SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य प्रत्यक्षपरोक्षता // 41 // // 41 // SAUSOLOSAKOSHUISURE अक्खस्स पोग्गलकया ज दव्विन्वियमणा परा तेणं / तेहितो जं नाणं परोक्खमिह तमणुमाणं व // 9 // केसिंचि इंदिआई अक्खाई तदुवलद्धि पचक्खं / तन्नो ताई जमचेअणाई जाणंति न घडो व्व // 11 // उवलद्धा तत्थाऽऽया तन्विगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमेऽवि तदुवलद्धाऽणुसरिया वा // 12 // इंदियमणोनिमित्तं परोक्खमिह संसयादिभावाओ। तक्कारणं परोक्खं जहेह साभासमणुमाणं // 93 // होन्ति परोक्खाई मइसुयाइं जीवस्स परनिमित्ताओ। पुवोवलद्धसंबन्धसरणओ वाऽणुमाणं व // 94 // एगंतेण.परोक्खं लिंगियमोहाइयं च पञ्चक्खं / इंदियमणोभवं जं तं संववहारपच्चक्खं // 95 / / 'जीवों इत्यादि 'जीवो अक्खो त्ति इहाक्षशब्देन जीवो भण्यते, अत्र हेतुमाह-'अत्थव्वावणगुणण्णिओजेणं'ति, अस्याय. मर्थः-अर्थव्यापनगुणान्वितत्वात्, तेनैतदुक्तं भवति-ज्ञानात्मना अश्नुते-व्याप्नोत्यानित्यक्षः, अथवा 'जीवो अक्खो'त्ति, कुत इत्याह'अत्यभोयणगुणण्णिओ जेणं'ति, अर्थभोजनगुणान्वितत्वात्, तेनैतदुक्तं भवति-पालयति भुङ्क्ते चेत्यर्थः, अशेर्भोजनार्थत्वात् भुजेश्च पालनाभ्यवहारार्थत्वात्,अत:-'तं पइ वदृइ नाणं जं पच्चक्खं तयंति,अक्षं प्रति यद्वर्त्तते ज्ञानं साक्षात्कारितया तत् प्रत्यक्षमिति सङ्गीयते,तच्च त्रिविधमवध्यादीति गाथार्थः॥८९॥ अथ परोक्षलक्षणमाह-'अक्खस्से'त्यादि, अक्षस्य जीवस्य 'पुद्गलकृतानि'पुद्गलैटि| तानियद्-यस्मात्,कानि तानि इत्याह-'द्रव्येन्द्रियमनांसि,द्रव्येन्द्रियाणि द्रव्यमनश्चेत्यर्थः,परा तेणं ति, तस्मात् तानि पराणीत्यर्थः, मूर्तामर्तयो_लक्षण्याद्, अतस्तेभ्यः पुद्गलमयेभ्य इन्द्रियमनोभ्यो यज्ज्ञानं-रूपादिपदार्थपरिच्छेदनं 'तत् परोक्खमिह'त्ति तदिह परोक्षमभिदध्महे, असाक्षादुत्पत्ते मादग्निज्ञानवदिति गाथार्थः॥९॥ एवं च स्थिते-'केसिंची' त्यादि, केषांचिद्-वैशेषिकादी **********40* *
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy