SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ विशेषाव: कोट्याचार्य केन्द्रिया| दीनां लध्यवरासिद्धिः // 177 // // 177 // SACRORSARSAGARRESSES एवं त्रिविधनियमः-त्रिपरिगणनमस्या अनुपलब्धेस्तस्मादेतदप्यचारु। इत्यक्षरस्य तत्त्वमेदपर्यायैाल्या समाप्ता / अक्खरलंभोसणीण होज पुरिसाइवण्णविण्णाणं। कत्तो अस्सण्णीणं भणियं च सुयम्मितेसिपि // 47 // जह चेयण्णमकित्तिममस्सण्णीणं तहोहनाणंपि / थोवति नोवलन्भइ जीवत्तमिबिंदियाईणं // 478 // जह वासण्णीणमणक्वराण असइ नरवण्णविण्णाणे।लद्धक्खरंति भण्णइ किंपित्ति तहा असण्णीणं // 479 // साम्पतमक्षरश्रुताधिकारादेव यदुक्तम्-'अक्खरलद्धीयस्स लदिअक्खरं समुप्पज्जइति तदधिकृत्य चोदकद्वारेणोपतिष्ठते-'अक्खर'इत्यादि, ननु चाक्षरलामः संझिना पर्याप्तकानां भवेत् , काम, यः किंविशिष्टः इत्याह-यः पुरुषादीनां वर्णविज्ञानोपयोग इत्यर्थः, आदिशब्दात् ख्यादिग्रहणं, केषां तु न भवतीत्याह-कृतोऽसंज्ञिनां-एकेन्द्रियादीनां', तेषाममनस्कत्वात् , परोपदेशजत्वाचास्य, ततः किमित्यत आह-भणितं च श्रुते तेषामप्यसंज्ञिना लग्भ्यक्षराविर्भवनमिति गम्यते, 'फासिंदियक्खर रसणिंदियक्खरं पाणिदिय खरं सोतिंदियक्खरं चेति वचनात् , कथं तदिति गाथार्थः॥ 477 / / अत्र दृष्टान्तद्वारेणोत्तरमाह--'जहे'त्यादि, यथैकेन्द्रियाद्यसंजिना 'चैतन्यं चिच्छक्तिः 'अकृत्रिमं' सांसिद्धिकमविशिष्टं श्रद्धीयते 'तहति तथाऽसंज्ञिनामूहाज्ञानमप्यविशिष्टतरं लब्ध्यक्षररूप कस्मात् सदपि न श्रद्धीयते इति ?, यद्येवं कस्मानोपलभ्यते ? इत्यत आह-थोवं'ति अणीय इतिकृत्वा, विशिष्टेन रूपेणेति शेषः, | किंवदित्याह-जीवत्वमिव, केषामित्याह-'इंदियादीणं' एकेन्द्रियादीनां, आदिपदलोपादिति गाथार्थः॥ 478 // दृष्टान्तान्तरमाह-'जह वेत्यादि, यथा वा संझिनामेवाक्षरानभिज्ञानां गोपालादीन असति नरवर्णविषये विज्ञाने लब्ध्यक्षरमिति भण्यते,कृतः, RRRRRRRR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy