SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ K उत्सृष्टमि विशेषाव कोव्याचार्य वृत्तौ // 136 // SARKAR पर्वतादौ तच्चक्षुरिन्द्रियमनुप्रवर्तते, 'आयंगुलेण समतिरि जोयणलक्खंति, 'ण उ पयासे'त्ति न पुनः प्रकाशकेऽर्थे सविलक्षणे, अतः किमुच्यते-'उस्सेहप्पमाणगुलाणमेगेणऽवि न जुत्'ति, कथमयं सूत्राभिप्रायोऽन्तर्गतो ज्ञायते ! इत्यत आह-'व्याख्यानतः' श्रभाषापौर्वापर्यमीलनात् 'विशेषो' विवक्षायाः परिज्ञानं मवति, न हि 'सन्देहाद' साक्षादयमर्थो न श्रूयत इति लक्षणात् 'अलक्षणता' असम- विचारः असता सूत्रस्य स्यात्, उक्तं च-"ज जह सुत्ते मणियं तहेव जइ तं वियालणा नत्थि / किं कालियाणुओगो दिहो दिहिप्पहाणेहिं ! // 1 // // 347 // अथ शेषाणां विषयप्रमाणमाह-बारेत्यादि, श्रोत्रं मेघमालारसितादिध्वनिमाद्वादशभ्यो योजनेभ्यो गृह्णाति, // 136 // शेष स्पष्टम् // 348 // कुत एतदित्याह-'दव्वाणे'त्यादि, गाथा सुगम, 'अवरं ति एतदुत्कृष्टमुक्तम्, अथ जघन्यमाह-अङ्गुलासंख्येयमागादागतं घ्राणादि गृहाति, किमविशेषेण नेत्याह-नयनवर्जानाम् // 349 // तस्य का वाःत्यत आह-'संखे'त्यादि, | अतिसनिकृष्टस्यानुपलम्भात् ,मनसस्त्विदं नास्ति,मूर्चामप्रवृत्तेः,केवलवद्, व्यतिरेकेण मनःपर्यायावधी इति, नन्वेवं पूर्वापरविरोधः"मणसोवि विसयनियमो जक्कमइ जओ स सव्वत्य"चि वचनात् , तन, निर्व्याघातमनसः पक्षीकृतत्वात् , आह-मतिश्रुतयोः कथमुभयनिबन्धे सति !, उच्यते, मतिश्रुतवृत्तिरेव मनो, न च तयोरपि देशनियमोऽस्तीति गाथार्थः // 350 // 'पुढे सुइ समित्युतमत आह-किं शब्दप्रयोगोत्सृष्टान्येव केवलानि ध्वनिदलानि शृणोत्युतान्यान्येव तद्वासितान्याहोश्चित् तन्मिश्राणीति, उच्यते-न | तावत्केवलानि, तेषां वासकत्वाल्लोकस्य च तद्योगद्रव्याकुलत्वात् , मिश्राणि तु स्युः, परं तद्वासितान्यन्यानि वेत्यत आहभासासमसेढीओसइंजंसुणइमीसयं सुणइ / वीसेढी पुण सदं सुणेइ नियमा पराघाए // 351 // (नि०६) 5 सेढी पएसपंती वदतो सव्वस्स छदिसि ताओ। जासु विमुक्का घावह भासा समयम्मि पढमम्मि // 352 // |
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy