________________ विशेषाव कोट्याचार्य ग्रहणनिस वृत्ती // 143 // RAKARSE गुरुराह-गहणेत्यादि, 'तओति नन्वसौ निसर्गः सान्तरो भणितः, तेन द्वितीयसूत्रे ग्रहणापेक्षया काका आद्यमाद्यं ग्रहणमङ्गी-17 कृत्य, नतु समयापेक्षया, तया निरंतरत्वादेव, ग्रहणवत्, कथमेतदेवमित्यत आह-'निरंतरं' पइसमयं 'जमि' पढमाइसमए 'जाई द- गयोर्योगीलियाई 'गहियाणि' आदत्ताणि ताई नतु 'तमि चेव' गहणसमये 'निसिरई' मुंचइ, कः प्रत्ययः' इत्यत आह-जह पढमे समये नि- निरन्तरता सिरणं नत्थि एवं दुयाइसमएसुवि तत्समयोपात्तानामिति भावनीयं, एतदुक्तं भवति-प्रथमसमयोपात्तानां न तत्रैव निसर्गः, अपि PIतु द्वितीये, एवं द्वितीयसमयोपात्तानां न तत्रैव, अपि तु तृतीय इत्येवमादि सान्तरनिसर्गसिद्धिस्तसात् ग्रहणापेक्षयाऽसौ द्वितीयसूत्रे | तथोक्त इति गाथार्थः // 369 // तत्रैतत्स्याद्-यथा ग्रहणापेक्षया सान्तरो निसर्गः, एवं निसर्गापेक्षयाऽपि सान्तरं ग्रहणं, नानिसृष्टं // 143 // पुनर्गृह्यत इत्यतो-'विच्छिन्नावलिरूवो वत्थुहितीए धणी होई', तन्न, निसर्गस्य ग्रहणपरतन्त्रत्वात् द्वितीयसमयवत् , कुत एतदित्यत आह–'निसी'त्यादि, नागृहीतं धुर्यसमये द्वितीयसमये निसृज्यते इत्येकान्तः, अनिसृष्टं तु गृह्यत आदिसमय इत्यनेकान्तः, येनैवं तेन किमित्यत आह-'संतरं तेण ति, तेन कारणेन सान्तरं निसजनमुक्तं भगवता द्वितीयसूत्राद्यवयवेनेति प्रक्रमः, कुत? इत्यत आह–'गहणंतरिय ति ग्रहणान्तरितमितिकृत्वेति भावार्थकथनं, सर्वत्राधःपङ्क्तौ खतन्त्रग्रहणव्यवहितमितिकृत्वेत्यभिप्रायः, ततश्च 'गहणावेक्खाए तत्तो'त्ति व्यवस्थितं 'नो निरंतरं'ति, द्वितीय सूत्रावयवं शुशोधयिषुराह-'नो निरंतरंति, किमुक्तं भवतीत्याह 'न | निरन्तरं ति, न समकं न युगपदिति पर्याया एते भवन्ति, क एषां भाषितानामर्थः ? इति चेत् , उच्यते, न ग्रहणककालं निसृजति, | किं तर्हि 1, द्वितीये समये इति, अथवा 'नो निरंतरं'ति, अस्थायमर्थः-'न पढमसमये चेव निसिरइ, किंतु 'संतरंति उक्तं प्राक्, एवमन्वयव्यतिरेकतः सूत्राचं गतं, एगेणं समएणं गिण्हइ एगेणं मुश्चतीत्यस्य कोर्थः ? इति चेत् , उच्यते, आधचरमसमययोरेकान्त E0%A5%