादरत्वाद्वातायनरेणुवन्नियमोऽप्येके इति गाथार्थः // 351 // (c) 'सेढी इत्यादि, इह श्रेणिराकाशपङ्किरभिधीयते, एकवचनं च जात्यपेक्षं, यत आह-सर्वस्य वक्तुर्वदतः सतः षट्सु दिक्षु पूर्वापरोत्तरहै दक्षिणोर्ध्वाधःप्रभृतिषु (०धोरूपासु) ता भवन्ति, लोकमध्यवर्णित्वे सतीति गम्यते, 'जास्वि'त्यादि स्पष्टम् // 352 // इतग्रहणं व्याचिख्यासुराह-'भासे त्यादि, 'भाषासमश्रेणिस्थो भाषासमश्रेणीतः इत्युक्तं भवति, कोऽसौ ?-श्रोता, 'तन्भासामीसिय'ति तस्य | // 137 // CASCORSASCUS *HUSUS S ES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy