________________ वीरो दव्वं खेत्तं महसेणवणं पमाणकालो य / भावो उ भावपुरिसो समासओ निग्गमंगाई॥१५५३॥ विशेषाव सामइयं वीराओ महसेणवणे पमाणकाले य / भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं // 1554 // कोखाचार्य निर्गमभेदाः वृत्ती इचेवमाइ सव्वं दव्वाहीणं जओ जिणस्सेव / तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ॥१५५५॥ मिच्छत्ताइतमाओ स निग्गओ जह य केवलं पत्तो / जह य पसूयं तत्तो सामइयं तह पवक्खामि // 1556 // // 44 // | 'नाम'मित्यादि द्वारगाथा // 41 // तत्र नामस्थापने प्राग्वद्, व्यतिरिक्तं द्रव्यनिर्गममाह-'दवाओ'इत्यादि // द्रव्यानिर्गमो // 44 // द्रव्यनिर्गमो द्रव्यस्य वा, स च त्रिविधः सचित्तादिः, कुतः / इत्याह-त्रिविधात् भृम्यादेः सचित्तादेः 'संभवो'निर्गमो 'ज्ञेयः' बोद्धव्य इति // 42 // स्थापना / आह च-'पभवो' इत्यादि // 43 // किमी'त्यादि सपादा साधिका गाथा भावितार्था / तथा यद्वा द्रव्यं 'यतः' यस्माद् द्रव्यान्निर्गतं विकल्पवशतो यथाभावेनोपचारेण वा, यथा द्रव्याद् द्रव्यस्य रूपकात्कालान्तरप्रयुक्ताद्रूपकस्य, एवं द्रव्याणां, द्रव्येभ्यो द्रव्यस्य एकाद्वैवैकरूपकस्य, द्रव्येभ्यो द्रव्याणां द्रव्यनिर्गम इति गाथार्थः // 1544 // 'खेत्तस्से'त्यादि // 'उव'इत्यादि सुगमम् // 46 // कालस्तु द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमस्तत्प्रभवत्वाद्, आह च-'कालोऽवी'त्यादि / यद्वा वस्तु यस्मिन् काले | ऋतुलक्षणे प्रभवति स कालनिर्गम इति गाथार्थः // 1547 // उवयारे'त्यादि सुगमा ॥४८॥दारं 'भावोऽवी'त्यादि।भावोऽपि-18 वर्णादिव्यधर्म एव यतोऽतस्तत एव द्रव्यात्तस्य वा भावाद्विनिर्गमो-भावतः सकाशाद् भ्रंशनं भावनिर्गमः, तथा च लोके वक्तारो भवन्तिअपगतमेतद्भावादिति गाथार्थः // 1549 // तथा-'रूवादी त्यादि / पुद्गलात्सकाशाद्रूपादयः-पारिमाण्डल्यादयः जीवाच्च कषायादयः णितिति प्रभवन्ति 'ते वा तेहिंतोति पुद्गलजीवौ वा तयोः पारिमाण्डल्यक्रोधयोर्भावयोः सकाशात् णितित्ति वर्तते, कदे SHARHABAR CRORICALAM I CROCESS