Page #1
--------------------------------------------------------------------------
________________ अर्हम् श्रीमञ्चन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिप्रणीतवृत्तियुतं श्रीमद्भगवतीसूत्रं (तृतीयभागः ) प्रकाशयित्री - श्री सिद्धक्षेत्रागमवाचनाद्यवसरविहितागमार्पणाद्युत्सर्पणागत 1200 सुरतवास्तव्यंश्रेष्ठिनगीनभाइ कपूरचंद पत्नी बाई रुक्मिणी, 1000 पत्तनवास्तव्य बाबुसाहेब जीवनलालजी पन्नालालजी, 561 जामनगरवास्तव्यश्रेष्ठिधारशीभाइ देवराजप्रभृतिवितीर्णसहायेन श्रीसिद्धाचलबृहद्गोष्ठीका दिष्टश्रेष्ठि वेणी चन्द्रसूरचन्द्रद्वारा आगमोदयसमितिः मोहमय्यां निर्णयसागरमुद्रणालये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितं वीरसंवत् 2447 विक्रमसंवत् 1977 क्राइष्ट सन् 1921 नियतग्राहकव्यतिरिक्तानां वेतनं 3-4-0 प्रतयः 1000 For Personal & Private Use Only niyatagrAhakebhyaH prAbhRtam
Page #2
--------------------------------------------------------------------------
________________ Printed by Ramchandra Yesu Shedge, at the Nirnaya-nagar Press 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodayasamiti, Mehesana. All rights reserved by the Agamodayasamiti. For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________ अथ पञ्चदशं गोशालकाख्यं शतकम् ॥ व्याख्यातं चतुर्दशशतम्, अथ पञ्चदशमारभ्यते, तस्य चायं पूर्वेण सहाभिसम्बन्धा - अनन्तरशते केवळी रलप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - नमो सुदेवयाए भगवईए । तेणं कालेणं 2 सावत्थी नामं नगरी होत्था वन्नओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए तत्थ णं कोइए नामं चेइए होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए हालाहला नामं कुंभकारी आजीविओवासिया परिवसति अड्डा जाव अपरिभूया आजीवियसमयंसि लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपे माणुरागरत्ता अयमाउसो ! आजीवियसमये अट्ठे अयं परमट्ठे सेसे अणट्ठेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरै । तेणं कालेणं 2 गोसाले मंखलिपुत्ते चउवीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरै, तए णं तस्स गोसा0 मंखलिपु0 अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउन्भवित्था, तंजहा-साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अज्जुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अट्ठविहं पुत्रगयं मग्गदसमं सतेहिं 2 मतिदंसणेहिं निज्जुहंति sa0 2 गोसालं मंखलिपुत्तं उवट्ठा For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 659 ॥ इंसु, तए णं से गोसाले मंखलिपुत्ते तेणं ar3अंगस्स महानिमित्तस्स केणै उल्लोयमेत्तेणं सधेसिं पाणाणं bhU0 jI0 सत्ताणं इमाई छ अणैक्कमणिजाई वागरणाहं वागरेति, taM0 - लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा । तए णं से गोसाले मंखलिपुत्ते तेणं अहंगस्स महानिमित्तस्स केणै उल्लोयमेत्तेणं सावत्थीए । नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सवन्नुप्पलावी अजिणे जिणसद्दं पगासेमाणे विहरै ( सूत्रं 539 ) ॥ 'teNa'mityAdi, मंखलिपुत्ते ' त्ति मङ्खल्यभिधानमङ्घस्य पुत्रः 'चउवीसवासपरियाए 'त्ति चतुर्विंशतिवर्षप्रमाणप्रत्रज्यापर्यायः' disAcara'tti दिशं - मेरां चरन्ति - यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः 'पासावच्चिज' त्ति चूर्णिकारः 'अंतियं pAunbhavijja'tti समीपमागताः 'अट्ठविहं पुवगयं मग्गदसमं' ति अष्टविधम्-अष्टप्रकारं निमित्तमिति शेषः, तच्चेदं दिव्यं 1 औत्पातं 2 आन्तरिक्षं 3 भौमं 4 आङ्गं 5 स्वरं 6 लक्षणं 7 व्यञ्जनं 8 चेति, पूर्वगतं - पूर्वाभिधानश्रुतविशेषमध्यगतं, तथा मार्गों - गीतमार्गनृत्यमार्गलक्षणौ सम्भाव्येते 'dasama'tti अत्र नवमशब्दस्य लुप्तस्य दर्शनान्नवमदशमाविति दृश्यं, ततश्च मार्गों नवमदशमौ यत्र तत्तथा, 'सएहिं' 2 ति स्वकैः 2 स्वकीयैः 2 'मैदंसणेहिं' ति मतेः बुद्धेर्मत्या वा दर्शनानि - प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तै: 'nijjUhati'tti निर्यथयन्ति पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्तीत्यर्थः 'ubaTThAIsu'tti उपस्थित वन्तः आश्रितवन्त इत्यर्थः, 'aTThagassa'tti अष्टभेदस्य 'केण 'त्ति केनचित् - तथाविधजनाविदितस्वरूपेण 'ulloyamette For Personal & Private Use Only 15 गोशालंकशते षैदिशाचर समागमः सू 539 / / 659 ॥
Page #5
--------------------------------------------------------------------------
________________ SUSASSASSSSSSS 'ति उद्देशमात्रेण 'इमाइंछ अणैकमणिजाईति इमानि षडू अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वागरणाई' ति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानि षडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि निमित्तगोचरीभवन्तीति ॥ 'अजिणे जिणप्पलावि' त्ति अजिन:-अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमम्यान्यपि पदानि वाच्यानि, नवरम् अर्ह्न्-पूनाह्ः। | केवली-परिपूर्णज्ञानादिः, किमुक्तं भवति ?-'अजिणे' इत्यादि। | तए णं सावत्थीए नगरीए सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तेणं कालेणं 2 सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावी रस्स जेहे अंतेवासी इंदभूतीणामं अणगारे. गोयमगोत्तेणं जाव छटुंछ?णं एवं जहा बितियसए नियंठुद्देसए । ले जाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ 4-एवं खलु देवाणुप्पिया ! गो साले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमढे सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पजुवासमाणे एवं va0-एवं खलु अहं भंते ! तं चेव जाव जिणसई पगासेमाणे विहरति से कहमेयं भंते ! एवं ?, तं इच्छामि गंभंते ! गोसालस्स मंखलिपुत्तस्स उहाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे For Personal & Private Use Only
Page #6
--------------------------------------------------------------------------
________________ लकशते गोशालकोत्थानपरियानिक होत्या, सरवणे सचिव गोबहलस्स विं चित्तफला सू. 540 व्याख्या. भगवं गोयमं एवं वयासी-(जण्णं) से बहुजणे अन्नमन्नस्स एवमाइक्खइ 4-एवं खलु गोसाले मंखलिपुत्ते। प्रज्ञप्तिः जिणे जिणप्पलावी जाव पगासेमाणे विहरै तण्णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूअभयदेवी- वेमि-एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलिनामं मंखे पिता होत्या, तस्स णं मखलिस्स मंखस्स या वृत्तिः2 भद्दानामं भारिया होत्था सुकुमाल जाव पडिरूवा, तए णं सा भद्दा भारिया अन्नदा कदायि गुधिणी यावि ॥ 66 ॥ होत्था, तेणं कालेणं 2 सरवणे नामं सन्निवेसे होत्था रिद्धस्थिमिए जाव सन्निभप्पगासे पासादीए 4, तत्थ णं सरवणे सन्निवेसे गोबहुले नाम माहणे परिवसति अड्ढे जाव अपरिभूए रिउवेद जाव सुपरिनिट्टिए यावि होत्या, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्या, तए णं से मंखलीमंखे नामं अन्नया कयाइ भद्दाए भारियाए गुविणीए सद्धिं चित्तफलगहत्थगए मखत्तणेणं अप्पाणं भावेमाणे पुवाणुपुविं चरमाणे गामाणुगामं दूइजमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव uvA0 2 गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड02 सरवणे सन्निवेसे उच्चनीयमज्झिदमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सवओ समंता मग्गणगवेसणं करेति वस हीए सवओ समंता मग्गणवेसणं करेमाणे अन्नत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए, तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुन्नाणं अडट्ठमाण राइंदियाणं वीतिकंताणं सुसुमालजाव पडिरूवगं दारगं पयाघा, तए णं तस्स दारगस्स अम्मापियरो एक्का SURESOLUC-CROSS dain Education International For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________ रसमे दिवसे वीतिकंते जाव बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिष्पन्नं नामघेज्जं ka0 - जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं हौ णं अम्हं इमस्स दारगस्स नामघेज्जं गोसाले गोसा। लेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति गोसालेति, तए णं से गोसाले दारए उम्मुकबालभावे विष्णाय परिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति ( सूत्रं 540 ) ॥ 'एवं जहा बितियसए नियंडुद्देसए' त्ति द्वितीयशतस्य पञ्चमोदेशके ऽउट्ठाणपरियाणियं ति परियानं - विविधव्यति। करपरिगमनं तदेव पारियानिकं - चरितम् उत्थानात् - जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति गम्यते । 'मंखेऽत्ति मङ्खः - चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्यं - 'सुकुमा । लपाणिपाए लक्खणवंजणगुणोववेए' इत्यादि । 'रिद्धत्थिमिय' इह यावत्करणादेवं दृश्यम् -- 'ऋद्धत्थिमियसमिद्धे |पमुइयजण जाणवए' इत्यादि व्याख्या तु पूर्ववत्, 'चित्तफलगहत्थगए' त्ति चित्रफलकं हस्ते गतं यस्य स तथा, 'पाडि - एक्कं ति एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः । तेणं कालेणं 2 अहं गोयमा ! तीसं वासाई आगारवासमझे वसित्ता अम्मा पिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवद्समादाय मुंडे भवित्ता आगाराओ अणगारियं पचैत्तए, तए णं अहं गोयमा ! पढमं वासावासं अद्धमासंअद्धमा सेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, For Personal & Private Use Only
Page #8
--------------------------------------------------------------------------
________________ 15गोशालकशते श्रीवीरेण गोशालसंगमः सू 541 व्याख्या-18 दोचं वासं मासंमासेणं खममाणे पुवाणुपुष्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जेणेच । प्रज्ञप्तिः अभयदेवी नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते. 2 अहापडिरूवं उग्गहं ओगिण्हामि 6 या वृत्तिः2 ahA02तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा ! पढमं मासखमणं वसं पन्जिता गं विहरामितए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुवा॥66॥ तणुपुविंचरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवा गच्छइ ते. 2 तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति भं0 2 रायगिहे नगरे उच्चनीय जाव अन्नत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेव णं अहं गोयमा !, (तएणं आहंगोपमा) पढममासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तंतु02णालंदाबाहिरियं मजझमजमेणं जेणेव रायगिहे नगरे तेणेव uvA0 2 रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावैस्स गिहं अणुपविहे, तए णं से विजए गाहावती ममं एबमाणं पासति 2 हहतुट्ठ0 खिप्पामेव आसणाओ भन्भुढेइखि0 2 पायपीढाओ पच्चोरुहै 2 पाउयाओ ओमुयै पा. 2 एगसाडियं उत्तरासंगं करेति अंजलिमौलियहत्थे ममं सत्तट्ठपयाई अणुगच्छइ 2ममंतिक्खुत्तो आयाहिणपयाहिणं करेति 2ममं वंदति नमसति 2 ममं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामित्तिकट्टतुटे पडिलाभेमाणेवि तुटे पडिलामितेवि तुडे, तए णं तस्स विजयस्स गाहावैस्स तेणं वसुद्धेणं दायगसुद्धेणं [तवस्सिविसुद्धेणं तिकरणसुद्धेणं पडि CRNARDOR ॥ 66 // Main Education International For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________ CACACASC CHORUSAUHIGHSHIRAISHIA गाहमसुद्धणं] तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्ध संसारे प्रित्तीके। गिहंसि य से इमाई पंच दिवाई पाउन्भूयाई, तंजहा-वसुधारा वुट्ठा 1 दसद्धवन्ने कुसुमे निवातिए 2लु-17 क्खेवे कए 3 आहयाओ देवदुंदुभीओ 4 अंतरावि य णं आगासे अहो दाणे 2 ति घुढे, तए णं रायगिहे नगरे सिंघाडगजाब पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ-घने णं देवाणुप्पिया! विजए गाहावती कयत्थे णं देवाणुप्पिया ! विजये गाहावई कयपुन्ने णं देवान्नुप्पिया। विजए गाहावई कयलक्खणे ण देवाणुप्पिया! विजये गाहावई कया णं लोया देवाणुप्पिया ! विजयस्स गाहावैस्स सुलद्धे ग्ण्देवान्नुप्पिया। माणुस्सए जम्मजीवियफले विजयस्स गाहावैस्स जस्स णं गिहंसि तहारूवे साधु साधुरूवे पडिलाभिए समाणे इमाई पंच दिवाई पाउन्भूयाई, तंजहा-वसुधारा वुट्टा जाव अहो दाणे 2 घुढे, तं धन्ने कयत्ये कयपुने कयलक्खणे कया णं लोया सुलढे माणुस्सए जम्मजीवियफले विजयस्स गाहावैस्स vij02| तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमढे सोचा निसम्म समुप्पन्नसंसए समुप्पन्नकौहल्ले जेणेव विजयस्स गाहावैस्स गिहे तेणेव उवागच्छइ तेणेव02 पासइ विजयस्स गाहावैस्स गिहंसि वसुहारं घुटुं दसद्धवन्नं कुसुमं निवडियं ममं च णं विजयस्स गाहावैस्स गिहाओ पडिनिक्खममाणं पासति 2 हहतुढे जेणेव ममं अंतिए तेणेव उवाग02 ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ममं vaM0 नमं0 P2मम एवं बयासी-तुझे णं भंते ! ममं धम्मायरिया अहन्नं तुझं धम्मंतेवासी, तए णं अहं गोयमा ! USSAGASC For Personal & Private Use Only
Page #10
--------------------------------------------------------------------------
________________ व्याख्या- गोसालस्स मंखलिपुत्तस्स एयम8 नो आढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तए णं अहं गोयमा ! 15गोशाप्रज्ञप्तिः रायगिहाओ नगराओ पडिनिक्खमामि pa02णालंदं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव लकशते अभयदेवी uvA02दोचं मासखमणं उवसंपन्जित्ताणं विहरामि, तए णं अहं गोयमा ! दोचं मासक्खमणपारणगंसि श्रीवीरेण या वृत्तिः2 तंतुवायसालाओ पडिनिक्खमामि taM0 2 नालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अड गोशाल संगमः 66माणे आणंदुस्स गाहावैस्स गिहं अणुप्पविढे, तए णं से आणंदे गाहावती मम एजमाणं पासति एवं सू 541 जहेव विजयस्स नवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामीति तुडे सेसं तं चेव जाव तचं मासक्खमणं उवसंपज्जित्ताणं विहरामि, तए णं अहं गोयमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडि|निक्खमामि taM02 तहेव जाव अडमाणे सुणंदस्स गाहावैस्स गिहं अणुपविढे,तएणं से सुणंदे गाहावती एवं ॥ 21 जहेव विजयगाहावती नवरं ममं सबकामगुणिएणं भोयणेणं पडिलाभेति सेसं तं चेव जाव चउत्थंमासक्खमणं |उवसंपजित्ताणं विहरामि, तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नाम सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नाम माहणे परिवसइ अढे जाव अपरिभूए रिउवेयजावसुपरि ॥ 662 ॥ निहिए यावि होत्था,तएणं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसिविउलेणं महुघयसंजुत्तेणं परमण्णेणं 8 माहणे आयामेत्था, तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं.2णालंदं बाहिरियं मज्झमज्झणं निग्गच्छामि ni02 जेणेव कोल्लाए संनिवेसे तेणेव उवागच्छामि 2 OSIGURASHIRISHISHUSHUSHUSUS dain Education International For Personal & Private Use Only
Page #11
--------------------------------------------------------------------------
________________ | कुल्लाए सन्निवेसे उच्चनीय0 जाव अडमाणस्स बहुलस्स माहणस्स गिहं अणुप्पविट्ठे, तए णं से बहुले माहणे ममं एज्यमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिला भेस्सामीति तुट्ठे सेसं जहा विजयस्स जाव बहुले माहणे बहु0 / तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सन्भितरबाहिरियाए ममं सवओ समंता मग्गणगवेसणं करेति ममं कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभ - माणे जेणेव तंतुवायसाला तेणेव uvA0 2 साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति आयामेत्ता सौत्तरो मुंडं कारेति sa0 2 तंतुवायसालाओ पडिनिक्खमति taM0 2 णालंद बाहिरियं मज्झमज्झेणं निग्गच्छइ निग्ग0 2 जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छइ, तए णं तस्स कोल्लागस्स संनिवेसरस बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति धन्ने णं । देवाणुप्पिया ! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स ba0 2, तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमहं सोचा निसम्म अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था - जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे बले वीरिए पुरिसकार परकमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थि तारिसिया णं अन्नस्स करसह तहारूवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती जाव परिक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिद्धं च णं एत्थ ममं । धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सतीतिकट्टु कोल्लागसन्निवेसे सभितरबाहिरिए ममं For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________ व्याख्या- 1सओ समंता मग्गणगवेसणं करेइ ममं सवओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए प्रज्ञप्ति मए सद्धिं अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हहतुढे ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं बयासी-तुज्झे णं भंते ! मम धम्मायरिया अहन्नं तुज्झं अंतेवासी, तए णं अहं मोयमा ! या वृत्तिः2 गोसालस्स मंखलिपुत्तस्स एयमटुं पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं प्न्निय्मू॥663॥ मीए छवासाइं लाभं अलाभं सुखं दुक्खं सकारमसक्कारं पच्चणुब्भवमाणे अणिच्चजागरियं विहरित्था(सूत्रं541 ॥ "आगारवासमझे vasitta'tti अगारवास-गृहवासमध्युष्य-आसेव्य एवं जहा भावणाएऽत्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-'समत्तपाइन्ने नाहं समणो होहं अम्मापियरंमि जीवंतेत्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा bala'mityAdIni, 'पढमं वासंति विभक्तिपरिणामात् अत्रज्याप्रतिपचेः प्रथमे वर्षे ऽनिस्साएऽत्ति निश्राय निश्रां कृत्वेत्यर्थः 'पढमं अंतरावासंति विभक्तिपरिणामादेष प्रथमेऽन्तरं-अवसरो वर्षस्य-वृष्टेयंत्रासावन्तरवर्षः अथवाऽन्तरेऽपि-जिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीवते सोडन्तरावासो-घर्षाकालस्तत्र 'वासावासंतिवर्षासु वासः-चातुर्मासिकमवस्थानं व्र्स्सावास्स्त्मुपाग्त्ः-upaashritH। दोचं वासंति द्वितीये वो 'taMtuvAyasAla'tti कुविन्दशालाऽअंजलिमलियहत्थेऽत्ति अञ्जलिना मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ येन । स तथा, 'दवसुद्धणं ति द्रव्यं-ओदनादिकं शुद्धं-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'dAyagasuddheNaM'sidatyaka शुद्धो । यत्रासादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, 'तिविहेणं ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारिता 14 गोशालकशते श्रीवीरेण गोशालसंगमः sU 541 SACROSSAULO U SNESS // 66 // For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________ नुमतिमेदेन त्रिकरणशुद्धन-मनोवाकायशुद्धेन 'वसुहारा सुट्टत्ति वसुधारा द्रव्यरूपा धारा वृष्टा 'अहो दाणं ति अहोशब्दो विस्मये ऽकयत्थे ऽति कृतार्थ:-कृतस्वप्रयोजनः 'कयलक्खणेऽत्ति कृतफलवल्लक्षण इत्यर्थः 'कया मं loga'tti कृतौ शुभफलौ अवयवे समुदायोपचारात् लोको-इहलोकपरलोको ऽजम्मजीवियफलेऽत्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुरूवेऽत्ति 'तथारूपं तथाविधे अविज्ञातव्रतविशेष इत्यर्थः 'साधौं श्रमणे ऽसाधुरूपे साध्वाकारे, 'धम्मंतेवासित्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यतेधान्तेवासी, 'खजगविहीएऽत्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सबकामगुणिएणं ति सर्वे कामगुणा-अभिलापविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्नेणं ति परमानेन-बैरेय्या 'AyAmetva'tti आचामितवान् तमोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । 'सम्भि तरबाहिरिएऽत्ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'maggaNagavesaNaM'ti अन्वयतो मार्गणं व्यतिरेकतो तू गवेषणं ततश्च समाहारद्वन्द्वः 'सुई वत्ति श्रूयत इति श्रुतिः-शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति । श्रुतिग्रहणं 'खुई वत्ति क्षवणं क्षुतिः-छीत्कृतं ताम् , एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवत्तिं वत्ति प्रवृत्ति वार्ता, 'साडियाओऽत्ति परिधानवस्त्राणि 'पाडियाओऽत्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडियाओऽत्ति दृश्यते तत्र भण्डिका-रन्धनादिभाजनानि, 'माहणे AyAmeti'tti शाटिकादीनान् ब्राह्मणान् लम्भयति शाटिकादीन् । ब्राह्मणेभ्यो ददातीत्यर्थः, 'सौत्तरोहति सह उत्तरौष्ठेन सोत्तरौष्ठं-सश्मश्रुक यथा भवतीत्येवं 'मुंडंति मुण्डनं कारयति सूई कत्ति क्षवण क्षुतियत इति श्रुतिः-शब्द गणगवेसण तिजन्य तात्पर्यायः । 'सम्भिक ओण्त्ति परिधानवस्वादिषाऽप्यदृश्यमनुष्यादिगम शब्देन निश्चीयत iti For Personal & Private Use Only
Page #14
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 66 ॥ 15गोशालकशते तिलस्तम्बा धिकार सू 542 नापितेन 'पणियभूमीएऽत्ति पणितभूमौ-भाण्डविश्रामस्थाने प्रणीतभूमौ वा-मनोज्ञभूमौ 'अभिसमन्नागएऽत्ति मिलितः 'एयमढे पडिसुणेमित्ति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति । 'पणियभूमीएऽत्ति पणितभूमेरारभ्य प्रणीतभूमौ वा-मनोज्ञभूमौ विहृतवानिति योगः, अणिच्चजागरियं ति अनित्यचिन्तां कुर्वन्निति vaakyshessH। तए णं अहं गोयमा ! अन्नया कदायि पढमसरदकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्टीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिजमाणे |सिरीए अतीव 2 उवसोभेमाणे 2 चिट्ठह, तए णं गोसाले मंखलिपुत्ते तं तिलथंभगं पासइ 2 ममं |vaM0 नमं02 एवं वयासी-एस णं भंते ! तिलथंभए किं निप्फजिस्सह नो निप्फजस्सति !, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 कहिं गच्छिहिंति कहिं उववजिहिंति ?. तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! एस णं तिलथंभए निष्फजिस्सइ नो न निप्फन्जिस्सइ, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाइस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमद्वं नो सद्दहति नो पत्तियति नो रोएइ एयमझु असदहमा0 अपत्तिय0 अरोएमाणे ममं पणिहाए अयण्णं मिच्छावादी भवउत्तिकट्ठ ममं अंतियाओ सणियं 2 पचोसका ववजिहिंति, मह, एए य स गोसाले ॥ 66 ॥ For Personal & Private Use Only
Page #15
--------------------------------------------------------------------------
________________ 2जेणेव से तिलथंभए तेणेव uvA02 तं तिलथंभगं सलेहयायं चेव उप्पाडेइ u02 एगंते एडेति, takkhaPNamettaM च णं गोयमा! दिवे अब्भवद्दलए पाउब्भूए, तए णं से दिवे अब्भवद्दलए खिप्पामेव पतणतणाएति 2खिप्पामेव पविजुयाति 2 खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिवं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पञ्चायाए तत्थेव बद्धमूले तत्थेव पतिहिए, ते य सत्त तिलपुष्फजीवा उद्दाइत्ता 2 तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया (सूत्रं 542) ॥ _ 'पढमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपोषी शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्पबुट्टिकायंसित्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुकार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेनं पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिजमाणेऽत्ति हरितक इतिकृत्वा 'रेरिजमाणेऽत्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदे-| कादिक वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाएऽत्ति तिलफलिकायां 'ममं पणिहाएऽत्ति मां प्रणिधाय-मामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, 'अब्भवद्दलएऽत्ति अभ्ररूपं वारो-जलस्य दलिकं-कारणमभ्रवादलकं 'पतणतणायैत्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नच्चोदगंति नात्युदकं यथा भवति 'नाइमट्टियंति नातिकई मं यथा भवतीत्यर्थः 'पविरलपप्फुसियंति प्रविरलाः प्रस्पृशिका-विनुषो यत्र तत्तथा, 'rayare For Personal & Private Use Only
Page #16
--------------------------------------------------------------------------
________________ णविणासणं ति रजो-बातोपाटितं व्योमवर्ति रेणवश्च-भूमिस्थितपशिवस्तद्विनाशनं-तदुपशमक, 'सलिलोदगवासंति 15 गोशाव्याख्याप्रज्ञप्तिः । सलिला:-शीतादिमहानद्यस्तासामिव यदुदक-रसादिगुणसांधादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तं, 'बद्ध लकशते वइअभयदेवी श्यायनतेमूलेऽत्ति बद्धमूलः सन् 'तत्थेष पैट्टिएऽत्ति यत्र पतितस्तत्रैव प्रतिष्ठितः या वृत्तिः2 जोलेश्या तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव uvA0, तए तस्स सू 543 ॥ 665 ॥ कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छटुंछटेणं अणिक्खित्तेणं तवोकम्मेण उहूं बाहामओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरै आइचतेयतवियाओय से छप्पईओ सबओ समंता अमिनिस्सवंति पाणभूयजीवसत्तदयट्टयाए च णं पडियाओ 2 तत्थेव 2 शुजो 2 पञ्चोकमेति, तए णं से गोसाले मंखलिपुत्से वेसियायणं बालसवस्सि पासति pA0 2 ममं अंतियाओ सणियं 2 पच्चोसका ममं0 2 जेणेव वेसियायणे बालतवस्सी तेणेव uvA0 2 वेसियायणं बालतवस्सि एवं बयासी-किं भवं मुणी मुणिए उदाहु जूयासेन्जायरए , तए णं से वेसियायणे बालतवस्सी गोसलिस्स मखलिपुत्तस्स एयमई णो आढाति नो परियाणाति तुसिणीए संचिति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बाल-10 6 तवस्सि दोचपि तचंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए, तए णं से वेसियायणे बाल्त्-8॥665॥ वस्सी गोसालेणं मंखलिपुत्तेणं दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पचोरुभति A0 2 तेयासमुग्घाएणं समोहन्नै तेयासमुग्घाएणं समोहन्नित्ता सत्तदृपयाई पच्चोसका For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________ ARREARRORS sa02 गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरह, तए ण अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सीओसिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरै sIo02 मम एवं वयासी-से गयमेयं भगवं! से गयमेयं भगवं, तए णं गोसाले मंखलिपुत्तेममं एवं वयासी-किण्हं भंते ! एस जूयासिज्जायरए तुझे एवं वयासी-से गयमेयं भगवं! गयगयमेयं भगवं, तए णं अहंगोयमा.! गोसालं मंखलिपुत्तं एवं बयासीतुमं णं गोसाला! वेसियानणं बालतवस्सिं पाससि पासित्ता ममं अंतियाओ तुसिणियं 2 पच्चोसकसि जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि te02 वेसियायणं बालतवस्सि एवं वयासी-किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए 1, तए णं से वेसियायणे बालतवस्सी तव एयमह नो आढाति नो परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुमं गोसाला वेसियायणं बोलतवस्सिं दोचंपि तचंपि एवं वयासीकिं भवं मुणी मुणिए जाव सेजायरए, तए णं से वेसियायणे बालतवस्सी तुम दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते जाव पच्चोसकति pa0 2 तव वहाए सरीरगंसि तेयलेस्सं निस्सरै, तए णं अहं गोसाला! tava MAHARAMSAMACHAR For Personal & Private Use Only
Page #18
--------------------------------------------------------------------------
________________ स्सिस्स सीयतेयलेस्सामाकिंचि आवाहं वा नगमेयं भगवं गया है। व्याख्या- अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलिय-॥15 गोशाप्रज्ञप्तिः तेयलेस्सं निसिरामि जाव पडियं जाणित्ता तव य सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं । | लकशते अभयदेवी- वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति sI02 ममं एवं वयासी-से गयमेयं भगवं गय- पउट्टपरिया वृत्तिः2 2 मेयं भगवं?, तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमढे सोचा निसम्म भीए जाव संजायभये ममं वंदति नमंसति मम 2 एवं वयासी-कहन्नं भंते ! संखित्तविउलतेयलेस्से भवति ?, तए णं अहं सू 544 गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य विय डासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिझिय 2 जाव विहरति से णं अंतो छण्हं दामासाणं संखित्तविउलतेयलेस्से भवति, तए णं से गोसाले मखलिपुत्ते ममं एयमढेसम्म विणएणं पडिमुणेति (सूत्रं 543)|तेन्न्ण् अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ 4॥ सिद्धत्थग्गामं नगरं संपट्टिए विहाराए जाहे य मोतं देसं हवमागया जत्थ णं से तिलर्थभए, तए णं से । गोसाले मंखलिपुत्ते एवं वयासी-तुझे णं भंते ! तदा ममं एवं आइक्खह जाव परूवेह-गोसाला ! एस गं तिलर्थभए निप्फजिस्सइ तं चेव जाव पञ्चाइस्संति तणं मिच्छा इमं च णं पञ्चक्खमेव दीसइ एस णं से। ॥ 666 ॥ तिलर्थभए णो निप्फन्ने अनिप्फनमेव ते य सत्त तिलपुप्फजीवा उदाइत्ता 2 नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पदायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-तुम विउलतेयलेस्से भकिम्मेणं उहं वाहाओ पाणसणहाए कुम्मासपिडिया अन्नदा कदागेसाले मखलिपुत्ते ममें जाव विहरति से पंगण य विष dan Education International For Personal & Private Use Only
Page #19
--------------------------------------------------------------------------
________________ णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयम8 मो सहहसि मो पत्तियसि नो रोययसि एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ट ममं अंतियाओ सणियं 2 पचोसक्कसि pa02 जेणेव से तिलथंभए तेणेव उवा. 2 जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिवे अन्भवद्दलए पाउन्भूए, तए णं से दिवे अब्भवद्दलए खिप्पामेव तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, तं एसणं गोसाला ! से तिलथंभए निप्फन्ने पणो अनिष्फन्नमेव, ते य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्स चेव तिलथंभयस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, एवं खलु गोसाला ! वणस्सैकाइया पउट्टपरिहारं परिहरंति, तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूंवेमाणस्स एयमद्वं नो सद्दहति 3 एयमढे असद्दहमाणे जाव अरोएमाणे जेणेव से तिलथंभए तेणेव uvA02ताओतिलथंभयाओतं तिलसंगुलियं खुडुति खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ,तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अन्भत्थिए। जाव समुप्पजित्था-एवं खलु सबजीवावि पौपरिहारं परिहरंति,एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट्टे एसणंगोयमा!गोसालस्स मंखलिपुत्तस्स ममं अंतियाओआयाए अवकमणे paM0 (सूत्रं 544)तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिडियाए य एगेण य वियडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दुबाहाभो पगिझियरजाव विहरह, तएणं से गोसाले मंखलिपुत्ते अंतोछह मासाणं संखित्तविउलते For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 667 ॥ यलेसे जाए ( सूत्रं 545 ) तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयावि इमे छद्दिसाचरा अंतिय पाउ भवित्था तं साणो तं चैव सर्व्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति, तं नो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरह, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरै, तए णं सा महतिमहालया महच्चपरिसा जहा सिवे जाव पडिगया । तए णं सावत्थीए नगरीए सिंघाडगजाव बहुजणो अन्नमन्नस्स जाव परूवेह-जन्नं देवाणुप्पिया ! गोसाले । मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरै तं मिच्छा, समणे भगवं महावीरे एवं आइक्खर्3a जाव परूवेह। एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखपिता होत्था, तए णं तस्स मंखलिस्स एवं चेव तं सर्व्वं भाणियवं जाव अजिणे जिणसद्दं पगासेमाणे विहरै, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्प। लावी जाव विहरै गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरह, समणे भगवं महावीरे जिणे । जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरै, तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं । सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पञ्चोरुहै आयावणभूमीओ पचोरुहहत्ता । सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ तेणे0 2 हालाहलाए । कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसं वह माणे एवं वावि विहरै (सूत्रं 546 ) ॥ 'पाणभूयजीव सत्तदयट्टयाए ऽत्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा For Personal & Private Use Only 15 गोशालकशते पट्टपरि हारः तेजोलेश्या वीरो पर्यमर्षः सू 544-546 ॥ 667 //
Page #21
--------------------------------------------------------------------------
________________ FARRRRRRRRRRRRRE षट्रपदिका एव प्राणानामुच्छासादीनां भावात्प्राणाः भवनधर्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वास्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'tattheva'tti शिरःप्रभृतिके, "किं भवं मुणी मुणिएऽत्ति किं भवान् । 'मुनिः तपस्वी जातः 'मुनिएऽत्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम् , अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिएऽत्ति मुनिकः-तपस्वीति, अथवा किं भवान् 'मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेन्जायरएत्ति यूकानां स्थानदातेति, 'सत्तट्ट पयाई पच्चोसक्कैऽत्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, 'सीउसिणं तेयलेस्सति स्वां-स्वकीयामुष्णां तेजोलेश्यां से गयमेयं भगवं गयगयमेवं bhagavaM'ti अथ गतंअवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम् , इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करि- | ष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्धेत्यवसेयमिति । 'संखित्तविउलतेयलेसेऽत्ति सङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकाले तेजोलेश्या-लब्धिविशेषो यस्य स तथा, 'सनहाएऽत्ति सनखया यस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते ऽकुम्मासपिडियाएऽत्ति कुल्माषाः-अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'viyaDAsaeNaM'ti विकटं-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाचुलुकमाहुवृद्धाः, 'जाहे य मोत्ति यदा च स्मो-भवामो वयं 'aniSphannameva'tti मकारस्यागमिकत्वादनिष्पन्न एव । 'वणस्सैकाइयाओ पउट्टपरिहारं pariharaMti'tti परिवृत्य 2-मृत्वा 2 यस्तस्यैव वनस्पतिशरीरस्य परिहारः-परिभोगस्तत्रैवोत्या ERICORRISASARA For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________ व्याख्या- दोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डइत्ति त्रोटयति 'पउद्देऽत्ति परिवर्तः परिवर्त्तवाद इत्यर्थः 15गोशाप्रज्ञप्तिः 'आयाए अवकमणेऽत्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं 'जहा सिवेऽत्ति शिवराजर्षिचरिते ऽमह- लकशते अभयदेवी-दा या amarisa'tti महान्तममर्षम् 'एवं vAvi'tti एवं चेति प्रज्ञापकोपदर्यमानकोपचिह्नम् , अपीति स्मुच्च्ये। आनन्दाय या वृत्तिः2 | तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभदए जाव विणीए छटुं गोशालोक्तो ॥ 668 ॥ छटेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणंभावेमाणे विहरै,तए णं से आणंदे थेरे छढक्खम वणिग्दृष्टा न्तःसू547 |णपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयै, तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ pA0 2 एवं वयासी-एहि |ताव आणंदा ! इओ एगं महं उवमियं निसामेहि, तए णं से आणंदे धेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते है समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेष उवागच्छति, तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वयासी-एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा ॥ 668 / 4 वणिया अस्थात्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणि-18 यभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणंगहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा, तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए dain Education International For Personal & Private Use Only
Page #23
--------------------------------------------------------------------------
________________ अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुषगहिए उदए अणुपुवेणं परिभुजेमाणे परि0 2 खीणे, तए णं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न. 2 एवं va0-एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिए उदए अणुपुत्वेणं परिभुजेमाणे परि0 खीणे तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सबओ समंता मग्गणगवेसणं करेत्तएत्तिकट्ठ अन्नमन्नस्स अंतिए एयम8 पडिसुणेति अन्न02तीसे णं अगामियाए जाव अडवीए उद्गस्स सवओ समंता मग्गणगवेसणं करेंति उदगस्स सवओ समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं, तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति, |तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हहतुट्ट0 अन्नमन्नं सद्दावेंति a02 एवं वयासी-एवं खलु देवा ! अम्हे इमीसे अगामियाए जाव सबओ समता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए. आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स पढमं वपि.भिन्दित्तए अवि याई ओरालं उदगरयणं अस्सादेस्सामो, तए णं For Personal & Private Use Only
Page #24
--------------------------------------------------------------------------
________________ वणिग्दृष्टा ऋ व्याख्या-ते वाणिया अन्नमन्नस्स अंतियं एयमढे पडिमुणेति aM0 2 तस्स वम्मीयस्स पढमं वप्पि भिदंति, ते णं तत्थ 14 गोशाप्रज्ञप्तिः अच्छं पत्थं जच्चं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसादंति, तए णं ते वणिया हट्टतुट्ठ0 पाणियं दलकशते अभयदेवी- पिबंति pA0 2 वाहणाई पजेंति vA02 भायणाई भरेंति bhA0 2 दोचंपि अन्नमन्नं एवं वदासी-एवं खलु PiAnandAya देवाणुप्पिया ! अम्हे हिं इमस्स वम्मीयस्स पढमाए वप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं । गोशालोक्तो ॥ 669 ॥ खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोचंपि वप्पिं भिंदित्तए, अवि याई एत्थ ओरालं सुवन्नरयणं 5 " न्तःसू547 आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमह पडिसुणेति aM0 2 तस्स वम्मीयस्स दोचंपि वप्पिं भिंदंति तेणं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सादेति, तए णं ते वणिया हतुट्ठ0 भायणाई भरेंति 2 पवहणाई भरेंति 2 तचंपि अन्नमन्नं एवं va0-एवं खलु दे! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए दोचाए वप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तचंपि वपि भिंदित्तए, अवि याइं एत्थ ओरालं मणिरयणं अस्सादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमढे पडिसुणेति aM02॥ | तस्स वम्मीयस्स तचंपि वपि भिंदंति, ते णंतत्थ विमलं निम्मलं निबलं निक्कलं महत्थं महग्धं महरिहं ओरालं ॥ 66 ॥ मणिरयणं अस्सादेति, तए णं ते वणिया हतुट्ठ0 भायणाई भरेंति bhA0 2 पवहणाई भरेंति 2 चउत्थंपि ॥ अन्नमन्नं एवं वयासी-एवं खलु देवा! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे SARAMSAROGREOS For Personal & Private Use Only
Page #25
--------------------------------------------------------------------------
________________ अस्सादिए दोचाए वप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थंपि वपि भिंदित्तए अवि याई उत्तमं महग्धं महरिहं ओरालं वैररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसुहनिस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवा ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे जाव तचाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं हौ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिजौ, चउत्थी णे वप्पा सौवसग्गा यावि होत्था, तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस जाव परूवेमाणस्स एयमद्वं नो सद्दहंति जाव नो रोयंति, एयमढें असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयस्स चउत्थंपि वपि भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणियभूयं उक्कडफुडकुडिलजडुलकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलियचंडतिवरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघटेति, तए णं से दिट्ठीविसे सप्पे तेहिं । वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं 2 उद्देति 2 सरसरसरस्स वम्मीयस्स सिहरतलं दुरूहेइ si02 आइच्चं णिज्झाति A0 2 ते वणिए अणिमिसाए दिट्ठीए सवओ समंता समभिलोएति, धिरणितलवेणियभूयं उक्कडरियं चवलं धर्मतं दिठ्ठीवित वर उडेति 2 सरसरसरस्स मामिलोएति, For Personal & Private Use Only
Page #26
--------------------------------------------------------------------------
________________ व्याख्या-1 तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सवओ समंता समभिलोइया समाणा 15गोशाप्रज्ञप्तिः खिप्पामेव सभंडमत्तोवगरणया एगाहचं कूडाहचं भासरासी कयायावि होत्था, तत्थ णं जे से वणिए तसिं लकशते अभयदेवी- वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं आनन्दाय या वृत्तिः2 मा नगरं साहिए, एवामेव आणंदा! तववि धम्मायरिएणं धम्मोवएसएणं समणणं नायपुत्तेणं ओराले परियाए गोशालोको । व्न्निग्दृस्स्त्ता॥670॥ आसाइए ओराला कित्तिवन्नसहसिलोगा सदेवमणुयासुरे लोए पुवंति गुवंति थुवंति इति खलु समणे भगवं वन्तःसू547 महावीरे iti02, तंजदि मे से अजज किंचिवि वदति तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमं च णं आणंदा ! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव0 जाव साहिए, तं गच्छ णं तुम । आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमद्वं परिकहे हि । तए णं से आणंदे थेरे गोसालेणं मखलिपुत्तेणं एवं वुत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति 2 सिग्घं तुरियं सावत्थि नगरिं मज्झमज्झेणं निग्गच्छइ नि. जेणेव कोहए चेइए जेणेव समणे भगवं महावीरे तेणेव uvA0 2समणं भगवं महावीरं ॥ 670 ॥ तिक्खुत्तो आयाहिणं पयाहिणं करेति 2 वंदति नमं0 2 एवं va0-एवं खलु अहं भंते ! छट्टक्खमणपारणगंसि तुज्झेहिं अब्भणुन्नाए समाणे सावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाव वीयी-2 For Personal & Private Use Only
Page #27
--------------------------------------------------------------------------
________________ 4 वयामि, तए णं गोसाले मंखलिपुत्ते ममं हालाहलाए जाब पासित्ता एवं षयासी-एहि ताव आणंदा । इमोद्। एग महं उद्यमियं निसामेहि, तए णं अहं गोसालेणं मखलिपुतेणं एवं बुत्ते समाणे जेणेव हालाहलाए कुंभहकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि, तए णं से गोसाले मंखलिपुत्से ममं एवं। वयासी-एवं खलु आणंदा ! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सवं निरवसेसं। |भाणियचं जाव नियगनगरं साहिए तं गच्छ णं तुम आणंदा ! धम्मायरियस्स धम्मोव0 जाव परिकहेहि । (सूत्रं 547) तं पभू णं भंते ! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेत्तए ? |विसए णं भंते ! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए? समत्थे णं भंते!गोसाले जाव करेत्तए 1, पभू णं आजाणंदा ! गोसाले मंखलिपुत्ते तवेणं जाव करेत्तए विसए णं आणंदा ! गोसाले जाव करेसए समत्थे णं आणं दा! गोसाले जाव करे0, नो चेव णं अरिहंते भगवंते, परियावणियं पुण करेजा, जावतिएणं आणंदा !| गोसालस्स मंखलिपुत्तस्स तवतेए एत्तो अणंतगुणविसिट्टयराए चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो, जावइएणं आणंदा ! अणगाराणं भगवंताणं तवतेए एत्तो अणंतगुणविसिट्टयराए चेव तवतेए थेराणं भगवंताणं खंतिखमा पुण थेरा भगवंतो, जावतिएणं आणंदा । थेराणं भगवंताणं। तयतेए एत्तो अणंतगुणविसिढियतराए चेव तवतेए अरिहंताणं भगवंताणं, खंतिखमा पुण अरिहंता भग0, तं पभू णं आणंदा ! गोसाले maM0 पुत्ते तवेणं तेएणं जाव करेत्तए विसए णं आणंदा ! जाव करे0 समत्थे णं SA PAISAISAISIRRRRRRR 56 dan Education International For Personal & Private Use Only
Page #28
--------------------------------------------------------------------------
________________ व्याख्या- आणंदा ! जाव करे0 नो चेव णं अरिहंते भगवते, पारियावणियं पुण करेजा (सूत्रं548)तं गच्छ णं तुमं आणं- 15 गोशाप्रज्ञप्तिः दा ! गोयमाईणं समणाणं निग्गंथाणं एयमढें परिकहेहि-मा णं अज्जो ! तुज्झं केइ गोसालं मंखलिपुत्तं धम्मि- लकशते याए पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएणं पडोयारेणं पडोयारेउ, गोसाले । वणिग्दृष्टाया वृत्तिःणं मंखलिपुत्ते समणेहिं निग्गं0 मिच्छं विपडिवन्ने, तए णं से आणंदे थेरे समणेणं भ. महावीरेणं एवं वुत्ते न्तःसू547 sa0 समणं bha0 ma0 vaM0 नमं02 जेणेव गोयमादिसमणा निग्गंथा तेणेव उवाग02 गोयमादि समणे निग्गंथे ॥ 671 ॥ 4 तेजः शक्तिः आमंतेति A.2 एवं va0-एवं खलु अजो! छटुक्खमणपारणगंसि समणेणं भगवया महावीरणं अब्भणु PM नोदनानि । षेधः सू नाए समाणे सावत्थीए नगरीए उच्चनीय तं चेव सवं जाव नायपुत्तस्स eyamaE परिकहेहि, तं मा णं अज्जो ! 55549 तुज्झे केई गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विपडिवन्ने (सूत्रं 549) ॥ ___ 'महं उवमियंति मम सम्बन्धि महद्वा विशिष्ट-औपम्यमुपमा दृष्टान्त इत्यर्थः 'चिरातीताए अद्धाएऽत्ति चिरमतीते काले 'uccAvaya'tti उच्चावचा-उत्तमानुत्तमाः 'atyatthi'tti द्रव्यप्रयोजनाः, कुत एवम् ? इत्याह-'atthaluddha'tti द्रव्यलालसाः अत एव 'asthagavesiya'tti, अर्थगवेषिणोऽपि कुत इत्याह-atthakaMkhiya'tti प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः , 'atthapivAsiya'tti अप्राप्तार्थविषयसञ्जाततृष्णाः, यत एवमत एवाह-'अस्थगवेसणयाएऽइत्यादि, 'पणियभंडेऽत्ति पणितं ॥ 67 व्यवहारस्तदर्थ भाण्डं पणितं वा-क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं 'sagaDIsAgaDeNaM'ti शकव्योगन्त्रिकाः शकटानां-गन्त्रीविशेषाणां समूहः शाकटं ततः समाहारद्वन्द्वोऽतस्तेन bhattapANapatthayaNaM'ti भक्तपानरूपं yatsa ASSASSISSA For Personal & Private Use Only
Page #29
--------------------------------------------------------------------------
________________ थ्यदनं - शम्बलं तत्तथा, 'agAmiyaM'ti अग्रामिकां अकामिकां वा-अनभिलाषविषयभूताम् 'अणोहियं ति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा 'छिन्नावा यंति व्यवच्छिन्नसार्थघोपाद्यापातां 'दीहम' ति दीर्घमार्गां दीर्घकालां वा 'किण्हं किन्होभासं' इह यावत्करणादिदं दृश्यं - 'नीलं नीलोभासं हरियं हरिओभास' मित्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं vammIyaM'ti महान्तमेकं वल्मीकं 'वप्पुओ' त्ति वपूंषि - शरीराणि शिखराणीत्यर्थः 'अन्भुग्गयाओऽत्ति अभ्युद्वतान्यवोद्गतानि वोच्चानीत्यर्थः 'अभिनिसढाओ' त्ति अभिविधिना निर्गताः सटाः - तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपमथ तिर्यगाह - 'तिरियं सुसंपगहियाओ' त्ति 'सुसंप्रगृहीतानि ' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह- 'अहे पणगद्धरूवाओऽत्ति सर्पार्द्धरूपाणि यादृशं पन्नग। स्योदरच्छिन्नस्य पुच्छत ऊङ्खकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणि । चर्वणादिनाऽपि भवन्तीत्याह - 'पन्नगद्ध संठाणसंठियाओऽत्ति भावितमेव । 'ओरालं उद्गरयणं आसाइस्सामो' त्ति अस्यायमभिप्रायः - एवंविधभूमिगर्त्ते किलोदकं भवति वल्मीके चावश्यम्भाविनो गर्त्ताः अतः शिखरभेदे गतः प्रकटो भवि ष्यति तत्र च जलं भविष्यतीति, 'अच्छेऽति निर्मलं 'पत्थं' ति पथ्यं - रोगोपशमहेतुः 'जच्च' ति जात्यं संस्काररहितं 'taNuyaM'ti तनुकं सुजरमित्यर्थः 'phAliyavaNNAbhaM'ti स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं' ति प्रधानम् 'उदगरयणं' ति उदकमेव रत्नमुदकरत्नं उदकजातौ तस्योत्कृष्टत्वात्, 'वाहणाईं पज्जेति त्ति बलीवर्दादिवाहनानि पाययन्ति 'अच्छे' ति निर्मलं 'जचं 'ति अकृत्रिमं 'tAvaNijjaM'ti तापनीयं तापसहं 'महत्थं ति महाप्रयोजनं 'mahagghaM'ti महामूल्यं For Personal & Private Use Only
Page #30
--------------------------------------------------------------------------
________________ व्याख्या- 'maharihaM'ti महतां योग्यं vimalaM'ti विगतागन्तुकमलं 'nimmalaM'ti स्वाभाविकमलरहितं 'nittalaM'ti निस्तलमति- 15 गोशाप्रज्ञप्तिः तमित्यर्थः 'nikalaM'ti निष्कलं त्रासादिरत्नदोषरहितं 'vairarayaNaM'ti वज्राभिधानरलं, 'हियकामएऽत्ति इह हितं दिलकशते अभयदेवीअपायाभावः 'सुहकामएऽत्ति सुखं-आनम्दरूपं 'पत्थकामएऽत्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आणुकंपिएऽत्ति अनु पणिग्दृष्टाया वृत्तिः2/ कम्पया चरतीत्यानुकम्पिकः 'निस्सेयसिएऽत्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तैरेव गुणैः न्तादि ॥ 672 ॥ कैश्चिद्युगपद्योगमाह-हिएऽत्यादि, तं हौ अलाहि पज्जतंणेऽत्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाःप्रतिषेधवाच कत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणेऽत्ति नः-अस्माकं सौवसग्गा यावित्ति इह चापीतिसम्भावनार्थः,'u8 गविसं ति दुर्जरविषं 'चंडविसं ति दष्टकनरकायस्य झगिति व्यापकविष घोरविसंति परम्परया पुरुषसहस्रस्यापि हननसम-12 र्थविर्ष 'महाविषं ति जम्बूद्वीपप्रमाणस्यापि देहस्य ब्यापनसमर्थविषम् 'aikAyamahAkAya'ti कायान् शेषाहीनामतिक्रान्तोऽतिकायोऽत एब महाकायस्ततः कर्मधारयः, अथवाऽतिकायानां मध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाका|laga'tti मषी-कज्जलं मूषा च-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुन्नं ति नय। नविषेण-दृष्टिविषेण रोषेण च पूर्णो यः स तथा तम् 'aMjaNapuMjanigarappagAsaM'ti अञ्जनपुञ्जानां निकरस्येव प्रकाशो दीप्तिर्यस्य स तथा तं, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'rattacchaM'ti रक्ताक्षं 'जमलजुयलचंचल- ॥ 672 ॥ 8॥चलंतजीहंति जमलं-सहवर्ति युगलं-द्वयं चञ्चलं यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जिह्वयोर्यस्य स तथा तं, प्राकृ-12 | तत्वाच्चैवं समासः, 'धरणितलवेणिभूयंति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदी-II For Personal & Private Use Only
Page #31
--------------------------------------------------------------------------
________________ र्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यात्स तथा तम् 'उक्कडफुडकुडिलजडुलकक्खड वियडफडाडोवकरणदच्छति उत्क । टो बलवताऽन्येनाध्वंसनीयत्वात् स्फुटो - व्यक्तः प्रयत्नविहितत्वात् कुटिलो - वक्रस्तत्स्वरूपत्वात् जटिल :- स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात् कर्कशो- निष्ठुरो बलवत्त्वात् विकटो - विस्तीर्णो यः स्फटाटोपः - फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'lohAgaradhammamANadhamadharmetaghosaM'ti लोहस्येवाकरे ध्मायमानस्य-अग्निना ताप्यमानस्य धमधमायमानोधमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः - शब्दो यस्य स तथा तम्, 'अणागलियचंड तिवरोस' ति अनिर्गलितः - अनि वारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीनो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धर्मतं 'ति शुनो मुखं श्वमुखं तस्ये - वाचरणं श्वमुखिका - कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचडुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः 'सरसरसरसरस्स' त्ति सर्पगतेरनुकरणम् 'आइचं nijjhAya'tti आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थ 'sabhaMDamattovagaraNamAyAya'tti सह भाण्डमात्रया - पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, 'एगाहच्चं 'ति एका एव आहत्या - आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं कथमिव ? इत्याह- 'कूडाहच्चं 'ति कूटस्येव - पाषाणमयमारणमहायन्त्रस्ये वाहत्या - आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'pariyAra'tti पर्यायः - अवस्था 'कित्तिवन्नसद्दसि - | लोग 'त्ति इह वृद्धव्याख्या - सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवभणुयासुरे लोए' त्ति सह देवैर्मनुजैरसुरैश्च यो लोको - जीवलोकः स तथा तत्र, 'पुवंति' त्ति 'प्लवन्ते'. गच्छन्ति 'लुङ्गतौ' इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'धुवंति' tti kvacittatra For Personal & Private Use Only
Page #32
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 673 ॥ 'स्तूयन्ते' अभिष्यन्ते - अभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति - ' इति खल्वि' - त्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'taM'ti तस्मादिति निगमनं, 'तवेणं teeNaM'ti तपोजन्यं तेजस्तप एव वा तेन 'तेजसा' तेजोलेश्यया 'जहा वा vAleNaM'ti यथैव 'ब्यालेन' भुजगेन 'sArakkhAmi'tti संरक्षामि दाहभयात् 'saMgovayAmi'tti संगोपयामि क्षेमस्थानप्रापणेन । जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमहं परिकहेइ तावं च णं से गोसाले मंख0 pu0 हालाह0 kuM0 कुंभकारावणाओ पडिनि0 पडिनि0 आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थि नगरिं मज्झंमज्झेणं निग्ग0 2 जेणेव कोट्ठए चेहए जेणेव समणे bha0 महा0 | तेणेव uvA0 te0 2 समणस्स bha0 ma0 अदूरसामंते ठिच्चा समणं bha0 महा0 एवं वयासी मुहु णं आउसो ! कासवा ! ममं एवं वयासी साहू णं आउसो ! कासवा ! ममं एवं वयासी- गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले0 2, जेणं से मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे । कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववन्ने, अहन्नं उदाइनामं कुंडियायणीए अज्जुणस्स गोयमपुत्तस्स । सरीरगं विप्पजहामि, a0 2 गोसालस्स मंखलिपुत्तस्स सरीरगं अणुष्पविसामि go0 2 इमं सत्तमं पट्टपरिहारं परिहरामि, जेवि AI आउसो ! कासवा ! अम्हं समयंसि केइ सिज्झिसु वा सिज्झति वा सिज्झि|स्संति वा सत्रे ते चौरासीतिं महाकप्पसय सहस्साइं सत्त दिवे सत्त संजूहे सत्त संनिगन्भे सत्त पट्टप For Personal & Private Use Only 15 gozAlakazate parAvRtta parihAraH sU550 // 673 //
Page #33
--------------------------------------------------------------------------
________________ रिहारे पंच कम्मणि सयसहस्साई सहिं च सहस्साई छच्च सए तिनि य कम्मंसे अणुपुत्वेणं खवैत्ता तओ पच्छा सिज्झंति बुज्झंति मुचंति परिनिवाइंति सबदक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से जहा वा गंगा महानदी जओ पवूढा जहिं वा पजुवत्थिया एस णं अद्धपंचजोयणसयाई आयामेणं अद्धजोयणं |विक्खंभेणं पंच धणुसयाई उवेहेणं एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा सत्त महागंगाओ सा एगा सादीणगंगा सत्त सादीणगंगाओ सा एगा मच्चगंगा सत्त मच्चुगंगाओ सा एगा लोहियगंगा सत्त लोहियगंगाओ सा एगा आवतीगंगा सत्त आवतीगंगाओ सा एगा परमावती एवामेव सपुत्वावरेणं एगं गंगासयसहस्सं सत्तर सहस्सा छच्चगुणपन्नगंगासया भवंतीति मक्खाया, तासिं दुविहे उद्धारे पण्णत्ते, तंजहा-सुहमबोंदिकलेवरे चेव बायरबोंदिकलेवरे चेव, तत्थ णं जे से सुहमबोंदिकलेवरे से ठप्पे तत्थ णं जे से बायरबोंदिकलेवरे तओ णं वाससए 2 गए 2 एगमेगं गंगावालयं अवहाय जावतिएणं कालेणं से काह खीणे णीरए निल्लेवे निट्टिए भवति सेत्तं सरे सरप्पमाणे, एएणं सरप्पमाणेणं तिन्नि सरसयसाहस्सीओ से एगे महाकप्पे चौरासीइ महाकप्पसयसहस्साई से एगे महामाणसे, अणंताओ संजूहाओ जीव चय चैत्ता उवरिल्ले माणसे संजूहे देवे उववजति, से णंतत्थ दिवाई भोगभोगाई भुंजमाणे विहरै विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं अणंतरं चयं चैत्ता पढमे सन्निगन्भे जीवे पञ्चायाति, से गं तओहिंतो अणंतरं उच्चट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववजइ, से णं तत्थ दिवाई भोगभोगाई जाव Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ 15गोशालकशते परावृत्त परिहारः सू 550 व्याख्या- विहरित्ता ताओ देवलोयाओ Au0 3 जाव चैत्ता दोचे सन्निगन्भे जीवे पच्चायाति, से णं तओहितो प्रज्ञप्तिः अणंतरं उच्चट्टित्ता हेहिल्ले माणसे संजूहे देवे उववजइ, से णं तत्थ दिवाई जाव चैत्ता तचे सन्निगन्भे जीवे अभयदेवी । पच्चायाति, से णं तओहिंतो जाव उच्चट्टित्ता उवरिल्ले माणुसुत्तरे संजूहे देवे उववजिहिति, से णं तत्थ दिवाई यावृत्तिः2/ भोग जाव चैत्ता चउत्थे सन्निगन्भे जीवे पच्चायाति, से णं तओहितो अणंतरं उच्चट्टित्ता मज्झिल्ले माणुसुत्तरे ॥ 674 ॥ संजूहे देवे उववज्जति, से णं तत्थ दिवाइं भोग जाव चैत्ता पंचमे सन्निगम्भे जीवे पञ्चायाति, से णं तओ। हिंतो अणंतरं उच्चहित्ता हिडिल्ले माणुसुत्तरे संजूहे देवे उववज्जति, से णं तत्थ दिवाई भोग जाव चैत्ता छढे |सन्निगन्भे जीवे पञ्चायाति, से णं तओहिंतो अणंतरं उववाहित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडींणायते उदीणदाहिणविच्छिन्ने जहा ठाणपदे जाव पंच वडेंसगा paM0, तंजहा-असोगवडेंसए जाव पडिरूवा, से णं तत्थ देवे उववजइ, से णं तत्थ दस सागरोवमाई दिवाई भोग जाव चैत्ता सत्तमे सन्निगन्भे जीवे पचायाति, से णं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण जाव वीतिकंताणं सुकुमालगभद्दलए मिउकुंडलकुंचियकेसए मट्टगंडतलकन्नपीढए देवकुमारसप्पभए दारए पयायति, से णं अहं कासवा!, तेणं अहं आउसो ! कासवा ! कोमारियपञ्चजाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाणं पडिलभामि saM0 2 इमे सत्त पउट्टपरिहारे परिहरामि, तंजहा-एणेजगस्स मल्लरामस्स मल्लमंडियस्स रोहस्स भारद्दाइस्स अजुगणगस्स गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स, तत्थ णं जे से पढमे पउद्दपरिहारे से णं रायगिहस्स naga ta For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________ | रस्स बहिया मंडियकुच्छिसि चेइयंसि उदाइस्स कुंडियायणस्स सरीरं विप्पजहामि udA0 2 एणेज्जगस्स सरीरगं अणुप्पविसामि eNe0 2 बावीस वासाई पढमं पट्टपरिहारं परिहरामि, तत्थ णं je se doce paupa|रिहारे से उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेइयंसि एणेज्जगस्स सरीरगं विप्पजहामि 2 त्ता eNe0 | मल्लरामस्स सरीरगं अणुप्पविसामि मल्ल0 2 एकवीसं वासाई दोचं पौपरिहारं परिहरामि, तत्थ णं जे से । तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंमि चेइयंसि मल्लरामस्स सरीरंगं विप्पजहामि मल्ल0 मंडियस्स सरीरगं अणुष्पविसामि मल्लमंडि0 2 वीसं वासाईं तच्चं पउट्टपरिहारं परिहरामि, तत्थ णं je se cautthe पौपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेइयंसि मंडियस्स सरीरगं विप्पजहामि मंडि0 2 रोहस्स सरीरगं अणुप्पविसामि, रोह0 2 एकूणवीसं वासाइ य चउत्थं पौपरिहारं परिहरामि, तत्थ णं जे से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तका लगयंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि रोह0 2 भारद्दाइस्स सरीरगं अणुष्पविसामि bhA0 2 अट्ठारस वासाईं पंचमं पट्टपरिहारं परिहरामि, तत्थ णं जे से छट्ठे पउद्दपरिहारे से णं वेसालीए नगरीए बहिया कोंडियायणंसि चेइयंसि भारद्दाइयस्स सरीरं विप्पजहामि bhA0 2 अजुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि a0 2 सत्तर वासाई छ पउट्टपरिहारं परिहरामि, तत्थ णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि अज्जुणयस्स For Personal & Private Use Only
Page #36
--------------------------------------------------------------------------
________________ SE व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः2 14 गोशालकशते परावृत्तपरिहारः सू 550 ॥ 675 ॥ 2 गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहासह विविहदंसमसग|परीसहोवसग्गसहं थिरसंघयणंतिकट्टतं अणुप्पविसामि taM0 2 तं से णं सोलस वासाई इमं सत्तमं पउट्ट परिहारं परिहरामि, एवामेव आउसो ! कासवा ! एगेणं तेत्तीसेणं वाससएणं सत्त पौदृपरिहारा परिहरिया । |भवंतीति मक्खाया, तं सुट्ठणं आउसो ! कासवा! ममं एवं बयासी साधु णं आउसो ! कासवा ! मम । एवं वयासी-गोसाले मंख लिपुत्ते ममं धम्मंतेवासित्ति गोसाले0 2 (सूत्रं 550) ॥ ___ 'पभुत्ति प्रभविष्णुगोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा-विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-'विसए Na'mityAdi, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे Na'mityAdinA तु द्वितीय इति, 'पारितावणियंति पारितापनिकी क्रियां पुनः कुर्यादिति । 'अणगाराणंति सामान्यसाधूनां 'khaMtikkhama'tti क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'थेराणंति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां । 'पडिचोयणाएऽत्ति तन्मतप्रतिकूला चोदना-कर्त्तव्यप्रोत्साहना प्रतिचोदना तया 'पडिसाहरणाएऽत्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्त |भवति ?-'dhammieNa'mityAdi, 'paDoyAreNaM'ti प्रत्युपचारेण प्रत्युपकारेण वा 'paDoyAreu'tti 'प्रत्युपचारयतु' प्रत्युपचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छं विपडिवन्नेत्ति मिथ्यात्वं म्लेच्छयं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः । 'मुह 'ति उपालम्भवचनम् 'आउसोऽत्ति हे आयुष्मन् !-चिरप्रशस्तजीवित ! 'kAsava'tti काश्यपगोत्रीय ! 'सत्तम |पउट्टपरिहारं परिहरामित्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जेवि आईति येऽपि च 'आईति निपातः 'cau ARSASREGARCANCES // 675 // For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________ रासीइं महाकप्पसयसहस्साई इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात् , आह च चूर्णिकार:| संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिजइऽत्ति तथाऽपि शब्दानुसारेण किंश्चिदुच्यते-चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः-कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि-लक्षाणि तानि तथा, 'सत्त दिवेऽत्ति सप्त 'दिव्यान्' देवभवान् 'सत्स संजूहेऽत्ति । सप्त संयूथान-निकायविशेषान् , 'सत्त सन्निगन्भेऽत्ति सज्ञिगर्भान्-मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारेऽत्ति सप्त शरीरान्तरप्रवेशान् , एते च सप्तमसज्ञिगर्भा|नन्तरं क्रमेणावसेयाः, तथा 'पंचेऽत्यादाविदं संभाव्यते "पंच कम्मणि सयसहस्साई ति कर्मणि-कर्मविषये कर्मणामि-TU त्यर्थः पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्ति त्रींश्च कर्मभेदान् 'khavaitta'tti 'क्षपयित्वा' अतिवाह्य । 'से जहे त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा वत्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं वा pajuvatthiya'tti यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः 'एस णं अद्धत्ति एष गङ्गाया मार्गः 'एएणं gaMgApamANeNaM'ti गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'evAmeva'tti उक्तेनैव क्रमेण 'sapuvAvareNaM'ti सह पूर्वेण गङ्गादिना यद। परं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः । 'तासिं दुविहे' इत्यादि, तासां गङ्गादीनां द्र गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहमयोंदिकलेवरे ceva'tti सूक्ष्मबोन्दीनि। सूक्ष्माकाराणि कलेवराणि-असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे ceva'tti [ग्रन्था JainEducation international For Personal & Private Use Only
Page #38
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 15गोशालकशतेपरावृत्तपरिहारः sU550 ॥ 676 ॥ JANASAMACHAR ग्रम् 14000] बादरबोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पेऽत्ति न व्याख्येयः इतरस्तु व्याख्येय इत्यर्थः 'avahAya'tti अपहाय-त्यक्त्वा 'से कोहेऽत्ति स कोष्ठो-गङ्गासमुदायात्मकः 'खीणेऽत्ति क्षीणः स चावशेषसद्भावेऽप्युच्यते यथा क्षीणधान्यं कोष्ठागारमत उच्यते ऽनीरएऽत्ति नीरजाः स च तद्भूमिगतरजसामध्यभावे उच्यते इत्याह-'निल्लेवेऽत्ति निर्लेपः भूमिभित्त्यादिसंश्लिष्टसिकतालेपाभावात् , किमुक्तं भवति ?-'निष्ठितः' निरवयवीकृत इति । 'सेत्तं सरेऽत्ति अर्थ तत्तावत्कालखण्डं सरः-सरःसङ्गं भवति मानससझं सर इत्यर्थः 'सरप्पमाणेऽत्ति सर एवोक्तलक्षणं प्रमाणं-वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं 'महामाणसेऽत्ति मानसोत्तरं, यदुक्तं चतुरशीतिमहाकल्पशतसहस्राणीति, तत्प्ररूपितम् , अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अणंताओ संजूहाओऽत्ति अनन्तजीवसमुदायरूपान्निकायात् 'चयं caitta'tti च्यवं च्युत्वा-च्यवनं कृत्वा चयं वा-देहं 'caitta'tti त्यक्त्वा 'उवरिल्लेऽत्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः 'संजूहेऽत्ति निकायविशेषे deve 'uvavajai'tti prathamo दिव्यभवः सञ्ज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरेऽत्ति महामानसे पूर्वोक्तमहाकल्प-8 प्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदात्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि त्रयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानभिहित ॥ 676 ॥ Jain Education Inte r nal For Personal & Private Use Only
Page #39
--------------------------------------------------------------------------
________________ त्वादिति, 'पाईणपडीणायए उदीणदाहिणविच्छिन्नेऽत्ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपएऽत्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा 'स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तच्चैर्व-पडिपुन्नचंदसंठाणसंठिए अचिमाली भासरासिप्पभेऽइत्यादि, 'असोगवडेंसए' इत्यत्र यावत्करणात् 'सत्तिवन्नवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसएऽइत्यादि दृश्य, 'सुकुमालगभद्दलएऽत्ति सुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः, लकारककारौतु स्वार्थिकाविति, 'मिउकुंडलकुंचियकेसएऽत्ति मृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा 'महगंडतलकण्णपीढएऽत्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा, 'देवकुमारसप्पभएऽत्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभोवा यःस तथा कशब्दः स्वार्थिक । इति, कोमारियाए पञ्चजाएऽत्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यांप्रव्रज्यायां विषयभूतायां सङ्ख्यान-बुद्धिं प्रतिलेभ इति योगः 'अविद्धकन्नए ceva'tti कुश्रुतिशलाकयाऽविद्धकर्णः-अव्युत्पन्नमतिरित्यर्थः । 'एणेजस्सेऽत्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति । 'अलं थिरंति अत्यर्थ स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् 'धुवंति ध्रुवं तद्गुणानां ध्रुवत्वात् अत एव 'धारणिजति धारयितुं योग्यम् , एतदेव भावयितुमाह-'सीएऽइत्यादि, एवंभूतं च तत् कुतः ? इत्याह-'थिरसंघयणं ति अविघटमानसंहननमित्यर्थः 'इतिकट्ठत्ति 'इतिकृत्वा' इतिहेतो|स्तदनुप्रविशामीति । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! से जहानामए-तेणए सिया For Personal & Private Use Only
Page #40
--------------------------------------------------------------------------
________________ 15 गोशालकशते । स्तेनदृष्टान्तः आक्रोशःतेजोलेश्यामोचनं सू 551553 व्याख्या- गामेल्लएहिं परन्भमाणे pa0 2 कत्थय गर्छ वा दरिं वा दुग्गं वा णिन्नं वा पव्वयं वा विसमं वा अणस्सादेमाणे प्रज्ञप्तिः एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिट्ठज्जा से अभयदेवी-IG णं अणावरिए आवरियमिति अप्पाणं मन्नै अप्पच्छण्णे य पच्छण्णमिति अप्पाणं मन्नति अणिलुके णिलुकया वृत्तिः2 | मिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवामेव तुमंपि गोसाला! अणन्ने संते अन्न्॥677॥ | मिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चेव ते सा छाया नो अन्ना (सूत्रं 551)|ते णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते 5 समणं भगवं महावीरं उच्चावयाहिं आउसणाहि आउसति उच्चा0 2 उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्सा उच्चावयाहिं निभंछणाहिं निभंछेति u02 उच्चावयाहिं निच्छोडणाहिं निच्छोडेति u.2 एवं वयासी-नद्वेसि कदाइ विणद्वेसि कदाइ भट्ठोऽसि कयाइ नढविणडे भट्टेसि कदायि अन्ज ! न भवसि नाहि ते ममाहिंतो सुहमत्थि (सूत्रं 552) / तेणं कालेणं 2 समणसं भगवओ ma0 अंतेवासी पाईणजाणवए सवाणुभूती णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणरागेणं एयमझु असद्दहमाणे उट्ठाए उट्टेति u02 जेणेव गोसाले मंखलिपुत्ते तेणेव uvA0 2 गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामेति सेवि ताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पजुवासइ किमंग पुण तुमं गोसाला! भगवया चेव पवाविए bhaga OSALISERERASIESKOSHAREX // 677) For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________ वया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना, तए णं से गोसाले मंखलिपुत्ते सवाणुभूतिणाम अणगारेणं एवं वुत्ते समाणे आसुरुत्ते 5 सवाणुभूति अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासिं करेति,तए णं से गोसाले मंखलिपुत्ते सवाणुभूति अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेत्ता दोचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नस्थि । तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभदए विणीए धम्मायरियाणुरागेणं जहा सवाणुभूती तहेव जाव सच्चेव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते 5 सुनक्खत्तं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविएसमाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छहरसमणं भगवन्तं महावीरं तिक्खुत्तो2 हवंदै नमसइ 2 सयमेव पंच महत्वयाई आरुभति sa02 समणाय समणीओ य खामेइ सम02 आलोइयपडि कंते समाहिपत्ते आणुपुच्चीए काल्गे। तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परि तावेत्ता तचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सवंतं चेव जाव सुहं नत्थि । तएणं दासमणे भगवं महावीरे गोसालं मखलिपुत्त एवं वयासी-जेवि ताव गोसाला!तहारुवस्ससमणस्स वामाहणस्स For Personal & Private Use Only www.janelibrary.org
Page #42
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 678 ॥ वा तं चैव जाव पज्जुवासेइ, किमंग पुण गोसाला ! तुमं मए चेव पचाविए जाव मए चैव बहुस्सुईकए ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावी। रेणं एवं वृत्ते समाणे आसुरुते 5 तेयासमुग्धाएणं समोहन्नै तेया0 सत्तट्ठ पयाई पचोसकर 2 समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए वाउक्कलियाइ वा वायमंडलियाइ वा । सेलंसि वा कुडुंसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थेव णो । कमति नो पक्कमति एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए । सरीरगंसि निसिट्टे समाणे से णं तत्थ नो कमति नो पक्कमति अंचि (यंचि) करेंति अंचि0 2 आयाहिणपयाहिणं करेति A0 2 उद्धं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स । सरीरगं अणुडहमाणे 2 अंतो 2 अणुप्पविट्ठे, तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं वयासी तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि अन्नं अन्नाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं karessasi, For Personal & Private Use Only 15 gozAlakazate tejolezyA mocanaM sU553 // 678 //
Page #43
--------------------------------------------------------------------------
________________ पत्तरासीइ वा तपास अगणिपरिणामित निसिरेत्ता तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ, एवं खलु-देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोहए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुर्वि कालं करेस्ससि एगे वदंति तुमं पुर्वि कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी, तत्थ णं जे से अहप्पहाणे जणे से वदति-समणेभगवं महावीरे सम्मावादीगोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-अज्जो ! से जहानामए तणरासीइ वा कट्टरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ वा गोमयरासीइ वा अवकररासीइ वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नहतेये भट्टतेये लुसतेए विणढतेये जाव एवामेव गोसाले मंख लिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणढतेये जाए, तंछदेणं अजो! तुझे गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि02 धम्मियाए पडिसारणाए पडिसारेह धम्मि02 धम्मिएणं पडोयारेणं पडोयारेह धम्मि02 अद्वेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसंति vaM0 na0 जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति तेणेव । 2 गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएति dha02 धम्मियाए पडिसाहरणाए पडिसाहरेंति dha0 2 धम्मिएणं पडोयारेणं पडोयारेति dha02 अडेहि य हेहि य कारणेहि य जाव वागरणं वागरेंति । tae dain Education International For Personal & Private Use Only
Page #44
--------------------------------------------------------------------------
________________ |15गोशा। लकशते तेजोलेश्यामोचनं सू 553 व्याख्या-15 ॥ णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जाव निप्पट्टपसिण प्रज्ञप्तिः वागरणे कीरमाणे आसुरुत्तेजाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं अभयदेवी- वा वाबाहं वा उप्पाएत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणहिं या वृत्तिः24 निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाणं धम्मिएणं पडोयारेण य पडोयारेजमाणं अहेहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं ॥ 679 ॥ निग्गंथाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति pA0 2 गोसालस्स मंखलिपुत्तस्स अंतियाओ आयाए अवकमंति आयाए अवक्कमित्ता 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ते. समणं भगवं महावीरं तिक्खुत्तो A0 2 वंदति नमं0 2 समणं भगवं महावीरं उवसंपजित्ताणं विहरंति, अत्थेगैया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपजित्ताणं विहरति । तए णं से गोसाले मखलिपुत्ते जस्सट्टाए हवमागए तमढे असाहेमाणे रुदाई पलोएमाणे दीहुण्हाई नीसासमाणे दाढियाए लोमाए लंचमाणे अवडं कंर्3अयमाणे पुयलिं पप्फोडेमाणे हत्थे विणिचुणमाणे दोहिवि पाएहिं भूमि कोहेमाणे हाहा अहो ! हओऽहमस्सीतिकट्ट समणस्स bha0 महा0 अंतियाओ कोट्टयाओ चेइयाओं पडिनिक्खमति pa02 जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ te02 हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मजपाणगं पियमाणे अभिक्खणं ॥ 679 ॥ For Personal & Private Use Only
Page #45
--------------------------------------------------------------------------
________________ गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं महियापाणएणं आयंचणिउदेणं गायाइं परिसिंचमाणे विहरति (सूत्रं 553) / अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- जावतिएणं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे । से णं अलाहि पज्जन्ते सोलसण्हं जणवयाणं, taM0- अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्थाणं पादाणं लाढाणं वजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए । उच्छादणयाए भासीकरणयाए, जंपिय अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरै तस्सवि य णं वज्जस्स पच्छादणट्टयाए इमाई अट्ठ चरिमाई पन्नवेति, तंजहा- चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलि - कम्मे चरिमे पोक्खलसंवहए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे । ओसप्पिणीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्संति, जंपि य अज्जो ! | गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदरणं गायाई परिसिंचमाणे विहरै तस्सवि यणं वज्जस्स पच्छादणट्टयाए इमाई चत्तारि पाणगाई पन्नवेति, से किं तं पाणए ?, पाणए चउविहे पन्नत्ते, तंजहागोए हत्थमद्दियए आयवतत्तए सिलाप भट्ठए, सेत्तं पाणए, से किं तं अपाणए ?, अपाण वि पण्णत्ते, तंजहा - थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए 1, 2 जण्णं दाथा For Personal & Private Use Only
Page #46
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 680 ॥ लगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसह न य पाणियं पियह सेत्तं थालपाणए, से किं तं तयापाणए 1, 2 जण्णं अंब वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा [ तरुयं ] वा तरुणगं वा आमगं वा आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियै सेत्तं तथापाणए, से किं तं सिंबलिपाणए 1, 2 जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए, से किं तं सुद्धपाणए ?, su0 जपणं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए य दो । मासे कट्टसंथारोवगए दो मासे दग्भसंधारोवगए, तस्स णं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउन्भवंति, taM0 पुन्नभद्देय माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाइं परामुसंति जे णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति जे णं ते देवे । नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरीरगं झामेति sa0 2 | तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजीविओवासए परिवसइ अड्डे जाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदापि पुत्ररत्तावरत्तकालसमयंसि कुटुंबजागरियं जाग|रमाणस्स अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था - किंसंठिया हल्ला पण्णत्ता?, तए णं तस्स अयंपुलस्स आजी For Personal & Private Use Only 15 गोशाकश गोशालतेजोलेश्याशक्तिः चरमाष्टकमय पुलागमश्च सू 554 ॥ 680 ॥
Page #47
--------------------------------------------------------------------------
________________ ओवासगस्स दोचंपि अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जाव सङ्घन्नू सङ्घदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरै, तं सेयं खलु मे कल्लं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएतिकड एवं संपेहेति एवं0 2 कल्लं जाव जलते पहाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति sA0 2 पायविहारचारेणं सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवाग0 2 पासह गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणं सीयलयाएणं मट्टिया जाव गायाई परिसिंचमाणं पासइ 2 लजिए । विलिए विड्डे सणियं 2 पच्चोसक्कर, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसकमाणं पासइ pA0 2 एवं वयासी- एहि ताव अयंपुला ! एतओ, तए णं से अयंपुले आजीवियोवासए आजीवि । यथेरेहिं एवं वृत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ तेणेव0 2 आजीविए थेरे वंदति नमं|सति 2 नच्चासन्ने जाव पज्जुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं va0-से नूणं ते अयंपुला ! पुचरत्तावरप्त्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता ?, तए णं तव अयंपुला ! दोचंपि अय। मेया0 तं चैव सर्व्वं भाणियवं जाव सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारा For Personal & Private Use Only
Page #48
--------------------------------------------------------------------------
________________ व्याख्या वणे जेणेव इहं तेणेव हवमागए, से नूणं ते अयंपुला ! अहे सम?, हंता अस्थि, जंपि य अयंपुला ! तव प्रज्ञप्तिः । धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए अभयदेवी- जाव अंजलिं करेमाणे विहरति तत्थवि णं भगवं इमाई अह चरिमाइं पनवेति, taM0-चरिमे पाणे जाव अंतं या वृत्तिः2॥ करेस्सति, जेवि य अयंपुला ! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया जाव विहरति तत्थवि णं भंते ! इमाइं चत्तारि पाणगाइं चत्तारि अपाणगाई पनवेति, से किं तं पाणए ? 2 ॥ 681 ॥ जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुम अयंपुला ! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मखलिपुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति, तए णं से अयंपुले आजीवियोवासए आजीविएहि थेरेहिं एवं वुत्ते समाणे हद्वतुढे उट्ठाए उट्टेति u02 जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वै, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ saM02 अंबकूणगंएगंतमंते एडेइ, तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेल उवाग0 तेणेव02 गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासीसे नूणं अयंपुला ! पुचरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हवमागए, से नूणं अयंपुला ! अढे समठे, हंता अस्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नत्ता ?, 14 गोशालकशते गोशालतेजोलेश्याशक्तिःचरमाष्टकमयंपुलागमश्च sU 554 CAMSANCCORRORS // 681 // For Personal & Private Use Only
Page #49
--------------------------------------------------------------------------
________________ वंसीमूलसंठिया हल्ला पण्णत्ता, वीणं वाएहि रे वीरगा vI0 2, तए णं से अयंपुले आजीवियोवासए गोसालेणं मंख लिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हद्दतुढे जाव हियए गोसालं मंखलिपुत्तं vaM0 na02पसिणाई pu0pa02 अट्ठाई परियादियै a0 2 उट्ठाए उट्टेति u02 गोसालं मंखलिपुत्तं vaM0 na02 जाव प्द्दिगे। तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोकद 2 आजीविए थेरे सद्दावेइ A02 एवं वयासी-तुज्झे णं देवाणुप्पिया! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणं ण्हाणेह su02 पम्हलसुकुमालाए गंधकासाईए गायाई लूहेह gA02 सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह स. 2 महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह02 सवालंकारविभूसियं करेह sa02 पुरिससहस्सवाहिणिं सीयं दूरूहेह पुरि02 सावत्थीए नयरीए सिंघाडगजावपहेसु महया महया सद्देणं उग्घोसेमाणा एवं वदह-एवं खलु । देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सबदुक्खप्पहीणे इड्डिसक्कारसमुदएणं मम सरीरगस्स णीहरणं करेह, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमढे विणएणं पडिसुणेति (सूत्र्ण्554)|ते णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-णो खलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणं विहरति, अहं णं । गोसाले चेव मंखलिपुत्तेसमणघायए समणमारए समणपडिणीए आयरियौवज्झायाणं अयसकारए अवन्नका For Personal & Private Use Only
Page #50
--------------------------------------------------------------------------
________________ 15गोशालकशतेसम्यक्त्वोत्पादः सू 555 तदुपासककृत नीहरणं सू 556 . व्याख्या- रए अकित्तिकारए बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तभयं वा प्रज्ञप्तिः बुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे अभयदेवी दाहवकंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेया वृत्तिः24 |माणे विहरै, एवं संपेहेति एवं संपेहित्ता आजीविए थेरे सद्दावेइ A0 2 उच्चावयसवहसाविए करेति ॥ 682 ॥ उच्चा02 एवं वयासी-नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरै, अहन्नं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई |पगासेमाणे विहरै, तं तुज्झे णं देवाणुप्पिया! ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह वा. 2तिक्खुत्तो मुहे उद्वहह ti02सावत्थीए नगरीए सिंघाडगजाव पहेसु आकहिविकिर्हि करेमाणा महया 2 सद्देणं उग्घोसेमाणा u0 एवं वदह-नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगए, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरै महया अणिड्डीअसक्कारसमुदएणं ममं सरगस्स नीहरणं करेजाह, एवं वदित्ता कालगए (सूत्रं555) / तए णं आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुण्भ्कारीए॥ कुंभकारावणस्स दुवाराई पिहेंति du02 हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए साव. त्थि नगरिं आलिहंति sA02 गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पादे सुंबेणं बंधति vA0 2 tikkhutto // 682 // For Personal & Private Use Only
Page #51
--------------------------------------------------------------------------
________________ मुहे उडुटुंति 2 सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकर्षिविकर्हि करेमाणा णीयं 2 सणं उग्घोसे|माणा u02 एवं क्यासी-नो खल देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाब विहरह एस णं चेव गोसा0 मंखलिपु0 समणघायए जाव छउमत्थे चेव कालगए सम0 bha0 महाजिणे जिणप्प. |जाव विहरै सवहपडिमोक्खणगं करेंति sa02 दोचंपि पूयासकारथिवीकरणट्ठयाए गोसालस्स मंखलिपु. वा। माओ पादाओ सुंबं मुयंति su02 हालाहला. kuM0 kuM0 दुवारवयणाई अवगुणंति a02 गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति तं चेव जाव महया इड्डिसकारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरस्स नीहरणं करेंति (सूत्रं 556) ॥ . 'गडुं वत्ति गर्तः श्वनं 'दरिति शृगालादिकृतभूविवरविशेषं 'duggaM'ti दुःखगम्यं वनगहनादि 'निम्नति निम्नं । शुष्कसरःप्रभृति 'पञ्चयं वत्ति प्रतीतं 'विसमति गर्तपाषाणादिव्याकुलम् 'एगेण महंति एकेन महता 'तणसूएण वत्ति 'तृणसूकेन' तृणाग्रेण 'अणावरिएऽत्ति अनावृतोऽसावावरणस्याल्पत्वात् 'ubalabhasi'tti उपलम्भयसि दर्शयसीहा त्यर्थः 'तं मा एवं gosAla'tti इह कुर्विति शेषः 'नारिहसि gosAla'tti इह चैवं कर्तुमिति शेषः, 'सच्चेव ते सा* chAya'tti सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । 'uccAvayAhiM'ti असमञ्जसाभिः 'AusaNAhiM'ti मृतोऽसि त्वमित्यादिभिर्वचनैः 'आक्रोशपति' शपति 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेईत्ति कुलाद्यभिमानादधः पातयतीव 'mibhaMchaNAhiM'ti न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः 'निभं For Personal & Private Use Only
Page #52
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 15 गोशालकशतं ॥ 683 ॥ cchei'tti नितरां दुष्टमभिधत्ते ऽनिच्छोडणाहिं ति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः 'nicchoDei'tti प्राप्तमर्थ त्याजयतीति 'नटेसि kayAi'tti नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'kayAi'tti कदाचिदिति वितर्कार्थः अहमेवं । मन्ये यदुत नष्टस्त्वमसीति 'viNaTesi'tti मृतोऽसि 'भट्ठोसित्ति भ्रष्टोऽसि-सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य योगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति 'नाहि तेत्ति नैव ते । 'पाईणजाणवएऽत्ति प्राचीनजानपदः प्राच्य इत्यर्थः 'पवाविएऽत्ति शिष्यत्वेनाभ्युपगतः 'अब्भुवगमो pavaja'tti वचनात्, 'मुंडाविएऽत्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् । 'सेहाविएऽत्ति व्रतित्वेन सेधितः बतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाविएऽत्ति शिक्षितस्तेजो। लेश्याधुपदेशदानतः 'बहुस्सुईकएऽत्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणवएऽत्ति ayodhyaadeshotpnnH| 'वाउकलियाइ वत्ति वातोत्कलिका स्थित्वा 2 यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइ वत्ति मण्डलिकाभिर्यो वाति 'सेलंसि वा' इत्यादौ तृतीयार्थे सप्तमी 'आवरिजमाणि त्ति स्खल्यमाना 'nivArijamANi'tti निवर्त्यमाना |'नो कमैऽत्ति न क्रमते' न प्रभवति 'नो पक्कमैत्तिन प्रकर्षेण क्रमते ऽअंचितांचिंति अश्चिते-सकृद्गते अश्चितेन वा-सकृद्गतेन देशेनाश्चिः-पुनर्गमनमश्चिताञ्चिः, अथवाऽच्या-गमनेन सह आञ्चिः-भागमनमच्याश्चिर्गमागम इत्यर्थः तां करोति 'अन्नाइडेऽत्ति 'अन्वाविष्टः' अभिव्याप्तः 'suhatthi'tti सुहस्तीव सुहस्ती 'अहप्पहाणे जणेऽत्ति यथाप्रधानो जनो यो यः प्रधान इत्यर्थः, 'अगणिझामिएऽत्ति अग्निना ध्मातो-दग्धो ध्यामितो वा ईषदग्धः 'अगणिझूसिएऽत्ति अग्निना सेवितः क्षपितो वा 'अगणिपरिणमिएऽत्ति अग्निना परिणामितः-पूर्वस्वभावत्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्या ॥ 683 ॥ S 1 For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________ दिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूप भ्रष्टतेजा - ध्यामतेजा इत्यर्थः लुप्ततेजाः क्वचित् अर्द्धभूततेजाः 'लुप्लु च्छेदने छिदिर द्वैधीभावे' इतिवचनात् किमुक्तं भवति ? - 'विनष्टतेजा' निःसताकीभूततेजाः, एकार्था वैते शब्दाः, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः 'निष्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि । प्रश्नव्याकरणाणि यस्य स तथा तम् । 'रुंदाई पलोएमाणे ऽति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्हाई नीसासमाणे त्ति निःश्वासानिति गम्यते ऽदाढियाए lomAI'ti उत्तरौष्ठस्य रोमाणि 'ava'ti कृकाटिकां 'पुयलिं पप्फोडेमाणेऽत्ति 'पुतती' पुतप्रदेशं प्रस्फोटयन् 'विणिणमाणे ऽति विनिर्धुन्वन् 'हाहा अहो । हओऽहमस्सीतिक 'त्ति हा हा अहो हतोऽहमस्मीति कृत्वा - इति भणित्वेत्यर्थः 'अंबकूण गहत्थगए' त्ति आम्रफलहस्तगतः स्वकीय तपस्तेजोजनितदाहोपशमनार्थमात्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टिया pANaeNaM'ti मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणिओदणं ति इह । टीका व्याख्या - आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन । 'अलाहि पज्जंते' त्ति 'अलम्' अत्यर्थं 'पर्याप्तः' शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाएऽत्ति वधाय एतच्च तदाश्रितस्थाव। रापेक्षया 'उच्छायणयाएऽत्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्नि|परिणामोपदर्शनायाह - 'भासीकरणयाए ऽति । ' वज्जस्स' त्ति वर्जस्य - अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे' त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन For Personal & Private Use Only
Page #54
--------------------------------------------------------------------------
________________ व्याख्या- पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपश 18|15 गोशाप्रज्ञप्तिः मायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृता लकशतं अभयदेवी नुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोया वृत्तिः2/ तानामाघकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति बुद्धयेति, 'पाणगाईति जलविशेषा व्रतियोग्याः 'अपाणयाई ति। ॥ 684 ॥ पानकसदृशानि शीतलत्वेन दाहोपशमहेतवः 'गोपुट्ठएऽत्ति' गोपृष्ठाद्यत्पतितं 'हत्यमद्दियं ति हस्तेन मर्दितं-मृदितं मलित मित्यर्थः यथैतदेवातन्यनिकोदकं 'थालपाणएऽत्ति स्थालं-tra9 तसानकमिव दाहोपशमहेतुत्वात् स्थालपानकम् , उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि नवरं त्वक्-छल्ली सीम्बली-कलायादिफलिका, 'सुद्धपाणएऽत्ति देवहस्तस्पर्श इति, 'dAthAlaya'tti उदकाई स्थालक 'dAvAragaM'ti उदकवारक 'dAkuMbhaga'tti इह कुम्भो महान् 'दाकलसं' ति कलशस्तु लघुतरः 'जहा पओगपएऽत्ति प्रज्ञापनायां षोडशपदे, तत्र चेदमेवमभिधीयते-'भवं वा फणसं वा दा लिमं वा इत्यादि 'तरुणगंति अभिनवम् 'आमगंति अपक्वम् 'आसगंसित्ति मुखे 'आपीडयेत्' ईषत् प्रपीडयेत् प्रकहात इह यदिति शेषः 'kala'tti कलायो-धान्यविशेषः 'siMbali'tti वृक्षविशेषः 'पुढविसंथारोवगए' इत्यत्र वर्त्तत इति |शेषो दृश्यः 'जे णं ते देवे साइजईत्ति यस्तो देवौ 'स्वदते' अनुमन्यते ऽसंसित्ति स्वके स्वकीये इत्यर्थः । 'halla'tti ॥ 684 // |गोवालिकातृणसमानाकारः कीटकविशेषः 'जाव सम्वन्न' इति इह यावत्करणादिदं दृश्यं-'जिणे अरहा केवली ति, 'वागरण ति प्रश्नः 'धागरित्तएऽसि प्रष्टं 'बिलिएऽत्ति 'व्यलीकितः' सञ्जातव्यलीक: 'विडेऽत्ति ब्रीडाऽस्यास्तीति vIDa: dan Education International For Personal & Private Use Only
Page #55
--------------------------------------------------------------------------
________________ BSNALISARKARMA लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । 'एगंतमंतेऽत्ति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'saMgAraM'ti 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवर त्वेवंरूपमिति । 'तं नो खलु एस अंबकूणएऽत्ति तदिदं किलाम्रास्थिकं न भवति यद्गतिनामकल्प्यं यद्भवताऽऽघास्थि कतया विकल्पितं, किन्त्विदं यद्भवता दृष्टं तदासत्वक, एतदेवाह-'अंबचोयए णं एसेऽत्ति इयं च निर्वाणममनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तदर्शयन्नाह-'vaMsImUlasaMThiya'tti इदं च । वंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-'वीणं वाएहि रे वीरगा 2' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि । सिद्धिं गच्छति स चरमं गेयादि करोतीत्यादिवचनैर्विमोहितमतित्वादिति । 'haMsalakkhaNaM'ti हंसस्वरूपं शुक्लमित्यर्थः हंस|चिह्न चेति 'इडीसकारसमुदएणं' ऋद्ध्या ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कार समुदयैरित्यर्थः, समुदयश्च जनानां सङ्कः, 'समणघायएऽत्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको |वा, अत एव श्रमणमारक इति, 'दाहवकंतीएऽत्ति दाहोत्पत्त्या 'सुंबेणंति वल्करज्वा 'udbhaha'tti अवष्ठीव्यत-निष्ठीव्यत, क्वचित् 'ucchubhaha'tti दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः 'आकट्टविकदिति आकर्षवैकर्षिकाम्, 'पूयासकारथिरीकरणट्टयाएऽत्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां na For Personal & Private Use Only
Page #56
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 685 ॥ | कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरी - करणार्थम् 'अवगुणंति 'त्ति अपावृण्वन्ति । तए णं सम0 bha0 ma0 अन्नया कदायि सावत्थीओ नगरीओ कोट्टयाओ चेहयाओ पडिनिक्खमति पडि0 2 बहिया जणवयविहारं विहरै । तेणं कालेणं 2 मेंढियगामे नामं नगरे होत्था वन्नओ, तस्स णं मेंढियगामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं सालकोट्ठए नामं चेइए होत्था वन्नओ जाव पुढविसि - लापट्टओ, तस्स णं सालकोट्ठगस्स णं चेइयस्स अदूरसामंते एत्थ णं महेंगे मालुयाकच्छए यावि होत्था किण्हे किण्होभासे जाव निकुरंबभूए पत्तिए पुष्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव 2 उवसोभेमाणे चिट्ठति, तत्थ णं मेंढियगामे नगरे रेवती नामं गाहावइणी परिवसति अड्डा जाव अपरिभूया, तए णं समणे भगवं महावीरे अन्नया कदायि पुत्राणुपुधिं चरमाणे जाव जेणेव मेंढियगामे नगरे जेणेव साण (ल) कोट्ठे चेइए जाव परिसा पडिगया । तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूए उज्जले । जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चापि पकरेइ, चाउ। वन्नं वागरेति एवं खलु समणे bha0 महा0 गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं 2 समणस्स भग0 महा0 अंतेवासी सीहे नामं अणगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछ For Personal & Private Use Only 15 गोशालकशते सिंहर्ष्यानीतौषधा द्दाहशमः सू 557 ॥ 685॥
Page #57
--------------------------------------------------------------------------
________________ LIRIGIRISSA ट्रेणं अनिक्खित्तेणं 2तवोकम्मेणं उटुंबाहा जाव विहरति, तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति यणं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयारूवर्ण महया मणोमाणसिएणं दुक्खणं अभिभूए। समाणे आयावणभूमीओ पचोरुभै AyA0 2 जेणेव मालुयाकच्छए तेणेव uvA0 2मालयाकच्छगं अंतो |2 अणुपविसइ मालुया0 2 महया 2 सद्देणं कुहुकुहुस्स परुन्ने । अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति A0 2 एवं वयासी-एवं खलु अजो ! ममं अंतेवासी सीहे नाम अणगारे पगइभद्दए । तं चेव सवं भाणियचं जाव परुन्ने, तं गच्छह णं अज्जो ! तुझे सीहं अणगारं सद्दह, तए णं ते समणा नि-2 ग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समणा समणं भगवं महावीरं vaM0 na02 समणस्स भग0 ma0 अंतियाओ साण(ल)कोढयाओ चेइयाओपडिनिक्खमंति sA02 जेणेव मालुयाकच्छए जेणेव सीहे अण|गारे तेणेव उवागच्छन्ति 2 सीहं अणगारं एवं वयासी-सीहा!धम्मायरिया सद्दावेंति, तए णं से सीहे अण|गारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति pa0 2 जेणेव साण(ल)कोहए चेइए जेणेव समणे भगवं महावीरे तेणेव uvA02 समणं भगवं महावीरं तिक्खुत्तो A0 2जाव पजुवासति, सीहादि । |समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूणं ते सीहा ! झाणंतरियाए वमाणस्स अयमेया For Personal & Private Use Only
Page #58
--------------------------------------------------------------------------
________________ || रूवे जाव परून्ने, से नूणं ते सीहा ! अहे समढे ?, हंता अत्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलि 15गोशाप्रज्ञप्तिः पुत्तस्स तवेणं तेएणं अन्नाइहे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वा-3॥ लकशते अभयदेवी-॥ साइं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुम सीहा ! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहे सिंहाया वृत्तिः तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अहो, अस्थि से अन्ने नीतोषधा पारियासिए मजारकडए कुक्कुडमंसए तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया दाहशमः ॥ 686 ॥ |महावीरेणं एवं वुत्ते समाणे हहतुढे जाव हियए समणं भगवं महावीरं vaM0 नमं0वं. न. अतुरियमचवल सू 557 मसंभंतं मुहपोत्तियं पडिलेहेति mu02 जहा गोयमसामी जाव जेणेव समणे bha0 ma0 तेणेव uvA02 समणं bha0 महा. वंद0 na02 समणस्स bha0 महा0 अंतियाओसाण(ल)कोहयाओ चेइयाओपडिनिक्खमति pa02 अतु-॥ रियजाव जेणेव मेंढियगामे नगरे तेणेव uvA02 में ढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव uvA0 2 रेवतीए गाहावतिणीए गिहं अणुप्पविढे, तए णं सा रेवती गाहावतिणी सीहं अणगारं एन्जमाणं पासति pA02 हजुतुह.खिप्पामेव आसणाओ अक्षुटेइ 2 सीहं अणगारं सत्तह पयाई अणुगच्छइ sa02तिक्खुत्तो A02 वंदति na02 एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं, तए णं से सीहे अणगारे रेवति गाहावइणी एवं वयासी-एवं खलु तुमे देवाणुप्पिए ! समण. भ. म. अट्टाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुकुडम RECRUSHORARY ॥ 68 For Personal & Private Use Only
Page #59
--------------------------------------------------------------------------
________________ सए एयमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावइणी सीहं अणगारं एवं वयासी केस णं सीहा ! | से NANI वा तवस्सी वा जेणं तव एस अट्ठे मम ताव रहस्सकडे हवमकखाए जओ णं तुमं जाणासि ? एवं जहा खंदे जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमहं सोच्चा निसम्म हट्टतुट्ठा जेणेव भक्तघरे तेणेव uvA0 2 पत्तगं मोएति पत्तगं मोएत्ता जेणेव सीहे । अणगारे तेणेव uvA0 2 सीहस्स अणगारस्स पडिग्गहगंसि तं सवं संमं निस्सिरति, तए णं तीए रेवतीए गाहावतिणीए तेणं दवसुद्वेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती0 2, तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति0 2 मेंढियगामं नगरं मज्झमज्झेणं निग्गच्छति निग्गच्छत्ता जहा गोयमसामी जाव भन्तपाणं पडिदंसेति 2 समणस्स भगवओ महावीरस्स पाणिंसि तं सर्व्वं संमं निस्सिरति, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूषणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवति, तए णं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हट्ठे जाए आरोगे बलियसरीरे तुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावियाओ तुट्ठा देवा तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुट्ठे हट्ठे जाए समणे भगवं महावीरे हट्ट 2 / (सूत्र 557) भंतेति भगवं गोयमे समणं भगवं महावीरं वंदति नमं0 2 एवं वयासी एवं खलु देवाणुप्पियाणं For Personal & Private Use Only
Page #60
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 687 ॥ अंतेवासी पाईणजाणवए सवाणुभूतीनामं अणगारे पगतिभद्दए जाव विणीए से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उबवन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सङ्घाणुभूतीनामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं । तवेणं भासरासीकए समाणे उहुं चंदिमसूरिय जाव बंभलंतकमहासुक्ने कप्पे वीइवैत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइं ठिती पन्नत्ता तत्थ णं सवाणुभूतिस्सवि । देवस्स अट्ठारस सागरोवमाई ठिती पन्नत्ता, से णं सवाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिक्खणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खन्ते नामं अणगारे पगइभद्दए जाव विणीए से णं भंते ! तदा णं । गोसालेणं मंखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उवबन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं मंखलि - पुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवाग0 2 वंदति नमं0 2 सयमेव पंच महवयाई आरुभेति सयमेव पंच महवयाई0 समणा य समणीओ य खामेति 2 आलोइयपडिकंते समाहिपत्ते । कालमासे कालं किच्चा उडुं चंदिमसूरियजाव आणयपाणयारणकप्पे वीईवैत्ता अच्चुए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाई ठिती पण्णत्ता, तत्थ णं सुनक्खत्तस्सवि देवस्स बावीसं For Personal & Private Use Only 15 गोशालकशते सर्वानुभूतिसुनक्षत्र साधुगतिः सू 558 ॥ 687 ॥
Page #61
--------------------------------------------------------------------------
________________ सागरोवमाई सेसं जहा सवाणुभूतिस्स जाव अंतं काहिति (सूत्रं 558) / एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मखलिपुत्ते से णं भंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ga08 कहिं uva0, एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालमासे कालं किच्चा उटुं चंदिम जाव अक्षुए कप्पे de0 uva0, तत्थ णं अत्थेग. देवाणं बावीसं sA0 ठिती pa0 तत्थ णं गोसालस्सवि देवस्स बावीसं सा. ठिती pa0 / से णं भंते ! गोसाले देवे ताओ देव0 आउक्ख03 जाव कहिं उववजिहिति ?, गोयमा ! इहेव जंबू02 भारहे वासे विंझगिरिपायमूले पंडेसु । जणवएसु सयदुवारे नगरे संमुतिस्स रन्नो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पञ्चायाहिति, से णं तत्थ नवण्हं mA0 बहुप0 जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाइहिति तं रयणिं च णं सयदुवारे नगरे सभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति, तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेनं काहिंति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सभितरबाहिरिए जाव रयणवासे वुढे तं हौ णं अम्हं इमस्स दारगस्स नामधेनं महापउमे महा0 तए णं तस्स दारगस्स अम्मापियरो नामधेजं करेहिंति महापउमोत्ति, तए णं तं महापउमं दारगं । अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि महया 2 राया-| For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________ 51 व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः2] 15गोशालकशतेगोशालक- . गतिविमलवाहनभवश्च sU559 भिसेगेणं अभिसिंचेहिंति, से णं तत्थ राया भविस्सति महया हिमवंतमहंतवन्नओ जाव विहरिस्सइ, तए णं तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महड्डिया जाव महेसक्खा सेणाकम्मं काहिंति, taM0-पुन्नभद्दे य माणिभद्दे य, तए णं सयदुवारे नगरे बहवे राईसरतलवरजाव महेसक्खा सेणाकम्मं जाव सत्यवाहप्पभिईओ अन्नमन्नं सद्दावेहिंति a0 एवं वंदेहिति-जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दो देवा महड्डिया जाव सेणाकम्मं करेंति taM0-पुन्नभद्दे य माणिभद्दे य, तं हौ णं देवाणुप्पिया!अम्हं महापउमस्स रन्नो दोचंपि नामधेजे देवसेणे de02, तए णं तस्स महापउमस्स रन्नो दोचेऽवि नामधेजे भविस्सति देवसेणेति 2. नए गं तस्स देवसेणस्स रन्नो अन्नया कयाइ सेते संखतलविमलसन्निगासे चउद्देते हस्थिरयणे समुप्पजिस्सइ, तए णं से देवसेणे राया तं सेयं संखतलविमलसन्निगासं चउइंतं हत्थिरयणं दूरूढे समाणे सयदवारं नगरं मझमज्झेणं अभिक्खणं 2 अतिजाहिति निजाहिति य, तएणं सयदुवारे नगरे बहवेराईसरजाव पभिईओ अन्नमन्नं सहावेंति a0 2 वदेहिंति-जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखतलसन्निकासे चउइंते हत्थिरयणे समुप्पन्ने, तं हौ णं देवाणुप्पिया ! अम्हं देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणे vi02, तए णं तस्स देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणेत्ति । तए णं से विमलवाहणे राया अन्नया कदायि समणेहिं निग्गंथेहिं मिच्छं विप्पडिवजिहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसिहिति अप्पेशतिए निच्छोडेहिति अप्पेगतिए निन्भत्थेहिति अप्पेगतिए बंधेहिति अप्पेगतिए णिरंभेहिति ॥ 688 ॥ For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________ ARRERSARKAR | अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेही अप्पेगतियाणं उद्दवेहिति अप्पेगतियाणं वत्थं पाडग्गहं कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहिति भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति अप्पेगतिए णिन्नगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिंति-एवं खलु देवाणु विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निविसए करेति, तं नो खलु देवाणुप्पिया! एवं अम्हं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एयं रजस्स वा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जपणं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमढे विनवित्तएत्तिकट्ट अन्नमन्नस्स अंतियं एयमझु पडिसुणेति aM0 2 जेणेव विमलवाहणे राया तेणेव u02 करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धावेंति ja0 2 एवं va0-एवं खलु देवाणु0 समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निधिसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं अम्हं सेयं नो खलु एयं रजस्स वा जाव जणवयस्स वा सेयं जं णं देवाणुप्पिया! समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं बहहिं राईसरजाव सत्थवाहप्पभिईहिं एयमझु विन्नत्ते समाणे नो धम्मोत्ति नो तवोत्ति मिच्छा विणएणं एयमझु पडिसुणेहिंति, तस्स णं सयदुवा SESAUSIASHASHASHASHANG कू देवाणु समणा करयलपरिणतिय अन्नमन्त्रस्स ओण्विपडिवले, तं संयं खलेग्रम्स वा जण-॥ For Personal & Private Use Only
Page #64
--------------------------------------------------------------------------
________________ गोशालकशते गोशालकगतिविमलवाहनभव|श्च sU559 व्याख्या- रस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उजाणे भविस्सइ सबौय प्रज्ञप्तिः व्न्नो। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा अभयदेवी धम्मघोसस्स वन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उज्ज्ञाणस्स अदूरसामंते छटुं छट्टेणं अणि जाव आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं ॥ 689 ॥ काउं निजाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति pA0 2 आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं [ग्रन्थाग्रम् 10000] णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं 2 उहहिति u02 दोचंपि उई बाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचंपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोचंपि रहसिरेणं णोल्लाविए समाणे सणियं 2 उठेहिति u02 ओहिं पांजति 2त्ता विमलवाहणस्स रणो तीतद्धं ओहिणा आभोएहिति 2त्ता विमलवाहणं रायं एवं। वैहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुम देवसेणे राया नो खलु तुमं महापउमे राया, तुमपणं इओ तचे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए, शतं जति ते तदा सवाणुभूतिणा अणगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं MORCARCH ॥ 689 // For Personal & Private Use Only
Page #65
--------------------------------------------------------------------------
________________ | जै ते तदा सुनक्खत्तेणं aNa0 जाव अहियासियं, जै ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेज्जामि, तए णं से विमलवाहणे राया सुमंगलेणं अण। गारेणं एवं वृत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चपि रहसिरेणं णोल्लावेहिति, | तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चपि रहसिरेणं नोल्लाविए समाणे आसुरुते जाव मिसि - | मिसेमाणे आयावणभूमीओ पचोरुभै A0 2 तेयासमुग्धाएणं समोहनिहिति तेया0 2 सत्तट्ठ पयाइं पञ्च्चो। सक्तिहिति सत्तट्ठ0 2 विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति । | सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेन्ता कहिं गच्छिहिति कहिं उवव। जिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्ठ|हमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणेहि 2त्ता । मासियाए संलेहणाए सद्वि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्कते समाहिपत्ते उहुं चंदिमजाव गेविज्जविमाणावाससयं वीयीवैत्ता सङ्घट्टसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नम - | णुक्कोसेणं तेन्तीसं सागरोवमाई ठिती pa0, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुक्कोसणं तेत्तीसं सागरो * For Personal & Private Use Only
Page #66
--------------------------------------------------------------------------
________________ व्याख्या वमाई ठिती पन्नत्ता । से णं भंते ! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव ॥15 गोशाप्रज्ञप्तिः अंतं करेति (सूत्रं 559) / लकशतम् अभयदेवी- 'साण(ल)कोहए नामं चेईए होत्था वन्नओऽत्ति तद्वर्णको वाच्यः स च 'चिराईएऽइत्यादि 'जाव पुढविसिलापया vRttiH2/4 dRo'tti पृथिवीशिलापट्टकवर्णकं यावत् स च-'तस्स णं असोगवरपायवस्स हेहा ईसिंखंधीसमल्लीणे इत्यादि ॥ 690 ॥ 'मालुयाकच्छएऽत्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा । 'विउलेऽत्ति शरीरव्यापकत्वात् । 'रोगायंकेत्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्वलः पीडापोहलक्षणविपक्षलेशेनायकलङ्कितः, यावत्करणादिदं दृश्य-'तिउले' त्रीन्-मनोवाकायलक्षणानर्थास्तुलयति-जयतीति त्रितुलः 'पगाढे' प्रकर्षवान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः 'तिवे' सामान्यस्य झगितिमरणहेतुः 'दुक्खेऽत्ति दुःखो दुःखहेतुत्वात् 'दुग्गेऽत्ति क्वचित् तत्र च दुर्गमिवानभिभवनीयत्वात् , किमुक्तं भवति ?-'दुरहियासेऽत्ति दुरधि सह्यः सोढुमशक्य इत्यर्थः 'दाहवकंतीएऽत्ति दाहो व्युत्क्रान्तः-उत्सन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अतवियाईति अपिचेत्यभ्युच्चये ऽआईति वाक्यालङ्कारे ऽलोहियवच्चाइंपित्ति लोहितवास्यपि-रुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोसादकेरोगेसति भवन्ति, 'cAuvaNaM'ti चातुर्वर्ण्य-ब्राह्म ॥ 690 ॥ णादिलोकः, 'झाणंतरियाएऽत्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसिएणंति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया इत्यादेः श्रूय AAAAA For Personal & Private Use Only
Page #67
--------------------------------------------------------------------------
________________ माणमेवार्थ केचिन्मन्यन्ते, अन्ये त्वाहुः-कपोतकः-पक्षिविशेषस्तद्वद् ये फले वर्णसाधर्म्यात्ते कपोते-कूष्माण्डे इवे कपोते 4 कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतक-8 शरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अहो त्ति बहुपापत्वात् 'पारिआसिएऽत्ति परिवासितं ह्यस्तनमित्यर्थः, 'मज्जारकडएऽइत्यादेरपि केचित् श्रूयमाणमेवार्थ मन्यन्ते, अन्ये त्वाहुः-मार्जारो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं माजोरकृतम् , अपरे त्वाहुः-मार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृत-भावितं यत्तत्तथा, किं तत् ? ityAha'kurkuTakamAMsakaM' बीजपूरक कटाहम् 'AharAhi'tti निर्व्द्य्त्वादिति। 'पत्तगं moeti'tti पात्रक-पिठरकाविशेष मुश्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः 'जहा vijayassa'tti यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वाच्यमित्यर्थः, 'बिलमिवेऽत्यादि 'बिले इव' रन्ध्र इव 'पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहार नगारोपनीतमाहार शरीरकोष्ठ के प्रक्षिपतीति 'हडेऽत्ति 'हृष्टः' निर्व्याधिः 'अरोगेऽत्ति निष्पीडः 'तुट्टे हढे जाएऽत्ति 'तुष्टः'| तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-समणे इत्यादि 'हट्टेऽत्ति नीरोगो जात इति । 'भारग्गसो यत्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, "कुंभग्गसो ya'tti कुम्भो-जघन्य आढकानां षष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रयणवासे य वासे vAsihiti'tti वर्षः' वृष्टिर्वषिष्यति, किंविधः? इत्याह-'पद्मवर्षः पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेएऽत्ति श्वेतः, कथंभूतः ?-'संखदलविमलसन्निगासेऽत्ति शङ्खस्य यद्दलं-खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशः-सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः, 'Ausi For Personal & Private Use Only www.iainelbrary.org
Page #68
--------------------------------------------------------------------------
________________ G |15गोशालकशतम् व्याख्या- hii'tti आक्रोशान् दास्यति 'nicchoDehii'tti पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयि प्रज्ञप्तिः प्यति 'ninbhatthehii'tti आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहिईत्ति प्रमार-मरणक्रियाप्रारम्भ करिष्यति प्रमाराभयदेवी- | यिति 'उद्दवेहीत्ति अपद्रावयिष्यति, अथवा 'पमारिहिईत्ति मारयिष्यति 'उद्दवेहीत्ति उपद्रवान् करिष्यति आच्छिया वृत्तिः2 dihii'tti ईषत् छेत्स्यति 'विच्छिदेहीत्ति विशेषेण विविधतया वा छेत्स्यति 'bhiMdihiha'tti स्फोटयिष्यति पात्रापेक्स्स्मे॥19॥ तत् 'अवहरिहीत्ति अपहरिष्यति-उद्दालयिष्यति 'निन्नगरे karehiti'tti 'निर्नगरान्' नगरनिष्कान्तान् करिष्यति, 'रजस्स वत्ति राज्यस्य वा, राज्यं च राजादिपदार्थसमुदायः, आह च-"स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्ग बलं सुहृत् । सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥ 1 ॥ " राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र-जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाएऽत्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतया-करणनिषेधरूपतया । 'vimalassa'tti विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेःसागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, पउप्पएऽत्ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वन्नहै ओऽत्ति यथा धर्मघोषस्य-एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्नेऽइत्यादिरिति रिहचरियंति रथचर्या 'nollAvehii'tti नोदयिष्यति-प्रेरयिष्यति सहितमित्यादय एकार्थाः । ॥ 691 ॥ For Personal & Private Use Only
Page #69
--------------------------------------------------------------------------
________________ विमलवाहणे णं भंते ! राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिति । कहि. उववजिहिति ?, गोयमा ! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालहीयंसि नरयंसि नेरइयत्ताए उववजिहिति, सेणं ततो अणंतरं उच्चद्वित्ता मच्छेसु उववजिहिति, सेणं तत्थ सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा दोचंपि अहे सत्तमाए पुढवीए उक्कोसकाल द्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, से णं तोऽणंतरं उच्चहित्ता दोचंपि मच्छेसु उववजिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा छट्ठीए तमाए पुढवीए उक्कोसकालहीयंसि नरगंसि नेरइयत्ताए उववजिहिति, से णं तओहिंतो जाव उपट्टित्ता इत्थियासु उववजिहिति, तत्थवि णं सत्थवज्झे दाह जाव दोचंपि छट्ठीए तमाए पुढवीए उक्कोसकालजाव उच्चट्टित्ता दोच्चंपि इत्थियासु उवव0, तत्थवि णं सत्थ-।3॥ वज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकालजाव उच्चहित्ता उरएसु उववजिहिति, तत्थवि णं |सत्थवज्झे जाव किच्चा दोचंपि पंचमाए जाव उच्चट्टित्ता दोचंपि उरएसु उववजिहिति, जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालद्वितीयंसि जाव उच्चहिता सीहेसु उववजिहिति तत्थवि णं सत्थवज्झे तहेव जाव किच्चा दोचंपि चउत्थीए पंकजाव उच्चट्टित्ता दोचंपि सीहेसु उवव0 जाव किच्चा तच्चाए वालुयप्पभाए उक्कोसकालजाव उच्चट्टित्ता पक्खीसु उवव0 तत्थवि णं सत्थवज्झे जाव किच्चा दोचंपि तच्चाए वालुयजाव उच्चद हित्ता दोचंपि पक्खीसु उवव0 जाव किच्चा दोच्चाए सकरप्पभाए जाव उच्चट्टित्ता सिरीसवेसु uvava0 tatthavi For Personal & Private Use Only
Page #70
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 15गोशा|लकशतं । गोशालकस्य संसारे भ्रमणं sU559 ॥ 692 ॥ णं सत्थ0 जाव किच्चा दोचंपि दोचाए सकरप्पभाए जाव उच्चहित्ता दोचंपि सिरीसवेसु उवव. जाव किचा इमीसे रयणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, जाव उच्चहित्ता सणीसु उवव0 तत्थवि णं सत्थवज्झे जाव किच्चा असन्नीसु उववजिहि ति, तत्थवि णं सत्थवज्झे जावे किच्चा दोचंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजहभागद्वितीयंसि गरगंसि नेरइयत्ताए । उववजिहिति, से णं तओ जाव उच्चट्टित्ता जाइं इमाई खयरविहाणाई भवंति, taM0-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विययपक्खीणं तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव 2 भुज्जो 2 पञ्चायाहिति, सवत्थवि णं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति, तंजहा-गोहाणं नौलाणं जहा पन्नवणापए जाव जाहगाणं, तेसु अणेगसयसहस्सखुत्तो सेसं जहा खहचराणं जाव किच्चा जाई इमाई उरपरिसप्पविहाणाई भवंति, taM0-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई चउप्पदविहाणाई भवंति, taM0-एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसु अणेगसयसहस्स जाव किच्चा जाई इमाइं जलयरविहाणाई भवंति taM0-मच्छाणं कच्छभाणं जाव सुसुमाराणं, तेसु अणेगसयसहजाव किच्चा जाई इमाई चरिंदियविहाणाई भवंति,taM0| अंधियाणं पोत्तियाणं जहा पन्नवणापदे जाव गोमयकीडाणं, तेसु अणेगसयसह जाव किच्चा जाई इमाई तेइंदियविहाणाई भवंति, taM0-उवचियाणं जाव हत्थिसोंडाणं तेसु अणेगजाव किच्चा जाई इमाई बेइंदियवि ॥ 692 ॥ 9 For Personal & Private Use Only
Page #71
--------------------------------------------------------------------------
________________ 18| हाणाई भवंति taM0-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसयजाव किच्चा जाई इमाई वमस्सइवि. हाणाई भवंति, taM0-रुकखाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पचायाइस्सइ, उस्सन्नं च । कडयरुक्खेसु कडुयवल्लीसु सबथवि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति. तंजहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अणेगसयसहस्सजाव किच्चा जाई इमाई तेउकाइयविहा। NAI भवंति, taM0-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई A|उक्काइयविहाणाई भवंति, तं-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पचायातिस्सइ, उस्सण्णं |च णं खारोदएसु खातोदएसु, सवत्थवि णं सत्थवज्झे जाव किया जाइं इमाइं पुढविकाइयविहाणाई भवंति, तं.-पुढवीणं सकराणं जाव सूरकंताणं, तेसु अणेगसयजाव पच्चायाहिति, उस्सन्नं च णं खरबायरपुढविक्काइएम. सवत्थवि णं सत्थवझे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उववजिहिह, तत्थवि णं सत्थवज्झे जाव किच्चा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उववजिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा (सूत्रं 559) ॥ __'सत्थवझेत्ति शस्त्रवध्यः सन् 'दाहवतीएऽत्ति दाहोत्पत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, यदाह-"अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तैय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं ॥ 1 ॥ छढेइ च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं ॥ "[ असंज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पंचमी पुनः HACE ASSESSMUSSOS dain Education International For Personal & Private Use Only www.janelibrary.org
Page #72
--------------------------------------------------------------------------
________________ - - व्याख्या-18॥ पृथ्वीमुरगाः ॥ 1 ॥ षष्ठी च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम् ॥ ] इति, 'खहचरविहाणाईति इह विधानानि-भेदाः||||15 गोशाप्रज्ञप्तिः 'cammapakkhINaM'ti वल्गुलीप्रभृतीनां 'lomapakkhINaM'ti हंसप्रभृतीनां 'समुग्गपक्खीणं ति समुद्गकाकारपक्षवतां मनु- लकशतं अभयदेवी- ष्यक्षेत्रबहिर्वतिनां विययपक्खीणं ति विस्तारितपक्षवतां समयक्षेत्रबहिर्वतिनामेवेति 'अणेगसयसहस्सखुत्तोऽइत्यादि तु गोशालकया वृत्तिः2 | यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह-'पंचिंदियतिरिय स्य संसारे भ्रमणं ॥ 69 ॥ नरा सत्तट्ठभवा भवग्गहेण" [ पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः] त्ति 'जहा पन्नवणापएऽत्ति. प्रज्ञापनायाः सू 559 प्रथमपदे, तत्र चैवमिदं-'सरडाणं sallANa'mityAdi / 'egakhurANa'ti अश्वादीनां 'दुखुराणं ति गवादीनां 'gaMDIpayANaM'ti हस्त्यादीनां 'सणहप्पयाणं ति सनखपदानां सिंहादिनखराणां 'कच्छभाणंति इह यावत्करणादिदं दृश्य|'गाहाणं मगराणं पोत्तियाणं इत्यत्र 'जहा पन्नवणापएऽत्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं gamasiyANa'mityAdi, 'उवचियाणं' इह यावत्करणादिदं दृश्यं-रोहिणियाणं कुंथणं piviliyANa'mityAdi, 'pulAkimiyANa'mi-2 त्यत्र यावत्करणादिदं दृश्यं-'कुच्छिकिमियाणं गंडूलगाणं golomANa'mityAdi, 'रुक्खाणंति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुबीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणं ति वृन्ताकीप्रभृतीनां यावकरणादिदं दृश्य-गुम्माणं लयाणं वल्लीणं पञ्चगाणं तणाणं वलयाणं हरियाणं ओसहीणं jalaruhANaM'ti तत्र । ॥ 692 ॥ | 'गुल्मानां' नवमालिकाप्रभृतीनां 'लतानां' पद्मलतादीनां 'वल्लीनां' पुष्पफलीप्रभृतीनां 'पर्वकाणाम्' इक्षुप्रभृतीनां 'तृणानां' दर्भकुशादीनां 'वलयानां' तालतमालादीनां 'हरितानाम्' अध्यारोहकतन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां SARLASSASSASS dain Education International For Personal & Private Use Only Nagainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ OBISSAROSTASAARISTOS | 'जलरुहाणां' कुमुदादीनां 'कुहणाणं ति कुहुणानाम् आयुकायप्रभृतिभूमीस्फोटानाम् 'उस्सन्नं च णं ति बाहुल्येन पुनः, | 'पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्य-'पडीणवायाणं dAhiNavAyANa'mityAdi, 'suddhavAyANaM'ti || मन्दस्तिमितवायूनाम् , 'इंगालाणं' इह यावत्करणादेवं दृश्य-'जालाणं मुम्मुराणं accINa'mityAdi, तत्र च 'ज्वालानाम्' अनलसम्बद्धस्वरूपाणां 'मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणाम् 'अर्चिषाम्' अनलाप्रतिबद्धज्वालानामिति । 'ओसाणं ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं-'हिमाणं mahiyANaM'ti, 'khAodayANaM'ti खातायां-भूमौ । यान्युदकानि तानि खातोदकानि, 'पुढवीण ति मृत्तिकानां 'सकराणं ति शर्करिकाणां यावत्करणादिदं दृश्य-'वालुयाणं उवलाणं ति, 'सूरकताणं ति मणिविशेषाणां, 'बाहिं खरियत्ताएऽत्ति नगरबहिर्वतिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, 'अंतोखरियत्ताएऽत्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । | इहेव जंबुद्दीवे दीवे भारहे वासेविंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए प्न्य्चायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोवणगमणुप्पत्तं पडिरूवएणं सुक्केणं पडिरूविएणं विणएणं । पडिरूवियस्स भत्तारस्स भारियत्ताए दलैस्सति, साणं तस्स भारिया भविस्सति इट्टा कंता जाव अणुमया॥* | भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुस्ण्तु। तए णं सा दारिया अन्नदा कदायि गुधिणी ससुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किच्चा दाहिणिल्लेसु SUSISHA SENROSASANA - dain Education International For Personal & Private Use Only
Page #74
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 694 ॥ अग्गिकुमारेसु देवेसु देवत्ताए उववजिहिति, से णं ततोहिंतो अणंतरं उच्चट्टित्ता माणुस्सं विग्गहं लभिहिति 15गोशामाणुस्सं 2 केवलं बोहिं बुज्झिहिति ke02 मुंडे भवित्ता आगाराओ अणगारियं पञ्चहिति, तत्थविय णं। लकशते । विराहियसामन्ने कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसुदेवेसु देवत्ताए उववजिहिति, से णं तओ- दारिकासहिंतो जाव उच्चहित्ता माणुसं विग्गहं तं चेव जाव तत्थवि णं विराहियसामन्ने कालमासे जाव किचा दाहि- म्यक्त्वचर। णिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववन्जिहिति, से णं तओहिंतो अणंतरं एवं एएणं अभिलावेणं दाहि- णयुताभवा. | णिल्लेसु सुवन्नकुमारेसु एवं विज्जुकुमारेसु एवं अग्गिकुमारवजं जाव दाहिणिल्लेसु थणियकुमारेसु से णं तओ दृढप्रतिज्ञ भवश्व जाव उच्चट्टित्तामाणुस्सं विग्गहं लभिहिति जाव विराहियसामन्ने जोइसिएम देवेसु उववजिहिति, से णं तओ sU560 अणंतरं चयं चैत्ता माणुस्सं विग्गहं लभिहिति जाव अविराहियसामन्ने कालमासे कालं किच्चा सोहम्मे कप्पे |देवत्ताए उववजिहिति, सेणं तओहिंतो अणंतरं चयं चैत्ता माणुस्सं विग्गहं लभिहिति केवलं बोहिं बु|ज्झिहिति, तत्थवि णं अविराहियसामन्ने कालमासे कालं किचा ईसाणे कप्पे देवत्ताए उववजिहिति, से णं । तओ चैत्ता माणुस्सं विग्गहं लभिहिति, तत्थवि णं अविराहियसामन्ने कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववजिहिति, से णं तओहिंतो एवं जहा सणंकुमारे तहा बंभलोए महामुक्के आणए आरणे, ॥ 694 ॥ से णं तओ जाव अविराहियसामन्ने कालमासे कालं किच्चा सबट्टसिद्धे महाविमाणे देवत्ताए उववजिहिति, से णं तओहिंतो अणंतरं चयं चैत्ता महाविदेहे वासे जाई इमाई कुलाई भवंति-अड्डाई जाव अपरिभूयाई, For Personal & Private Use Only
Page #75
--------------------------------------------------------------------------
________________ LORROCOCOMSROSCORE तहप्पगारेसु कुलेसु पुत्तत्ताए पञ्चायाहिति, एवं जहा उववाइए दृढप्पइन्नवत्तवया सचेव वत्तवया निरवसेसा |भाणियवा जाव केवलवरनाणदसणे समुप्पजिहिति, तए णं से दढप्पइन्ने केवली अप्पणो तीअद्धं आभोएहीइ अप्प0 2 समणे निग्गंथे सद्दावेहिति सम02 एवं वदिहीइ-एवं खलु अहं अजो! इओ चिरातीयाए अद्धाए गोसाले नाममंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेवकालगएतम्मूलगं च णं अहं अजो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिए, तं मा णं अजो! तुझं केयि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियौवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए, मा णं सेवि एवं चेव अणादीयं अणवदग्गं जाव संसारकंतारं अणुपरियट्टिहिति जहाणं अहं । तए णं ते समणा निग्गंथा दृढप्पइन्नस्स केवलिस्स अंतियं एयम0 सोनिसम्म भीया तत्था तसिया संसारभौविग्गा ढप्पइन्नं केवलिं वंदिर्हिति vaM02 तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिंति, तए णं से दढप्पइन्ने केवली बहूई वासाई केवलपरियागं पाउणिहिति बहहिं 2 अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्खाहिति एवं जहा उववाइए 8 जाव सव्वदुक्खाणमंतं काहिति । सेवं भंते !2त्ति जाव विहरह (सूत्रं 560) ॥ तेयनिसग्गो स्म्म्त्तो॥ समत्तं च पन्नरसमं सयं एक्कसरयं ॥ 15-1 ॥ 'पडिरूविएणं सुक्केणं ति 'प्रतिरूपकेन' उचितेन शुल्केन-दानेन 'भंडकरंडगसमाणे ति आभरणभाजनतुल्या Ade OSCARSALISAA AA* dain Education International For Personal & Private Use Only
Page #76
--------------------------------------------------------------------------
________________ व्याख्या- येत्यर्थः 'तेल्लकेला इव susaMgoviya'tti तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया प्रज्ञप्तिः भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव susaMparigahiya'tti चेलपेडावत्-वस्त्रमञ्जूषेव सुष्टु संपरिवृत्ता अभयदेवी (गृहीता)-निरुपद्रवे स्थाने niveshitaa। 'दाहिणिल्लेसु असुरकुमारेसुदेवेसु देवत्ताए uvavajihiti'tti विराधितश्रामया वृत्तिः2 ण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यच्चेह 'dAhiNillesu'tti प्रोच्यते तत्तस्य क्रूरकर्मत्वेन द्क्स्सिन्न्क्स्से॥695॥ वेष्वेवोत्पाद इतिकृत्वा, 'अविराहियसामन्नेऽत्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमया दारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च-"आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजमपरिपालणं विहिणा ॥ 1 ॥ " इति [आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजस्रं विधिना संयमपरिपालना ॥ 1 ॥ ] एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिकत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणाहै दिति, अन्ये त्वाहुः-"अट्ठ भवा उ चरित्ते" [चारित्रेऽष्टौ भ्वाः|] इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एवं भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य । 15 गोशालकशते दारिकासम्यक्त्वचरणयुताभवा दृढप्रतिज्ञभवश्च sU 560 ॥ 695 ॥ For Personal & Private Use Only
Page #77
--------------------------------------------------------------------------
________________ तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्य - तोऽपि स्यादिति न दोष इति, अन्ये त्वाहु:- न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृत सूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति । 'एवं जहा उववाइए' इत्यादि भावितमेवाम्मड परिव्राजककथानक इति ॥ पञ्चदशं शतं वृत्तितः समाप्तमिति ॥ श्रीमन्महावीरजिनप्रभावाद्गोशालकाहङ्कृतिवद्गतेषु । समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति ॥ 1 ॥ 505157 FR // इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पञ्चदशं गोशालाख्यं शतकं समाप्तम् ॥ KUTUSL For Personal & Private Use Only
Page #78
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः - अभयदेवीया वृत्तिः 2 ॥ 696 ॥ ॥ अथ षोडशं शतकम् ॥ व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोक्तं, इहापि जीवस्य जन्ममरणाद्युच्यते इत्येवं सम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवओग लोग बलि ओही दीव उदही दिसा थणिया ॥ 1 ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वयासी-अत्थि णं भंते ! अधिकरणिसि वाउयाए वक्कमति ?, हंता अस्थि, से भंते ! किं पुढे उद्दाह अपुट्ठे उद्दाइ ?, गोयमा ! पुढे उद्दाह नो अपुढे उद्दाइ, से भंते! किं ससरीरी निकखमद्द असरीरी निक्खमहू एवं जहा खंदए जाव नो असरीरी निक्खमै ( सूत्रं 569 ) / इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वक्कमति, न विणा वाउयाएणं अगणिकाए उज्जलति (सूत्रं 562 ) ॥ 'ahigaraNI'tyAdi, 'ahigaraNi'tti अधिक्रियते-प्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी - लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः, 'jara'tti जराद्यर्थविषयत्वाज्जरे ति द्वितीयः, 'कम्मे' त्ति कर्म्मप्रकृतिप्रभृतिकार्थविषयत्वात्कम्र्मेति तृतीयः, 'जावैयं' ति 'जावैय' मित्यनेनादिशब्देनोपलक्षितो For Personal & Private Use Only 16 zatake उद्देशः 1 अधिकण्यांवायुः अंगारका नेरायुः सू 561-562 ॥ 696 //
Page #79
--------------------------------------------------------------------------
________________ गेदशः, 'यणि विकादशः 'उदहित्ति उदाहित्ति अवधिज्ञानप्ररूपणावामधायकत्वालोक है। जावैयमिति चतुर्थः, 'gaMgadatta'tti गङ्गादत्तदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गदत्त एव पञ्चमः, 'सुमिणे ya'tti स्वमविषयत्वात्स्वप्न इति षष्ठः, 'uvaoga'tti उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'loga'tti लोकस्वरूपाभिधायकत्वाल्लोक एवाष्टमः, 'bali'tti बलिसम्बन्धिपदार्थाभिधायिकत्वादलिरेव नवमः, 'ohi'tti अवधिज्ञानप्ररूपणार्थत्वादवधिरेव दशमः, का 'dIva'tti द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'udahi'tti उदधिकुमारविषयत्वादुदधिरेव द्वादश 'dili'tti दिक्कु-15 मारविषयत्वादिगेव त्रयोदशः, 'थणिएऽत्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश इति ॥ तत्राधिकरणीत्युदेशकार्थप्रस्तावनार्थमाह-'teNa'mityAdi, 'atthi'tti अस्त्ययं पक्षः 'अहिगरप्रिंसित्ति अधिकरण्यां 'वाउयाएऽत्ति वायुकायः 'वक्कमईत्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभवतीति सम्भाव्यत इति ॥ उत्पन्नश्च सन् नियत इति प्रश्नयन्नाह से भंतेऽइत्यादि, 'पुढेऽत्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ॥ अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह-'इंगालेऽत्यादि, 'इंगालकारियाएऽत्ति अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति 'anne'vi'ttha'tti अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह|'न विणेऽत्यादि । अग्यधिकारादेवाग्नितप्तलोहमधिकृत्याह____ 'पुरिसे णं भंते ! अयं अयकोसि अयोमएणं संडासएणं उबिहमाणे वा पविहमाणे वा कतिकिरिए ?, गोयमा! जावं च णं से पुरिसे अयं अयकोडेंसि अयोमएणं संडासएणं उचिहिति वा पविहिति वा तावं. Jain Educa For Personal & Private Use Only
Page #80
--------------------------------------------------------------------------
________________ व्याख्या- च णं से पुरिसे कातियाए जाव पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहितो |16 शतके प्रज्ञप्तिः । अए निव्वत्तिए अयकोट्टे निवत्तिए संडासए निवत्तिए इंगाला निवत्तिया इंगालकड्डिणि निव्वत्तिया भत्था निव उद्देशः1 अभयदेवी|त्तिया तेवि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा । पुरिसे णं भंते ! अयं अयकोहाओ अयोमएणं अयाकर्मया वृत्तिः2 |संडासएणं गहाय अहिकरणिंसि उक्खिबमाणे वा निक्खित्वमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से णि क्रियाः सू 563 ॥ 697 ॥ पुरिसे अयं अयकोट्ठाओ जाव निक्खिवै वा तावं च णं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिपि णं जीवा णं सरीरेहितो अयो निबत्तिए संडासए निवत्तिए चम्मेढे निवत्तिए मुट्टिए निवत्तिए अधिकरणि अधिकरणिखोडी णि उदगदोणी णि अधिकरणसाला निवत्तिया तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा (सूत्रं 563) ॥ ओइल् 'पुरिसे णं भंते !'इत्यादि, 'arya'ti लोहम् 'अयकोट्टसित्ति लोहप्रतापनार्थे कुशूले ऽउविहमाणे वत्ति उत्क्षिपन् ॥ वा 'पविहमाणे va'tti प्रक्षिपन् वा 'iMgAlakaDiNi'tti ईषद्वारा लोहमययष्टिः "bhattha'tti ध्मानखल्ला, इह चाय्ःप्र्भृः॥8 तिपदार्थनिर्वर्त्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति । 'चम्मेहेऽत्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोहकाराद्युपकरणविशेषः, 'मुहिएऽत्ति लघतरो घनः 'ahigaraNikhoDi'tti यत्र काष्ठेऽधिकरणी निवेश्यते ऽउदगदो- ॥ 697 ॥ diNi'tti जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते 'ahigaraNasAla'tti लोहपरिकर्मगृहम् ॥ प्राक्कियाः प्ररूपिता-| |स्तासु चाधिकरणिकी, सा चाधिकरणिनोऽधिकरणे सति भवतीत्यतस्तद्वयनिरूपणायाह SEARCHSASURROR dain Education International For Personal & Private Use Only
Page #81
--------------------------------------------------------------------------
________________ SAIGROSSERISHISAIGRA जीवे णं भंते ! किं अधिकरणी अधिकरणं ?, गोयमा!जीवे अधिकरणीवि अधिकरणंपि, सेकेणटेणं भंते ! एवं वुच्चै जीवे अधिकरणीवि अधिकरणंपि, गोयमा ! अविरतिं पडुच्च से तेण?णं जाव अहिकरणंपि ॥ नेरइए णं भंते ! किं अधिकरणी अधिकरणं ?, गोयमा ! अधिकरणीवि अधिकरणंपि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरं जाव वेमाणिए ॥ जीवे णं भंते ! किं साहिकरणी निरहिकरणी ?, गोयमा ! साहिकरणी नो निरहिकरणी, से केणटेणं पुच्छा, गोयमा ! अविरतिं पडुच्च, से तेणढेणं जाव नो निरहिकरणी एवं जाव वेमाणिए ॥ जीवे णं भंते ! किं आयाहिकरणी पराहिकरणी तदुभयाहिकरणी, गोयमा ! आयाहिकरणीवि पराहिकरणीवि तदुभयाहिकरणीवि, से केण?णं भंते ! एवं वुचै जाव तदुभयाहिकरणीवि ?, गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव तदभयाहिकरणीवि, एवं जाव वेमाणिए ॥ जीवाणं भंते ! अधिकरणे किं आयप्पओगनिवत्तिए परप्पयोगनिवत्तिए तदुभयप्पयोगनिवत्तिए ?, गोयमा! आयप्पयोगनिवत्तिएवि परप्पयोगनिवत्तिएवि तदुभयप्पयोगनिवत्तिएवि, सेकेणटेणं भंते! एवं वुचै?, गोयमा अविरतिं पडुच, से तेणढेणं जाव तदुभयप्पयोगनिवत्तिएवि, एवं जाव वेमाणियाणं (सूत्र्ण्564)॥किन्न्ण् भंते! सरीरगा पण्णत्ता?,गोयमा ! |पंच सरीरा पण्णत्ता, तंजहा-ओरालिए जाव कम्मए |क्ति णं भंते ! इंदिया पण्णत्ता ?, गोयमा ! पंच इंदि-॥ या पण्णत्ता, तंजहा-सोइंदिए जाव फासिंदिए, कतिविहे णं भंते ! जोए पण्णत्ते?, गोयमा ! तिविहे जोए पण्णत्ते, तंजहा-मणजोए वैजोए कायजोए ॥ जीवे णं भंते ! ओरालियसरीरं निवत्तेमाणे किं अधिकरणी ASSASASARAM For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________ व्याख्या-1 अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणटेणं भंते ! एवं वुच्चै अधिकरणीवि अधिकर |16 शतके प्रज्ञप्तिःणंपि?, गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव अधिकरणंपि, पुढविकाइए णं भंते ! ओरालियसरीरं उद्देशः1 अभयदेवी-18 निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं चेव, एवं जाव माणुस्से । एवं वेउवियसरीरंपि, नवरं जस्स जीवस्याकया वृत्तिः2 अस्थि । जीवे णं भंते ! आहारगसरीरं निवत्तेमाणे किं अधिकरणी ? पुच्छा, गोयमा ! अधिकरणीवि रणत्वं shrii॥698॥ अधिकरणंपि, से केण?णं जाव अधिकरणंपि ?, गोयमा ! पमायं पड्डुच्च, से तेण?णं जाव अधिकरणंपि, रादीनांच एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सवजीवाणं भाणियत्वं, एवं क्म्म्ग्स्रीर्ण्पि। जीवे णं भंते ! सू 564सोइंदियं निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं जहेव ओरालियसरीरं तहेव सोइंदियंपि भाणियवं, नवरं जस्स अत्थि सोइंदियं, एवं चक्खिदियघाणिदियजिभिदियफासिंदियाणषि, नवरं जाणियवं जस्सा जं अस्थि । जीवे णं भंते ! मणजोगं निवत्तमाणे किं अंधिकरणी अधिकरणं, एवं जहेव सोइंदियं तहेव निरवसेसं, वैजोगो एवं चेव, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं सघजीवाणं जाव वेमान्निए। सेवं भंते !2 त्ति (सूत्रं 565) ॥ 16-1 ॥ ___ 'जीवे Na'mityAdi, 'अहिगरणीवित्ति अधिकरणं-दुर्गतिनिमित्तं वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च तथा ला॥698॥ र बाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणपित्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तवाद|धिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् असौ शरीरादिभावेऽपि नाधिकरणी नाप्य RECARRRRRRE For Personal & Private Use Only
Page #83
--------------------------------------------------------------------------
________________ हचारित्वात् साधिका वर्तत इति समासान्तव्यतः पृच्छति-'जीवन इत्यादि, अधिकरणी है। धिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति ॥ एतदेव चतुर्विंशतिदण्डके दर्शयति-'नेरइएऽइत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति-'जीवे ऽमित्यादि, 'sAhigaraNi'tti सह-सहभाविनाऽधिकरणेन-शरीरादिना वर्तत इति समासान्तेन्विधिः साधिकरणी, संसारिजीवस्य शरीरेन्द्रि|यरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरतिरूपस्य सहवर्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति-'अविरैं paDucca'tti, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणित्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः, स च न भवति, अविरतेरधिकरणभूताया अदरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः-पुत्रमित्रादि[भिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति ॥ अधिकरणाधिकारादेवेदमाह-'जीवे ऽमित्यादि, 'AyAhigaraNi'tti अधिकरणी कृष्यादिमान आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि नास्ति स कथमधिकरणीति ?, अत्रोच्यते, अविरत्यहापेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणित्ति परतः-परेषामधिकरणे प्रवर्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणित्ति तयोः-आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति ॥ अथाधिकरणस्यैव हेतुप्ररूपणा4र्थमाह-'जीवाणमित्यादि, 'आयप्पओगनिवत्तिएऽत्ति आत्मनः प्रयोगेण-मनःप्रभृतिव्यापारेण निर्वर्तितं-निष्पा दितं यत्तत्तथा, एवमन्यदपि द्वयम् ॥ ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिवर्त्तितादि bhavi For Personal & Private Use Only
Page #84
--------------------------------------------------------------------------
________________ व्याख्या-18॥प्यतीत्याशङ्कामुपदर्य परिहरन्नाह-'से keNa'mityAdi, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति ॥ अथ शरीरा- 16 शतके प्रज्ञप्तिःणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह-'कति णं भंते !'इत्यादि, 'अहिगर- उद्देशः1 अभयदेवी- णीवि अहिगरणंपित्ति पूर्ववत् 'एवं ceva'tti अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम् , जराशोको हात्त एवं veuvi'ityAdi व्यक्तं, नवरं 'जस्स अस्थि त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चे या सू 566 ॥ 699 ॥ न्द्रियतिर्यङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं paDucca'tti इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि है। प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारकं मनुष्यस्यैव भवतीत्यत उक्तम्-एवं मणुस्सेवित्ति, 'नवरंजस्सा अत्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति॥ssoddshshte प्र्थ्म्ः॥16-1॥ साव सोगेवि , गायोगे से तेणीविकाइयाण M प्रथमोद्देशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा ! जीवाणं जरावि सोगेवि, से केणटेणं भंते ! एवं vu0 जाव सोगेवि ?, गोयमा ! जेणं जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जे णं |जीवा माणसं वेदणं वेदेति तेसिणं जीवाणं सोगे से तेणटेणं जाव सोगेवि, एवं नेरइयाणवि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं भंते ! किं जरा सोगे?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केणटेणं जाव नो सोगे ?, गोयमा ! पुढविकाइयाणं सारीरं वेदणं वेदेति नो माणसं वेदणं वेदेति से तेणढणं ॥ 699 ॥ For Personal & Private Use Only
Page #85
--------------------------------------------------------------------------
________________ जाव नो सोगे, एवं जाव चौरिंदियाणं, सेसाणं जहा जीवाणं जाव वैमाणियाणं, सेवं भंते ! 2 त्ति जाव पजुवासति (सूत्रं 566 ) ॥ 'राग' इत्यादि, 'jara'tti ' वयोहानौ' इति वचनात् जरणं जरा - वयोहानिः शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति ?, 'सोगे' त्ति शोचनं शोको - दैन्यम्, उपलक्षणत्वा। देव चास्य सकलमानस दुःखपरिग्रहस्ततश्च उत शोको भवतीति, चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनो|'प्यस्ति तेषामुभयमिति ॥ अनन्तरं वैमानिकानां जराशोका वुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह ते काले 2 सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरह, इमं च णं केवलकप्पं जंबुद्दीवं 2 विपुलेणं ओहिणा आभोएमाणे 2 पासति समणं भगवं महावीरं जंबुद्दीवे 2 एवं जहा ईसाणे तैयसए तहेव सक्कोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निज्ज्ञाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपञ्चए सेसं तं चेव जाव । नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया, तए णं से सके देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हह्तुट्ठ0 समणं भगवं महावीरं वंदति nama'sati 2 एवं वयासी। कतिविहे णं भंते ! उम्गहे पन्नत्ते ?, सक्का ! पंचविहे उग्गहे पण्णत्ते, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे ॥ जे इमे भंते ! अज्जत्ताए समणा निग्गंथा विहरंति एएसि णं अहं उग्गहं For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________ 16 zatake | उद्देशः 2 इन्द्रदत्तोऽवग्रहः सू 567 व्याख्या- अणुजाणामीतिकटु समणं भगवं महावीरं वंदति नमंसति 2 तमेव दिवं जाणविमाणं दुरूहति 2 जामेव प्रज्ञप्तिः दिसं पाउन्भूए तामेव दिसं प्द्दिगे। भंतेत्ति भगवं गोयमे समणं भगवं महा. वंदति na0 2 एवं वयासीअभयदेवी ल णं भंते ! सके देविंदे देवराया तुज्झे णं एवं वदै सचे णं एसमझे ?, हंता सचे (सूत्रं 567) ॥ या वृत्तिः2/ 'तेणं kAleNa'mityAdi, 'एवं जहा ईसाणो तैयसए तहा सक्कोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राज्॥700॥ प्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थ त्वाह-'नवरमाभिओगे ण saddAvaI'ityAdi तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्य|नीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं, तथा ॥ तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यं, तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं sAvetta'tti स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्रो देवराजो भवन्तं 18॥ वन्दे नमस्यामि चेत्येवम् , 'उग्गहेऽत्ति अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः 'देविंदोग्गहे ya'tti देवेन्द्रः-शक द इशानो वा तस्यावग्रहो-दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहेत्ति राजा-चक्रवती तस्यावग्रहः-पट्खण्ड |भरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहेऽत्ति गृहपतिः-माण्डलिको राजा तस्यावग्रहः-स्वकीयं मण्डलमिति गृहपत्यव4॥ ग्रहः 'सागारियउग्गहेऽत्ति सहागारेण-गेहेन वर्तत इति सागारः स एव सागारिकस्तस्यावग्रहो-गृहमेवेति सागारिकाव ॥ 700 ॥ Join Education Interational For Personal & Private Use Only
Page #87
--------------------------------------------------------------------------
________________ ग्रहः 'साहम्मियउग्गहे' त्ति समानेन धर्मेण चरन्तीति साधम्मिकाः साध्यपेक्षया साधव एव तेषामवग्रहः - तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुवद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः । एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह - 'जे इमे' इत्यादि, 'एवं वयैत्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति ॥ अथ भवत्वयमर्थः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न ? इत्याशङ्कयाह हि ! देविंदे देवराया किं सम्मावादी मिच्छावादी ?, गोयमा ! सम्मावादी नो मिच्छावादी ॥ सक्के णं भंते । देविंदे देवराया किं सच्चं भासं भासति मोसं भासं भासति सच्चामोसं भासं भासति असच्चामोसं भासं भासति ?, गोयमा । सच्चपि भासं भासति जाव असच्चामोसंपि भासं भासति ॥ | सक्के णं भंते ! देविंदे देवराया किं सावज्जं भासं भासति अणवज्जं भासं भासति ?, गोयमा ! सावजंपि भासं भासति अणवज्जंपि भासं भासति, से केणट्टेणं भंते! एवं बुच्चै- सावज्जंपि जाव अणवज्जंपि भासं भासति ?, गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकार्य अणिजूहित्ताणं भासं भासति ताहे णं सके देविंदे देवराया सावज्जं भासं भासति जाहे णं सक्के देविंदे देवराया सुहुमकायं निजूहित्ता णं भासं भासति ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासति, से तेणट्टेणं जाव भासति, सके णं भंते! देविंदे देवराया किं भवसिद्धीए अभवसि0 सम्मदिट्ठीए एवं जहा मौद्देसए सणकुमारो जाव नो अचरिमे ॥ सूत्रं 568 ) ॥ 'सक्के Na'mityAdi, सम्यग् वदितुं शीलं स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशी For Personal & Private Use Only
Page #88
--------------------------------------------------------------------------
________________ लत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते न वा? इति प्रश्नयन्नाह-सके Na'mityAdi, सत्याऽपि भाषा 16 शतके प्रज्ञप्तिः कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-'सक्के Na'mityAdi, 'सावज्जति सहावद्येन-गर्हितकर्मणेति साव । उद्देशः 2 अभयदेवी- द्या तां 'जाहे गंति यदा 'सुहमकायंति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकायं ति वस्त्रम् इन्द्रस्य सयावृत्ति 'अनि जहित्तति 'अपोह्य' अदत्त्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु । म्य्ग्वादि॥701॥ ॥ सावद्येति ॥ शक्रमेवाधिकृत्याह-'सके Na'mityAdi, 'मौद्देसएऽत्ति तृतीयशते प्रथमोदेशके ॥ त्वादि चतो जीवाणं भंते ! किं चेयकडा कम्मा कजति अचेयकडा कम्मा कजंति ?, गोयमा! जीवाणं चेयकडा 'चेतःकृता कम्मा कजंति नो अचेयकडा कम्मा कजंति, से केण. भंते ! एवं बुच्चै जाव कज्जंति ?, गोयमा ! जीवाणं नि कर्माणि सू 569 आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा 2णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, दुट्टाणेसु दुसेजासु दुन्निसीहियासु तहा 2 णं ते पोग्गला परिणमंति नस्थि अचेयकडा कम्मा समणाउसो!, आयंके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा 2णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमान्नियान्न्ण्। सेवं भंते! सेवं भंते !जाव विहरति (सूत्र्ण्569)॥16-2॥ 18 // 701 // | अनन्तरं शक्रस्वरूपमुक्तं, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-'jIvANa'mityAdi, 'ceyakaDakamma'tti चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः तेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'kajaMti'tti bhava For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________ त कृतानि हन्ति, कथम् ? इति चेदुच्यते-'जीवाणति जीवानामेव नाजीवानाम् 'आहारोवचिया poggala'tti आहाररूपहै|तयोपचिताः-सश्चिता ये पुद्गलाः 'बोंदिचिया poggala'tti इह बोन्दिः-अव्यक्तावयवं शरीरं ततो बोन्दितया। चिता ये पुद्गलाः, तथा 'kaDevaraciya'tti कडेवरतया चिता ये पुद्गलाः 'तहा तहा ते पुग्गला pariNamaMti'tti | तेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा 2 परिणमन्तीतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते-'नथि अचेयकडा कम्मत्ति न भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा kajaMti'tti चेयं-चयनं चय इत्यर्थः भावे यप्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारो|वचिया पोग्गला इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना ?, तथोच्छासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुत्ति । शीतातपदंशमशकादियुक्तेषु-कायोत्सर्गासनाद्याश्रयेषु 'दुसेजासुत्ति दुःखोत्पादकवसतिषु 'dunnisIhiyAsu'tti दुःख-18 | हेतुस्वाध्यायभूमिषु 'तथा 2' तेन 2 प्रकारेण बहुविधासातोत्पादकतया 'ते poggala'tti ते कार्मणपुद्गलाः परिणमन्ति, |ततश्च जीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणि कृतानि अन्यथाऽकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते ऽनथि अचेयकडा kamma'tti, चेयव्याख्यानं त्वेवं नीयते-यतो दुःस्थानादिष्वसातहेतुतया यकृतानि पुद्गलस पकडा कम्मा कजति , आहाररूपा *ARUSAASAASAASAAC-RARO Jain Education Interational For Personal & Private Use Only
Page #90
--------------------------------------------------------------------------
________________ व्याख्या- पुद्गलाः परिणमन्ति अतो नोऽचेयकृतानि कर्माणि-नासश्चयरूपाणि कर्माणि, असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पाद-18 16 शतके प्रज्ञप्तिः कत्वासम्भवाद् विषलववदिति, तथा 'आर्यकेऽइत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः 'से' तस्य जीवस्य 'वधायद उद्देशः 3 अभयदेवी- मरणाय भवति, एवं 'सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशो यस्मात्सः मरणान्तः-दण्डादिधातः, कर्मप्रकृतिया वृत्तिः2 तत्र च तथा 2' तेन 2 प्रकारेण वधजनकत्वेन ते 'पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्ति' वेदवेदादि |सू 570 ॥ 702 ॥ द वर्तन्ते, एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेद्यपुद्गला जीवकृताः अतश्चेतःकृतानि कर्माणि न सन्त्यचेतः कृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ षोडशशते द्वितीय्ः॥16-2॥ द्वितीयोदेशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं पयासी-कति णं भंते ! कम्मपयडीओ पण्णत्ताओ?, गोयमा ! अट्ठ कम्मपयडीओ पण्णत्ताओ, तंजहा-नाणावरणिज्जं जाव अंतराइयं, एवं जाव वेमा0| जीवे णं भंते ! नाणावरणिज्ज कम्म वेदेमाणे कति कम्मपगडीओ वेदेति ?, गोयमा ! अढ कम्मप्पगडीओ, एवं जहा पनवणाए वेदाबेउद्देसओ सो चेव निरवसेसो भाणियचो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियबो जाव वेमाणियाणंति । सेवं भंते !2 जाव विहरति (सूत्रं 570) ॥ 'रायगिहेऽइत्यादि, 'एवं जहा पन्नवणाएऽइत्यादि, 'वेयावेउद्देसओऽत्ति वेदे-वेदने कर्मप्रकृतेः एकस्याः vedo-veda ॥ 70 dain Education International For Personal & Private Use Only
Page #91
--------------------------------------------------------------------------
________________ नमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोदेशकः ॥ दीर्घता चेह सञ्ज्ञात्वात् , स चैवमर्थतः-गौतम ! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षये उपशमै वा (शेषघातिक्षये चतस्रो वा ), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि taheva'tti एकस्याः॥ कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षड्विंशतितमपदरूपः, एवं चासौ- कै णं भंते ! कम्मप्पगडीओ पण्णत्ताओ?, गोयमा ! अह कम्मपगडीओ पण्णत्ताओ, तंजहा -णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं |जीवेन्न्ण् भंते ! णाणावरणिज कम्मं वेदेमाणे कै कम्मपगडीओ बंधै ?, गोयमा ! सत्तविहबंधए वा अविहबंधए वा छबिहबंधए: वा एगविहबंधए वा' इत्यादि, तत्राष्टविधबन्धकः प्रतीतः, सप्तविधवन्धकस्त्वायुर्बन्धकालादन्यत्र, षविधबन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि taheva'tti एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, स चप्रज्ञापनायां पञ्चविंशतितमपदरूपः, एवं चासौ-'कै णं भंते !' इत्यादि प्रागिव, विशेषस्त्वयं-'जीवे णं भंते ! णाणावरणिज कम्मं बंधेमाणे कै कम्मपगडीओ वेएइ ?, गोयमा ! नियमा अठ्ठ कस्मप्पगडीओ वेएई' इत्यादि, 'बंधाबंधोऽत्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितमं पदं, स चैव-कह णमित्यादि तथैव, विशेषः पुनरयं-'जीवे णं भंते ! णाणावरणिज कम्मं बंधेमाणे कै कम्मप्पगडीओ For Personal & Private Use Only
Page #92
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः2 बंधै ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा छबिहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा क्वचिद् दृश्यते-"वेयावेओ 16 शतके पढमो 1 वेयाबंधो य बीयओ होइ 2 / बंधावेओ तइओ 3 चउत्थओ बंधबंधो उ 4 ॥ 1 ॥ " इति ॥ अनन्तरं बन्धक्रिया । | उद्देशः3 | उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह अशभ्छेदे । तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्ख क्रिया सू 571 मति 2 बहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उल्लुयतीरे नामनगरे होत्था वन्नओ, तस्सणं । उलुयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नामं चेहए होत्था वन्नओ, तए णं ॥ समणे भगवं महावीरे अन्नदा कदायि पुवाणुपुत्विं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति । भगवं गोयमे समणं भगवं महावीरं वंदै नमसइ वंदित्ता नमंसित्ता एवं वयासी-अणगारस्स णं भंते ! ॥ भावियप्पणो छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवडं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊरं वा आउट्टावेत्तए वा पसारेत्तए वा, पञ्चच्छिमेणं से अवडं दिवसं कप्पति हत्थं ॥8 |वा पादं वा जाव ऊरं वा आउंटावेत्तए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खुद ईसिं पाडेति इसिं 2 अंसियाओ छिंदेजा से नूणं भंते ! जे छिंदति तस्स किरियां कजति जस्स छिज्जति नो ॥ 703 ॥ तस्स किरिया कज्जइ णण्णत्थेगेणं धम्मंतराइएणं ?, हंता गोयमा ! जे छिंदति जाव ध्म्म्ण्त्राएन्न्ण्। सेवं भंते! सेवं भंतेति ॥ (सूत्रं 571) ॥ 16-3 ॥ . COSASCOSTURAS For Personal & Private Use Only www.iainelibrary.org
Page #93
--------------------------------------------------------------------------
________________ 'तए ण' मित्यादि ॥ 'पुरच्छिमेणं' ति पूर्वभागे - पूर्वाह्ने इत्यर्थः 'अवद्धं' ति अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् 'पच्चच्छि meNaM'ti पश्चिमभागे ऽअवद्धं दिवसं ति दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गाभावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातं, 'तस्स ya'tti तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ 'त्ति अर्शासि तानि च नासिकासत्कानीति चूर्णिकार', 'तं ca'tti तं चानगारं कृतकायोत्सर्ग लम्बमानार्शसम् 'अदक्खु' ति अद्राक्षीत्, ततश्चार्शसां छेदार्थं 'ईसिं पाडे ऽति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्त्त शक्यत इति, 'तस्स' प्ति वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्ध्या छिन्दानस्य लोभादिना त्वशुभा 'क्रियते' | भवति 'जस्स छिज्जइ' त्ति यस्य साधोरर्शासि छिद्यन्ते नो तस्य क्रिया भवति निर्व्यापारत्वात् किं सर्वथा क्रियाया अभावः 1, नैवमत आह-- 'नन्नत्थेऽत्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्मान्तरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ॥ षोडशशते तृतीयः ॥ 16-3 ॥ अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - रायगिहे जाव एवं वयासी - जावतियन्नं भंते ! अन्नहलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, णो तिणट्ठे समट्ठे, जावतियण्णं भंते ! चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएस नेरइया वाससएणं वा वाससएहिं vA For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________ OOCR व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 704 ॥ OSSRISOSTOSAS तोस् वाससहस्सेहिं वा वाससयसहस्सेहिं (ण) वा खवियंति?, णो तिणढे समढे, जावतियन्नं भंते ! छट्ठभत्तिए समणे 16 शतके निग्गंथे कम्मं निजरेति एवतियं कम्मनरएसुनेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) | उद्देशः4 वा खवयंति ?, णो तिणढे समढे, जावतियन्नं भंते ! अट्ठमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं । अन्नग्लाय। कम्मं नरएसु नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति, नो तिणढे कचतुर्थादि समडे, जावतियन्नं भंते ! दसमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसु नेरतिया वास भिः कर्मक्षकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ?, नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चै दियःसू 572 जावतियं अन्नैलातए समणे निग्गंधे कम्मं निजरेति एवतियं कम्मं नरएम नेरतिया वासेण वा वासेहिं वा वाससएण वा (जाव) वास(सय)सहस्सेण वा नोखवयंति जावतियं चउत्थभत्तिए, एवं तं चेव पुषभणियं उच्चारेयचं जाव वासकोडाकोडीए वा नोखवयंति ?, गोयमा! से जहानामए-केह पुरिसे जुन्ने जराजजरियदेहे सिढिलतयावलितरंगसंपिणद्धमत्ते पविरलपरिसडियदंतसेढी उपहाभिहए तण्हाभिहए आउरे बुझिए पिबासिए दुब्बले किलंते एमं महं कोसंबगंडियं सुकं जडिलं मंठिल्लं चिक्कणं वाइद्धं अपत्तिथं मुंडेण परसुमा अपकमज्जा, तए णं से पुरिसे महंताई 2 सद्दाई करेह नो महताई 2 दलाई अवदालेइ, एबामेच गोषमा ! मेरइयाणं ॥ 704 ॥ |पाचा कम्मा माडीकयाई चिकणीकयाई एवं जहा छट्टसए जाब नो महापजवसाणा भचंति, से जहानामए केई पुरिले अहिकरर्षि आउडेमाणे महया नाव नो महापञ्जबसाणा भवंति, से जहानामए ke purise For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________ तरुणे बलबं जाव मेहावी निउणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेजा, तए णं से णं पुरिसे नो महंताई 2 सद्दाई करेति महंताई 2 दलाई अवद्दालेति, एवामेव गोयमा! समणाणं निग्गंधाणं अहाबादराई कम्माई सिढिलीकयाई णिट्ठियाई कयाई जाव खिप्पामेव परिविद्धत्थाई भवंति जावतियं तावतियं जाव महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे मुक्कतणहत्थगं जायतेयंसि पक्खिवेजा एवं जहा छट्ठसए तहा अयोकवल्लेवि जाव महाप0 भवंति, से तेणटेणं गोयमा! एवं बुच्चै जावतियं अन्नैलायए समणे निग्मंथे कम्मं नितं चेव जाव वासको डाकोडीए वा नो खवयंति ॥ सेवं भंते ! सेवं भंते ! जाव विहरै ॥ (सूत्रं 572) ॥ 16-4 ॥ __'रायगिहेऽइत्यादि, 'अन्नगिलायतेऽत्ति अन्नं विना ग्लायति-ग्लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुङ्क्ते कूरगहुकप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्त्वात् 'सीयकूरभोई अंतपंताहारोऽत्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ?, उच्यते, दृष्टान्ततः, स चायं-से जहानामए के पुरिसेऽत्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे ऽसेऽत्ति स कश्चित्पुरुषः 'जुन्नेत्ति जीर्णः-हानिगतदेहः, स च कारणवशादवृद्धभा-| वेऽपि स्यादत आह-'जराजजरियदेहेऽत्ति व्यक्तं, अत एव 'सिढिल(त्ततवालितरंगसंपिणद्धमत्तेत्ति शिथिलतया त्वचावलीतरकैश्च सपिनद्ध-परिणतं गात्रं-देहो यस्य स तथा 'paviralaparisaDiyadaMtaseDhi'tti प्रविरला:-केचित् क्वचिच्च महाकष्टापन्नो महता उच्यते, दृष्टान्ततः, त्यलङ्कारे se For Personal & Private Use Only
Page #96
--------------------------------------------------------------------------
________________ व्याख्या-8 परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरेऽत्ति आतुरः-दुःस्थः 'झुझिएऽत्ति बुभुक्षितः16 शतके प्रज्ञप्तिः झुरित इति टीकाकारः 'दुब्बलेऽत्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशे- | उद्देशः5 अभयदेवी- |षितः, 'कोसंबगंडियंति 'कोसंबत्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'jaDilaM'ti जटावतीं वलितोद्वलितामिति शक्रस्याष्टोया वृत्तिः24 वृद्धाः 'gaMThillaM'ti ग्रन्थिमती 'cikkaNaM'ti श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वक्रामिति त्क्षिप्तप्रश्नाः । सू 573 ॥ 705 ॥ वृद्धाः 'अपत्तियंति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परिणममापरशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवद्व्याख्येयमिति ॥ षोडश लणाः परिणशते च्तुर्थ्ः॥16-4॥ पता:sU574 COMCOCALSAMASSASSOOS चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्। तेणं कालेणं तेणं समएणं उल्लयतीरे नामं नगरे होत्था वन्नओ, एगजंबूए चेइए वन्नओ, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पजुवासति, तेणं कालेणं 2 सके देविंद देवराया वजपाणी एवं जहेव 4॥ बितियौद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2] जाव नमंसित्ता एवं वयासी-देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू ॥ 705 ॥ For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________ SHUSURARASURA आगमित्तए ?, नो तिणढे समझे, देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए ?, हंता पभू, देवे णं भंते!महड्डिए एवं एएणं अभिलावणं गमित्तए 2 एवं भासित्तए वा वागरित्तए वा 3 उम्मिसावेत्तए वा निमिसावेत्तए वा 4 आउट्टावेत्तए वा पसारेत्तए वा 5 ठाणं वा सेज्जं वा है निसीहियं वा चेइत्तए वा 6 एवं विउवित्तए vA7 एवं परियारावेत्तए वा 8 जाव हंता पभू, इमाइं अह उक्खित्तपसिणवागरणाई पुच्छइ, इमाई 2 संभंतियवंदणएणं वंदति संभंतिय02 तमेव दिवं जाणविमाणं दुरूहति 2 जामेव दिसं पाउन्भूए तामेव दिसं पडिगए (सूत्रं 573) ॥ भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति 2 एवं वयासी-अन्नदा णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं वंदति नमंसति सक्कारेति जाव पजुवासति, किण्हं भंते ! अज सके देविंदे देवराया देवाणुप्पियं अह उक्खित्तपसिणवागरणाई । पुच्छइ2 संभंतियवंदणएणं वंदति णमंसतिर जाव पडिगए ?,गोयमादि समणे भगवं म.भगवं गोयमं एवं वया सी-एवं खलु गोयमा ! तेणं कालेणं2 महामुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा। एगविमाणंसि देवत्ताए उववन्ना, taM0-मायिमिच्छदिहिउववन्नए य अमायिसम्मदिहिउववन्नए य, तए णं से ॥ मायिमिच्छादिहिउववन्नए देवे तं अमायिसम्मदिहिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया,तए णं से अमायिसम्मदिट्टीउववन्नए देवे तंद्र मायिमिच्छदिट्ठीउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति SASAURICORSAIG For Personal & Private Use Only
Page #98
--------------------------------------------------------------------------
________________ व्याख्या- पोग्गला परिणया नो अपरिणया, तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ 2 ओहिं पउंजइ ओहिं 2 ममं 16 शतके प्रज्ञप्तिः ओहिणा आभोएइ ममं 2 अयमेयारूवे जाव समुप्पन्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे 24aa उद्देशः 5 अभयदेवी- जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे परिणममायावृत्तिः2 समणं भगवं महावीरं वंदित्ता जाव पजुवासित्ता इमं एयारूवं वागरणं पुच्छित्तएत्तिकट्ठ एवं संपेहेइ एवं NAH प्रिन्न्॥706॥ |संपेहित्ता चौहिवि सामाणियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबु ताःसू574 | गङ्गदत्तकृदीवे 2 जेणेव भारहे वासे जेणेव उल्लुयातीरे नगरे जेणेव एगजंबुए चेइए जेणेव ममं अंतियं तेणेव पहारेत्थ तंवन्दनादि गमणाए, तए णं से सके देविंदे देवराया तस्स देवस्स तं दिवं देवढेइ दिवं देवजुतिं दिवं देवाणुभागं दिवं सू 575 तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छह संभंतिय जाव पडिगए (सूत्रं 574) जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमढे परिकहेति तावं च णं से देवे तं देसं हवमागए, तए |णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति 2 एवं वयासी-एवं खलु भंते ! महामुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छदिहिउववन्नए देवे ममं एवं वयासी-परिणममाणा पोग्गला नो परिकृ णया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं मायिमिच्छदिहिउववन्नगं ॥ 706 ॥ देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया णो अपरिणया, से कहमेयं भंते ! एवं 1, गंगदत्तादिसमणे भगवं महावीरे मंगदत्तं एवं बयासी-अहंपि पं गंगदत्ता! For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________ SAHASR एवमाइक्खामि 4 परिणममाणा पोग्गला जाव नो अपरिणया सच्चमेसे अहे,तए णं से गंगदत्त देवे समणस्स भगवओ महावीरस्स अंतियं एयमटुं सोचा निसम्म हडतुडे समणं भगवं महावीरं वंदति नमं0 2 नच्चासन्ने जाय पज्जुवासति, तए णं समणे bha0महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए। भवति, तए णं से गंगदत्ते देवे समणस्स भगवओ0 अंतिए धम्मं सोचा निसम्म हहतुढे उठाए उठेति u01समणं भगवं महावीर वंदति नमंसति 2 एवं वयासी-अहण्हं भंते ! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए ? एवं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहं उवदंसेति उव. 2 जाव तामेव दिसं पिडिगए (सूत्रं 575) ॥ teNa'mityAdi, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल कामहर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भाधनायां शक्रः प्रश्नं चकार-'देवे णं भंते !॥ | इत्यादि, 'भासित्तए वा वागरित्तए वति भाषितुं-वक्तुं व्याकर्त्तम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादिः पञ्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः 8 'उक्खित्तपसिणवागरणाईति उत्क्षिसानीवोक्षितानि-अविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्नाः व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा 'संभंतियवंदमएवं ति सम्भ्रान्तिः सम्भ्रमः औत्सुक्य तया निवृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन । 'परिणममाया पोग्यला मो परिणत्ति वर्तमानातीतकालयोर्विरोधादत एवाह-apariNaya'tti, इहैवोपपत्तिमाह ANAMA For Personal & Private Use Only
Page #100
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 707 ॥ | परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह - 'परिणममाणा पोग्गला। परिणया नो apariNaya'tti, कुतः 1 इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि । परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से' त्यनेनेदं sUcitaM'tihiM परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि । 1 भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-गंगदत्तस्स णं भंते । देवस्स सा दिवा । देवड्डी दिवा देवजुती जाव अणुष्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कूडागारसालादिहंतो जाब सरीरं अन्नुप्प्वित्त्त्था। अहो णं भंते ! गंगदत्ते देवे महट्ठिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं । सा दिवा देवडी दिवा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवडी जाव अभिसमन्नागया ?, गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तेणं कालेणं 2 इहेव जंबु। दीवे 2 भारहे वासे हत्थिणापुरे नाम नगरे होत्था वन्नओ, सहसंबवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्ढे जाव अपरिभूए, तेणं कालेणं 2 मुणिसुवए अरहा आदिगरे जाव सङ्घन्नू सङ्घदरिसी आगासगएणं चक्कणं जाव पकडिजमाणेणं pa0 सीसगणसंपरिवुडे पुचाणुपुधिं For Personal & Private Use Only 16 zatake uddezaH 5 gaGgadattapUbhavAdi sU 576 // 707 //
Page #101
--------------------------------------------------------------------------
________________ चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उजाणे जाव विहरति परिसा निग्गया जाव पज्जुवासति, तए णं से गंगदत्ते गाहावती इमीसे कहाए लट्टे समाणे हट्टतु जाव कयबलिजाव सरीरे साओ गिहाओ पडिनिक्खमति 2पायविहारचारेणं हत्थिणागपुरं नगरं मझमज्झेणं निग्गच्छति 2 जेणेव सहसंबवणे उजाणे जेणेव मुणिसुब्बए अरहा तेणेव उवागच्छइ 2 मुणिसुव्वयं अरहं तिक्खुत्तो A0 2 जाव तिविहाए पजुवासणाए पज्जुवासति, तए णं मुणिसुब्बए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोचा निसम्म हट्टतुट्ट0 उठाए उद्यति 2 मुणिसुव्वयं अरहं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं जाव सेजहेयं तुज्झे वदह, जं नवरं देवाणुप्पिया! जेट्टपुत्तं कुटुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पवयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं से गंगदत्ते गाहावई मुणिमुखएणं अरहया एवं वुत्ते समाणे हट्टतुट्ट. मुणिसुव्वयं अरिहं वंदति na0 2 मुणिसुवयस्स अरहओ अंतियाओ सहदसंबवणाओ उजाणाओ पडिनिक्खमति pa02 जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव uvA02 विउलं असणं पाणं जाव उवक्खडावेति u02मित्तणातिणियगजाव आमंतेति आमंतेत्ता तओ पच्छा पहाए । जहा पूरणे जाव जेट्टपुत्तं कुटुंबे ठावेति तं मित्तणाति जाव जेट्टपुत्तं च आपुच्छति A02 पुरिससहस्सवाहणि सीयं दुरूहति पुरिससह 2 मित्तणातिनियगजाव परिजणेणं जेट्टपुत्तेण य समणुगम्ममाणमग्गे sabi USHOSHISHISHIATSUSTASOS AAAAAAAAA-MAKA For Personal & Private Use Only
Page #102
--------------------------------------------------------------------------
________________ व्याख्या- ड्डीए जावणादितरवेणं हथिणागपुरं मज्झमज्झेणं निग्गच्छद ni02 जेणेव सहसंबवणे उज्जाणे तेणेव । 16 शतके प्रज्ञप्तिः uvA02 छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयै sa02 सय- दा उद्देशः5 अभयदेवी मेव पंचमुट्टियं लोयं करेति sa02 जेणेव मुणिसुब्बए अरहा एवं जहेव उदायणो तहेव पचइए, तहेव एक्कारस । गङ्गदत्तपूया वृत्तिः2) | अंगाई अहिजइ जाव मासियाए संलेहणाए सर्हि भत्ताई अणसणाए जाव छेदेति सहि भत्ताइं0 2 आलो वैभवादि ॥ 708 ॥ इयपडिकंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देव सू 576 सयणिजसि जाव गंगदत्तदेवत्ताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपज्जत्तीए, एवं खलु गोयमा ! गंगदत्तेणं देवेणं सा दिवा देवड्डी जाव अभिसमा गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! सत्तरससागरोवमाई ठिती, गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि. वासे सिज्झिहिति जाव अंतं काहिति ॥ सेवं भंते ! 2त्ति ॥ (सूत्रं 576) ॥ .16-5 ॥ __'दिवं तेयलेस्सं असहमाणेऽत्ति इह किल शक्रः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, 'एवं जहा सूरियाभोऽत्ति अनेनेदं सूचित-5 ॥ 708 ॥ 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे' ॥ इत्यादीति ॥ पोडशशतस्य पञ्चमोद्देशः परिपूर्णतां praaptH॥16-5॥ For Personal & Private Use Only
Page #103
--------------------------------------------------------------------------
________________ ROSHOSHIRISAU पञ्चमोदेशके गङ्गादत्तस्य सिद्धिरुक्ता, सा च भव्यानां केषाञ्चित् स्वमेनापि सूचिता भवतीति स्वमस्वरूपं षष्ठेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्___ कतिविहे णं भंते ! सुविणदंसणे पण्णत्ते ?, गोयमा ! पंचविहे सुविणदसणे पण्णत्ते, तंजहा-अहातचे |पयाणे चिंतासुविणे तविवरीए अवत्तदंसणे ॥ सुत्ते णं भंते ! सुविणं पासति जागरे सुविणं पासति सुत्तजागरे सुविणं पासति ?, गोयमा ! नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ सुत्तजागरे सुविणं पासह ॥ जीवा गं भंते ! किं सुत्ता जागरा सुत्तजागरा ?, गोयमा ! जीवा सुत्ताधि जागरावि सुत्तजाग-1 रावि, नेरइया णं भंते ! किं सुत्ता ? पुच्छा, गोयमा नेरइया सुत्ता नो जागरा नो सुत्तजागरा, एवं जाव। ॥ चरिंदिया, पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता0 पुच्छा, गोयमा ! सुत्ता नो जागरा सुत्तजाग-| रावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ (सूत्रं 577) ॥ संवुडे णं भंते ! सुविणं पासइ असंवुडे सुविणं पासइ संवुडासंवुडे सुविणं पासइ ?, गोयमा ! संवुडेवि सुविणं पासइ असंवुडेवि सुविणं पासइ संवुडासंवुडेवि सुविणं पासइ, संवुडे सुविणं पासति अहातचं पासति, असंवुडे सुविणं पासति तहावित होज्जा अन्नहा वा तं होजा, संखुडासंवडे सुविणं पासति एवं चेव ॥ जीवा णं भंते ! कि संबुडा असंबुडा संबुडासंबुडा?, गोयमा! जीवा संबुडावि असंबुडावि संबुडासंबुडावि, एवं जहेव सुत्ताणं। दंडओ तहेव भान्नियो। कति णं भंते ! सुविणा पण्णत्ता, गोयमा ! बायालीसं सुविणा पन्नत्ता, कहणं R IACHIA For Personal & Private Use Only
Page #104
--------------------------------------------------------------------------
________________ व्याख्या- भंते ! महासुविणा पण्णत्ता?, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सवसुविणा पण्णत्ता ?, 416 शतके प्रज्ञप्तिः गोयमा ! बावत्तरि सवसुविणा पण्णत्ता । तित्थयरमायरो णं भंते ! तित्थगरंसि गम्भं वक्कममाणंसि कति उद्देशः 6 अभयदेवी सुप्तादिद्दमहासुविणे पासित्ताणं पडिबुझंति ?, गोयमा! तित्थयरमायरो णं तित्थयरंसि गम्भं वकममाणंसि एएसिं* या वृत्तिः2 श्यस्वमभेतीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुझंति, taM0-गयौसभसीहाभिसेयजाव दाः sU577 ॥ 709 ॥ सिहिं च । चक्कवहिमायरो णं भंते ! चक्कवहिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता गंटू संवृतादी. पडिबुझंति ?, गोयमा!चक्कवहिमायरोचकवहिसिजाव वक्कममाणंसि एएसिं तीसाए महासु0 एवं जहा ति- नां सत्यस्व. स्थगरमायरो जाव सिहिं च । वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणंसि मतादि72 एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं प्द्दिबु0| बलदेवमायरो वा णं पुच्छा, | स्वप्नाश्च सू गोयमा ! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं। 578 वीर दृष्टाः10स्व पडि0 / मंडलियमायरो णं भंते ! पुच्छा0, गोयमा! मंडलियमायरो जाव एएसिं चोदसण्हं महासु0 माः sU579 अन्नयरं एगं महं सुविणं जाव पडिबु0 (सूत्रं 578) ॥ समणे bha0 महावीरे छउमत्थकालियाए अंतिमरा। इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, taM0-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे ॥ 709 ॥ हा पराजियं पासित्ताणं पडिबुद्धे 1 एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि02 एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे 3 एगं च णं महं दामदुगं सवरयणामयं सुविणे Jan Education International For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________ ASSALAMUASSAX पासित्ता0 4 एगं च णं महं सेयगोवरगं सुविणे pA05 एगं च णं महं पउमसरं सवओ समंता कुसुमिय0 सुविणे0 6 एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिन्नं सुविणे पासित्ता07 एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासइ08 एगं च णं महं हरिवेरुलियवन्नाभणं नियगेणं अंतेणं माणुसुत्तरं पवयं सवओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिवुद्धे 9 एगं च णं महं मंदरे पचए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे 10 / जणं समणं भगवं ma0 एगं । घोररूवदित्तधरं तालपिसायं सुविणे पराजियं pA0 जाव पडिबुद्धे तण्णं समणेणं भगवया महा. मोहणिज्जे कम्मे मूलाओ उग्धायिए 1 जन्नं समणे bha0 ma0 एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे bha0 ma0 सुक्कज्झाणोवगए विहरति, जणं समणे bha0ma0 एगं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणेभ0ma0विचितं । | ससमयपरसमैयं दुवालसंगं गणिपिडगं आघवेति पन्नवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहा। आयारं सूयगडं जाव दिहिवायं 3, जपणं समणे bha0 ma0 एगं महं दामदुगं सबरयणामयं सुविणे पासित्ताणं |पडिबुद्धे तण्णं समणे bha0 ma0 दुविहं धम्म पन्नवेति, taM0-आगारधम्म वा अणागारधम्म वा 4, जपणं समणे bha0 ma0 एगं महं सेयगोवरगं जाव पडिबुद्धे तण्णं समणस्स bha0 ma0 चाउचण्णाइन्ने समणसंघे, taM0-समणा |समणीओ सावया सावियाओ5, जण्णं समणे bha0 ma0 एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउविहे देवे पन्नवेति, taM0-भवणवासी वाणमंतरे जोतिसिए वेमाणिए 6, जन्नं समणे भग0 ma0 एगं For Personal & Private Use Only
Page #106
--------------------------------------------------------------------------
________________ व्याख्या- महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाव संसारकतारे तिन्ने 7, 16 शतके प्रज्ञप्तिः जन्नं समणे भगवं ma0 एगं महं दिणयरं जाव पडिबुद्धे तन्नं समणस्स bha0 ma0 अर्णते अणुत्तरे ni0ni0 ka0 उद्देशः6 अभयदेषी-3 पडि0 केवल दंस0 समुप्पन्ने 8, जण्णं समणे आव वीरे एगं महं हरिवेरुलिय जाव पडिबु. तण्णं समणस्स स्वमाधिया वृत्तिः2] तभ0 ma0 ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे कारः iti09, जन्नं समणे भगवं महावीरे मंदरे पवए मंदरचूलियाए जाव पडिबुद्धे तणं समणे भगवं महावीरे ॥ 710 ॥ सदेवमणुआसुराए परिसाए मझगए केवली धम्मं आघवेति जाव उवदंसेति ॥ (579) ॥ 'काविहेऽइत्यादि, 'सुविणदंसणेऽत्ति स्वप्नस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनं-अनुभवनं, तच्च स्वप्नभेदात्पञ्चविधमिति, "अहातचे ति यथा-येन प्रकारेण तथ्य-सत्यं तत्त्वं वा तेन यो वर्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टा विसंवादी फलाविसंवादीवा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरित-18 स्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराद्यारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, 'पयाणे त्ति प्रतनन प्रतानो-विस्तारस्तद्रूपः स्वमो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भदः, एवमुत्तरत्रापि, 'चिंतासुमिणेऽत्ति जाग्रदवस्थस्य या चिन्ता-अर्थचिन्तनं तत्संदर्शनात्मकः स्वमश्चिन्तास्वप्नः, 'tavivarIya'tti // 710 // | यादृशं वस्तु स्वमे दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्तं स्वमे । पश्यति जागरितस्तु मेध्यमर्थ कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः svapne NAGAR Jan Education International For Personal & Private Use Only
Page #107
--------------------------------------------------------------------------
________________ च पश्यत्यात्मानमश्वारूढमिति, 'अवत्तदंसणेऽत्ति अव्यक्त-अस्पष्टं दर्शनं-अनुभवः स्वप्नार्थस्य ytraasaavvyktdrshnH|| स्वमाधिकारादेवेदमभिधातुमाह-'सुत्ते णमित्यादि, 'सुत्तजागरेऽत्ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्य। पेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा Na'mityAdi, तत्र 'सुत्तत्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'jAgara'tti सर्वविरतिरूपप्रवरजागरणसद्भावात् 'suttajAgara'tti अविरतिरूपसुप्तप्रबुद्धतासद्भा। वादिति ॥ पूर्व स्वमद्रष्टार उक्ताः, अथ स्वमस्यैव तथ्यातथ्यविभागदर्शनार्थ तानेवाह-संबुडे ऽमित्यादि, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वविरत्यपेक्षयेति, 'संबुडे णं सुविणं पासइ अहा. तचं पासैऽत्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाच्च 18|सत्यं स्वमं पश्यतीति ॥ अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह-'जीवा Na'mi-15 त्यादि ॥ स्वप्माधिकारादेवेदमाह-कै Na'mityAdi, 'बायालीसं suviNa'tti विशिष्टफलसूचकस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसमयेयास्ते संभवन्तीति, 'mahAsuviNa'tti महत्तमफलसूचकाः 'bAvattari'tti एतेषामेव मीलनात् । 'अंतिम-1 rAiyaMsi'tti रात्रेरन्तिमे भागे 'ghorarUvadittadharaM'ti घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'tAlapisAyaM'ti तालो-वृक्षविशेषः स च स्वभावाही? भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां च पिशाचाद्य तायुक्तमय मुविज वितरिति हास्यति For Personal & Private Use Only
Page #108
--------------------------------------------------------------------------
________________ 16 zatake उद्देशः6 स्वमाधि. कार: व्याख्या- र्थानां मोहनीयादिभिः स्वप्मफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यं, 'puMsakoilagaM'ti पुंस्कोकिलं-कोकिलपुरुषमित्यर्थः, प्रज्ञप्तिः 'dAmadugaM'ti मालाद्वयम् 'उम्मीवीइसहस्सकलियंति इहोर्मयो-महाकल्लोलाः वीचयस्तु इस्वाः, अथवोमीणां वीचयोअभयदेवी विविक्तव्यानि तत्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं ति हरिच्च-तन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन 'आवेडिंयंति या वृत्तिः2 अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियंति पुनः पुनरित्यर्थः 'uvari'tti उपरि 'gaNipiDagaM'ti ग्न्नीनां-अर्थ्प्रि॥711॥ लिच्छेदानां पिटकमिव पिटक-आश्रयो गणिपिटकं गणिनो वा-आचार्यस्य पिटकमिव-सर्वस्वभाजनमिव गणिपिटकम् 'आघ vei'tti आख्यापयति सामान्यविशेषरूपतः 'pannaveti'tti सामान्यतः 'परूवेईत्ति प्रतिसूत्रमर्थकथनेन 'daMsei'tti तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'nidaMsei'tti कथञ्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः पुनदर्शयति 'uvadaMsei'tti सकलनययुक्तिभिरिति, 'चाउण्णाइन्नेऽत्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः 'चउविहे देवे pannavei'tti प्रज्ञापयति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः, 'अणंतेति विषयानन्तत्वात् 'अणुत्तरेऽत्ति सर्वप्रधानत्वात् , यावत्करणादिदं दृश्य-निवाघाएऽकटकुड्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे' सकलार्थग्राहकत्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति । इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति ॥ दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे ॥ 711 ॥ For Personal & Private Use Only
Page #109
--------------------------------------------------------------------------
________________ पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं बुज्झति तेणेव भवग्गहणेणं । जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पासति छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं किण्हमुत्तगं वा जाव सुकिल्लमुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति ॥ | अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिं वा तंबरासिं तौयरासिंवा सीसगरासिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति दोचे भवग्गहणे सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं हिरन्नरासिं वा सुवन्नरासिं वा रयणरासिं वा वैररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहै दुरूढमिति । अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिं वा जहा तेयनिसग्गे जाव अवकररासिं वा पासमाणे पासति विक्खिरमाणे विक्खिरै विकिण्णमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पासइ उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नै तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति उप्पाडेमाणे For Personal & Private Use Only
Page #110
--------------------------------------------------------------------------
________________ 16 zatake उद्देशः 6 सिद्धिदार स्वमा सू 580 व्याख्या उप्पाडेइ उप्पाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेइ । इत्थी वा पुरिसे * प्रज्ञप्तिः वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरवियडकुंभ वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति अभयदेवी- भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नति तक्खणामेव बुज्झति दोघेणं भव0 जाव अंतं करेति । इत्थी वा या वृत्तिः2 पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति अप्पाणं मन्नति तक्खणामेव0 तेणेष जाव अंतं करेति । इत्थी वा जाव सुविणंते एगं महं सागरं उम्मीवीयी॥712॥ जाव कलियं पासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा जाव सुविणंते एगं महं भवणं सवरयणामयं पासमाणे पासति [दुरूहमाणे दुरूहति दुरूढमिति0] अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं विमाणं सबरयणामयं पासमाणे पासइ दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ॥ (सूत्रं 580) ॥ ॥ 'सुविणतेऽत्ति 'स्वप्नान्ते' स्वप्नस्य विभागे अवसाने वा 'गयपंतिं वा' इह यावत्करणादिदं श्यं-'नरपंतिं वा एवं dAkinnarakiMpurisamahoragagaMdharva'tti 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् 'पश्यति' अवलोकयति, 'dAmiNi'nti V|गवादीनां बन्धनविशेषभूतां रजु 'दुहओऽत्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणेऽत्ति संघेल्लयन् संवर्तयन् 'संवेल्लिय मिति अप्पाणं मनईत्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति 'उग्गोवेमाणेऽसि udgopayan vimohaya // 712 // For Personal & Private Use Only
Page #111
--------------------------------------------------------------------------
________________ नित्यर्थः 'जहा teyanisagga'tti यथा गोशालके, अनेन चेदं सूचितं-पत्तरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीति वत्ति 'surAviyaDakuMbha'ti सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा 'सोवीरग|वियडकुंभं वत्ति इह सौवीरके-काञ्जिकमिति ॥ अनन्तरं स्वमा उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधर्म्यण गन्धपुद्गलवक्तव्यतामभिधातुमाह___ अह भंते ! कोहपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उभिजमाणाण वा जाव ठाणाओ वा ठाणं |संकामिज्जमाणाणं कि कोटे वाति जाव केयई वाइ ?, गोयमा ! नो कोहे वांति जाव नो केयई वाती घाणसहगया पोग्गला वाति । सेवं भंते 2त्ति (सूत्रं 581) ॥ 16-6 ॥ 'अहेऽत्यादि, 'कोहपुडाण वत्ति कोष्ठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटा:-पुटिकाः कोष्ठपुटास्तेषां, यावत्करणादिदं दृश्य- पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वेत्यादि, तत्र पत्राणि-तमालपत्राणि 'coya'tti त्वक् तगरं च-गन्धद्रव्यविशेषः 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः । 'उभिजमाणाण वत्ति प्राबल्येनोई वा दीर्यमाणानाम् , इह यावत्करणादिदं दृश्यं-'निभिज्जमाणाण वा' प्राबल्याभावेनाधो वा दीर्यमाणानाम् 'उकिरिजमाणाण वा विक्किरिजमाणाण वाऽइत्यादि प्रतीतार्थाश्चैते शब्दाः, "किं कोठे vAi'tti । कोष्ठो-वाससमुदायो वाति-दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भावः, 'ghANasahagaya'tti प्रायत इतिघ्राणो-आन्धो गन्धोपलम्भक्रिया वा तेन सह गता:-प्रवृत्ता ये पुद्गलास्ते प्राणसहगताः गन्धगुणोपेता इत्य्र्थ्ः॥ षोडशशते षष्ठः ॥ 16-6 ॥ For Personal & Private Use Only
Page #112
--------------------------------------------------------------------------
________________ व्याख्या षष्ठोद्देशकान्ते गन्धपुद्गला वान्तीत्युक्तं, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते प्रज्ञप्तिः ॥3॥ इत्येवंसम्बद्धस्यास्येदमादिसूत्रमभयदेवी- कतिविहे णं भंते! उवओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदं पन्नवणाए तहेव या वृत्तिः2 से निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयत्वं । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 582) ॥ 16-7 ॥ // 713 // Oil 'कैविहे Na'mityAdi, 'एवं जहेऽत्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तम, तच्चैवं-'तंजहा-सागारोवओगे य अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! अट्ठविहे पण्णत्ते, तंजहा-आभिणिबोहियणाणसागारोवओगे सुयणाणसागारोवओगे एवं ओहिणाण. मणपज्जवनाण. केवलनाण. मतिअन्नाणसागारोवओगे सुयान्नाणसागारोवओगे विभ्ण्ग्नान्न्सागारोवोगे। अणागारोवओगे णं भंते ! कतिविहे पण्णते ?, गोयमा ! चउबिहे । |पण्णत्ते, तंजहा-चक्खुदंसणाणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणाणागारोवओगे केवलदसणाणागारोवओगेऽइत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां त्रिंशत्तमं, तच्चैवं-'कतिविहा णं भंते ! पासणया पण्णत्ता ?, गोयमा ! दुविहा पासणया पण्णत्ता, तंजहा-सागा. रपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?,गोयमा ! छबिहा pa0, taM0-सुयणाणसागारपासणया एवं ओहिनाण. मणनाण केवलनाण सुयान्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते ! कतिविहा pa0 ?, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदंसणाणागारपासणया ओहिदंसणाणागारपासणया केवलद CALSADARSANSARGANISEX |16 शतके । उद्देशः6 घ्राणसहगतपुद्गलवातं सू 581 उद्देशः7 upayogapazyatte sU 582 // 713 // For Personal & Private Use Only www.jalnelibrary.org
Page #113
--------------------------------------------------------------------------
________________ सणाणागारपासण्या' इत्यादि, अस्य चायमर्थः - 'pAsaNaya'tti पश्यतो भावः पश्यत्ता - बोधपरिणामविशेषः, ननु पश्यत्तो। पयोगयोस्तुल्ये साकारानाकारभेदत्वे कः प्रतिविशेषः 1, उच्यते, यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता यत्र पुनर्वर्त्त। मानकालस्त्रैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे' इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणां, चक्षुरिन्द्रियोपयोगस्य । शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शन। स्यैव पश्यत्ता नेतरस्येति, अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति ॥ षोडशशते सप्तमः ॥ 16-7 ॥ सप्तमे उपयोग उक्तः, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रम् - किंमहालए णं भंते ! लोए पन्नत्ते ?, गोयमा ! महतिमहालए जहा बारसमसए तहेव जाय असंखेजाओ जोयणको डाकोडीओ परिक्खेवेणं, लोयरस णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवा जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीव एसावि ॥ जे जीवदेसा ते नियमं एगिंदियदेसा य अहवा एगिंदियदेसा य बेइंदियरस य देसे एवं जहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अनिंदियाणं आइल्लविरहिओ । जे अरूवी अजीवा te । Jain Educationtational For Personal & Private Use Only
Page #114
--------------------------------------------------------------------------
________________ छविहा, अद्धासमयो नत्थि,सेसंतं चेव सवं निर्व्सेस्ण्। लोगस्सणं भंते!दाहिणिल्ले चरिमंते किं जीवा0 1, एवं 416 शतके * उद्देशः8 प्रज्ञप्तिःचेव, एवं पञ्चच्छिमिल्लेषि, उत्तरिल्लेवि, लोगस्स णं भंते ! उवरिल्ले चरिमंते किं जीवा? पुच्छा, गोयमा ! नो लोकमहत्ता अभयदेवी- जीवा जीवदेसावि जाव अजीवपएसावि । जे जीवदेसा ते नियमं एगिदियदेसा य अणिंदियदेसा य अहवा तिचरमान्ताया वृत्तिः24 एगिंदियदेसा य अणिदिय03दियस्स य देसे, अहवा एगिंदियदेसा य अणिदियदेसा य दियाण य देसा, एवं दौजीवजी ॥ 714 ॥ मझिल्लविरहिओ जाव पंचिंदि0, जे जीवप्पएसा ते नियमं एगिंदियप्पएसा य अणिदियप्पएसा य अहवाटू वदेशादि एगिदियप्पएसा य अणिंदियप्पएसा य दियस्सप्पदेसाय अहवा एगिदियपएसा य अणिंदियप्पएसा य बेई- सू 583 ॥ दियाण य पएसा, एवं आदिल्लविरहिओ जाव पंचिंदियाणं, अजीवा जहा दसमसए तमाए तहेव निरवसेसं ॥ लोगस्स णं भंते ! हेहिल्ले चरिमंते किं जीवा पुच्छा ?, गोयमा ! नो जीवा जीवदेसावि जाव अजीवप्प-| एसावि, जे जीवदेसा ते नियम एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे अहवा एगिदियदेसा |य दियाण य देसा एवं मज्झिल्लविरहिओ जाव अणिंदियाणं पदेसा आइल्लविरहिया सवेर्सि जहा पुर-॥ दाच्छिमिल्ले चरिमंते तहेव, अजीवा जहेव उवरिल्ले चरिमंते तहेव ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते कि जीवापुच्छा, गोयमा! नो जीवा एवं जहेव लोगस्स तहेव चत्तारिवि चरिमंता । ॥ 714 ॥ जाव उत्तरिल्ले, उवरिल्ले तहेव जहा दसमसएविमला दिसातहेव निरवसेसं, हेट्ठिल्ले चरिमंते तहेव नवरं देसे पर्चि-19 दिएसु तियभंगोत्ति सेसं तं चेव, एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्पभाएवि uvari For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________ महेट्ठिल्ला जहा रयणप्पभाए हेट्ठिल्ले । एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अच्चुयस्स गेविज्जविमाणाणं एवं चेव, नवरं उवरिमहेट्ठिल्लेसु चरमंतेसु देसेसु पंचिंदियाणवि मज्झिल्लविरहिओ चेव एवं जहा गेवेज्ज विमाणा तहा अणुत्तरविमाणावि ईसिन्भारावि ॥ (सूत्रं 583) परमाणुपोग्गले णं भंते ! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पञ्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिलं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिलं0 उत्तरिल्लाओ0 दाहिणिल्लं0 उबरिल्लाओ चरमंताओ हेट्ठिलं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति?, हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरच्छिमिलं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ( सूत्रं 584 ) ॥ 'किंमहालए ण' मित्यादि, 'चरमंते ऽति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह- 'नोजीवे' त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं 'जीवदेसावी' त्यादि, 'ajIvAvi'tti पुद्गलस्कन्धाः 'अजीव देसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ॥ अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्येकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अहव' त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्वहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेत्पित्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहे ऽत्यादि, यथा दशमशते आग्नेयीं दिशमा For Personal & Private Use Only
Page #116
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 715 ॥ | श्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं तच्चेदम्- ' अहवा एगिंदियदेसा य बे इंदियरस य देसा अहवा एगिंदियदेसा य बेइं दियाण य देसा अहवा एगिंदियदेसा य तेइंदियरस य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह- 'नवरं अनिंदियाण' मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये 'अहवा एगिंदियदेसा य अनिंदियस्स देसे' इत्येवं रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्म्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य पूर्वचरमान्तेष्वद्धा। समयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र एव तद्भावात्, अत एवाह - 'जे अरूवी अजीवा ते छबिहा अद्धासमयो natthi'tti, 'उवरिल्ले चरिमंतेऽत्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र । चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवे' त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यों, तेषु हि मध्यमभङ्गः 'अहवा एगिंदियदेसा य अणिदियदेसा य बेइंदियस्स य देसाः इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितन चरिमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकप्रतररूपतया लोक। दन्तकाभावेन देशानेकत्वा हेतुत्वादिति, अत एवाह- 'एवं मज्झिल्लविरहिओ' त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमा। न्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओऽति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया ' अहवा For Personal & Private Use Only 16 zatake उद्देशः 8 लोकमहत्ता चरमान्ता दौ जीवजी वदेशादि सू 583 ॥ 715 ॥
Page #117
--------------------------------------------------------------------------
________________ ए तमाएऽत्ति अजीवानायवजजीवानां यत्रैकप्रदेशको न वाच्यो,दीन्द्रियस्य च एगिंदियपएसा य अणिंदियप्पएसा य बेइंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो,द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात , तदसम्भवञ्च लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, "अजीवा झा। दसमसए तमाएऽत्ति अजीवानाश्रित्य यथा दशमशते "तमाएऽत्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितन-18 | चरमान्तमाश्रित्य वाच्यं, तचैवं-जे अजीवा ते दुविहा पण्णत्ता, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा॥ ते चउबिहा पण्णत्ता, तंजहा-खंधा 4, जे अरूविअजीवा ते छविहा पण्णत्ता, तंजहा-नो धम्मत्थिकाए धम्मत्थिकायस्स । | देसे धम्मत्थिकायस्सप्पएसा' एवमधाकाशास्तिकाययोरपीति ॥ 'लोगस्स णं भंते ! हिडिल्ले इत्यादि, इह पूर्वचरमान्त-13 भवद्भङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिदियदेसा य बेइंदियरस य देसा' इत्येवंरूपो है 15 मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्तस्यासम्भवाद्, अत एवाह-'एवं मज्झिल्लविरहिओऽत्ति, 2 देशभङ्गका दर्शिताः अथ प्रदेशभङ्गकदर्शनायाह-'पएसा आइल्लविरहिया सधेसिं जहा पुरच्छिमिल्ले चरिमंतेऽत्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा य बेइंदियाण य॥ |पएसाऽइत्येतद्वयं, 'sabersi'ti द्वीन्द्रियादीनामनिन्द्रियान्तानाम् 'अजीवेऽत्यादि व्यक्तमेव ॥ caramAntAdhikArAdevedamAha'imIse णमित्यादि । 'उवरिले जहा दसमसए विमला दिसा तहेव niravasesa'ti दशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्सो वाच्यो निरवशेषं यथा भवतीति, स चैवम्-'इमीसे णं भंते ! रयणप्पभाए पुढवीए uvarile For Personal & Private Use Only
Page #118
--------------------------------------------------------------------------
________________ व्याख्या चरिमन्ते किं जीवा061,गोयमा! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि 5, जे जीवदेसा16शतके प्रज्ञप्तिः ते नियमा एगिंदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य वेइंदियस्स य देसे 1 अहवा एगिंदियदेसा य वेइंदि- उद्देशः 8 अभयदेवी- यस्स य देसा 2 अहवा एगिदियदेसा य वेइंदियाण य देसा 3, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः,ते चैकेन्द्रियापेक्षयाऽतिस्तो- लोकमहत्ता या वृत्तिः28 कास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे जीवप्पएसा चरमान्ताते नियमा एगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा 1 अहवा एगिदियपएसा बेइंदियाण य पएसा 2' दौ जीवजी ॥ 716 ॥ एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा 'जे अजीवा ते दुविहा पन्नत्ता,तंजहा-रूविअजीवा य अरूविअजीवा य, जे रूवि वदेशादि अजीवा ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्म सू 583 थिकाए धम्मत्थिकास्स देसे धम्मत्थिकायस्स पएसा एवमधम्मस्थिकायस्सवि आगासत्थिकायस्सवि अद्धासमएऽत्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रत्नप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिले चरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तं इह तु रत्नप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां तु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणां तु रत्नप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्र देश एव संभवति न देशाः तस्यै ॥ 716 ॥ कप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह-'नवरं देसे' इत्यादि, 'चत्तारिचरमांत' Jain Education Inter nal For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________ त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहडिल्ला जहा रयणप्पभाए हेढिल्लेत्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तमध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षटुं वाच्यमिति भावः । अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानां च प्रस्तुतवक्तव्यतामाह-एवं जाव अहेसत्तमाए' इत्यादि, अवेयकविमानेषु तु यो विशेषस्तं darzayitumAha'navara'mityAdi, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तनचरमान्तयोः पञ्चेन्द्रियेषु ल देशानाश्रित्य भङ्गकत्रयं संभवति, अवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति ॥ चरमाधिकारादेवेदमपरमाह-'paramANu'ityAdi, इदं च गमनसामर्थ्य । परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति ॥ अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह पुरिसे णं भंते ! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरु वा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए ?, गोयमा जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरुं वा आउट्टावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे ॥(सूत्र्ण् 585) ॥ 'पुरिसे Na'mityAdi, 'वासं वासई वर्षों-मेघो वर्षति नो वा वर्षों वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके dain Education International For Personal & Private Use Only www.janelibrary.org
Page #120
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 717 ॥ हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टनादिप्रस्तावादिदमाह - देवे णं भंते! महहिए जाव महेसक्खे लोगंते ठिचा पभू अलोगंसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, णो तिणट्ठे समट्ठे, से केणद्वेणं भंते ! एवं बुच्चै देवे णं महडीए जाव लोगंते ठिच्चा णो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ?, जीवाणं आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्टे णं जाव पसारेन्तए वा ॥ सेवं भंते ! 2ति ॥ ( सूत्रं 586 ) / / 16-8 / / 'देवे ण' मित्यादि, 'जीवाणं आहारोवचिया poggala'tti जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः 'बोंदिचिया poggala'tti अव्यक्तावयवशरीररूपतया चिताः ' कडेवर चिया poggala'tti शरीररूपतया चिताः, | उपलक्षणत्वाच्चास्य उच्च्चासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा ' पुग्गलामेव pappa'tti पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो-गतिधर्मः 'आहिज्जइऽत्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, | तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ षोडशशतेऽष्टमः ॥ 16-8 ॥ 180 For Personal & Private Use Only 16 zatake उद्देशः 8 वृष्टौ हस्ता द्याकुञ्चना दौक्रियाः सू 585 अलोकेऽना कुश्ञ्चलादि सू 586 ॥ 717 ॥
Page #121
--------------------------------------------------------------------------
________________ XNAUSAMASALAMROSAGARLS अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कहिन्नं भंते ! बलिस्स वैरोयणिंदस्स वैरोयणरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पचयस्स उत्तरेणं तिरियमसंखेज्जे जहेव चमरस्स जाव बायालीसं जोयणसहस्सा ओगाहित्ता । एत्थ णं बलिस्स वैरोयणिंदस्स बह0 2 रुयगिंदे नाम उप्पायपचए पन्नत्ते सत्सरस एकवीसे जोयणसए एवं |पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चेव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अहो तहेव नवरं रुयगिंदप्पभाई 3 सेसं तं चेव जाव बलिचंचाए रायहाणीए अन्नसिं च जाव रुयगिंदस्स णं उप्पायपवयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स वैरोयर्णिदस्स वैरोयणरन्नो बलिचंचा नाम रायहाणी पन्नत्ता एगं जोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववाओ जाव आयरक्खा सचं तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता सेसं तं है चेव जाव बली वैरोयणिंदे बली 2 ॥ सेवं भंते 2 जाव विहरति ॥ (सूत्रं 587) ॥ 16-9 ॥ __ 'कहि णमित्यादि, 'जहेव camarassa'tti यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्मसभास्वरूपाभिधायकं । सूत्रं तथा बलेरपि वाच्यं, तच्च तत एवावसेयम्, "एवं पमाणं जहेव tigicchikUDassa'tti यथा चमरसत्कस्य द्वितीयत शताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि । | तत एवावसेयं, 'पासायवडेंसगस्सवि तं चेव पमाण ति यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो For Personal & Private Use Only
Page #122
--------------------------------------------------------------------------
________________ परिवर्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्तिनस्तस्य, तदपि द्वितीयशतादेवा । 16 शतके प्रज्ञप्तिः 15 वसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवार- उद्देशः9 अभयदेवी- सिंहासनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यं, केवलं तत्र चमरस्य बलेवक्तव्य या वृत्तिः2 सामानिकासनानां चतुःषष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षष्टिः तासू 587 ॥ 718 ॥ सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, "अहो तहेव नवरं रुयगिंदप्पभाईति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायक वाक्यं तथाऽस्यापि वाच्यं, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु । रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-से केणद्वेणं भंते ! एवं वुच्चै रुयगिंदे 2 उप्पायपथए ?, गोयमा ! रुयगिंदे णं |बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाइं रुयगिंदप्पभाई, से तेणद्वेणं रुयगिंदे 2 उप्पायपबएऽत्ति 'तहेव jAva'tti यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यं, तच्चेदं-पणपन्नं कोडीओ पन्नासं च सयसहस्साई पन्नासं च सहस्साई वीइवैत्ता इमं च रयणप्पभं पुढविति 'पमाणं taheva'tti यथा चमरचञ्चायाः, तच्चेदम् ॥ 718 ॥ 'एगे जोयणसथसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए । |तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्तं' 'जाव । balipeDhassa'tti नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभा For Personal & Private Use Only
Page #123
--------------------------------------------------------------------------
________________ ह्रदाभिषेकसभाऽलङ्कारिकसभाव्यवसायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावद्भलिपीठस्य, तच्च स्थानान्तरादवसेयं, |'उववाओऽत्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या, सा चैवं-'तेणं कालेणं तेणं समएणं बली वैरोयणिंदे 2 अहुणोववन्नमेत्तए समाणे पंचविहाए पज्जत्तीए पजत्तिभावं gacchaI'ityAdi, 'जाव Ayarakkha'tti इह यावत्करणादभिषेकोस्लङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं । एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह-सवं तहेव निरव sesaM'ti, सर्वथा साम्यपरिहारार्थमाह-'navara'mityAdi, अयमर्थः-चमरस्य सागरोपमं स्थितिः प्रज्ञप्तेत्युक्तं बलेस्तु सातिरेक है। सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति ॥ षोडशशते नवमः ॥ 16-9 ॥ वहाए पजत्तए वक्तव्यता वाच्या, साचा ताबद्वाच्यं यावदलिपीन नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कतिविहे णं भंते ! ओही पन्नत्ते?,गोयमा दुविहा ओही pa0, ओहीपदं निरवसेसं भाणियचं ॥सेव्ण् भंते ! सेवं भंते ! जाव विहरति ॥ (सूत्रं 588) ॥ 16-10 ॥ 'कैविहे Na'mityAdi, 'ओहीपयंति प्रज्ञापनायास्त्रयस्त्रिंशत्तमं, तच्चैवं-'तंजहा-भवपच्चैया खओवसमिया य, दोण्हं भवपच्चैया, तंजहा-देवाण य नेरइयाण य, दोण्हं खओवसमिया, तंजहा-माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति ॥ षोडशशते dshmH॥16-10॥ Jain Education Internal oral For Personal & Private Use Only
Page #124
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 719 ॥ दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् 16 शतके दीवकुमारा णं भंते ! सवे समाहारा सवे समुस्सासनिस्सासा ?, णो तिणहे समहे, एवं जहा पढमसए उद्देशः10 बितियौद्देसए दीवकुमाराणं वत्तवया तहेव जाव समाउया समुस्सासनिस्सासा । दीवकुमाराणं भंते ! कति अवधिः लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव तेउलेस्सा । एएसिणं सू 588 भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा ! उद्देश:11 सवत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेजगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसा द्वीपकुमा काराःउ,12हिया। एएसि णं भंते ! दीवकुमाराणं कण्हलेसाणं जाव तेऊलेस्साण य कयरे 2 हिंतो अप्पड्डिया वा मह । 13-14 |डिया वा ?, गोयमा ! कण्हलेस्साहिंतो नीललेस्सा महड्डिया जाव सत्वमहड्डीया तेउलेस्सा । सेवं भंते ! सेवं उदधिदिक भंते ! जाव विहरति ॥ उदहिकुमारा णं भंते! सवे समाहारा0 एवं चेव, सेव्ण्0॥ 16-12 ॥ एवं दिसाकुमा- स्तनिता रावि ॥ 16-13 ॥ एवं थणियकुमारावि, सेवं भंते सेवं भंते ! जाव विहरै ॥ 16-14 ॥ सोलसमं सयं सू 589 समत्तं ॥ (सूत्रं 589) ॥ 16-14 ॥ 'दीवेऽत्यादि ॥ एवमन्यदप्युदेशकत्रयं पाठयितव्यमिति ॥ षोडशशतं वृत्तितः परिसमाप्तमिति ॥ सम्यकश्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम् । | ॥ 719 ॥ अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ॥ 1 ॥ हिया जाव विहरति एवं धणियकुमा समत्त ॥ 16-13 ॥ एवं धादिङमारा णं भासव महहिया जाव सा मिति ॥ षोडशश 48061-06 For Personal & Private Use Only
Page #125
--------------------------------------------------------------------------
________________ व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथा नमो सुदेवया भगवईए । कुंजर 1 संजय 2 सेलेसि 3 किरिय 4 ईसाण 5 पुढवि 6-7 दग 8-9 वाक 10-11 / एगिंदिय 92 नाग 13 सुवन्न 14 विज्जु 15 वायु 16 ग्गि 17 सन्तरसे ॥ 1 ॥ रायगिहे जाव एवं वयासी- उदायी णं भंते ! हत्थिराया कओहिंतो अनंतरं उच्घट्टित्ता उदायिह स्थिरायत्ताए उववन्नो ?, गोयमा ! असुरकुमारेहिंतो देवेहिंतो अनंतरं उच्घट्टित्ता उदायिहत्थिरायत्ताए उववन्ने, उदायी णं भंते ! हत्थराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोयमा ! इमी सेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववज्जिहिति, से णं भंते ! तओहिंतो अनंतरं उद्यट्टित्ता कहिं ga0 कहि u0 1, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ भूयाणंदे णं भंते! हत्थराया कओहिंतो अनंतरं उचट्टित्ता भूयाणंदे हत्थिरायत्ताए एवं जहेब उदायी जाव अंतं काहिति ॥ ( सूत्र 590 ) ॥ 'कुंजरे ऽत्यादि, तत्र 'kuMjara'tti श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् । कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र 1, 'saMjaya'tti संयताद्यर्थप्रतिपादको द्वितीयः 2 'सेलेसित्ति शैलेश्यादिवक्तव्यतार्थस्तृतीयः 3 'kiriya'tti क्रियाद्यर्थाभिधायकश्चतुर्थः 4 'ईसाण' त्ति ईशानेन्द्रवक्तव्यतार्थः पञ्चमः 5 'पुढवि' त्ति पृथिव्यर्थः षष्ठः 6 सप्तमश्च 7 'daMga'tti अप्कायार्थोऽष्टमो नवमश्च 9 'vAu'tti वायुकायार्थो दशम एकादशश्च 11 'egiMdiya'tti एकेन्द्रिय स्वरूपार्थो द्वादशः 12 'nAga'tti नागकुमारवक्तव्यतार्थस्त्रयोदशः 13 'suvanna'tti सुवर्णकुमा For Personal & Private Use Only
Page #126
--------------------------------------------------------------------------
________________ 17 zatake उद्देशः1 उदायिभू. | तानन्दौ । सू 590 तालादिपचालनादौ परिसे णं भंते नपुरिसे तालमा व्याख्या- रार्थानुगतश्चतुर्दशः 14 'viju'tti विद्युत्कुमाराभिधायकः पञ्चदशः 15 'vAu'tti वायुकुमारवक्तव्यतार्थः षोडश 16 प्रज्ञप्तिः 'aggi'tti अग्निकुमारवक्तव्यतार्थः सप्तदशः 17 'सत्तरसेऽत्ति सप्तदशशते एते उद्देशका भवन्ति । तत्र प्रथमोद्देशकार्थ- अभयदेवी- प्रतिपादनार्थमाह-रायगिहेऽइत्यादि ॥ 'भूयाणंदेऽत्ति भूतानन्दाभिधानः कूणिककराजस्य प्रधानहस्ती ॥ अनन्तरं या वृत्तिः26 भूतानन्दस्योद्वर्तनादिका क्रियोक्तेति क्रियाऽधिकारादेवेद्माः॥72॥ पुरिसे णं भंते ! तालमारुहै tA02 तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए ? गोयमा ! जावंच णं से पुरिसे तालमारुहै तालमा02 तालाओ तालफलं पयालेइ बा पवाडेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरोहिंतो तले निबत्तिए तलफले निवत्तिए तेऽविणं जीवाकाइयाए जाव पंचहिं किरियाहिं पुट्ठा ॥ अहे णं भंते ! से तालप्फले अप्पणो गरुयत्ताए जाव पच्चोवयमाणे जाई तत्थ पाणाई जाव जीवियाओ ववरोवेति तए णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे तलप्फले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेति तावं च णं से पुरिसे काइयाए जाव चरहिं किरियाहिं पुढे, जेसिपिणं जीवाणं सरीरोहिंतो तले निबत्तिए तेवि णं जीवा काइयाए जाव चौहिं किरियाहिं पुट्ठा, जेसिपिणं जीवाणं सरीरोहिंतोतालप्फले निवत्तिए तेविणंजीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेऽविय णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्टा ॥ पुरिसे णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कति क्रिया: पुढे, जेसिमिया ॥ अहे णं भतभते ! से पुति विधाओवनवत्तिए तेवि जीवा काइयाए । sU 591 RSACROCARRCOALA SAMASSACROSAGAOS // 720 // For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________ किरिए ?, गोयमा ! जावं च णं से पुरिसे रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए जाव बीए द निवत्तिए तेविय णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा, अहे णं भंते ! से मूले अप्पणो गरुय ताए जाव जीवियाओ ववरोवेइ तओ णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से मुले अप्पणो जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चाहिं किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरोहिंतो कंदे निवत्तिए जाव बीए निवत्तिए तेवि णं जीवा काइयाए जाव चौहिं. पट्टा, जेसिंपिय जीवाणं सरीरोहिंतो मूले निवत्तिए तेवि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्टा, जेविय णं से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे बटुंति तेवि णं जीवा काइयाए जाव पंचहि किरियाहिं पट्टा ॥ पुरिसे णं भंते ! रुक्खस्स कंदं पचालेइ0, go0! तावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुढे, जेसिपिणं जीवाणं सरीरेहिंतो मूले निवत्तिएजाव बीए निव्वत्तिए तेवि णं जीवा जाव पंचहिं किरियाहिं पुट्टा, अहे गं भंते! से कंदे अप्पणो जाव चौहिं पुट्टे, जेसिपि णं जीवाणं सरीरेहिंतो मूले निवत्तिए खंधे ni0 जाव चाहिं पुट्ठा, जेसिंपिणं जीवाणं सरीरेहिंतो कंदे निव्वत्तिए तेवि य णं जीवा जाव पंचहिं पुट्ठा, जेवि य से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठा जहा खंधो एवं जाव बीयं (सूत्रं 591) ॥ 'पुरिसे Na'mityAdi, 'tAlaM'ti तालवृक्षं 'पचालेमाणे वत्ति प्रचलयन् वा 'पवाडेमाणे वत्ति अधःप्रपातयन् vA For Personal & Private Use Only
Page #128
--------------------------------------------------------------------------
________________ 'पंचहिं किरियाहिं पुढे ऽत्ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रिव्याख्या याकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं 1, येऽपि च तालफलनिर्वर्त्तकजीवास्तेऽपि च 17 शतके प्रज्ञप्तिः पञ्चक्रियास्तदन्यजीवान् सङ्घटनादिभिरपद्रावयन्तीतिकृत्वा 2, 'अहे णमित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं उद्देशः1 अभयदेवीया वृत्तिः2॥ तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं 'पच्चोवयमाणे त्ति प्रत्यवपतत् उदायिभू. यांस्तत्राकाशादौ प्राणादीन् जीविताद् व्यपरोपयति 'तओ gaM'ti तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतु । तानन्दौ ॥ 721 ॥ ष्क्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणामेव विवक्षणात् , तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादी साक्षा । सू 590 तालादिप्रद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा 3, एवं तालनिर्वर्त्तकजीवा अपि 4, फलनिर्वर्त्तकास्तु चालनादा पश्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् 5, ये चाधोनिपततस्तालफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्च- क्रिया: क्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् 6, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाण्डक्षेतृपुरुषसू- सू 591 त्रादवसेयम् , एतानि च फलद्वारेण पटू क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति अनेन कन्दसूत्राणीव स्कन्धत्वकशालप्रवालपत्रपुष्पफलबीजसुत्राण्यध्येयानीति सूचितम् ॥ क्रियाधिकारादेव शरीरेन्द्रिययो । गेषु क्रियाप्ररूपणार्थमिदमाह। कति णं भंते ! सरीरगा पण्णता ?, गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा-ओरालियजावकम्मए । कति ॥ 72 ॥ नणं भंते ! इंदिया paM0 1, गोयमा ! पंच इंदिया paM0, taM0-सोइंदिए जाव फासिदिए । कतिविहे णं भंते ! joera dain Education International For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________ MARRES 50 , गोयमा ! तिविहे जोए pa0, taM0-मणजोए वयजोए कायजोए । जीवे णं भंते ! ओरालियसरीरं निवत्तेमाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चौकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि एवं जाव मणुस्से । जीवा णं भंते ! ओरालियसरीरं निवत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चौकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव मणुस्सा, एवं वेउवियसरीरेणवि दो दंडगा नवरं जस्स अस्थि वेउध्वियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कायजोगं जस्स जं अस्थि तं भाणियवं, एए एगत्तपुहुत्तेणं छबीसं दंडगा (सूत्रं 592) ॥ 'कति णं भंते!' इत्यादि, तत्र 'जीवे णं भंते!' इत्यादौ सिय तिकिरिए सिय चौकिरिए सिय पंचकिरिएऽत्ति । यदा औदारिकशरीरं परपरितापाद्यभावेन निवर्तयति तदा त्रिक्रियः यदा तु परपरितापं कुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, | यदा तु परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदापि सर्वविकल्पस भावादिति । 'छच्चीसं daMDaga'tti पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलितास्त्रयोदश, एते चैकत्वपृथ6 क्त्वाभ्यां गुणिताः षविंशतिरिति ॥ अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराज्जीवधर्मरूपान् । भावानभिधातुमाह __ कतिविहे णं भंते ! भावे पण्णत्ते?, गोयमा ! छविहे भावे pa0, taM0-उदइए उवसमिए जाव सन्निवाइए, 8 से किं तं udaie?, udaie भावे दुविहे पण्णत्ते, तंजहा-उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा ऊ SPExtes For Personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 722 ॥ अणुओगदारे छन्नामं तहेव निरवसेसं भाणियचं जाव से तं सन्निवाइए भावे॥ सेवं भंते ! मेवोनि (सूत्रं 593) ॥ 17-1 ॥ 'कतिविहे णं भंते ! भावे इत्यादि, औदयिकादीनां च स्वरूपं प्राग् व्याख्यातमेव, 'एवं एएणं अभिलारेज्ञा। अणुओगदारेऽइत्यादि, अनेन चेदं सूचित-से कितं उदइए?, 2 अट्ट कम्मपगडीणं उदएणं, से तं उदडएऽइत्यादीति ॥ सप्तदशशते प्र्थ्म्ः॥ 17-1 ॥ FARRANAS | 17 शतके उद्देशः1 शरीरादिभ्यः क्रिया: भावाः u.2 | धर्माधर्मस्थिततासू 592-594 प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येव्ण्स्म्ब्द्ध्स्यास्येद्मादिसूत्र्म्। से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयाविरयापडिहयपच्चक्खायपावकम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुयट्टित्तए वा ?, गोयमा! णो तिणढे समझे, से केणं खाइ अटेणं भंते ! एवं वुच्चै जाव धम्माधम्मे ठिते ?, गोयमा! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्म चेव उवसंपजित्ताणं विहरै, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उवसंपज्जित्ताणं विहरति, से तेणटेणं जाव ठिए ॥ जीवा णं भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया ?, गोयमा ! जीवा ॥ 722 ॥ For Personal & Private Use Only
Page #131
--------------------------------------------------------------------------
________________ | धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरइ0 pu0 1, गोयमा ! णेरइया णो धम्मे ठिता अधम्मे ठिता णो धम्माधम्मे ठिता, एवं जाव चौरिंदियाणं, पंचिंदियतिरिक्खजो0 पुच्छा, गोयमा ! पंचिंदियतिरिक्ख जोणि0 नो धम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ0 वैमाणि0 जहा नेर0 ( सूत्रं 594 ) ॥ 'सेनृणं भंते!' इत्यादि, 'धम्मेऽत्ति संयमे ऽचक्किया केइ आसइत्तए वत्ति धर्म्मादौ शक्नुयात् कश्चिदासयितुं 1, नायमर्थः समर्थो, धर्मादेरमूर्त्तत्वात् मूर्त्ते एव चासनादिकरणस्य शक्यत्वादिति ॥ अथ धर्म्मस्थितत्वादिकं दण्डके निरूप। यन्नाह - 'जीवा ण' मित्यादि व्यक्तं, संयतादयः प्रागुपदर्शितास्ते च पण्डितादयो व्यपदिश्यन्ते, अत्र चार्थेऽन्ययूथिकमतमुपदर्शयन्नाह - अन्नउत्थिया णं भंते ! एव माइक्खंति जाव परूवेंति एवं खलु समणा पंडिया समणोवासया बालपंडिया । जस्स णं एगपाणाएवि दंडे अणिक्खित्ते से णं एगंतवालेत्ति वत्तवं सिया, से कहमेयं भंते ! एवं 1, गोयमा ! | जपणं ते अन्नउत्थिया एवमाइक्खंति जाव वत्तवं सिया, जे ते एवमाहंसु मिच्छं ते एवमा0, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिया समणोवासगा बालपंडिया जस्स णं एगपा। णाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तवं सिया ॥ जीवा णं भंते ! किं बाला पंडिया बालपं। डिया ?, गोयमा ! जीवा बालावि पंडियावि बालपंडियावि, नेरइयाणं पुच्छा, गोयमा ! नेरइया बाला नो पंडिया For Personal & Private Use Only
Page #132
--------------------------------------------------------------------------
________________ SEASE नो बालपंडिया, एवं जाव चौरिंदियाणं । पंचिंदियतिरिक्ख0 पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिया व्याख्या. प्रज्ञप्तिः बाला नो पंडिया बालपंडियावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहानेरइया (सूत्र्ण्595)॥ 17शतके अभयदेवी- __'अन्न इत्यादि, 'समणा पंडिया समणोवासया bAlapaMDiya'tti एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरत उद्देशः2 या vRttiH2/31 |योक्त्वा बलत्वादी द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति-'जस्स णं एगपाणाएवि दंडेऽइत्यादि, 'jassa'tti येन देहिना 'एक जीवजीवाप्राणिन्यपि' एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः 'aNikkhitta'tti 'अनिक्षिप्तः' ॥ 723 ॥ त्मनोश्चा। अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात् , एवं च श्रमणोपासका एकान्तबाला एव न बालप-2 न्यमतं सू 4॥ण्डिताः, एकान्तबालव्यपदेशनिबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकपाणिन्यपि येन दण्डपरि-4595.596 हारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि?, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स न्न्मित्यादि। एतदेव बालत्वादि जीवादिषु निरूपयन्नाह-'जीवा णमित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां । यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ॥ | अन्ययूथिकप्रक्रमादेवेदमाह___ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति-एवं खल पाणातिवाए मुसावाए जाव मिच्छादसण8॥ सल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव तमिच्छादसणसल्लविवेगे वहमाणस्स अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए वहमाणस्स ॥ 723 ॥ तेन बालः, किं तहि?, बालपाण्डत्यागस्य भावादिति परमत, स्वतका एकान्तबाला एव न वाल For Personal & Private Use Only
Page #133
--------------------------------------------------------------------------
________________ अन्नउत्थिया एवमाइक्खीव मिच्छादसणसल्ले वडमाणवण भंते ! महहीए व बुच्चै देवे णं जा अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए उग्गहे ईहा अवाए धारणाए वट्टमाणस्स जाव जीवाया, उट्ठाणे जाव परकमे वट्टमाणस्स जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्सदेवत्ते वट्टमाणस्स जावजीवाया, नाणावरणिज्जे जाव अंतराइए वट्टमाणस्स जाव जीवाया, एवं कण्हलेस्साए जाव सुक्कलेस्साए सम्मदिहीए 3 एवं चक्खुदंसणे 4 आभिणिबोहियनाणे 5 मतिअन्नाणे 3 आहारसन्नाए 4 एवं ओरालियसरीरे 5 एवं मणजोए 3 सागारोव ओगे अणागारोवओगे वट्टमाणस्स अण्णे जीवे अन्ने जीवाया, से कहमेयं भंते ! एवं ?, गोयमा ! जपणं ते । अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमिएवं खलु पाणातिवाए जाव मिच्छादसणसल्ले वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया जाव अणागारोवओगे वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया (सूत्र्ण्596)॥ देवे णं भंते !महड्डीए जाव महेस. पुवामेव रूवी भवित्ता पभू अरूविं विउवित्ताणं चिहित्तए ?, णो तिणटे समढे, से केणढणं भंते ! एवं वुचै देवे णं जाव नो पभू अरूविं विउवित्ताणं चिहित्तए ?, गोयमा! अहमेयं जाणामि अहमेयं पासामि अहमेयं बुज्झामि अहमेयं अभिसमन्नागच्छामि, मए एयं नायं मए एयं दिढ मए एयं बुद्धं मए एयं अभिसमन्नागयं जपणं तहागयस्स जीवस्स सरूविस्स सकम्मरस सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ । अविप्पमुक्कस्स एवं पन्नायति, तंजहा-कालते वा जाव सुकिल्लत्ते वा सुब्भिगंधत्ते वा दुन्भिगंधत्ते वा तित्ते वा जाव महुर0 कक्खडत्ते जाव लुक्खत्ते, से तेण?णं गोयमा ! जाव चिट्टित्तए ॥ सच्चेव णं भंते ! से जीवे CARRORSCOROSCREE महहाए जाव महेस. पुवामाग विं विउवित्ता चिआहतए, णो तिणढे sama For Personal & Private Use Only
Page #134
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः2 ॥ 724 ॥ | पुवामेव अरूवी भवित्ता पभू रूविं विउवित्ताणं चिहित्तए ?, णो तिणढे जाव ci0, गो!अहमेयं जाणामि 17 शतके जाव जन्नं तहागयस्स जीवस्स अरूवस्स अकम्म0 अराग0 अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ उद्देशः2 सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, taM0-कालत्तेवा जाव लुक्खत्ते वा, से तेण?णं जाव चिहित्तए वा ॥ रूप्यरूपिसेवं भंते ! 2त्ति (सूत्रं 597) ॥ 17-2 ॥ ताभवनं । 'अन्नउत्थिया णमित्यादि, प्राणातिपातादिषु वर्तमानस्य देहिनः 'अन्ने जीवेत्ति जीवति-प्राणान् धारयतीति जीवः सू 597 शरीरं प्रकृतिरित्यर्थः स चान्यो-व्यतिरिक्तः अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा-जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृ न. पुनरात्मेत्येके, अन्ये त्वाहुः-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत् , तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहुः-अन्यो जीवोऽन्यश्च जीवात्मा-जीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह । सर्वावस्थासु जीवजीवात्मनो दख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेव जीवे सच्चेव jIvAya'tti स एव जीवः-शरीरं स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहक ॥ 724 ॥ | तस्य च कम्मेणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकतद्दे-13 For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________ &दकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा-जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं । भिन्नं, भेदे हि निःस्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति ॥ पूर्वं जीव4. द्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह-'देवे Na'mi-18 त्यादि, 'पुवामेव रूपी bhavitta'tti पूर्व-विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः । 'arUviM'ti अरूपिणं-रूपातीतममूर्त्तमात्मानमिति गम्यते, 'गोयमाऽइत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्श नाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह-'अहमेयं जाणामित्ति अहम् 'एतत् वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु ॥ जानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामिति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'bujjhAmi'tti बुद्ध्ये-श्रद्दधे, बोधेः सम्य ग्दर्शनपर्यायत्वात् , किमुक्तं भवति ?-'abhisamAgacchAmi'tti अभिविधिना साङ्गत्येन चावगच्छामि-सर्वैः परि-IN |च्छित्तिप्रकारैः परिच्छिनझि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव dhAtubhistadarzayannAha'mae'ityAdi, किं तदभिसमन्वागतम् ? इत्याह-'janna'mityAdi, 'tahAgayassa'tti तथागतस्य-तं देवत्वादिकं प्रकारमापन्नस्य 'sarUvissa'tti वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह-'sakammarasa'tti कर्मापुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह-'sarAgassa'tti रागसम्बन्धात् कम्मेसम्बन्ध इति भावः, रागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'saveyassa'tti रूयादिवेदयुक्तस्य, तथा 'samohassa'tti इह मोहः-कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स sasarIrassa'tti व्यक्त 'ताओ सरीराओ avippamukkassa'tti येन शरीरेण । OSRESTORAGOSTERARIO For Personal & Private Use Only
Page #136
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 725 ॥ | सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य ' एवं 'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा - कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह - 'सच्चेव णं भंते !' इत्यादि, 'सच्चेव णं भंते! से जीवेत्ति यो देवादिरभूत् स एवासौ भदन्त ! जीवः 'पूर्वमेव ' विव। क्षितकालात् 'aruvi'tti अवर्णादिः 'rUviM'ti वर्णादिमत्त्वं 'नो एवं pannAyati'tti नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात्, असत्त्वं च मुक्तस्य कर्म्मबन्धहेत्वभावेन कर्म्माभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति ॥ सप्तदशशते द्वितीयः ॥ 17-2 ॥ द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - सेलेसिं पडिवन्नए णं भंते ! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, णो तिणट्ठे समट्ठे, णण्णत्थेगेणं परप्पयोगेणं ॥ कतिविहा णं भंते ! एयणा पण्णत्ता ?, गोयमा ! पंचविहा एयणा पण्णता, तंजहा - दवेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दद्देयणा णं भंते ! कतिविहा pa0 1, गोयमा ! चउविहा pa0, तंजहा - नेरइयदवेयणा तिरिक्ख0 मणुस्स0 देवदद्देयणा, से केण0 एवं बुच्चै-नेरइयदवेयणा 21, गोयमा ! जन्नं नेरइया नेरइयदचे वहिंसु वा वर्द्धति वा वहिस्संति वा ते णं तत्थ नेरतिया नेरतियदधे वट्ट. For Personal & Private Use Only 17 zatake उद्देशः 3 शैलेश्यामेजनातद्भेदा श्च सू 598 ॥ 725 ॥
Page #137
--------------------------------------------------------------------------
________________ 8 माणा नेरइयदवेयणं एइंसु वा एयंति वा एइस्संति वा, से तेणटेणं जाव दवेयणा, से केणतुणं भंते ! एवं ।8। है वुच्चै तिरिक्खजोणियवेयणा एवं चेव, नवरं तिरिक्खजोणियदवे0 भाणियवं, सेसं तं चेव, एवं जाव, | देवदवेयणा । खेत्तेयणा णं भंते ! कतिविहा पण्णत्ता , गोयमा ! चउबिहा pa0, taM0-नेरइयखेत्तेयणा जाव देवखेत्तयणा, से केणटेणं भंते ! एवं वुच्चै नेरइयखेत्तेयणा 021, एवं चेव नवरं नेरइयखेत्तयणा भाणियवा, एवं जाव देवखेत्तेयणा, एवं कालेयणावि, एवं भवेयणावि, भावेयणावि जाव देवभावेयणा (सूत्र्ण्598)॥ | 'सेलेसिमित्यादि, 'नन्नत्थेगेणं parappaogeNaM'ti न इति 'नो इणढे समढेऽत्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् ॥ परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भाव्ः॥ एजनाधिकारादेवेदमाह-kaI'tyAdi, 'daceyaNa'tti द्रव्याणां-नारकादिजीवसंपृक्तपुद्गलद्रव्याणां नारकादिजीवद्रव्याणां वा एजना-चलना द्रव्यैजना khetteyaNa'tti क्षेत्रे-नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना 'kAleyaNa'tti काले-नारकादिकाले वर्तमानानामे|जना कालैजना 'bhaveyaNa'tti भवे-नारकादिभवे वर्तमानानामेजना भवैजना 'bhAveyaNa'tti भावे-औदयिकादिरूपे वर्तमानानां नारकादीनां तद्गतपुद्गलद्रव्याणां वैजना भावैजना, 'नेरइयचे वहिंसुत्ति नैरयिकलक्षणं यजीवद्रव्यं द्रव्यपर्याययोः कथञ्चिदभेदान्नारकत्वमेवेत्यर्थः तत्र 'वहिसुत्ति वृत्तवन्तः 'neraiyaveyaNa'tti नैरयिकजीवसंपृक्तपुद्गलद्रव्याणां नैरयिकजी13 वद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् 'एइंसुत्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः ॥ एजनाया एव विशेषमधिकृत्याह कतिविहा णं भंते ! चलणा पण्णता?, गोयमा ! तिविहा चलणा pa0, taM0-सरीरचलणा इंदियचलणा AUSRISAIGAISRUSSAROS dain Education International For Personal & Private Use Only
Page #138
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 726 ॥ जोगचलणा, सरीरचलणा णं भंते ! कतिविहा pa01, गोयमा ! पंचविहा pa0, taM0-ओरालियसरीरचलणा 17 शतके जाव कम्मगसरीरचलणा, इंदियचलणा णं भंते ! कतिविहा pa0 ?, गोयमा ! पंचविहा पण्णत्ता, तंजहा- उद्देशः3 सोइंदियचलणा जाव फासिंदियचलणा, जोगचलणा णं भंते ! कतिविहा pa01, go0 ! तिविहा pa0, taM0- चलनातमणजोगचलणा वैजोगचलणा कायजोगचलणा, से केणटेणं भंते ! एवं वुच्चै ओरालियसरीरचलणा o0 झेदाश्च 2?, गोयमा ! जे णं जीवा ओरालियसरीरे वट्टमाणा ओरालियसरीरपयोगाई दवाइं ओरालियसरीरत्ताए सू 599 परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणटेणं जाव ओरालियसरी। रचलणा0o02, से केणटेणं भंते ! एवं बु. वेउवियसरीरचलणा veu0, एवं चेव नवरं वेउवियसरीरे वट्टमाणा एवं जाव कम्मगसरीरचलणा, से केणटेणं भंते ! एवं वु. सोइंदियचलणा 21, गोयमा ! जन्नं जीवा सोइंदिए.वहमाणा सोइंदियपाओगाई दवाइं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति। |वा चलिस्संति वा से तेण?णं जाव सोतिंदियचलणा so02, एवं जाव फासिंदियचलणा, से केणतुणं एवं बुच्चै मणोजोगचलणा 21, गोयमा ! जणं जीवा मणजोए वद्रमाणा मणजोगप्पाओगाई दबाई मणजोगत्ताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलिंति वा चलिरसंति वा से तेणटेणं जाव मणजोगचलणा। ॥ 726 ॥ | मण0 2, एवं वैजोगचलणावि, एवं कायजोगचलणावि ॥ (sU0 599) अह भंते ! संवेगे निवेए गुरुसाहम्मि-15 |यसुस्सूसणया आलोयणया निंदणया गरहणया खमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया NG For Personal & Private Use Only
Page #139
--------------------------------------------------------------------------
________________ विणिवणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खमा विरागया भावसच्चे जोगसच्चे करणसचे मणसमण्णाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्ल विवेगे णाणसंपन्नया दंसणसं0 चरित्तसं0 वेदणाहियासणया मारणंतियाहियासणया एए णं भन्ते ! पया किंपजवसणफला पण्णत्ता ?, समणाउसो! गोयमा! संवेगे निवेगे जाव मारणंतियाहियास. एए णं सिद्धि पज्जवसाणफला paM0 समणाउसों ! ॥ सेवं भंते!2 जाव विहरति ॥ (सूत्रं 600) ॥ 17-3 ॥ 'kaI'tyAdi, 'calaNa'tti एजना एव स्फुटतरस्वभावा 'sarIracalaNa'tti शरीरस्य-औदारिकादेश्चलना-तत्प्रायोग्य पुद्ग लानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं चलिंसुत्ति औदारिकशरीरचलनां कृतवन्तः ॥ अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् phalato'bhidhitsuridamAha'ahe त्यादि, अथेति परिप्रश्नार्थः 'संवेएत्ति संवेजनं संवेगो-मोक्षाभिलाषः 'निवेएऽत्ति निर्वेदः-संसारविरक्तता 'gurusAhammiyasussUsaNaya'tti गुरूणां-दीक्षाद्याचार्याणां साधर्मिकाणां च-सामान्यसाधूनां या शुश्रूषणता-सेवा सा तथा |'AloyaNa'tti A-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशना आलोचना सैघालोचनता 'niMdaNaya'tti निन्दनं-आत्मनैवात्मदोषपरिकुत्सनं 'garahaNaya'tti गर्हणं-परसमक्षमात्मदोषोद्भावनं 'खमावणय त्ति परस्यासन्तोषवतः क्षमोत्पादनं 'viusamaNaya'tti व्यवशमनता-परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोजानं, एतच्च क्वचिन्न दृश्यते, 'suyasa For Personal & Private Use Only ww.nelibrary.org
Page #140
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 *****ISKUSTVA 17 शतके उद्देशः3 चलनातझेदाश्च सू 599 ॥ 727 ॥ hAyaya'tti श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तावस्तत्ता, 'भावे appaDibaddhaya'tti भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जनं 'viNivaTTaNaya'tti विनिवर्तनं-विरमणमसंयमस्थानेभ्यः 'vivittasayaNAsaNasevaNaya'tti विविक्तानि-ख्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः 'जोगपच्चक्खाणेऽत्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्याख्यानं, 'सरीरपचक्खाणेऽत्ति शरीरस्य प्रत्याख्यानं-अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपच्चक्खाणेत्ति क्रोधादिप्रत्याख्यानं-तान न करोमीति प्रतिज्ञानं 'संभोगपच्चक्खाणेऽत्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः-एकमण्डलीभोक्तकत्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यान-जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, 'उवहिपच्चक्खाणेऽत्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं 'khama'tti शान्तिः 'virAgaya'tti वीतरागता-रागद्वेषापगमरूपा 'भावसच्चेऽत्ति भावसत्यं-शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः 'जोगसच्चेऽत्ति योगा:-मनोवाक्कायास्तेषां सत्यं-अवितथत्वं योगसत्यं 'करणसच्चे त्ति करणे-प्रतिलेखनादौ सत्यं-यथोक्तत्वं करणसत्यं 'maNasamannAharaNaya'tti मनसः समिति-सम्यक् अन्विति-स्वावस्थानुरूपेण आडिति-मर्यादया आगमाभिहितभावाभिव्याप्त्या वा हरणं-सङ्खपणं मन:समन्वाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, 'कोहविवेगेऽत्ति क्रोधविवेकः-कोपत्यागः तस्य दुरन्ततादिपरिभा वनेनोदयनिरोधः 'veyaNaahiyAsaNaya'tti क्षुधादिपीडासहनं 'mAraNaMtiyaahiyAsaNaya'tti कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥ सप्तदशशते तृतीय्ः॥17-3॥ कस्य नियमः भक्त्या तस्य यत् प्रत्याख्यानाणेत्ति समिति संकरणाख्यानं कसायपचर ॥ 727 ॥ R A dain Education International For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________ तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्तेणं कालेणं 2 रायगिहे नगरे जाव एवं वयासी-अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अस्थि, सा मंते ! किं पुट्ठा कजइ अपुट्ठा कजइ, गोयमा ! पुट्ठा कन्जइ नो अपुट्ठा कजइ, एवं जहा पढमसए छहुद्देसए जाव नो अणाणुपुत्विकडाति वत्तवं सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिदियाण य निवाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिंसिय चउदिसिं सिय पंचदिसिं सेसाणं नियम छ्द्दिसिण्। | अस्थि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जा ?, हंता अत्थि, सा भंते ! किं पुट्ठा कजह जहा pANAiPvAeNaM दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणवि मेहुणेणवि परिग्गहेणवि, एवं एए पंच दंडगा । जंसमयन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ सा भंते ! किं पुट्ठा कजा अपुट्ठा कजइ, एवं तहेव । जाव वत्तवं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10 / जंदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कजति एवं चेव जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 15 / जंपएसन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ सा भंते ! किं पुट्ठा कजति एवं तहेव दण्डओ एवं जाव परिग्ग-| हेणं 20, एवं एए वीसं दंडगा । (सूत्रं 601) जीवाणं भंते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा! अत्तकडे दुक्खे नो परकडे दुक्खे नोतभयकडे दुक्खे, एवंजाव वेमाणियाणं, जीवाणं भंते! दकिं अत्तकडं दुक्खं वेदेति परकडं दुक्खं वेदेति तदुभयकडं दुक्खं वेदेति?, गोयमा ! अत्तकडंदुक्खं vedeti no For Personal & Private Use Only
Page #142
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 728 ॥ परकडं दुक्खं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं । जीवाणं भंते!किं अत्तकडा वेयणा 17 चातके परकडा वेयणा पुच्छा, गोयमा! अत्तकडा वेयणा णो परकडा वेयणा णोतदुभयकडावेयणा एवं जाव वेमाणि । उद्देशः4 याणं,जीवाणं भंते ! किं अत्तकडं वेदणं वेदेति परक000 तदुभयक0001, गोयमा! जीवा अत्तकडं प्राणातिपावेय. ve0 नो परक नोतदुभय0 एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 602) ॥ 17-4 ॥ तादे क्रिया: ___ 'तेण मित्यादि, 'एवं जहा पढमसए छट्टद्देसएऽत्ति अनेनेदं सूचितं-'सा भंते ! किं ओगाढा कजइ अणोगाढा कज्जइ,5 आत्मदिकृगोयमा ! ओगाढा कज्जइ नो अणोगाढा कजई' इत्यादि, व्याख्या चास्य पूर्ववत् । 'जंसमयं ति यस्मिन् समये प्राणा- तत्वंदुःखातिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः, 'jaMdesaM'ti यस्मिन् देशे-क्षेत्रविभागे प्राणातिपातेन 601-602 क्रिया क्रियते तस्मिन्निति वाक्यशेषोऽत्रापि दृश्यः, 'जंपएसंति यस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे ॥ क्रिया प्रागुक्ता सा च कर्म कर्म च दुःखहेतुत्वादुःखमिति तन्निरूपणायाह-'jIvANa'mityAdi दण्डकद्वयम् । कर्मजन्या च वेदना |भवतीति तन्निरूपणाय दण्डकद्वयमाह-'jIvANa'mityAdi // सप्तदशशते च्तुर्थ्ः॥17-4 ॥ दीनों सू 3 I चतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् कहिणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पण्णता ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पञ्च ॥ 728 ॥ For Personal & Private Use Only
Page #143
--------------------------------------------------------------------------
________________ || यस्स उत्तरेणं इमीसे रयणप्प0 पुढ0 बहुसमरमणिजाओ भूमिभागाओ उहूं चंदिमसूरियजहा ठाणपदे जाव मझे ईसाणवडेंसए महाविमाणे से णं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयणसयसहस्साई एवं जहा दसमसए सक्कविमाणवत्तवया साइहवि ईसाणस्स निरवसेसा भाणियचा जाव आयरक्खा, ठिती सातिरेगाई दो सागरोवमाई, सेसं तंचेव जावईसाणे देविंदे देवरायाई02, सेवं भंते ! सेवं भ्ण्तेत्ति॥(सूत्र् 603) ॥ 17-4 ॥ ___ 'कहि 'मित्यादि, 'जहा ठाणपएऽत्ति प्रज्ञापनाया द्वितीयपदे, तत्र चेदमेवम्-'उहुं चंदिमसूरियगहगणणक्खत्ततारा। रूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई जाव उप्पैत्ता एत्थ णं ईसाणे णाम कप्पे पन्नत्ते इत्यादि, 'एवं जहा दसमसए सक्कविमाणवत्तवयाऽइत्यादि, अनेन च यत्सूचितं तदित्थमवगन्तव्यम्-'अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं ऊयालीसं च सयसहस्साई बावन्नं च सहस्साई अह य अडयाले जोयणसए परिक्खेवेण मित्यादि । सप्तदशशते प्न्य्च्म्ः॥17-5॥ पञ्चमोदेशके ईशानकल्प उक्तः, षष्ठे तु कल्पादिषु पृथिवीकायिकोत्पत्तिरुच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्पुढविकाइए णं भंते ! इमीसे रय0 पुढ0 समोहए 2 जे भविए सोहम्मे कप्पे पुढविक्काइयत्ताए उववजित्तए से भंते ! किं पुर्वि उववजित्ता पच्छा संपाउणेजा पुर्वि वा संपाउणित्ता पच्छा उवव01, गोयमा ! पुविं वा उववजित्ता पच्छा संपाउणेजा पुचिं वा संपाउणित्ता पच्छा उववजेजा, से केण?णं जाव पच्छा uvava For Personal & Private Use Only
Page #144
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 729 ॥ जेजा ?, गोयमा ! पुढविकाइयाणं तओ समुग्घाया paM0, taM0-वेदणासमुग्घाए कसायसमुग्घाए मारणंतिय-1॥17 शतके । समुग्घाए, मारणंतियसमुग्घाएणं समोहणमाणे देसेण वा समोहणति सवेण वा समोहणति देसेणं समोहन्नमाणे पुछि संपाउणित्ता पच्छा उववजिजा, सवेणं समोहणमाणे पुष्विं उववजेत्ता पच्छा संपाउणेज्जा,से तेणटेणं इशानसुधजाव उववजिज्जा । पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए जाव समोहए sa02 जे भविए ईसाणे मसभा सू कप्पे पुढवि एवं चेव ईसाणेवि, एवं जाव अच्चुयगेविजविमाणे, अणुत्तरविमाणे ईसिपब्भाराए य एवं चेव । | 17पृथ्वापुढविकाइए णं भंते ! सकरप्पभाए पुढवीए समोहए 2 स.जे भविए सोहम्मे कप्पे पुढवि0 एवं जहा रयण- प्रा. प्पभाए पुढविकाइए उववाइओ एवं सकारप्पभाएवि पुढविकाइओ उववाएयवो जाव ईसिपन्भाराए, एवं स्युत्पादो जहा रयणप्पभाए वत्तवया भणिया एवं जाव अहेसत्तमाए समोहए ईसीपब्भाराए उववाएयचो । सेवं भंते ! 2त्ति ॥ (सूत्रं 604) ॥ 17-6 ॥ पुढविकाइए णं भंते ! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुढवीकाइयत्ताए उववज्जित्तए से णं भंते ! किं पुर्वि सेसं तं चेव जहा रयणप्पभापुढविकाइए सव्वकप्पेसु जाव ईसिपब्भाराए ताव उववाइओ एवं सोहम्मपुढविकाइओवि सत्तसुवि पुढवीसु उववाएयबो जाव अहेसत्तमाए, एवं जहा सोहम्मपुढविकाइओ सवपुढवीसु उववाइओ एवं जाव ईसिपन्भारापुढविकाइओ सधपुढवीसु उववाएयवो जाव अहेसत्तमाए, सेवं भ्ण्ते!2॥ (सूत्रं 605)| ॥ 17-7 ॥ आउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए समोह. 2 जे भविए सोहम्मे कप्पे आउकाइ ॥ 729 ॥ Jain Education Interational For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________ | यत्ताए उववज्जित्तए एवं जहा पुढविकाइओ तहा आउकाइओवि सबकप्पेसु जाव ईसिपम्भाराए तहेव उववाएयचो एवं जहा रयणप्पभाआउकाइओ उववाइओ तहा जाव अहेसत्तमापुढविआउकाइओ उववाएयचो जाव ईसिपम्भाराए, सेवं भंते ! 2 ॥ (सूत्रं 606) ॥ 17-8 ॥ आउकाइए णं भंते ! सोहम्मे कप्पेसमोहए समोह. जे भविए इमीसे रयणप्पभाए पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववजित्तए से णं भंते ! सेसं तं चेव एवं जाव अहेसत्तमाए जहा सोहम्मआउक्काइओ एवं जाव ईसिपब्भाराआउक्काइओ जाव अहेसत्तमाए उववाएयवो, सेवं भंते !2 ॥ (सूत्रं 607) ॥ 17-9 ॥ वाउकाइए णं भंते ! इमीसे रयणप्पभाए जाव जे भविए सोहम्मे कम्मे वाउक्काइयत्ताए उवव जित्तए से णं जहा पुढविकाइओ तहा वांउकाइओवि नवरं वाउक्काइयाणं चत्तारि समुग्घाया paM0, taM0-वेदणासमुग्घाए जाव वेउवियसमुग्याए, मारणतियसमुग्धाएणं समोहणमाणे देसेण वा समो0 सेसं तं चेव जाव अहेसत्तमाए समोहओ ईसिपब्भाराए उववाएयघो, सेवं भंते !2 ॥ (सूत्रं 608) ॥ 17-10 ॥ वाक्काइए णं भंते ! सोहम्मे कप्पे समोहए sa02 जे भविए इमीसे रयणप्पभाए पुढवीए घणवाए तणुवाए घणवायवलएसु तणुवायवलएसु वाउक्काइयत्ताए उवयजेत्तए से णं भंते ! सेसं तं चेव एवं जहा सोहम्मे वाउकाइओ सत्तसुवि पुढवीसु उववाइओ एवं जाव ईसिपम्भाराए वाउक्काइओ अहेसत्तमाए जाव उववाएयचो, सेवं भंते ! 2 ॥ (सूत्रं 609) ॥ 17-11 ॥ एगिदियाणं भंते ! सच्चे समाहरा सवे समसरीरा एवं जहा पढमसए बितियौद्देसए पुढविक्काइयाणं vatta SHAHISHAHARA AISHAHIRANA For Personal & Private Use Only
Page #146
--------------------------------------------------------------------------
________________ MARRERA व्याख्यावया भणिया सा चेव एगिदियाणं इह भाणियवा जाव समाउया समोववन्नगा । एगिदिया णं भंते ! कति &|17 शतके प्रज्ञप्तिः । लेस्साओ pa01, गोयमा! चत्तारि लेस्साओ paM0, तं-कण्हलेस्सा जाव तेउलेस्सा । एएसि णं भंते ! एगिदि- मा उद्देशः 5 अभयदेवी-याणं कण्हलेस्साणं जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा एगिदियाणं तेउलेस्सा काउलेस्सा अणंत-ईशानसुध. या वृत्तिः2 गुणा णीललेस्सा विसेसाहिया कण्हलेसा विसेसाहिया। एएसि णं भंते ! एगिदिया णं कण्हलेस्सा इड्डी जहेव मसभा सू दीवकुमाराणं, सेवं भंते ! 2 ॥ (सूत्रं 610) ॥ 17-12 ॥ नागकुमारा णं भंते ! सवे समाहारा जहा सोल- 603 u.6. ॥ 730 // समसए दीवकुमारुद्देसे तहेव निरवसेसं भाणियवं जाव इड्डीति, सेवं भंते ! सेवं भंते ! जाव विहरति ॥ | 17 पृथ्वा(सूत्रं 611) ॥ 17-13 ॥ सुवन्नकुमारा णं भंते ! सवे समाहारा एवं चेव सेवं भंते !2 ॥ (सूत्र 612) ॥ दीनां संप्रा त्युत्पादौ ॥ 17-14 ॥ विजुकुमारा णं भंते ! सवे समाहारा एवं चेव, सेवं भ्ण्ते!2॥ (सूत्र 613) ॥ 17-15 ॥ वायुकुमारा णं भंते ! सो समाहारा एवं चेव, सेवं भंते !2 ॥ (सूत्रं 614) ॥ 17-16 ॥ अग्गिकुमाराणं भंते ! सवे समाहारा एवं चेव, सेवं भंते ! 2 ॥ (सूत्रं 615) ॥ 17-17 ॥ सत्तरसमं सयं समत्तं ॥ 17 ॥ ___ 'पुढविकाइए Na'mityAdi, 'समोहएऽति समवहतः-कृतमारणान्तिकसमुद्घातः 'uvavajitta'tti उत्पादक्षेत्रं गत्वा 'saMpAuNeja'tti पुद्गलग्रहणं कुर्यात् उत व्यत्ययः इति प्रश्नः, 'गोयमा ! पुर्वि वा उववजित्ता पच्छा संपाउणेजति ॥ 73 ॥ मारणान्तिकसमुद्घातान्निवृत्य यदा प्राक्तनशरीरस्य सर्वथात्यागाद् गेन्दुकगत्योत्पत्तिदेशं गच्छति तदोच्यते पूर्वमुत्पद्य पश्चात्संप्राप्नुयात्-पुद्गलान् गृहीयात् आहारयेदित्यर्थः, 'पुर्वि वा संपाउणित्ता पच्छा uvavajeja'tti यदा मारणान्तिकसमु R For Personal & Private Use Only
Page #147
--------------------------------------------------------------------------
________________ 4SARRAAT घातगत एव वियते ईलिकागत्योसादस्थानं याति तदोच्यते पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, 'देसेण वा समोहन्नै सधेण वा समोहन्नैति यदा मारणान्तिकसमुद्घातगतो म्रियते तदा ईलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेहे एव स्थितत्वाद् देशस्य चोत्सत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तुमारणान्तिकसमुद्घातात् प्रतिनिवृत्तःसन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योसत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च देशेन समवहन्यमानः-ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यते-सर्वात्मनोत्पादक्षेत्रे आगच्छति, 'सबेणं समोहणमाणेऽत्ति गेन्दुकगत्या गच्छ|न्नित्यर्थः, पूर्वमुत्पद्य-सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'saMpAuNeja'tti पुद्गलग्रहणं कुर्यादिति ॥ सप्तदशशते स्स्स्स्त्थ्ः॥17-6॥ शेषास्तु सुगमा एव ॥ 17-7-8-9-10-11-12-13-14-15-16-17 // तदेवं सप्तदशशतं वृत्तितः परिसमाप्तम् ॥ शते सप्तदशे वृत्तिः, कृतेयं गुर्बनुग्रहात् । यदन्धो याति मार्गेण, सोऽनुभावोऽनुक्र्स्सिन्न्ः॥1॥ SALILABANGLA इति श्रीमदभयदेवाचार्यविहितवृत्तियुत सप्तदशं शतं समाप्तम् । / For Personal & Private Use Only
Page #148
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ | 18 शतके । उद्देशः1 जीवादीनां प्रथमचरम त्वे सू 616 ॥ 73 ॥ व्याख्यातं सप्तदशं शतम् , अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसहणी गाथापढमे 1 विसाह 2 मायंदिए य 3 पाणाइवाय 4 असुरे य 5 / गुल 6 केवलि 7 अणगारे 8 भविए 9 तह सोमिलटारसे 10 ॥ 7 ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते ! जीवभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढमे, एवं नेरइए जाव ve0 / सिद्ध णं भंते ! सिद्धभावेणं किं पढमे अपढमे ?, गोयमा ! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवं जाव वेमाणिया 1 / सिद्धाणं पुच्छा, गोयमा! पढमा नो अपढमा ॥ आहारए णं भंते ! जीवे आहारभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपर्3हमे, एवं जाव बेमाणिए, पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नो अपडमे । अणाहारगाणं भंते ! जीवा अणाहा|रभावेणं पुच्छा, गोयमा ! पढमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एक्कक्के पुच्छा भाणियवा 2 ॥ भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते ! जीवे नोभव. पुच्छा, गोयमा ! पढमे नो अपढमे, णोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ0 अभव0, एवं चेव पुहुत्तेणवि दोण्हवि ॥ ॥ 73 ॥ dain Education International For Personal & Private Use Only
Page #149
--------------------------------------------------------------------------
________________ सन्नी णं भंते ! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा ! नो पढमे अपढमे, एवं विगलिंदियवजं जाव वेमाणिए, एवं पुहुत्तेन्न्वि3| असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसन्नीनोअसन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेन्न्वि4॥स्लेसे णं भंते ! पुच्छा, गोयमा ! जहा आहारए एवं पुहुत्तेणवि कण्हलेस्सा जाव सुक्कलेस्सा एवं चेव नवरं जस्स जा लेसा अस्थि । अलेसे णं जीवमणुस्ससिद्धे जहा नोसन्नीनोअसन्नी 5 ॥ सम्मदिट्टीए णं भंते ! जीवे सम्मदिहिभावेणं किं पढमे पुच्छा, गोयमा ! सिय पढमे सिय अपढमे, एवं एगिदियवज्जं जाव वेमाणिए, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वेमाणिया, सिद्धा पढमा नो अपढमा, मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा, सम्मामिच्छादिट्ठी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, नवरं जस्स अस्थि सम्मामिच्छत्तं 6 ॥ संजए जीवे मणुस्से य एगत्तपुहुत्तेण जहा सम्मदिट्ठी, असंजए जहा आहारए, संजयासंजए जीवे पंचिंदियतिरिक्खजोणियमणुस्सा एगत्तपुहुत्तेणं जहा सम्मदिही नोसंजएनोअस्संजएनोसंजयासंजए जीवे सिद्धे य एगत्तपुहुत्तेणं पढमे नो अपढमे 7 ॥ सकसायी कोहकसायी जावलोभकसायी एए एगत्तत्तुपुहुत्तेणं जहा आहारए, अकसा0 | जीवे सिय पढमे सिय अपढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहुत्तेणं जीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा 8॥न्नान्नी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी आभिणिबोहियनाणी जाव मणपजवनाणी एगत्तपुहुत्तेणं एवं चेव नवरं जस्स जं अत्थि, केवलनाणी जीवे मणुस्से siddha ya ega For Personal & Private Use Only
Page #150
--------------------------------------------------------------------------
________________ व्याख्या त्तपुहत्तेणं पढमा नो अपढमा । अन्नाणी मैअन्नाणीसुयान्नाणी विभंगना0 एगत्तपुहुत्तेणं जहा आहारए 9 ॥ |18 शतके प्रज्ञप्तिः सजोगी मणजोगी वयजोगी कायजोगी एगत्तपुहत्तेणं जहा आहारए नवरं जस्स जो जोगो अस्थि, अजोगी उद्देशः1 अभयदेवी- |जीवमणुस्ससिद्धा एगत्तपुहत्तेणं पढमा नो अपढमा 10 ॥ सागारोवउत्ता अणागारोवौ0 एगत्तपु. णं जहा जीवादीनां या वृत्तिः2 अणाहारए 11 ॥ सवेदगो जाव नपुंसगवेदगो एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो वेदो अत्थि, प्रथमचरम त्वे सू 616 ॥ 732 ॥ अवेदओ एगत्तपुहुत्तेणं तिसुवि पदेसु जहा अकसायी 12 ॥ ससरीरी जहा आहारए एवं जाव कम्मगसरीरी, जस्स जं अस्थि सरीरं, नवरं आहारमसरीरी एगत्तपुहत्तेणं जहा सम्मदिट्ठी, असरीरी जीवो सिद्धो एगत्तपुहु0 पढमा नो अपढमा 13 ॥ पंचहिं पज्जत्तीहिं पंचहिं अपजत्तीहिं एगत्तपुहुत्तेणं जहा आहारए, नवरं जस्स जा अत्थि जाव वेमाणिया नोपढमा अपढमा 14 ॥ इमा लक्खणगाहा-जो जेणपत्तपुछो भावो सो तेण अपढमओ होइ । सेसेसु होइ पढमो अपत्तपत्वेस भावेस्॥1॥जीवे णं भंते ! जीवभावेणं किं चरिमे अचरिमे 1, गोयमा ! नो चरिमे अचरिमे । नेरहए णं भंते ! नेरइयभावेणं पुच्छा, गोयमा ! सिय चरिमे दासिय अचरिमे, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवा णं पुच्छा, गोयमा! नो चरिमा अचरिमा, नेर-18| |इया चरिमावि अचरिमावि, एवं जाव वेमाणिया, सिद्धा जहा जीवा 1 ॥ आहारए सवत्थ एगत्तेणं सिय ॥ 732 ॥ चरिमे सिय अचरिमे पुहत्तेणं चरिमावि अचरिमावि अणाहारओ जीवे सिद्धो य एगत्तेणवि पुहुत्तेणविनो दचरिमे अचरिमे, सेसहाणेसु एगत्तपुहत्तेणं जहा आहारओ 2 ॥ भवसिद्धीओ जीवपदे एगत्तपुहुत्तेणं carime 4 For Personal & Private Use Only
Page #151
--------------------------------------------------------------------------
________________ नो अचरिमे, सेसहाणेसु जहा आहारो। अभवसिद्धीओ सवत्थ एगत्तपुहुत्तेणं नो चरिमे अचरिमे, नोभवसिद्धीयनोअभवसिद्धीय जीवा सिद्धा य एगत्तपुहुत्तेणं जहा अभ्व्सिद्धीओ3॥ सन्नी जहा आहारओ, एवं असन्नीवि, नोसन्नीनोअसन्नी जीवपदे सिद्धपदेय अचरिमे, मणुस्सपदे चरमे एगत्तपुहत्तेणं 4॥slesso जाव सुक्कलेस्सो जहा आहारओ नवरं जस्स जा अस्थि, अलेस्सो जहा नोसन्नीनोअसन्नी 5 ॥ सम्मदिट्ठी 4 जहा अणाहारओ, मिच्छादिट्ठी जहा आहारओ, सम्मामिच्छादिट्टी एगिदियविगलिंदियवज सिय चरिमे सिय अचरिमे, पुहुत्तेणं चरिमावि अचरिमावि 6 ॥ संजओ जीवो मणुस्सो य जहा आहारओ, अस्संजओडविनदेव, संजयासंजएवि तहेव, नवरं जस्स जं अस्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभवसिद्धीयनोअभवसिद्धीमी 7 ॥ सकसाई जाव लोभकसायी सबहाणेसु जहा आहारओ, अकसायी जीवपदे सिद्धे य नो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो 8॥न्नान्नी जहा सम्मट्टिई सत्वत्थ आभिणिबोहियनाणी जाव मणपज्जवनाणी जहा आहारओ नवरं जस्स जं अस्थि केवलनाणी जहा नोसन्नीनोअसन्नी, अन्नाणी जाव विभंगनाणी जहा आहारओ 9 ॥ सजोगी जाब कायजोगी जहा आहारओ जस्स है जो जोगो अस्थि अजोगी जहा नोसन्नीनोअसन्नी 10 ॥ सागारोवउत्तो अणागारोवउत्तो य जहा अणाहारओ 11 / सवेदओ जाव नपुंसगवेदओ जहा आहारओ अवेदओजहा अकसाई 12 ॥ ससरीरी जावकम्मगसरीरी जहा आहारभो नवरं जस्स जं अस्थि, असरीरीजहा नोभवसिद्धीयनोअभवसिद्धीय 13 ॥ पंचाहिं आवि तहेव, संजदीमा 7 ॥ सकसा siya carimo For Personal & Private Use Only
Page #152
--------------------------------------------------------------------------
________________ दिपज्जत्तीहिं पंचहिं अपज्जत्तीहिं जहा आहारओ सवत्थ एगत्तपुहुत्तेणं दंडगा भाणियबा 14 ॥ इमा लक्खणव्याख्या 5| 18 शतके प्रज्ञप्ति जागा गाहा-जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ । अचंतविओगो जस्स जेण भावेण सो चरिमो उद्देशः1 abhydevii-8॥1|| सेवं भंते ! 2 जाव विहरति ॥ (सूत्रं 616) ॥ 18-1 ॥ जीवादीनां या वृत्तिःला 'पढमे त्यादि, तत्र 'पढमेत्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य प्रथमचरम प्रथमः 1 'विसाहत्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः 2 'मागंदिएऽत्ति माकन्दीपुत्राभिधानानगारो त्वे सू 616 ॥ 733 ॥ पलक्षितो माकन्दिकस्तृतीयः 3 'pANAivAya'tti प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः 4 'असुरे ya'tti असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः 5'gula'tti गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः6 kevali'tti केवल्यादिविषयः केवली । सप्तमः 7 "अणगारेऽत्ति अनगारादिविषयोऽनगारोऽष्टमः 8 'bhaviya'tti भव्यद्रव्यनारकादिप्ररूपणार्थों भव्यो नवमः 9 'somila'tti सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः 10, 'अट्ठारसेऽत्ति अष्टादशशते एते उद्देशका इति ॥ तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह-'तेण मित्यादि, उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिदृश्यते-"जीवाहारगभवसन्निलेसादिट्टी य संजयकसाए । णाणे जोगुवओगे वेए य सरीरपज्जत्ती ॥ 1 ॥ " अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र |प्रथमद्वाराभिधानायाह-'जीवेणं भंतेऽइत्यादि, जीवो भदन्त ! 'जीवभावेन' जीवत्वेन किं 'प्रथम' प्रथमताधर्म युक्तः ?, अयमर्थः-किं जीवत्वमसत्प्रथमतया प्राप्त उत 'apaDhameM'tti अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रो- ॥ 73 ॥ सत्तरं-'नो पढमे अपढमे त्ति, इह च प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जो जेण पत्तपुवो भावो सो teNa'paDhamao CROADSSSSOCIAS For Personal & Private Use Only
Page #153
--------------------------------------------------------------------------
________________ SAMAANEMALSOCIAL होइ । जो जं अपत्तपुवं पावै सो तेण पढमो उ ॥ 1 ॥ " इति [ यो येन प्राप्तपूर्वो भावः स तस्याप्रथमो भवति । यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः ॥ 1 ॥ ] 'एवं नेरइएऽत्ति नारकोऽप्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति । 'सिद्ध णं भंते !' इत्यादौ 'पढमेऽत्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति ॥ आहारकद्वारे-'आहारए Na'mityAdi, आहारकत्वेन नो प्रथमः अनादिभवेऽनन्तशः प्राप्तपूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छयते, अनाहारकत्वात्तस्येति । 'अणाहारए Na'mityAdau, 'सिय पढमे त्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति । 'एक्केके पुच्छा भाणियवत्ति यत्र किल पृच्छावाक्यमलिखितं । तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्य्मित्य्र्थ्ः। भव्यद्वारे-'भवसिद्धीएऽइत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च है यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एव मभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिए णं' इह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् , तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम् ॥ सज्ञिद्वारेऽसन्नी Na'mityAdi, सञी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिएऽत्ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसळ्यपि नवरं 'जाव vANamaMtara'tti असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु hi For Personal & Private Use Only
Page #154
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवी धुवृत्त ति यस्य नारकादेर्या कृष्णादिसाशनामिवेति, एतदेवाह-अलेले प्रथम त्यस्य तत्प्रथमतया स प्रथमत्वमय अपढमेऽत्ति कश्चित्सम्यादा धमिति, एवं एगिदियशम इत्येवं वाच्यः, प्रथम भावात् । मित्र ॥ 734 ॥ MOREGAORESCREENER सज्ञिष्वपि भूतपूर्वगत्याऽसज्ञित्वं लभ्यते असज्ञिनामुत्पादात् , पृथिव्यादयस्त्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्त- 18 शतके स्तल्लाभादिति, उभयनिषेधपदं च जीवमनुष्यसिद्धेषु लभ्यते, तत्र च प्रथमत्वं वाच्यमत एवोकं-नोसञीत्यादि ॥ लेश्या- ऋ उद्देशः 1 द्वारे-'सलेसे Na'mityAdi 'जहा आहारएऽति अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरं जस्स जा लेसा अत्थि'- जीवादीनां त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सा तस्य वाच्या, इदं च प्रतीतमेव, अलेश्यपदं तु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमचरम प्रथमत्वं वाच्यं, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह- अलेसे णमित्यादि ॥ दृष्टिद्वारे-'सम्मद्दिविए Na'mityAdi, 'सिय त्वे सू 616 |पढमे सिय अपढमें त्ति कश्चित्सम्यग्दृष्टिईवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमतया सम्यग्दर्शनलाभः कश्चिचामथमो। येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, 'एवं एगिदियवजंति एकेन्द्रियाणां सम्यक्त्वं नास्ति ततो नारकादि। दण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । 'micchAdiDDI'tyAdi, 'जहा आहारगति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिथ्यादर्शनस्येति । 'सम्मा। micchAdiTTI'tyAdi 'जहा sammadihi'tti स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवर |जस्स अस्थि सम्मामिच्छत्तंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाप्रथमचिन्तायामधिकर्त्तव्यः ॥ 8 ॥ 73 ॥ संयतद्वारे-'संजएऽइत्यादि, इह च जीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरक्तस्तथाऽसौ वाच्यः, स्यात्प्रथमः स्यादप्रथम इत्यर्थः, एतच्च संयमस्य प्रथमेतरलाभापेक्षयाऽवसेयमिति 'अस्संजए जहा आहारएऽत्ति For Personal & Private Use Only
Page #155
--------------------------------------------------------------------------
________________ अप्रथम इत्यर्थः असंयतत्वस्थानादित्वात् , 'संजयासंजएऽइत्यादि संयतासंयतो जीवपदे पञ्चेन्द्रियतिर्यपदे मनुष्यपदेचदा । भवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'मोसंजएनोअस्संजएऽइत्यादि, निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च स्यात् स च प्रथम एवेति॥ कषायद्वारे-'सकसाईत्यादि, कपायिणः आहारकवदप्रथमा अनादित्वात्कपायित्वस्येति "अकसाईत्यादि, अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलाभे स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति ॥ ज्ञानद्वारे-'NANI'tyAdi, 'जहा sammaddiTThI'tti स्यात्प्रथमः स्थादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अस्थिति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, 'केवलनाणी। त्यादि व्यक्तम् , 'annANI'tyAdi, "जहा आहारएऽत्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभादिति ॥ योगद्वारे-'sajogI'tyAdi, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अत्थिति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'ajogI'tyAdi, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति ॥ उपयोगद्वारे-'सागारेऽत्यादि 'जहा अणाहारएऽत्ति साकारोपयुक्का अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु तु नो पथमा अप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अमथमाः साकारानाकारोपयोग For Personal & Private Use Only
Page #156
--------------------------------------------------------------------------
________________ व्याख्या-18 विशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥ वेदद्वारे-सवेयगेऽत्यादि, 'जहा आहारए' अप्रथम एवेत्यर्थः ॥18 शतके प्रज्ञप्तिः 'नवरं जस्स जो वेदो atthi'tti जीवादिदण्डकचिन्तायां यस्य नारकार्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च । उद्देशः1 अभयदेवी- प्रतीत एवेति, 'अवेयओऽइत्यादि अवेदको यथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवादीनां या वृत्तिः2 जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति ॥ शरीरद्वारे-'सस प्रथमचरम त्वे सू 116 ॥ 735 ॥ lArIrI'tyAdi, अयमप्याहारकवदप्रथम एवेति 'navaramAhAragasarIrI'tyAdi 'जहा sammadihi'tti स्यात्प्रथमः स्यादप्रथम । इत्यर्थः, अयं चैवं प्रथमेतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीवः स्यात् सिद्धश्च स च प्रथम एवेति ॥pryaaptidvaare"pNchii'tyaadi, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा atthi'tti दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति ॥ अथ प्रथमाप्रथमलक्षणाभिधानायाह-'जो jeNa'gAhA, यो-भावो-जीवत्वादिर्येन जीवादिना का 'प्राप्तपूर्वः' अवाप्तपूर्वः "भावः' पर्यायः 'स' जीवादिस्तेन-भावेनाप्रथमको भवति, 'सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् 'शेषैः' प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः? इत्याह-अप्राप्तपूर्वैर्भावैरिति गाथार्थः ॥ अथ प्रथमादिविपक्षं चरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह-'जीवे Na'mityAdi, जीवो भदन्त ! 'जीवभावेन' जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं ॥ 735 ॥ | मोक्ष्यतीत्यर्थः 'अचरमत्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थः, इह प्रश्ने आह-'नो' नैव 'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । 'नेरहए Na'mityAdi 'siya carime siya acarime'tti dan Education International For Personal & Private Use Only
Page #157
--------------------------------------------------------------------------
________________ यो नारको नारकत्वादुद्वत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यस्त्वचरमः, एवं याव्द्वैमानिक्ः। |'सिद्धे जहा जीवेऽत्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनङ्ग्यतीति । 'जीवा Na'mityAdi, पृथक्त्वदण्डकस्तथाविध एवेति ॥ आहारकद्वारे-'आहारए savattha'tti सर्वेषु जीवादिपदेषु 'सिय चरिमे सिय अचरिमेऽत्ति कश्चिच्चरमो । यो निर्वास्यति अन्यस्त्वचरम इति । अनाहारकपदेऽनाहारकत्वेन जीवः सिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात् , जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह-'अणाहारओऽइत्यादि, 'sesaThANesu'tti नारकादिषु पदेषु 'जहा आहारओऽत्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लहैप्स्यतेऽसौ अचरम इति ॥ भव्यद्वारे-'भवसिद्धीओऽइत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य है। चरमत्वप्राप्तः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ savattha'tti सर्वेषु जीवादिपदेषु 'नो चरिमेऽत्ति अभव्यस्य भव्यत्वेनाभावात् , 'नोभवेत्यादि उभयनिषेधवान् जीवपदे सिद्धपदे । चाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति ॥ सज्ञिद्वारे-'सन्नी जहा आहारओऽत्ति सज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्झ्यपि, उभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः । | उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ॥ लेश्याद्वारे-'सलेसाऽइत्यादि, 'जहा आहारओऽत्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे|'सम्मद्दिट्टी जहा अणाहारओऽत्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, RISTORAGAISRISISSA Jain Education Intemanona For Personal & Private Use Only
Page #158
--------------------------------------------------------------------------
________________ व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 736 ॥ सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न । 18 शतके लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमा इति । 'मिच्छादिट्ठी जहा आहारओऽत्ति स्याचरमः स्यादचरम इत्यर्थः, | उद्देशः 1 यो हि जीवो निर्वास्यति स मिथ्यादृष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न जीवादीनां लप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छेऽत्यादि, 'एगिदियविगलिंदियवजंति एतेषां किल मिश्रं न भवतीति प्रथमचरम नारकादिदण्डके नैते मिश्रालापके उच्चारयितव्या इत्यर्थः, अस्य चोपलक्षणत्वेन सम्यग्दृष्ट्यालापके एकेन्द्रियवर्जमि त्वे sU616 त्यपि द्रष्टव्यं, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सज्ञिपदे एकेन्द्रियादयः असज्ञिपदे ज्योतिकादय इति, 'सिय चरिमे सिय अचरिमेऽसम्यग्मिथ्यादृष्टिः स्याच्चरमो यस्य तत्प्राप्तिः पुनर्न भविष्यति, इतरस्त्वचरम इति ॥ संयतद्वारे-संजओऽइत्यादि, अयमर्थः-संयतो जीवः स्याच्चरमो यस्य पुनः संयमो न भविष्यति अन्यस्त्वचरमः, 4 | एवं मनुष्योऽपि, यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि taheva'tti असंयतोऽपि तथैव यथाऽऽहारकः स्याच्चरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि, केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह-'नवरं जस्स जं atthi'tti, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति ॥ कषायद्वारे-'सकसाईत्यादि, अयमर्थः-सकषायः सभेदो जीवादिस्थानेषु स्याच्चरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकषा|यित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः 'akasAyI'tyAdi 'अकषायीं' उपशान्तमोहादिः स च ॥ 736 ॥ |जीवो मनुष्यः सिद्धश्च स्यात् , तत्र जीवः सिद्धश्चाचरमो यतो जीवस्याकपायित्वं प्रतिपतितमप्यवश्यम्भावि, सिद्धस्य तु न पर्थ:-संयताओऽवि मनुष्यपादि, aya For Personal & Private Use Only
Page #159
--------------------------------------------------------------------------
________________ OSHIRISH प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति ॥ ज्ञानद्वारे-- |'नाणी जहा सम्मदिहित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः-जीवः सिद्धश्चाचरमः जीवो हि ज्ञानस्य सतः प्रतिपा। तेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे |चरमा अन्यथा त्वचरमा इति, 'savvattha'tti सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्ष। याऽऽह-'आभिणिबोहिएऽइत्यादि, 'जहा आहारओऽत्तिकरणात् स्याञ्चरमः स्यादचरम इति दृश्य, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, 'जस्स जं atthi'tti यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, kevalanANI'tyAdi, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यते एवासावचरम इति [ग्रन्थाग्रम् 15000] एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयं, | शेषमप्यनयव दिशाऽम्युह्यमिति ॥ अथ चरमाचरमलक्षणाभिधानायाह-'जो जं pAvihiti'gAhA 'यः' जीवो नारकादिः N'ya' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'prApsyati'lapsyate पुनः पुनरपि "भावं' धम्मै स 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा 'अत्यन्तवियोगः' सर्वथाविरहः 'यस्य' जीवादेर्येन भावेन स तेनेति शेषः चरमो भवतीति ॥ अष्टादशशतस्य प्रथमः ॥ 18-1 ॥ HIASAT dain Education International For Personal & Private Use Only
Page #160
--------------------------------------------------------------------------
________________ व्याख्या प्रथमोद्देशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम् , अथ वैमानिकविशेषो यस्तद्भावेन चरमः स ॥2॥ 18 शतक प्रज्ञप्तिः द्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् उद्देश:2 अभयदेवीतेणं कालेणं 2 विसाहानाम नगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पज्जु कार्तिकश्रेया वृत्तिः2 | वासइ, तेणं कालेणं 2 सके देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियौद्देसए तहेव ष्ट्यधिकारः सू 617 ॥ 737 ॥ | दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव. 2 जाव प्द्दिगे। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-जहा तईयसए ईसाणस्स तहेव कूडागारदिढतो तहेव पुत्वभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे हथिणापुरे नाम नगरे होत्था वन्नओ, सहस्संबवणे उजाणे वन्नओ, तत्थ णं हथिणागपुरे नगरे * कत्तिए नाम सेही परिवसति अड्डे जाव अपरिभूए णेगमपढमासणिए णेगमट्ठसहस्सस्स बहुसु कज्जेसु य M कारणेसु य कोडंबेसु य एवं जहा रायप्पसेणइजे चित्ते जाव चक्खुभूए णेगमट्ठसहस्सस्स सयस्स य कुंडं बस्स आहेवचं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं कालेणं 2 737 ॥ *मुणिमुखए अरहा आदिगरे जहा सोलसमसए तहेव जाव समोसढे जाव परिसा पज्जुवासति, तए णं से । कत्तिए सेट्ठी इमीसे कहाए लढे समाणे हद्वतुट्ठ एवं जहा एकारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जु-ISH KARNA USISAIRAALASA dain Education International For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________ वासति, तए णं मुणिसुवए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगया, तए णं से कत्तिए सेट्ठी मुणिसुद्वयजाव निसम्म हहतुट्ठ उट्ठाए उट्ठेति u0 2 मुणिसुवयं जाव एवं वयासी - एवमेयं भंते ! जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया ! नेगमट्टसहस्सं आपुच्छामि जेट्ठपुत्तं च कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पवयामि अहासुरं जाव मा पडिबंधं, तए णं से कत्तिए सेट्ठी जाव पडिनिक्ख। मति 2 जेणेव हत्थिणापुरे नगरे जेणेव सए गेहे तेणेव उवागच्छइ 2 णेगमट्ठसहस्सं सद्दावेति 2 एवं वयासीएवं खलु देवाणुप्पिया ! मए मुणिसुध्वयस्स अरहओ अंतियं धम्मे निसन्ते सेऽविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवाप्पिया ! संसारभयुविग्गे जाव पचयामि तं तुज्झे णं देवाणुप्पिया ! किं करेह किं ववसह किं भे हियैच्छिए किं भे सामत्थे ?, तए णं तं णेगमट्ठसहस्संपि तं कत्तियं सेट्ठि एवं । वयासी - जै णं देवाणुप्पिया ! संसारभयुविग्गा जाव पवैस्संति अहं देवाणुप्पिया ! किं अन्ने आलंबणे । वा आहारे वा पडिबंधे वा ? अम्हेवि णं देवाणुप्पिया ! संसारभयुविग्गा भीया जम्मणमरणाणं देवाणुष्पिएहिं सद्धिं मुणिसुवयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पवयामो, तए णं से कत्तिए सेट्ठी तं नेगमट्टसहस्सं एवं वयासी-जदि णं देवाणुप्पिया ! संसारभयुविग्गा भीया जम्मणमरणाणं मए सद्धिं । मुणिसुच्चयजावपञ्चयह तं गच्छह णं तुज्झे देवाणुप्पिया ! सएस गिहेसु विपुलं असणं जाव उवक्खडावेह मित्तनाइजाव पुरओ जेट्ठपुत्ते कुटुंबे ठावेह जेट्ठ0 2 तं मित्तनाइजाव जेट्ठपुत्ते Apucchaha Apu0 2 purisasa - For Personal & Private Use Only
Page #162
--------------------------------------------------------------------------
________________ व्याख्या-18|हस्सवाहिणीओ सीयाओ दुरूहह 2त्ता मित्तनाइजावपरिजणेणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सबड्डीए 18 शतके प्रज्ञप्तिः जाव रवेणं अकालपरिहीणं चेव मम अंतियं पाउन्भवह, तए णं ते नेगमट्ठसहस्संपि कत्तियस्स सेहिस्सा उद्देशः2 अभयदेवी- एयम8 विणएणं पडिसुणेति pa02जेणेव साइं साइं गिहाई तेणेव उवागच्छह 2विपुलं असणजाव उवक्खडा- कार्तिकश्रेवेंति 2 मित्तनाइजाव तस्सेव मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेंति जेट्टपुत्ते. 2 तं मित्तनाइजाव ष्ठ्यधिकारः सू 617 ॥ 738 ॥ जेट्टपुत्ते य आपुच्छंति जेट्ट02 पुरिससहस्सवाहिणीओ सीयाओ दुरूहंति दु. 2 मित्तणातिजाव परिजणणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सबड्डीए जाव रवेणं अकालपरिहीणं चेव कत्तियस्स सेहिस्स अंतियं पाउभवंति, तए णं से कत्तिए सेट्टी विपुलं असणं 4 जहा गंगदत्तो जाव मित्तणातिजाबपरिजणेणं जेट्टपुत्तेणं णेगमट्टसहस्सेण य सम्णुगम्ममाणमग्गे सबडिए जाव रवेणं हथिणापुरं नगरं मज्झंमज्झेणं जहा गंगदत्तो जाव आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलित्ते णं भंते ! लोए जाव । अणुगामियत्ताए भविस्सति तं इच्छामि णं भंते ! णेगमट्ठसहस्सेण सद्धिं सयमेव पवावियं जाव धम्ममाइ|क्खियं, तए णं मुणिसुवए अरहा कत्तियं सेट्टिणेगमट्ठसहस्सेणं सद्धिं सयमेव पवावेति जाव धम्ममाइक्खइ, |एवं देवाणुप्पिया ! गंतवं एवं चिट्ठियत्वं जाव संजमियचं, तए णं से कत्तिए सेट्टी नेगमट्ठसहस्सेण सद्धिं मुणि- 738 ॥ सुवयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं पडिवजइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठी णेगमहसहस्सेणं सद्धिं अणगारे जाए ईरियासमिए जाव गुत्तवंभयारी, तए णं se dain Education International For Personal & Private Use Only
Page #163
--------------------------------------------------------------------------
________________ कत्तिए अणगारे मुणिसुवयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाई चोदस पुवाई अहिज्जइ sA0 2 बहूहिं चउत्थछट्ठट्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवाल सवासाई सामन्नपरियागं पाउ - नै pA0 2 मासियाए संलेहणाए अत्ताणं झोसेई mA0 2 सर्द्वि भत्ताइं अणसणाए छेदेति sa0 2 आलोइय। जाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसर विमाणे उवावायसभाए देवसयणिज्जंसि जाव सके देविदत्ताए उबवन्ने, तए णं से सके देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवरं |ठिती दो सागरोवमाइं सेसं तं चैव । सेवं भंते 12 न्ति ॥ (सूत्रं 617 ) ॥ अष्टादशशते द्वितीयोद्देशकः ॥ 18-2 ॥ 'teNa'mityAdi // 'णेगमपढमासणिए ऽत्ति इह नैगमा - वाणिजकाः 'कज्जेसु ya'tti गृहकरणस्वजनसन्मानादिकृत्येषु । ' कारणेसु' त्ति इष्टार्थानां हेतुषु - कृषिपशुपोषणवाणिज्यादिषु' कुहुंचेसु' त्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु 'एवं जहा रायप्पसेणइज्जे' इत्यादि, अनेन चेदं सूचितं- 'मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएस य आपुच्छणिजे । मेढी पमाणं आहारो आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूएऽत्ति तत्र 'मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु 'रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीय: ' | प्रष्टव्यः किमिति ? यतोऽसौ 'मेढि 'त्ति मेढी - खलकमध्यवर्त्तिनी स्थूणा यस्यां नियमिता गोपतिर्धान्यं गाहयति तद्वद्यमा। लम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा 'प्रमाण' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानाम। व्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणं, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा For Personal & Private Use Only
Page #164
--------------------------------------------------------------------------
________________ प्रज्ञप्तिः । 'आलम्बनं रज्ज्वादि तद्वदापन दिनिस्तारकत्वादालम्बन, तथा चक्षुः-लोचनं तल्लोकस्य विविध कार्येषु प्रवृत्तिनिवृत्ति- 28शतक विषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति-'मेढिभूएइत्यादि, भूतशब्द उपमार्थ इति, 'जहा यंगदत्तोत्ति पोडश- उद्देश 3 अभयदेवी-3 शतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ अष्टादशशते द्वितीय उद्देशकः समाप्तिमगमत् ॥ माकन्दिका यावृत्तिः दाय श्रमणा नां मिथ्या॥739॥ * द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यते इत्येवंसम्बन्धस्यास्येवमादिसूत्रम् दुष्कृतं तेणं कालेणं 2 रायगिहे नगरे होत्था वनओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं सू 618 तेणं sa0 समणस्स भगवओ महावीरस्स जाव अंतेवासी मागंदियपुत्ते माम अणगारे पगाभदए जहा मंडियपुत्ते जाव पज्जुवासमाणे एवं वयासी-से नूर्ण भंते ! काउलेस्से पुढविकाइए काउलेस्सेहितो पुढविकाइएहिंतो अणंतरं उच्चट्टित्ता माणुसं विग्गहं लभति mA02 केवलं बोहिं बुज्झति ke0 2 तओ पच्छा सिज्झति पूजाव अंतं करेति, हंता मागंदियपुत्ता ! काउलेस्से पढविकाहए जाव अंतं करेति । से नूर्ण मंते! काउलेसे *आऊकाइए काउलेसेहितो आउकाइएहिंतो अणंतरं उच्चहित्ता माणुसं विग्गहं लभति mA0 2 केवलं बोहि बुज्झति जाव अंतं करेति !, हंता मागंदियपुत्ता ! जाव अंतं करेति । से नूर्ण भंते ! काउलेस्से वनस्सहकार ॥ 739 ॥ दइए एवं चेव जाव अंतं करेति, सेवं भंते 2ति मागंदियपुते अणगारे समर्ण भगवं महावीर जाव नर्मसिसा * जेणेव समणे निग्गंथे तेणेव उवागच्छति उवा 2 समणे निग्गंथे एवं क्यासी-एवं khastu ajokaausesse| For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________ पुढविकाइए तहेव जाव अंतं करेति एवं खलु अनो! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलाते अज्जो। काउलेस्से वणस्सैकाइए जाव अंतं करेति, तए ण ते समणा निग्गया मागदियपुत्तस्स अणगारस्स द एबमाइक्खमाणस्स जाव एवं पखवेमाणस्स एवंमई नो संदहंति 3 एयम? असदहमाणा 3 जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समर्ण भगवं महावीरं वदति नर्मसतिर एवं वयासी-एवं खलु भंते ! मागंदियपुत्ते अणगारे अम्ह एवमाइक्खति जाव परूवेति-एवं खलु अज्जों ! काउलेस्से पुढविकाइए जाप अंतं करेति, एवं खलु अज्जो ! काउलेस्से आउक्काइए जाव अतं करेति, एवं वणस्सैकाइएवि जाव अंतं करोति, सेकहमेयं भंते ! एवं?, अजोत्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जण्णं अजो! मागंदियपुत्ते अणमारे तुज्झे एवं आइक्खति जाव परूवेति-एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं स्वस्तु अजो! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से वणस्सकाइएविजाय अंतं करेति, सच्चे णं एसमले अहंपिणं अलो! एकमाइक्वामि एवं खलु अज्जो ! कण्हलेसे पुढ0 कण्हलेसहिंतो पुढविकाइएहिंतो जाव अंतं करेति एवं खलु मज्जो नील लेस्से पुढविका0 जाव अंतं करेंति एवं काउलेस्सेवि जहा पुढविकाइए एवं आउकाइएवि एवं वणस्सैकाइएवि सच्चे णं एस्म्द्धे॥ सेवं भंते ! सेवं भंते ! त्ति समणा निग्गंथा समणं भगवं महा0 0 नमं02 जेणेच SEXY Jain Education Interational For Personal & Private Use Only wwwbar og
Page #166
--------------------------------------------------------------------------
________________ व्याख्याप्राज्ञप्तिः अमयदेवीयावृत्तिः2/ ॥ 740 ॥ | 18 शतके उद्देशः3 निर्जरादिपुद्गलानां ज्ञानादि sU119 * मागंदियपुत्ते अणगारे तेणेव उवाग02 मागंदियपुत्तं अणगारं वंदति नमं0 2 एयम8 सम्मं विणएणं भुजो 2 खामेंति (सूत्रं 618) ॥ 'तेणं kAleNa'mityAdi, 'जहा मंडियपुत्तेऽत्ति अनेनेदं सूचितं-'पगइउवसंते पगैपयणुकोहमाणमायलोभेत्यादि, इह च पृथिव्यवनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनां, तेषामानम्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से nUNa'mityAdinA प्रश्नः कृतो न तेजोवायूनामिति ॥ अनन्तरमन्तक्रियोक्ता, अथान्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह तए णं से मागंदियपुत्ते अणगारे उडाए उद्देति जेणेव समणे भगवं महावीरे तेणेव उवागच्छति te02समणं भगवं महा0 0 नम02 एवं वयासी-अणगारस्सणं भंते ! भावियप्पणो सवं कम्मं वेदेमाणस्स सवं कम्म निजरेमाणस्स चरिमंमारं मरमाणस्स सर्व मारं मरमाणस्स सधं सरीरं विप्पजहमाणस्स चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निजरेमाणस्स चरिमं सरीरं विप्पजहमाणस्स मारणंतियं कम्मं वेदेमाणस्स मारणंतियं कम्मं निजरे माणस्स मारं मरमाणस्समारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरापोग्गला सुहमाणं ते पोग्गला pa0 समणाउसो! सर्व लोगंपिणं ते उग्गाहिताणं चिट्ठति ?, हंता मागंदियपुत्ता !, अणगारस्स णं भंते ! भावियप्पणो जाव ओगाहित्ताणं चिट्ठति छउमत्थे णं भंते ! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वा णाणत्तं वा एवं जहा इंदियौद्देसए पढमे जाव वेमाणिया जाव तस्थ णं जे ते उवउत्ता ते जाणंति पासंति AKADCASSACAOMOM 444 // 740 // For Personal & Private Use Only www.ainelibrary.org
Page #167
--------------------------------------------------------------------------
________________ आहारेंति, से तेण?णं निक्खेवो भाणियवोत्ति न पासंति आहारंति, नेरइया णं भं0 निजरापुग्गला न जाणंति न पासंति आहारंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मणुस्सा णं भंते ! निजरापोग्गले किं जाणंति पासंति आहारंति उदाहु न जाणंति न पासंति नाहारंति !, गोयमा ! अत्थेगैया जाणंति 3 अत्थेग न जाणंति न पासंति आहारंति, से केणटेणं भंते ! एवं वुच्चै अत्थेगैया जाणं0 पासं0 आहा. ॥ अत्थेग न जाणं0 न पासं0 आहारं0 1, गोयमा ! मणुस्सा दुविहा पन्नत्ता, तंजहा-सन्नीभूया य असन्नीभूया 81 य, तत्थ णं जे ते असन्निभूया ते न जाणंति न पासंति आहारंति, तत्थ णं जे ते सन्नीभूया ते दुविहा paM0, taM0-उवउत्ता अणुवउत्ता य, तस्थ णं जे ते अणुवउत्ता ते न याणंति न पासंति आहारंति, तत्थ णं जे ते उवउत्ता ते जाणंति 3, से तेणढणं गोयमा ! एवं वुच्चै अत्थेगैया न जाणंति 2 आहारति अत्थेगैया जाणंति 3, वाणमंतरजोइसिया जहा नेरइया । वेमाणियाणं भंते ते निजरापोग्गले किं जाणंति 6 , गोयमा ! जहा मणुस्सा नवरं वेमाणिया दुषिहा paM0, taM0-माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववनगा य, तत्थ णं जे ते मायिमिच्छदिहिउच्चवन्नगा ते णं न जा न pA0 आहा. तत्थ णं जे ते अमायिसम्मदिट्ठीउवव0 ॥ ते दुविहा paM0 20-अणंतरोववन्नगा य परंपरोववन्नगा य, तत्थ णं जे ते अणंतरोववन्नगा ते णं न याणंति न पासंति आहारेंति, तत्थ णं जे ते परंपरोववन्नगा ते दुविहा paM0, taM0-पजत्तगाय अपज्जत्तगा य, तत्थणं je te dain Education International For Personal & Private Use Only www.janelibrary.org
Page #168
--------------------------------------------------------------------------
________________ अपजसमा तेणं न जाणंति 2 आहारंति, तत्थ णं जे ते पज्जासगाते दुविहा paM0, taM0-उवउत्ताक अगुवत्ता 18 18 शतके प्रज्ञप्तिः दाय, तत्थ णं जे ते अणुवौत्साते ण याति 2 आहारंति ( सूत्र 619) / उद्देशः अभयदेवी* 'अणगारस्से त्यादि, भाक्तिआत्मा-ज्ञानादिभिर्वासितात्मा, केवली चेह संमाया, संख्या सर्व कर्म-गकोपमाहिलयरूप-* निर्जरा दिन या वृत्तिः पुद्गलानां मायुषो भेदेनाभिधास्यमानत्वात् 'वेदयतः' अनुभवतः प्रदेशविपाकानुभवाभ्यां अत एव सर्व कर्म भवोपमाहिरूपमेव ज्ञानादि ॥ 742 ॥ 'मिर्जरयत' आत्मप्रदेशेभ्यः शातयतः तथा 'सर्व' सर्वायुःपुद्रलापेक्षं 'मारं' मरणं अन्तिममित्यर्थ 'नियमाणस्य' सू 619 *गच्छतः तथा 'सर्व' समस्तं 'शरीरम्' औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह-'चरम kamma'mityAdi, 'चरमं कर्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'चस्म' चरमायुःपुद्रलक्षयापेक्षं 'मारें मरणं 'नियमादणस्य' गच्छतः, तथा चरमं शरीरं यच्चरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतरमाह-मारणंतियं कर्म' इत्यादि, मरणस्य-सर्वायुष्काक्षयलक्षणस्यान्तः-समीपं मरणान्तः-आयुष्कचरमसमयस्तत्र भवं मारणान्तिक 'कर्म भवोंपप्राहित्रयरूपं वेदयता एवं निर्जरयतः तथा 'मारणान्तिक' मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वत, एवं शरीरं त्यजतः, ये ऽचरमा सर्वान्तिमा: 'निर्जरापुद्दला' निजीणकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमणायुष्मन् । इति भगवत आमन्त्रण, सर्वलोकमपि तेऽवगाह्य-तत्स्वभावत्वेनाभिव्याम्य तिष्ठन्तीतिप्रश्ना,अनोत्तरं-'हंता मागंदियपुत्ते त्वादि, 'ऊमत्थे पति केवली हि जानात्येव तानिति न ततं किश्चित्प्रष्टव्यमस्तीतिकृत्वा 'छाउमत्थे खुक्ती, रामखोर मिरतिशयों ग्राम, 'आणतंति अन्यत्वम्-अनणारश्यसम्बन्धिनो लास्ते भेदा 'णाणसं कत्ति वा विकृतं नाना For Personal & Private Use Only
Page #169
--------------------------------------------------------------------------
________________ नावमा एवं जहा इंदियौसए परमे त्ति एवं यथा प्रज्ञापनाया पश्चदशपथस्य प्रथमोद्देशक तथा शेषं वाच्यम्, अर्थाः विदेशश्चायं तेन यत्रेह गोयमें ति पदं तत्र 'मागंदियपुत्तेति द्रष्टव्यं, तस्यैक प्रच्छकत्वात् , तच्चेदम्-'ओमत्तं वा तुच्छन्न वा गरुयत्तं वा लहुयत्तं वा जाणति पासति', गोयमा! नो इणढे समझे, से केणडेणं भंते ! एवं वुच्चै छऊमत्थे णं मणूसे तेर्सि निजरापुग्गलाणं णो किंचि आणत्तं वा 6 जाणति पासति !, गोंयमा देवेऽपि य णं अत्थेगइए जे णं तेसिं निजरा-दा पोग्गलाणं नो] किंचि आणत्तं वा 6न जाणइ न पासइ, से तेणठेणं गोयमा । एवं वुच्चै छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं नो] किंचि आणत्तं वा 6 न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता समणाउसो ! सबलोगपि य ण ते ओगाहित्ताणं चिट्ठति' एतच्च व्यक्तं, नवरम् 'omattaM'tti अवमत्वम्-जनता 'तुच्छत्तंति तुच्छत्वं-निस्सारता, निर्वचन- सूत्रे तु 'देवेऽविय णं अत्थेगइएऽत्ति मनुष्येभ्यः प्रायेण देक पटुप्रज्ञों भवतीति देवग्रहणं, ततश्च देवोऽपि चास्त्येकका ॥ कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः, पकग्रहणाच्च विशि टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते इति, 'जाव वेमाणिएऽत्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग व्याख्यातसूत्रानन्तरवर्ती चतुर्विंशतिदण्डकः सूचितः, स च कियड्रं वाच्यः ? इत्याह-'जाव तत्थ णं जे ते उवउत्ता' 15॥ इत्यादि, एवं चासो दण्डकः-'नेरइया णं भंते । निजरापुग्गले कि जाणंति पासंति आहारिंति उदाहु न जाणंति0' शेष दि तु लिखितमेवास्त इति, गतार्थ चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य है चाहारकत्वे सर्वत्रभावात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात् , यदाह-"सरीरेणोयाहारो तयाय फासेण BHIMUSLIMSMSX STORRORISM For Personal & Private Use Only
Page #170
--------------------------------------------------------------------------
________________ pA-1 18 zatake | उद्देशः3 द्रव्यभावबन्धी सू 620 व्याख्या-1 लोमआहारो । पक्खेवाहारो पुण कावलिओ होइ नायबो ॥ 1 ॥ " [कार्मणेनौजआहारः त्वचा स्पर्शेन च लोमाहार्ः। प्रज्ञप्तिः ॥ प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ॥ 1 ॥ ] मनुष्यसूत्रे तु सज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, अभयदेवी-दा येषां ते निर्जरापुद्गला ज्ञ्यान्विस्स्याः। वैमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान जानन्ति ये विशिष्टावयावृत्तिः2 धयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति ॥ अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति ॥ 742 ॥ बन्धं निरूपयन्नाह ॥ कतिविहे णं भन्ते ! बंधे pa01,मागंदियपुत्ता! दुविहे पतं0-दववंधेय भावबंधे य, दवबंधे णं भंते! कतिविहे pa01, मागंदियपुत्ता ! दुविहे pa0 taM0-पओगबंधे य वीससाधंधे य, वीससाबंधे णं भंते ! कतिविहे paM01, मागंदियपुत्ता ! दुविहे pa0, taM0-साइयवीससाबंधे य अणादीयवीससाबंधे य, पयोगबंधे णं भंते ! कतिविहे paM0, मागं0 पुत्ता ! दुविहे paM0, taM0-सिढिलबंधणबन्धे य धणियपंधणबन्धे य, भावबंधे णं भंते ! कतिविहे paM0 1, मागंदियपुत्ता ! दुविहे paM0 20-मूलपगडिबंधे य उत्तरपगडिबंधे य, नेरइयाणं भंते ! कतिविहे भावबंधे pa0, मागंदियपुत्ता ! दुविहे भावबंधे paM0 20-मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वेमाणियाणं, नाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे भावबंधे pa01, मागंदिया! दुबिहे भावबंधे pa0 taM0मूलपगडिबंधे य उत्तरपयडिबंधे य, नेरतियाणं भंते ! नाणावरणिजस्स कम्मस्स कतिविहे भावबंधे0pa0, ॥ 742 ॥ For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________ YUXHAUSAHARASH मागंदियपुत्ता ! दुविहे भावबंधे pa0 taM0-मूलपगडिबंधे य उत्तरपयडि. एवं जाव वेमाणियाणं, जद्दा नाणा। वरणिजेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियन्वो ॥ (सूत्रं 620) ॥ / 'कैविहे ऽमित्यादि, 'दवबंधे ya'tti द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, "भावबंधे यत्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेन-मिथ्यात्वादिना भावस्य वा-उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः, 'पओयबंधे ya'tti जीवप्रयोगेण द्रव्याणां बन्धनं 'वीससाबंधेऽत्ति स्वभावतः 'साईवीससाबंधेऽत्ति अभ्रादीनाम् 'अणाईयवीससाबंधे ya'tti धर्मास्तिकायाधर्मास्तिकायादीनां सिढिलबंधणबन्धे ya'tti तृणपूलिकादीनां 'धणियबंधणबन्धे । ya'tti रथचक्रादीनामिति ॥ कर्माधिकारादिदमाहकम्माधिकारादिदमाह- . जीवाणं भंते ! पावे कम्मे जे य कडे जाव जे य कजिस्सइ अत्थि याइ तस्स केइ णाणते ?, हंता अस्थि, से केणोणं भंते ! एवं बुच्चै जीवाणं पावे कम्मे जेय कडे जाव जे य कजिस्सति अस्थि याइ तस्स णाणते? मागंदियपुत्ता ! से जहानामए-केइ पुरिसे धणुं परामुसइ धणुं 2 उसुं परामुसइ u0 2 ठाणं ThA0 2 आययकन्नाययं उसु करेंति A02 उड्डे वेहासं उबिहै से नूणं मागंदियपुत्ता! तस्स उसुस्स उडे वेहासं उच्चीढस्स समाणस्स एयतिवि णाणत्तं जाव तं तं भावं परिणमतिवि णाणत्तं?, हंता भगवं ! एयतिविणाणत्तं जाव dain Education International For Personal & Private Use Only
Page #172
--------------------------------------------------------------------------
________________ व्याख्या परिणमतिविणाणत्तं से तेणद्वेणं मागंदियपुत्ता! एवं तुच जाव तं तं भावं परिणमतिविणाणतं, मेरइयाणं 18 चातक प्रज्ञप्तिः पाये कम्मे जे या कडे एवं चेव नवरं जाव वेमाणियाणं ॥ (सूत्र 621) ॥ 18 उद्देशा3 अभयदेवी- RI 'jIvANa'mityAdi, 'एयैवि नाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजमावस्थापेक्षया, याव-पलू कमेनानाया वृत्तिआ2 हैकरणात् 'veyaiviNANataM'ityAdi द्रष्टव्यम् , अयमभिप्रायः-यथा बाणस्यो क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं वसू कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ॥ 743 ॥ आहारग्रह॥ निर्जरे दि अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह 18 sU122 मेरझ्याण मैतै । जै पोग्गले आहारत्ताए गेण्हति तेसिणं भंते ! पोग्गलाणं सेयकालंसि कतिभागं आहा||| रेति कतिभागं बिजरैति, मार्गदियपुत्ता! असंखेजहभागं आहारैति अर्णतमार्ग निजरेति, चविया । भिंते । केह तेसु निजरापोग्गलसु आसइसए वी जाव तुयत्तिए वौ~ ? णो तिणहें समठे अणीहरणमेयं बुइय है। समकाउसो एवं जाव वेमाणियाण सेव मते । सवं भ्ण्तेति॥ सूत्र ) 13 ॥ XI 'मेरइएऽत्यादि, सथकालंसित्ति एण्यति काले ग्रहणानन्तरमित्यर्थः 'असंखेवैमाण आहारिति ति गृहीत - दालानामसङ्गमेयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं 'निर्जरयन्ति' मूत्रादिवत्त्यजन्तिआ, 'चक्रियाक्ति शक्नुयाता. 'अणा- 74 ॥ हरणमेयं बुझ्यं ति आध्रियतेऽनेनेत्याधरणं-आधारस्तनिषेधोऽनाधरणं-आधघुमक्षम एतन्निर्जरापुद्गजातमुक्तं जिनैरिति । / अष्टादशशतें तृतीयः ॥ 18-3 ॥ For Personal & Private Use Only
Page #173
--------------------------------------------------------------------------
________________ तृतीयोदेशकस्यान्ते निर्जरापुलानामासितुमित्यादिभिः पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु प्राणातिपातादीनामसौ विचार्य्यत इत्येवंसंम्बन्धस्थास्येदमादिसूत्रम् - काले 2 राग जाव भगवं गोयमे एवं क्यासी - अह भंते ! पाणाश्वाए मुसाचाए जाव मिच्छादंसणसल्ले पाणाइवायवेरमणे मुसावाए जाव मिच्छादंसणसलवेरमणे पुढविकाइए जांच वणस्सैकाइ धम्म । त्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवे असरीरपडिबद्धे परमाणुपोग्गले सेलेसिं पडिवन्नए अणगारे । सर्वे य बायरबोंदिधरा कलेवरा एए णं दुविहा जीवदवा य अजीवदधा य जीवाणं भंते! परिभोगत्ताए हमा गच्छति ?, गोयमा ! पाणाइवाए जावं एए णं दुविहा जीवदवा य अजीवदवा य अस्थेगतिया जीवाणं परिभोगत्ताए हवमागच्छति अत्थेगतिया जीवाणं जाव नो हवमागच्छति से केणद्वेणं भंते । एवं बुबै पाणाइवाए जाव नो हबमागच्छति ?, गोयमा ! पाणाइवाए जाव मिच्छादंसणसल्ले पुढविकाइए जाव वणस्सैका|इए स य बायरबोंदिधरा कलेवरा एए णं दुविहा जीवदवा य अजीवदवा य, जीवाणं परिभोगत्ताए हवमागच्छंति, पाणाइवायवेरमणे जाव मिच्छादंसण सल्लविवेगे धम्मत्थिकाए अधम्मत्थिकाए जा वपरमाणुपो गले सेलेसी पडिवन्नए अणगारे एए णं दुविहा जीवद्वा य अजीवदवा य जीवाणं परिभोगत्ताए नो हवमागच्छन्ति से तेणद्वेणं जाव नो हवमागच्छति ॥ ( सूत्रं 623 ) / कति णं भंते ! कसाया पन्नत्ता 1, गोयमा ! चित्तारि कसाया pa0 saM0- कसायपदं निरवसेस भाणियां जाव निज्जरिस्संति लोभेणं ॥ कति णं भंते ! jummaha " For Personal & Private Use Only
Page #174
--------------------------------------------------------------------------
________________ अवहारेण जेणरासी बसिए सेतं करवा 18शन उद्देशः 3 प्राणातिपातादीनामुप भोगेतरौ कृ तादियुग्माः सू 623624 व्याख्या-15 पन्नत्ता, गोयमा! चत्तारि जुम्मा पन्नत्ता-कडजुम्मे तेयोगे दावरजुम्मे कलिओगे, से केण?णं भंते ! एवं प्रज्ञप्ति:ला वुच्चै जाव कलियोए ?, गोयमा! जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए सेत्तं कडाभयदेवी- जुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं तेयोए,जेणंरासी चउक्कएणं अवहाया वृत्तिः24 रेणं अवहीरमाणे दुपज्जवसिए सेत्तं दावरजुम्मे,जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपजवसिए सेत्तं ॥ 744 ॥ कलिओगे, से तेणटेणं गोयमा ! एवं वुच्चै जाव कलिओए ॥ नेरइया णं भंते ! किं कडजुम्मा तेयोगा दावर जुम्मा कलियोगा 41, गोयमा ! जहन्नपदे कडजुम्मा उक्कोसपदे तेयोगा अजहन्नुक्कोसपदे सिय कडजुम्मा 1 जाव सिय कलियोगा 4, एवं जाव थणियकुमारा । वणस्सैकाइयाणं पुच्छा, गोयमा ! जहन्नपदे अपदा उक्कोसपदे य अपदा अजहन्नुकोसियपदे सिय कडजुम्मा जाव सिय क्लियोगा। बेइंदिया णं पुच्छा, गोयमा ! जहन्नपदे कडजुम्मा उक्कोसपदे दावरजुम्मा, अजहन्नमणुक्कोसपदे सिय कडजुम्मा जाव सिय कलियोगा, एवं जाव चतुरिंदिया, सेसा एगिदिया जहादिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया, सिद्धा जहा वणस्सैकाइया । इत्थीओणं भंते ! किं कडजुम्मा0 ? पुच्छा, गोयमा ! जहन्नपदे कडजुम्माओ उक्कोसपदे सिय कडजुम्माओअजहन्नमणुक्कोसपदे सिय कडजुम्माओ जाव सिय कलियोगाओ, एवं असुरकुमारिस्थीओवि जाव थणियकुमारइत्थीओ, एवं तिरिक्खजोणिग्रइत्थीओ एवं मणुसित्थीओ एवं जाव वान्न्म्ण्त्र्जोइसिय्वेमान्निय्देवित्थीओ॥ (सूत्र 624)जावतियाणंभंते! वरा अंधगवण्हिणोजीवा तावतिया परा अंधगव ॥ 744 ॥ For Personal & Private Use Only
Page #175
--------------------------------------------------------------------------
________________ REARSARASHRA हिणो जीवा ?, हंता गोयमा ! जावतिया वरा अंधगवहिणो जीवा तावतिया परा अंधगवण्हिणो जीवा। सेवं भंते 2 ति॥ (सूत्रं 125) ॥ 18-4 ॥ 'Na'mityAdi, 'जीवे असरीरपडिबद्धेति त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा kalevara'tti स्थूलाकारधराणि न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'बादरबोन्दिधराऽबादराकारधारिणः कडेवराव्यतिरेकात् कडेवराद्वीन्द्रियादयो जीवाः, एए णमित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकं, तत्र पृथिवीकायादयो जीवद्रव्याणि, प्राणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायादयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः अथवा चारित्रमोहनीयकर्मद6 लिकभोगहेतुत्वात्तेषां चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः ॥ प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपत्वात्तेषां, धर्मास्तिकायादीनां तु चतुर्णाममूर्त्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति ॥ परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह-'कै णमित्यादि, 'कसायपदंति प्रज्ञापनायां चतुर्दशं, तच्चैवं-'कोहकसाए माणकसाए मायाकसाए लोभकसाएं' इत्यादि निजरिस्संति lobheNaM'ti अस्यैवं sambandhaH'bemANiyA में भंते ! कैहिं बाघोहिं अलु कम्मपयडीओ निजरिस्संति, गोयमा ! चाहिं ठाणेहि, तंजहा-कोहेणं जाव For Personal & Private Use Only
Page #176
--------------------------------------------------------------------------
________________ lobheNaM'ti, इह नारकादीनामष्टापि कर्माण्युदये वर्तन्ते, उदयवर्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्तिनश्च ते । व्याख्या 18शतके प्रज्ञप्तिः ततश्च कषायोदये कर्मनिर्जराया भागत् क्रोधादिभिर्वैमानिकानामष्टकर्मप्रकृतिनिर्जरणमुच्यते इति॥अन्न्त्र्ण् कषाया निरू । उद्देश 3 अभयदेवी-4 | पिताः, तेच चतुःसङ्ख्यत्वात्कृतयुग्मलक्षणसङ्ख्याविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह-'kaiNa'mityAdi, 'चत्तारि वाणातिपाया वृत्तिः2/ jumma'tti इह गणितपरिभाषया समो राशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वौ राशी युग्मशब्दवाच्यौ तादीनामुप द्वौ चौजःशब्दवाच्यौ भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिताः अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कड भोगेतरौ कृ ॥ 745 ॥ | जुम्मे त्ति कृतं-सिद्धं पूर्ण ततः परस्य राशिसञ्ज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्ण यद् युग्म-समराशिविशेषस्तत्कृ-15 तादियुग्माः सू 623तयुग्मं, 'तेओएऽत्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्तिभिरोजो-विषमराशिविशेषख्योजः, 'दावरजुम्मे त्ति द्वाभ्या 624 मादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत्तन्निपातनविधेआपरयुग्म, 'कलिओएऽत्ति कलिना-एकेन आदित एव कृतयुग्मावोपरिवर्निना ओजो-विषमराशिविशेषः कल्योज इति । 'जे णं rAsI'tyAdi, यो राशिश्चतुष्केनापहारेणापहियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि ॥ अनन्तरं कृतयुग्मादिराशयः प्ररूपिताः, अथ तैरेव नारकादीन् प्ररूपयन्नाह-'नेरइया Na'mityAdi 'जहन्नपदे kaDajumma'tti अत्यन्तस्तोकत्वेन 'कृतयुग्माः ' kRtayugmasajJitAH'ukosapae'tti सर्वोत्कृष्टतायां त्र्योजःसञ्जिताः मध्यमपदे चतुर्विधा अपि, एतच्चैवमाज्ञाप्रामाण्यादवगन्तव्यम् । ॥ 745 ॥ 'vaNassaikAiyANa'mityAdi, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात्, RESEASOORK For Personal & Private Use Only
Page #177
--------------------------------------------------------------------------
________________ तथाहि-जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि लभ्यते न तथा वनस्पतीनां, तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, 'सिद्धा जहा vaNassaikAiya'tti जघन्यपदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया । तेषामनियतपरिमाणत्वाद्भावनीयमिति ॥ जीवपरिमाणाधिकारादिदमाह-जावइएऽत्यादि, यावन्तः 'vara'tti अर्वाग्भा|गवर्तिनः आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः 'अंधगवण्हिणोत्ति अंहिपा-वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यहिपवह्नयो बादरते कायिका इत्यर्थः, अन्ये त्वाहुः-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्ये वह्नयस्तेऽन्धकवह्नयो जीवाः 'तावैयत्ति तत्परिमाणाः 'para'tti पराः प्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, "हंतेऽत्याधुत्तरमिति ॥ | अष्टादशशते चतुर्थः ॥ 18-4 ॥ चतुर्थोद्देशकान्ते तेजस्कायिकवक्तव्यतोक्ता ते च भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्दोभंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवे पासादीए दरिसणिजे अभिरूवे पडिरूवे एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिजे नो अभिरुवे । नोपडिरूवे से कहमेयं भंते ! एवं ?,गोयमा!असुरकुमारा देवा दुविहा pa0, taM0-वेउवियसरीरा ya aveuvi-18 For Personal & Private Use Only
Page #178
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः2 ॥ 746 यसरीरा य, तत्थ णंजे से वेउवियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ गंजे से 18 शतके अवेउवियसरीरे असुरकुमारे देवे सेणं नो पासादीए जाव नो पडिरूवे, सेकेण?णं भंते! एवं वुच्चै तत्थ णं PuddezaH 5 जे से वेउब्वियसरीरे तं चेक जावपडिरूवे ?, गोयमा! से जहानामए-इहं मणुयलोगंसि दुवे पुरिसा भवंति- असुरादिप्रा एमे पुरिसे अलंबियविभूसिए एगे पुरिसे अणलंकियविभूसिए, एएसि णं गोयमा ! दोहं पुरिसाणं कयरे सादीयतेरपुरिसे पासादीए जाव पडिरूवे कयरे पुरिसे नो पासादीए जाव नो पडिरूवे जे बा से पुरिसे अलंकिय तेसू 626 विभूसिए जे वा से पुरिसे अणलंकियविभूसिए ?, भगवं! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीए जाव पडिरूबे, तस्थ णं जे से पुरिसे अणलंकियविभूसिए से णं पुरिसे नो पासादीए जाव नो |पडिरूवे से तेणटेणं जाव नो प्द्दिरूवे। दो भंते ! नागकुमारादेवा एगंसि नागकुमारावासंसि एवं चेव एवं जावयकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव ॥ (सूत्रं 626) ॥ 'दो भंतेऽइत्यादि 'veviyasarIra'tti vibhuussitshriiraaH|| अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह दोभंते । नेरसिया एगसि रतियावासंसि नेरतियत्ताए उववन्ना, तत्थ णं एगे नेरइए महाकम्मतराए चेक जाच महाव्यणतराए व एगे बेरहए अप्पकम्मतराए चेब जाव अप्पवेषणतराए चेव से कहमेयं M746 ॥ भंते । एवं?, गोपमा! मेरइया दुबिहा pa020-मायिमिच्छाविडिउवमा य अमायिसम्मदिहिउवनगा For Personal & Private Use Only
Page #179
--------------------------------------------------------------------------
________________ य, तत्थ णं जे से मायिमिच्छादिट्ठियवन्नए नेरइए से णं महाकम्मतराए चेव जाव महावेयणतराए चेव, तस्थ णं जे से अमाथिसम्मदिट्टिउवयन्नए नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव, दो भंते 1 असुरकुमारा एवं मेष एवं एमिंदिकम्यिलिंदियां जाव वेमानिया ॥ ( सूत्रं 327 ) / 'दो भंते । नेरइए' त्यादि, 'महाकम्मतराए चेव' त्ति इह यावत्करणात् 'महाकिरियतराए के महासवतराए चेव' ति दृश्यं, व्याख्या भास्य प्राग्वत् । 'रुगिदियविगलिंदिययजं ति इहैकेन्द्रियादिवर्जनमेतेषां मायिमिथ्यादृष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति ॥ प्रागू नारकादिवक्तव्य तोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाह-- नेरइए णं भंते ! अनंतरं उघट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएस उववज्जित्तए से णं भंते ! कयरं आउयं परिसंवेदेति ?, गोयमा ! नेरइयाउयं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति, एवं मणुस्सेसुवि, नवरं मणुस्साए से पुरओ कडे चिट्ठइ । असुरकुमारा णं भंते ! अनंतरं उघट्टित्ता जे भविए पुढविकाइएस उववज्जिन्तए पुच्छा, go0 ! असुरकुमाराज्यं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चिट्ठइ, एवं जो जहिं भविओ उवकज्जितए तस्स तं पुरओ कडं चिट्ठति, जत्थ ठिओ तं पडिसंवेदेति जाव वैमाणिए, नवरं पुढचिकाइए पुढविकाइएस उववज्जति पुढविकाइयाउयं पडिसंबेएति अन्ने य से पुढविक्काइयाउ । पुरओ कडे चिट्ठति एवं जाब मस्सो सद्वाणे उबवाएको परद्वाणे तहेब ॥ (सूत्रं 628) दो भंते ! असुरकुमारा For Personal & Private Use Only
Page #180
--------------------------------------------------------------------------
________________ व्याख्याएगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउविस्सामीति 18 शतके प्रज्ञप्तिः । उजुयं विउवै वंकं विउविस्सामीति वंकं विउच्वै जं जहा इच्छइ तं तहा विउच्चै एगे असुरकुमारे देवे । उद्देशः5 अभयदेवी- | उज्जुयं विउविस्सामीति व विउच्चै व विउविस्सामीति उज्जुयं विउबै जं जहा इच्छति णो तं तहा विउ नारकयोर्मया वृत्तिः2/ हाल्पवेदना बै से कहमेयं भंते ! एवं ?, गोयमा ! असुरकुमारा देवा दुविहा paM0, taM0-मायिमिच्छदिहिउववन्नगा य |दि वेद्यमान ॥ 747 ॥ 8| अमायिसम्मविट्ठीउववन्नगा य, तत्थ णं जे से मायिमिच्छादिविउववन्नए असुरकुमारे देवे से णं उजुयं पुरस्कृतायुविउविस्सामीति वकं विउच्वति जाव णो तं तहा विउच्वै, तत्थ णं जे से अमायिसम्मदिहिउववन्नए असुर- SI ऋज्वीतकुमारे देवे से उज्जुयं विउ. जाव तं तहा विउच्वै |दो भंते! नागकुमारा एवं चेव एवं जाव थणियवाणमं0 रावैक्रिया सू 627जोइसि0 वेमाणिया एवं चेव ॥ सेवं भंते ! 2 त्ति ॥ (सूत्रं 629) ॥ 18-5 ॥ 629 || 'नेरइए Na'mityAdi, एतच्च व्यक्तमेव ॥ पूर्वमायुःप्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुर-18 कुमारा इत्यादि, यच्चेह मायिमिथ्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तन्मायामिथ्यात्वप्रत्ययकर्मप्रभावात् , अमायिसम्यग्दृष्टीनां तु यथेच्छ विकुर्वणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति ॥ ॥ 747 ॥ अष्टादशशते पञ्चमः ॥ 18-5 ॥ OROSHASHSSHOSES For Personal & Private Use Only
Page #181
--------------------------------------------------------------------------
________________ पञ्चमोद्देशकेऽसुरादीनां सचेतनानामनेकस्वभावतोक्ता, षष्ठे तु गुडादीनामचेतनानां सचेतनानां च सोच्यते इत्येवं सम्बद्धस्यास्येदमादिसूत्रम् - फाणियगुले णं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ?, गोयमा ! एत्थ णं दो नया भवंति, taM0 - निच्छइयनए य वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले नेच्छइयनयस्स पंचवन्ने । दुगंधे पंचर से अट्ठफासे pa0 / भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा ! एत्थ णं दो नया भवति, taM0निच्छाइयनए य वावहारियन ए य, वावहारियनयस्स कालए भमरे नेच्छइयनयस्स पंचवन्ने जाव अट्ठफासे paM0 / | सुयपिच्छे णं भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छइयनयस्स पंचवण्णे सेसं तं चेव, एवं एएणं अभिलावेणं लोहिया मंजिट्टिया पीतिया हालिद्दा सुकिल्लए संखे सुब्भिगंधे कोट्ठे दुब्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविट्ठे अंबा अंबिलिया महुरे खंडे कक्खडे वहरे मौए नवणीए गरुए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए णिद्धे तेल्ले, छारिया णं भंते ! पुच्छा, गोयमा ! एत्थ दो नया भवंति, taM0- निच्छइयनए य ववहारियनए य, ववहारियनयस्स लुक्खा छारिया नेच्छाइयनयस्स पंचवन्ना जाव अट्ठफासा पन्नत्ता (सूत्रं 330 ) ॥ 'फाणिए ऽत्यादि, 'फाणियगुले NaM'ti द्रवगुडः 'गोड्डे' त्ति गौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो For Personal & Private Use Only
Page #182
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 748 ॥ हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति शेषरसवर्णादीस्तु सतोऽप्युपेक्षत इति, 'nicchaiyanayassa'tti नैश्चयि- 18 शतके कनयस्य मतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति ॥ | उद्देशः 6 परमाणुपोग्गले णं भंते ! कतिवन्ने जाव कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे निश्चयेतरा पन्नत्ते ॥ दुपएसिए णं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एग गंधे सिय भ्यां गोल्या ॥ दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सिय चउफासे पन्नत्ते, एवं तिपएसिएवि, नवरं दिवर्णादि परमाण्वादि सिय एगवने सिय दुवन्ने सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं चौपएसिएवि नवरं सिय वर्णादिसू एगवन्ने जाव सिय चउवन्ने, एवं रसेसुवि सेसं तं चेव, एवं पंचपएसिएवि, नवरं सिय एगवन्ने जाव सिय 630-631 पंचवन्ने, एवं रसेसुवि गंधफासा तहेव, जहा पंचपएसिओ एवं जाव अस्ण्खेज्पेसिओ॥ सुहुमपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने जहा पंचपएसिए तहेव निरवसेसं, बादरपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे जावर सिय पंचरसे सिय चउफासे जाव सिय अट्ठफासे pa0 ॥ सेवं भंते ! 2ति॥(सूत्र्ण् 631) ॥ 18-6 ॥ __ 'परमाणुपोग्गले Na'mityAdi, इह च वर्णगन्धरसेषु पञ्च द्वौ पञ्च च विकल्पाः 'दुफासेऽत्ति स्निग्धरूक्षशीतोष्णस्पर्शा-दा ॥ 748 ॥ नामन्यताविरुद्धस्पर्शवययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च । सम्बन्धादिति ॥ 'दुपपसिष णमित्यादि, 'सिय एमवोति योरपि प्रदेशयोरेकवर्णत्वाद, इह च पञ्च विकल्पाः, 445CARRIAL For Personal & Private Use Only
Page #183
--------------------------------------------------------------------------
________________ 'सिय दुवन्ने' त्ति प्रतिप्रदेशं वर्णान्तरभावात् इह च दश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे त्ति प्रदेशद्वय। स्यापि शीत स्निग्धत्वादिभावात्, इहापि त एव चत्वारो विकल्पाः, 'सिय तिफासेऽत्ति इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि शीतभावात्, एकस्य च तत्र स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, 'एवम्' अनेनैव न्यायेन प्रदेशद्वय। स्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र चैकस्य शीतभावादेकस्य चोष्णभावात्तृतीयः, 'एवम्' अने। नैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ iti, 'siya cauphAse'tti iha 'dese sIe dese usiNe dese niddhe dese lakkhe' tti वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् ॥ 'सुमपरिणए णमित्यादि, अनन्तप्रदेशिको बादरपरि - णामोऽपि स्कन्धो भवति द्व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्च - त्वारः स्पर्शाः सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति ॥ अष्टादशशते षष्ठः ॥ 18-6 ॥ पष्ठोदेशके नयवादिमतमाश्रित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्बन्धस्यास्ये. दमादिसूत्रम् - रायगिहे जाव एवं वयासी - अन्नउत्थिया णं भंते । एवमाइक्वंति जाव परूवेंति एवं खलु केवली जक्खाएसेणं आतिट्ठे समाणे आहच्च दो भासाओ भासति, taM0-मोसं वा सच्चामोसं वा, से कहमेयं भंते ! For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________ 18 zatake | उद्देशः7 केवलिनोऽनाविष्टता सू 632 कर्मोपध्याद्या sU633 व्याख्या एवं ?, गोयमा ! जणं ते अन्नउत्थिया जाव जे ते एवमाहंसु मिच्छं ते एषमाहिंसु, अहं पुण गोयमा ! प्रज्ञप्तिः एवमाइक्खामि 4-नो खलु केवली जक्खाएसेणं आइस्सति, नो खलु केवली जक्खाएसेणं आतिढे समाणे अभयदेवी- आहच दो भासाओ भासति taM0-मोसं वा सच्चामोसं वा, केवली णं असावजाओ अपरोवघाइयाओ या वृत्तिः2 आहच दो भासाओ भासति, ta0-सचं वा असच्चामोसं वा ॥ (सूत्रं 632) ॥ 'रायगिहेऽइत्यादि, 'जक्खाएसेणं आइस्सइऽत्ति देवावेशेन 'आविश्यते' अधिष्ठीयत इति, 'नो khalu'ityAdi. 1749 // नो खलु केवली यक्षावेशेनाविश्यते अनन्तवीर्यत्वात्तस्य, 'अण्णातिट्टेऽत्ति अन्याविस्स्त्त्:-prvshiikRtH॥ सत्यादिभाषाद्वयं च भाषमाणः केवली उपधिपरिग्रहप्रणिधानादिकं विचित्रं वस्तु भाषत इति तदर्शनार्थमाह___ कतिविहे णं भंते ! उवही पण्णत्ते ?, गोयमा ! तिविहे उवही pa0, taM0-कम्मोवही सरीरोवही बाहिरभंडमत्तोवगरणोवही, नेरइयाणं भंते ! पुच्छा, गोयमा ! दुविहे उवही pa0 taM0-कम्मोवही य सरीरोवही य, सेसाणं तिविहा उवही एगिदियवजाणं जाव वेमाणियाणं, एगिदियाणं दुविहे pa0 तंजहा-कम्मोवही य सरीरोवही य, कतिविहे गं भंते ! उवही पं?, गोतिविहे उवही pa0 तंजहा-सच्चित्ते अचित्ते मीसए, एवं नेरइयाणवि, एवं निरवसेसं जाव वेमाणियाणं । कतिविहे णं भंते ! परिग्गहे pa01, गोयमा ! तिविहे परि ग्गहे pa0, taM0-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे, नेरइयाणं भंते ! एवं जहा 18 उवहिणा दो दंडगा भणिया तहा परिग्गहेणवि दो दंडगा भाणियवा, [ग्रन्थाग्रम् 11000] कैविहे णं यवजवही पं?, गोरु तिहण भते ! परिगाह, नेरइयाणं मा) कैविहे गं ॥ 749 ॥ For Personal & Private Use Only
Page #185
--------------------------------------------------------------------------
________________ भंते ! पणिहाणे pa0 1, गोयमा ! तिविहे पणिहाणे pa0, taM0-मणपणिहाणे वैपणिहाणे कायपणिहाणे, नेरइयाणं भंते ! कैविहे पणिहाणे pa0, एवं चेव एवं जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगे कायपणिहाणे pa0, एवं जाव वणस्सैकाइयाणं, बेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे pa0 तं-वहपणिहाणे य कायपणिहाणे य, एवं जाव चौरिंदियाणं, सेसाणं तिविहेवि जाव वैमाणियाणं । कतिविहे णं भंते ! दुप्पणिहाणे pa0 1, गोयमा ! तिविहे दुप्पणिहाणे pa0, taM0 - मणदुष्पणिहाणे जहेव पणिहाणेणं दंडगो भणिओ तहेव दुष्पणिहाणेणवि भाणियो । कतिविहे णं भंते । सुप्पणिहाणे pa0 1, गोयमा ! तिविहे सुप्पणिहाणे pa0, तंजहा- मणसुप्पणिहाणे वैसुप्पणिहाणे कायसुप्पणिहाणे, मणुस्साणं भंते ! कै विहे सुप्पणिहाणे pa0 1 एवं चेव जाव वेमाणियाणं सेवं भंते 2 जाव विहरति । तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरै ॥ ( सूत्रं 633 ) ॥ 'कतिवि ण' मित्यादि, तत्र उपधीयते - उपष्टभ्यते येनात्माऽसावुपधिः, 'बाहिर भंडमत्तोवगरणोवही' ति बाह्येकर्म्मशरीरव्यतिरिक्ते ये भाण्डमात्रोपकरणे तद्रूपो य उपधिः स तथा तत्र भाण्डमात्रा - भाजनरूपः परिच्छदः उपकरणं च - वस्त्रादीति, 'egiMdiyavajjANaM'ti एकेन्द्रियाणां भाण्डमात्रादि नास्तीति तद्वर्जितानामन्येषां त्रिविधोऽप्यस्तीति । 'सच्चित्ते ऽत्यादि, सच्चित्तादिद्रव्याणि शरीरादीनि, 'एवं neraiyANavi'tti अनेनेदं सूचितं- 'नेरइयाणं भंते ! कैविहे उवही pa0 1, गोयमा ! तिविहे उवही pa0, तंजहा- सचित्ते अचित्ते मीसएऽत्ति तत्र नारकाणां सचित्त उपधिः - शरीरम् For Personal & Private Use Only
Page #186
--------------------------------------------------------------------------
________________ व्याख्या 18| अञ्चित्स-उत्पत्तिस्थान मिश्रस्तु-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति परिग्गहेऽतिका 18 शतके प्रज्ञप्तिः परिगृह्यत इति परिग्रहः, अथैतस्योपधेश्च को भेदः 1, उच्यते, उपकारक उपधिः ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति । उद्देशः 7 अभयदेवी- | 'पणिहाणेऽत्ति प्रकर्षेण नियते आलम्बने धानं-धरणं मनःप्रभृतेरिति प्रणिधानम् ॥ एषु च केवलिभाषितेष्वर्थेषु विप्रति- मद्दुकश्रावया वृत्तिः2|||| पद्यमानोऽहमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह कवृत्तं सू 634 ॥ 750 ॥ तेणं कालेणं 2 रायगिहे नामं नगरे गुणसिलए चेइए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसिलस्स चेयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, taM0-कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं ?, तत्थ णं रायगिहे नगरे महुए नाम समणोवासए परिवसति । अड्ढे जाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं ma0 अन्नया कदायि पुवाणुपुष्विं चरमाणे जाव समोसढे परिसा पडिगया जाव पजुवासति, तए णं महुए समणोवासए श्मीसे कहाए लट्टे समाणे हद्दतुट्ठजाव हियए पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति sa0 2 पादविहारचारेणं रायगिहं नगरं जाव निग्गच्छति ni02 तेंसिं अन्नउत्थियाणं अदूरसामंतेणं वीयीवयति, तए णं ते अन्नउत्थिया महुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति 2 अन्नमन्नं सद्दावेंति 2त्सा एवं वयासी ॥ 750 ॥ एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविउप्पकडा इमं च णं महुए समणोवासए अम्हं अदूरसामंतेणं 6 वीइवयै तं सेयं खलु देवाणुप्पिया! अम्हं महुयं समणोवासयं एयमई पुच्छित्तएत्तिकट्ठ अन्नमन्नस्स अंतियं For Personal & Private Use Only
Page #187
--------------------------------------------------------------------------
________________ एयमढे पडिसुणेति अन्नमन्नस्स 2त्ता जेणेव महुए समणोवासए तेणेव uvA02महुयं समणोवासयं एवं वदासी-एवं खलु महुया! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे |सए अन्नउत्थिउद्देसए जाव कहमेयं महुया ! एवं ?, तए णं से महए समणोवासए ते अन्नौस्थिए एवं वयासी-जति कजं कजति जाणामो पासामो अहे कज्जंन कजति न जाणामो न पासामो, तए णं ते अन्नौस्थिया महुयं समणोवासयं एवं वयासी-केस णं तुम महुया! समणोवासगाणं भवसि जे णं तुमं एयमटुं न जाणसि न पाससि ?, तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-अस्थि णं आउसो! वाउयाए वाति, हंता अस्थि, तुज्झे णं आउसो! वाउयायस्स वायमाणस्स एवं पासह, णो तिणढे समढे, अत्थि णं आउसो! घाणसहगया पोग्गला ?, हंता अस्थि, तुज्झे णं आउसो ! घाणसहगयाणं पोग्गलाणं एवं पासह ?, णो तिणद्वे, अत्थि णं भंते ! आउसो! अरणिसहगये अगणिकाये ?, हंता अस्थि, तुज्झे णं आउसो ! अरणिसहगयरस अगणिकायस्स रूवं पासह ?, णो ti0, अस्थि णं आउसो! समुदस्स पारगयाई रूवाई ?, हंता अस्थि, तुज्झे णं आउसो! समुदस्स पारगयाई रुवाइं पासह , णो ti0, अस्थि णं आउसो ! देवलोगगयाई रूवाई ?, हंता अत्थि, तुझे णं आउसो ! देवलोगगयाई रूवाई पासह ?, णो ti0, एवामेव आउसो! अहं वा तुज्झे वा अन्नो वा छउमत्थो जै जो जं न जाणइ न पासइ तं सवं न भवति एवं ते सुबहुए लोए ण भविस्सतीतिकट्ट ते णं अन्नउत्थिए एवं पडिहणइ एवं pa02 जेणेव गुणसि. ceie For Personal & Private Use Only
Page #188
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 751 ॥ जेणेव समणे bha0 महा0 तेणेव उवाग0 2 समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासति । महुयादी ! समणे bha0 महा' मदुयं समणोवासगं एवं वयासी-सुड्डु णं महुया ! तुमं ते अन्नउत्थिए एवं वयासी, साहू णं महुया ! तुमं ते अन्नौ0 एवं वयासी, जेणं महुया ! अहं वा हेउं वा पसिणं वा वागरणं वा अन्नायं अदिहं अस्सुतं अमयं अविण्णायं बहुजणमज्झे आघवेति पन्नवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वहति अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति केवलीणं आसायणाए वट्टति । केवलिपन्नत्तस्स धम्मस्स आसायणाए वहति तं सुड्डु णं तुमं महुया ! ते अन्नौ0 एवं वयासी साहू णं तुमं महुया ! जाव एवं वयासी, तए णं महुए समणोवासए समणेणं भग0 महा0 एवं vu0 समाणे हट्ट तुट्ठे समणं bha0 महावीरं vaM0 na0 2 णचासन्ने जाव पज्जुबासह, तए णं सम0 bha0 ma0 महुयस्स समणोवा सगस्स तीसे य जाव परिसा पडिगया, तए णं महु0 समणस्स bha0 ma0 जाव निसम्म हट्ठतु पसिणाई वागरणाई पुच्छति pa0 2 अट्ठाई परियाती 2 उट्ठाए उट्ठे0 2समणं भगवं महा0 vaM0 नमं0 2 जाव प्द्दिगे। भंतेत्ति भगवं गोयमे समणे भगवं महा0 vaM0 नमं0 2 एवं वयासी- पभू णं भंते ! महुए समणोवासए देवाणुप्पियाणं अंतियं जाव पवैसए ?, णो तिणट्ठे समट्ठे, एवं अहेव संखे तदेव अरुणाभे जाव अंतं काहिति ॥ (सूत्रं 634 ) देवे णं भंते ! महहिए जाव महसक्खे रूवसहस्सं विउद्वित्ता पभू अन्नमन्नेणं सद्धिं संगामं संगामित्तए 1, हंता पभू । ताओ णं भंते! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ ?, गोयमा ! एगजीवफुडाओ णो अणेगजी For Personal & Private Use Only 18 zatake uddeza 7 महुकवृत्तं सू 634 वैक्रियेण संग्रामः सू 635 ॥ 751 ॥
Page #189
--------------------------------------------------------------------------
________________ कुडाओ, तेसि णं भंते! वोंदणं अंतरा किं एगजीवफुर्3A अणेगजीवफुडा ?, गोयमा । एगजीवडा नो अणेगजीब फुडा । पुरिसे णं भंते ! अंतरेणं हत्थेण वा एवं जहा अट्टमसए तइए उद्देसए जाव नो खलु तत्थ सत्थं कमति (सूत्रं 635 ) ॥ अत्थि णं भंते ! देवासुराणं संगामे 21, हंता अत्थि, देवासुरे णं भंते! संगामेसु बहमाणेसु किन्नं तेसिं देवाणं पहरणरयणत्ताए परिणमति ?, गोयमा ! जन्नं ते देवा तणं वा कटुं वा पसं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताए परिणमति, जहेव देवाणं तहेव असुरकुमाराणं ?, णो तिणट्ठे समट्ठे, असुरकुमाराणं देवाणं निचं विउधिया पहरणरयणा pa0 (सूत्रं 636 ) / देवे णं भंते ! महहिए जाव महेसक्खे पभू लवणसमुदं अणुपरियहित्ताणं हवमागच्छित्तए 1, हंता पभू, देवे णं भंते! महहिए एवं धायैसंडं दीवं जाव हंता पभू, एवं जाव रुयगवरं दीवं जाव हंता पभू, ते णं परं बीतीवएज्जा नो चेव णं अणुपरियहेज्जा ( सूत्रं 637) / अस्थि णं भंते ! देवा जे अनंते कम्मंसे जहन्त्रेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं स्ववयंति ?, हंता अस्थि, अत्थि णं भंते ! देवा जे अनंते कम्मंसे जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससहस्सेहिं खवयंति ?, हंता अस्थि, अत्थि णं भंते ! ते देवा जे अनंते कम्मंसे जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति ?, हंता अत्थि, कयरेणं भंते ! ते देवा जे अनंते कम्मंसे जन्नेणं एक्केण वा जाव पंचहिं वाससएहिं खवयंति ?, कपरे णं भंते ! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति ?, कयरे णं भंते ! ते देवा जाव पंचहिं बासस For Personal & Private Use Only
Page #190
--------------------------------------------------------------------------
________________ व्याख्या यसहस्सेहिं खवयंति ?, गोयमा ! वाणमंतरा देवा अणंते कम्मंसे एगेगं वाससएणं खवयंति, असुरिंदवजिया 18 शतके प्रज्ञप्तिः भवणवासी देवा अणंते कम्मंसे दोहिं वाससएहिं खवयंति, असुरकुमारा णं देवा अणंते कम्मंसे तीहिं वास- | उद्देशः7 अभयदेवी- सरहिं खवयंति, गहनक्खत्ततारारूवा जोइसिया देवा अणंते कम्मंसे चरहिं वास जाव खवयंति चंदिम- | देवासुरर. यावृत्तिः2 भूरिया जोइसिंदा जोतिसरायाणो अणंते कम्मसे पंचहि वाससएहिं खवयंति सोहम्मीसाणगा देवा अणंते गम्तेषांपर्यकम्मसे एगेणं वाससहस्सेणं जाव खवयंति सणंकुमारमाहिंदगा देवा अणंते कम्मंसे दोहिं वाससहस्सेहि टनं कर्माश ॥ 752 ॥ क्षयकालम्सू खवयंति, एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अणंते कम्मसे तीहिं वाससहस्सेहिं खवयंति महासुक्क-18॥636-638 सहस्सारगा देवा अणंते चौहिं वाससह आणयपाणयआरणाचुयगा देवा अणंते पंचहिं वाससहस्सेहिं खवयंति हिडिमगेविजगा देवा अणंते कम्मंसे एगेणं वाससयसहस्सेणं खवयंति मज्झिमगेवेजगा देवा अणंते भदोहिं वाससयसहस्सेहिं जाव खवयंति उवरिमगेवेजगा देवा अणंते कम्मंसे तिहिं वासजाव खवयंति विजय-॥ वेजयंतजयंतापराजियगा देवा अणंते चौहिं वास जाव खवयंति सचट्ठसिद्धगा देवा अणंते कम्मंसे पंचहिं वाससयसहस्सेहिं खवयंति, एएणटेणं गोते देवा जे अणंते कम्मंसे जहन्नणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति एएणं go0 ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति, एएणतुणं go0 ते देवा जाप पंचहिं वाससयसहस्सेहिं khvyNti। सेवं भंते ! सेवं भंते ! ॥ (सूत्रं 638) ॥ 18-7 ॥ // 752 // 'teNa'mityAdi, 'एवं जहा सत्तमसएऽइत्यादिना यत्सूचितं तस्यार्थतो लेशो दर्श्यते-कालोदायिसेलोदायिसेवालोदा Jain Education Internal oral For Personal & Private Use Only
Page #191
--------------------------------------------------------------------------
________________ यिप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्म्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्रज्ञापयतीति 'से कहमेयं मन्ने एवं 'ति अथ कथमेतद्-धर्मास्तिकायादि वस्तु मन्ये इति वितकार्थः ' एवं ' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम्, 'अविउप्पक डेऽत्ति अपिशब्दः संभावनार्थः उत्-प्राबल्येन च प्रकृता - प्रस्तुता प्रकटा वा उत्प्रकृतोत्प्रकटा वा अथवा अविद्वद्भिः - अजानद्भिः । प्रकृता - कृता प्रस्तुता वा अविद्वत्प्रकृता, 'जै कज्जं कज्जइ जाणामो पासामोऽत्ति यदि तैर्धर्मास्तिकायादिभिः कार्य । स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः धूमेनाग्निमिव, अथ कार्य तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्रायः - कार्यादिलिङ्गद्वारेणैवार्वाग्रहशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्ति। कायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति ॥ अथ मद्रुकं धर्म्मा|स्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्ते प्राहुस्तदाह - 'केस ण' मित्यादि, क एष त्वं मड्डुक ! श्रमणोपासकानां । मध्ये भवसि यस्त्वमेतमर्थं श्रमणोपासकज्ञेयं धर्म्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि 1, न कश्चिदित्यर्थः ॥ | अथैवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह - 'अत्थि । Na'mityAdi, 'ghANasahagaya'tti घायत इति प्राणो - गन्धगुणस्तेन सहगताः - तत्सहचरितास्तद्वन्तो घ्राणसहगताः । ' अरणिसहगएऽत्ति अरणिः - अभ्यर्थ निर्मन्थनीयकाष्ठं तेन सह गतो यः स तथा तं 'मुहु णं महुया ! तुमं 'ति सुष्ठु For Personal & Private Use Only
Page #192
--------------------------------------------------------------------------
________________ व्याख्या-18॥ त्वं हे महुका ! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽह-1॥ 18 शतके प्रज्ञप्तिः दादीनामस्याशातनाकारकोऽभविष्यस्त्वमिति ॥ पूर्व महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम् , अथ । उद्देशः अभयदेवी देवाधिकारादेववक्तव्यतामेवोद्देशकान्तं यावदाह-'देवे ऽमित्यादि, 'तार्सि बोंदीणं aMtara'tti तेषां विकुर्वितशरीरा- देवासुरर या वृत्तिः णामन्तराणि 'एवं जहा अट्ठमसएऽइत्यादि अनेन यत्सूचितं तदिदं-'पाएण वा हत्येण वा अंगुलियाए वा सिलागाए ण तेषांपर्य टनं कर्माश ॥ 75 ॥ वा कद्वेण वा कलिंचेण का आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्यजाएणं 8 क्षयकालःसू आछिंदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे वा तेसिं जीयप्पएसाणं आवाहं बा बाबाहं वा करेइ 636-630 छविच्छेयं का उपाएइ, णो इणठे समढेऽत्ति व्याख्या चास्य प्राग्वत् । 'जन्नं देवा तणं वा कटुं वा' इत्यादि, इह च यहेवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसम्भारवशात् सुभूमचक्रवर्तिनः स्थालमिव, असुराणां तु यन्निस्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वासथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । 'वीतीवएजति एकया दिशा व्यतिक्रमेत 'नो चेव णं aNupariyaTTeja'tti नैव सर्वतः परिचमेत, तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं मंते ! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टसमानुभागा आयुष्ककर्मसहचरिततया वेदनीया अनन्तानन्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा ये तेषामनन्तानन्तकौशानां मध्यादनन्तान कौशान् जघन्येन कालस्याल्पतया एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षफ्यन्तीत्यादि प्रश्नः, 'गोयमें खाद्युत्तरं, सत्र व्यन्तरा अनन्तान् काशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुद्गलानामल्पानुभागतया लोकेनैव बालेन SASARSUSNESSSSS // 753 // Jain Education Internalonal For Personal & Private Use Only
Page #193
--------------------------------------------------------------------------
________________ क्षपयितुं शक्यत्वात् तथाविधाल्पस्नेहाहारवत् , तथा तावत एव कर्माशान् असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, तदीयपुगलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति ॥ अष्टादशशते सप्तमोद्देशकः ॥ 18-7 ॥ ** SOLA सप्तमोदेशकान्ते कर्मक्षपणोक्का, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स पायस्स अहे कुकुडपोते वा बट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स भ्ण्ते। किं ईरियावहिया किरिया कजइ संपराइया किरिया कज्जा, गोयमा । अणगारस्स णं भावियप्पणो जाव तस्स णं इरियापहिया किरिया कजैनो संपराइया किरिया कजइ, से केण?णं भंते! एवं बुच्चा जहा सत्तमसए |संवुडदेसए जाव अट्ठो निक्खित्तो। सेवं भंते सेवं भंते ! जाव विहरति ॥ तए णं समणे भगवं महावीरे ॥ बहिया जाब विहरति (सूत्र 639) 'रायगिद्दे इत्यादि, 'पुरओऽत्ति अग्रतः 'दुहओऽत्ति 'द्विधा' अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः 'जुगमायाएति यूपमात्रया दृष्या 'पेहाएऽत्ति प्रेक्ष्य 2 rIya'ti गत-गमन rIyamANassa'tti कुर्वत इत्यर्थः 'कुक्कुडपोयएऽत्ति कुकुटडिम्भः 'वद्यापोयएऽत्ति इह वर्तका-पक्षिविशेषः 'kuliMgacchAeva'tti पिपीलिकादिसदृशः 'pariyAvajjeja'tti 'पर्यापयेत' *OSAA******** dan Education International For Personal & Private Use Only
Page #194
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्ति 18 शतके । उद्देशः समितस्युव। धेऽपीयोपथिकी सू ॥ 754 ॥ वियेत 'एवं जहा सत्तमसएऽइत्यादि, अनेन च यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदन्त ! एवमुच्यते, गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि 'जाव अट्ठो निक्खित्तोऽत्ति 'से केणटेणं भंते' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः, तच्च से तेणटेणं गोयमाऽइत्यादि ॥ प्राग्गमनमाश्रित्य विचारः कृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते तेणं कालेणं 2 रायगिहे जाव पुढविसिलापट्टए तस्स णं गुणसिलस्स चेयस्स अदूरसामंते बहवे अन्नउत्थिया परिवति, तए णं समणे भगवं महा. जावसमोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स bha0ma0 जेठे अंतेवासी इंदभूतीनाम अणगारे जाव उटुंजाणू जाव विहरह, तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छन्ति उवागच्छइत्ता भगवं गोयमं एवं वयासी-तुज्झे णं अज्जो!तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवह, तए णं भगवं गोयमे अन्नउत्थिए एवं वयासी-से केणं कारणेणं अज्जो! अम्हे तिविहं तिविहेणं अस्संजया जाव एगंतवाला यावि भवामो, तए णं ते अन्नउत्थिया भगवं गोयमं एवं वयासी-तुझे गं अजो!रीयं रीयमाणा पाणे पेचेह अभिहणह जाव उवद्दवेह, तए णं तुझे पाणे पेल्चेमाणा जाव उवद्दवेमाणा तिविहंतिविहेणं जाव एगंतबाला यावि भवह, तएणं भगवं गोयमे ते अन्नौस्थिए एवं वया-1 सी-नो खलु अजो! अम्हे रीयं रीयमाणा पाणे पेचेमोजाव उवद्दवेमोअम्हे णं अजो!रीयं रीयमाणा कायंच जोयं च रीयं च पडुच दिस्सा 2 पदिस्सा 2 वयामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा अन्यतीर्थकवाद sU 640 ॥ 754 ॥ For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________ वयमाणा णो पाणे पेचेमो जाव णो उवद्दवेमो, तए णं अम्हे पाणे अपेचेमाणा जाव अणोद्दवेमाणा तिविहं ति--- विहेणं जाव एगंतपंडिया यावि भवामो, तुझे णं अज्जो ! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह, तए णं ते अन्नउत्थिया भगवं गोयमं एवं va0- केणं कारणेणं अज्जो ! अम्हे तिविदं तिविहेणं जाव भवामो, तए णं भगवं गोयमे ते अन्नउत्थिए एवं va0 तुझे णं अज्जो ! रीयं रीयमाणा पाणे पेवेह जाव उवद्दवेह तए णं तुज्झे पाणे पेचमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्न उथिए एवं पडिहणइ पडिणित्ता जेणेव समणे भगवं महा0 तेणेव उवाग0 2 समणं भगवं महावीरं वंदति nama'sati वंदित्ता नमसित्ता णचासन्ने जाव पज्जुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं बयासी - सुदु णं तुमं go0 ! ते अन्नउत्थिए एवं va0 साहु णं तुमं गोयमा ! ते अन्नउत्थिए एवं va0 अत्थि णं go0 ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जेणंनो पभू एयं वागरणं वागरेत्तए जहा णं तुमं तं सुह णं तुमं go0 ! ते अन्नउत्थिए एवं वयासी साहूणं तुमं go0 ! ते अन्नउत्थिए एवं वयासी (सूत्रं 640 ) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वृत्ते समाणे हट्टतुट्ठे समणं bha0 ma0 vaM0 नम0 एवं वयासी-छौ। मत्थे णं भंते । मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति ?, गोयमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति, छउमत्थे णं भंते ! मणूसे दुपएसिंयं खंधं किं जाणति 21, एवं चेव, एवं जाव असंखेज्जपदेसियं, छउमत्थे णं भंते । मणूसे अनंतपएसियं खंधं किं पुच्छा, For Personal & Private Use Only
Page #196
--------------------------------------------------------------------------
________________ प्रज्ञप्तिः SANSARA 18 शतके उद्देशः8 छद्मस्थस्य परमाणोज्ञा नाज्ञाने सू 641 व्याख्या- गोयमा!अत्थेगतिए जाणति पासति 1 अत्थेगतिए जाणतिन पासति 2 अत्थेगतिए न जाणति पासह असे गतिए न जाणैन पासति 4 अहोहिए णं भंते ! मणुस्से परमाणुपोग्गलं जहाछउमत्थे एवं अहोहिएवि जाव अभयदेवी- अणंतपदेसियं, परमाहोहिएणं भंतेमणूसे परमाणुपोग्गलं जं समयं जाणतितं समयंपासति जं समयंपासति या वृत्ति तं समयं जाणति ?, णो तिणढे समढे, से केण?णं भंते ! एवं वुच्चै परमाहोहिए णं मणूसे परमाणुपोग्गलं ॥ 755 ॥ जं समयं जाणति नो तं समयं पासति जं समयं पासति नो तं समयं जाणति ?, गोयमा ! सागारे से माणे भवै अणागारे से दंसणे भवै, से तेणटेणं जाव नो तं समयं जाणति एवं जाव अन्न्ण्त्प्देसिय्ण्॥ केवली णं भंते ! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अणंतपएसियं ॥ सेवं 18 भंते 2त्ति ॥ (सूत्रं 641) ॥ 18-8 ॥ PRIL 'तए ऽमित्यादि, 'peceha'tti आक्रामथ 'कायं चत्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं ca'tti 'गमनं च' अत्वरितादिकं गमनविशेष 'प्रतीत्य आश्रित्य, कथम् ? इत्याह-'दिस्सा dissa'tti दृष्टा 2 'पदिस्सा padissa'tti प्रकर्षेण दृष्ट्वा 2 ॥ प्राक् छद्मस्था एवं व्याकर्तुं न प्रभव इत्युक्तम् , अथ छद्मस्थमेवाश्रित्य प्रश्नयनाह-छउमत्थेऽत्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणैन पासइत्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात् , तदन्यस्तु 'न जाणैन pAsaI'tti अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना pazyati ca । RRC // 755 // Jain Education Inter nal For Personal & Private Use Only
Page #197
--------------------------------------------------------------------------
________________ चक्षुषत्येकः 1, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः 2, तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः 3, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः ॥ छझस्था धिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे ॥ परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवली भवतीति केवलिसूत्र, ॥ 4 ॥ तत्र च 'सागारे से नाणे bhavati'tti.'साकार विशेषग्रहणस्वरूपं 'सेऽतस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्वि पर्वयभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ॥ अष्टादशशतेऽष्टमः ॥ 18-8 ॥ XXSSSSSSSSSSSSS अष्टमोदेशकान्ते केवली प्ररूपितः, स च भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-अस्थि णं भंते भवियदवनेरइया भवि021,हंता अस्थि, से केणढणंभंते! एवं वुच्चै भवियदछनेर0bha0,जे भविएपर्चिदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववज्जित्तए से तेण,एवं जाव थणियकु0, अत्थिणं भंते ! भवियदवपुढवि0 bha021, हंता अस्थि, से केण go0! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवेवापुढविकाइएसु उवव0 सेतेण आउक्काइयवणस्सैकाइयाणं एवं चेव उववाओ, तेउबाऊबेइंदियतेइंदियचरिंदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं । जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, - For Personal & Private Use Only
Page #198
--------------------------------------------------------------------------
________________ 18 zatake उद्देशः 9 भव्यद्रव्य नरकादि । सू 642 व्याख्या- वाणमंतरजोइसियवेमाणियाणं जहा नेरइया ॥ भवियदवनेरइयस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता ?, प्रज्ञप्तिः गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, भवियदरासुरकुमारस्स णं भंते ! केवतियं कालं ठिती अभयदेवी- पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओचमाई, एवं जाव थणियकुमारस्स । भवियद- या वृत्तिः2॥ वपुढविकाइयस्स णं पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरेगाई दो सागरोवमाइं, एवं ॥ 756 ॥ आउकाइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सैकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइंदियस्स चौरिदियस्स जहा नेरइयस्स, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीस सागरोवमाइं, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्त जहा असुरकुमारस्स ॥ सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 642) ॥ 18-9 ॥ | 'रायगिहेऽइत्यादि, 'bhaviyadavaneraiya'tti द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भवजन्तीति भव्यशब्देन विशेषिताः, भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति ॥ 'भवियवनेरइयस्सेत्यादि, 'अंतोमुहुत्तंति सज्ञिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तायुषमपेक्ष्यान्तर्मुहूर्त स्थितिरुक्का, 'pucakoDi'tti मनुष्यं पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव,उत्कृष्टा तु 'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति, द्रव्यपृथिवीकायिकस्य 'साइरेगाई दो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा neraiyarasa'tti antarmu KESKUSTASSUSTUS // 756 // dain Education International For Personal & Private Use Only
Page #199
--------------------------------------------------------------------------
________________ हुर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उकोसेणं तेत्तीसं सागरोवमाईति सप्तमपृथिवीनारकापेक्षयोक्तमिति ॥ अष्टादशशते नवमः ॥ 18-9 ॥ नवमोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे । BI । उच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्। रायगिहे जाव एवं वयासी-अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा ?, हंता उग्गाहेजा, से णं तत्थ छिज्जेज वा भिजेज वा ?, णो तिणढे sa0 णो खलु तत्थ सत्थं कमै, एवं जहा पंचमसए परमाणुपोग्गलवत्तवया जाव अणगारे णं भंते ! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमै (सूत्रं 643) ॥ __ 'रायगिहेऽइत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, 'एवं जहा पंचमसएऽइत्यादि, अनेन च यत्सूचितं तदिदम्-'अणगारे णं भंते ! भावियप्पा अगणिकायस्स मझमज्झेणं वीइवएज्जा ?, हंता वीइवएजा, से णं तत्थ झियाएज्जा ?, नो इणद्वे समढे, नो खलु तत्थ सत्थं कमै' इत्यादि ॥ पूर्वमनगारस्यासिधारादिष्यवगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह परमाणुपोग्गले णं भंते ! वाउयाएगं फुडे वाउयाए वा परमाणुपोग्गलेणं फुडे ?, गोयमा ! परमाणुपोग्गले For Personal & Private Use Only M m.jainelibrary.org
Page #200
--------------------------------------------------------------------------
________________ SA व्याख्या-1दवाउयाएणं फुडे मो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिएणं भंते! खं0 वाउयाएणं एवं चेव एवं जाव 18शतके प्रज्ञप्तिः असंखेजपएसिए ॥ अणंतपएसिए णं भंते ! खंधे वाउपुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे उद्देश 10 अभयदेवी- ॥ वाउयाए अणंतपएसिएणं खंधेणं सिय फुर्3e सिय नो फुडे ॥ वत्थी भंते ! वाउयाएणं फुडे वाउयाए वत्थिणा अस्यादिना यावृत्तिः2 यावृत्ति:2 ॥ फुडे ?, गोयमा! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे ॥ (सूत्रं 644) ॥ .. . वैक्रियस्यांई 'परमाणुपोग्गले Na'mityAdi, 'वाउयाएणं फुडेऽत्ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्य्र्थ्ः। च्छेदःवायु. ॥ 757 ॥ ॥ 'नो वाउयाए' इत्यादि नो वायुकायः परमाणुपुद्गलेन 'spRSTaH'vyApto मध्ये क्षिप्तो, वायोर्महत्त्वाद् अणोश्च निष्प्रदेशत्वेना ॥ परमाण्वा. देः स्पृष्टता तिसूक्ष्मतया व्यापकत्वाभावादिति ॥ 'अणंतपएसिए Na'mityAdi, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति पृथ्व्याअन सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्यान्न व्याप्तः, कथम् ?, यदा वायुस्कन्धापेक्षया धो द्रव्या महानसौ भवति तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति ॥ 'vatthI'tyAdi, 'वस्तिः' दृतिवायुकायेन 'स्पृष्टः' व्याप्तः॥ णिसू सामस्त्येन तद्विवरपरिपूरणात् नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एव भावात् ॥ अनन्तरं पुद्गलद्रव्याणि 643-645 स्पृष्टत्वधर्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयन्नाह। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ0 अहे दवाई वन्नओ कालनीललोहियहालिद्दसुकिल्लाई गंधओ ॥ 757 ॥ सुन्भिगंधाई दुन्भिगंधाई रसओ तित्तकडयकसायांबिलमहराई फासओ कक्खडमौयगरुयलहुयसीयौसिणनिद्धलुक्खाई अन्नमन्नबद्धाई अन्नमनपुट्ठाई जाव अन्नमनघडताए चिटुंति ?, हंता अस्थि, एवं जाव RASHLESSING Jain Educatidin ational For Personal & Private Use Only
Page #201
--------------------------------------------------------------------------
________________ अहेसत्तमाए । अस्थि णं भंते ! सोहम्म0 कप्पस्स अहे एवं चेव एवं जाव ईसिपम्भाराए पुढ0 सेवं भंते!2 जाव विहरै । तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरति ॥ (सूत्रं 645) ॥ / ___ 'atthI'tyAdi, 'अन्नमन्नबद्धाई ति गाढाश्लेषतः 'अन्नमन्नपुट्ठाईति आगाढाश्लेषतः, यावत्करणात् 'अन्नमन्नओगाढाई ति एकक्षेत्राश्रितानीत्यादि दृश्यम् , 'अन्नमनघडताएऽत्ति परस्परसमुदायतया ॥ अनन्तरं पुद्गलद्रव्याणि निरूपितानि, अथात्मद्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह तेणं कालेणं 2 वाणियगामे नाम नगरे होत्था वन्नओ, दूतिपलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नाम माहणे परिवसति अढे जाव अपरिभूए रिउच्वेदजाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं |सयस्स कुटुंबस्स आहेवच्चं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्जुदवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्प जित्था-एवं खलु समणे णायपुत्ते पुवाणुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेइए अहापडिरूवं जाव विहरै तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउभवामि इमाइं च णं एयारूवाइं अट्ठाई जाव वागरणाइं पुच्छिस्सामि, तं जै इमे से इमाइं एयारूवाई अट्ठाई जाव वागरणाइं वागरेहिति ततो णं वंदीहामि नमसीहामि जावपजुवासीहामि, अहमेयं से इमाई अट्ठाइं जाव वागरणाई नो वागरेहिति तो णं एएहिं चेव अद्वेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं For Personal & Private Use Only
Page #202
--------------------------------------------------------------------------
________________ व्याख्या- करेस्सामीतिकट्ठ एवं संपेहेइ 2 पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि02 पायविहारचारेणं। प्रज्ञप्तिः एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगाम नगरं मज्झमज्झेणं निग्गच्छइ 2 जेणेव दूतिपलासए चेहए। अभयदेवी-8 जेणेव समणे भग0 ma0 तेणेव uvA02 समणस्स 3 अदूरसामंते ठिचा समणं भगवं ma0 एवं वयासी-जत्ता सोमिलस्य या वृत्तिः2 ते भंते ! जवणिजं0 अवाबाहं0 फासुयविहारं01, सोमिला!जत्तावि मे जवणिज्जंपि मे अबाबाहंपि मे फासु- यात्रादिसर्षे यविहारंपि मे, किं ते भंते ! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु । पादिप्रश्नः ॥ 758 ॥ सू 646 जयणा सेत्तं जत्ता, किं ते भंते ! जवणिज्जं ?, सोमिला ! जवणिज्जे दुविहे paM0, taM0-इंदियजवणिजे य नोईदियजवणिजे य, से किं तं इंदियजवणिजे 1,2 मे सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वटुंति सेत्तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे ?, 2 ज मे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेंति से तं नोइंदियजवणिजे, सेत्तं जवणिजे, किं ते भंते ! अवाबाहं ?, सोमिला ! जं मे। वातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेंति सेत्तं अचाबाहं, किं ते भंते ! फासुयविहारं ?, सोमिला ! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवजियासु वसहीसु फासुएसणिकं पीढफलगसेन्जासंथारगं उवसंपन्जिताणं विहरामि सेत्तं फासु । 758 ॥ यविहारं ॥ सरिसवा ते भंते ! किं भक्खेया अभक्खया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, से केणढे0 सरिसवा मे भक्खेयावि अभक्खेयावि ?, से नूणं ते सोमिला! बंभन्नएसु नएसु दुविहा sari MALEGAONGRESS Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
Page #203
--------------------------------------------------------------------------
________________ | सवा पत्ता, तंजहा - मित्तसरिसवा य धन्नसरिसवा य, तत्थ णं जे ते मित्तसरिसवा ते तिविहा paM0 ta0| सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवा ते दुविहा pa0, taM0 - सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे से सत्थपरिणया ते दुबिहा paM0 taM0- एसणिज्जा य अणेसणिज्जा य, तस्थ णं जे ते अणेसणिज्जा ते समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुबिहा pa0 taM0 - जाइपा य अजाइया य, तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते जातिया ते दुविहा pa0 naM0 - लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया, से तेणद्वेणं सोमिला ! एवं बुच्चै जाव अभक्वेयावि । मासा ते भंते! किं भक्खेया अभक्खेया ?, सोमिला ! मासा मे भक्त्रेयावि अभक्खेयावि, से केणद्वेणं जाव अभक्खेयावि, नूणं ते सोमिला ! बंभन्नएस नएस दुविहा मासा pa0, taM0 - दवमासा य कालमासा य, | तत्थ णं जे ते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुबालस taM0 - सावणे bhaddavae Asoe । kattie maggasire pose माहे फागुणे चित्ते वैसाहे जेट्ठामूले आसाढे, ते णं समणाणं निग्गंथाणं अभक्खया, तस्थ णं जे ते दवमासा ते दुबिहा pa0 taM0-अत्थमासा य घण्णमासा य, तत्थ णं जे ते अत्थमासा ते दुविहा pa0 taM0 - सुवन्नमासा य रुप्पमासा य, ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं je te dhanna For Personal & Private Use Only
Page #204
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञषिः अभयदेवीया वृत्तिः 2 ॥ 759 ॥ मासा ते दुबिहा pa0 taM0 - सत्यपरिणया य असत्यपरिणया य एवं जहा धन्नसरिसवा जाव से तेणट्टेणं जाव अभक्खेयावि । कुलत्था ते भंते ! किं भक्वेया अभक्खेया?, सोमिला ! कुलत्था भक्वेयावि अभक्ख्यावि, से के णद्वेणं जाव अभक्खेयावि ?, से नूणं सोमिला ! ते बंभन्नए नएस दुविहा कुलत्था pa0 तं - इत्थिकुलत्थाय धन्नकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते तिविहा paM0, तंजहा - कुलकन्नयाइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा से तेणद्वेणं जाव अभक्खेयावि ॥ ( सूत्रं 646 ) ॥ 'ते' मित्यादि, 'इमाई च NaM'ti इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'janta'ti यानं यात्रा - संयमयोगेषु प्रवृत्तिः 'जवणिज्जं 'ति यापनीयं - मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्म्मः 'अधाबाह' ति शरीरबाधानामभाव: 'फासुयविहारं 'ति प्रासुकविहारो - निर्जीव आश्रय इति, 'तवनियमसंजमसज्झायझाणावस्सय mAiesa'tti इह तपः - अनशनादि नियमाः - तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्त्यादि मयाऽवश्यं रात्रिन्दिवादी विधेयमित्यादिरूपाः संयमः -प्रत्युपेक्षादिः स्वाध्यायो - धर्मकथादि ध्यानं-धर्मादिः आवश्यकं - षड् विधं, एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'jayaNa'tti प्रवृत्तिः 'इंदियजबणिज्जं ति इन्द्रियविषयं यापनीयं - वश्यत्वमिन्द्रिययापनीयं, एवं नोइन्द्रिययापनीयं, नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रि। यैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः- कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन bhaga For Personal & Private Use Only 18 zatake उद्देशः 10 सोमिलस्य यात्रादिसर्प । पादिप्रश्नः सू 646 ॥ 759 ॥
Page #205
--------------------------------------------------------------------------
________________ || वतस्तदर्थपरिज्ञान मसम्भावयता तेनापभ्राजनार्थं प्रश्नः कृत इति ॥ ' sarisava'tti एकत्र प्राकृतशैल्या सदृशवयसः - समा। नवयसः अन्यत्र सर्षपाः - सिद्धार्थकाः, 'davamAsa'tti द्रव्यरूपा माषाः 'kAlamAsa'tti कालरूपा मासाः, 'kulattha'tti एकत्र कुले तिष्ठन्तीति कुलस्थाः - कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति ॥ अथ चसूरिं विमुच्य भगवतो वस्तुतत्त्वज्ञान जिज्ञासयाऽऽह - एगे भवं दुवे भवं अक्खए भवं अवए भवं अवट्टिए भवं अणेगभूयभावभविए भवं ?, सोमिला ! एगेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणट्टेणं भंते ! एवं वुञ्चै जाव भविएवि अहं 1, सोमिला ! दट्टयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसइयाए अक्खएव अहं अवएवि अहं अवट्टिएवि अहं उवयोगट्टयाए अणेगभूय भावभविएवि अहं, से तेणट्टेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुज्झे वदह जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर एवंजहा रायप्पसेणइजे चित्तो जाव दुवालसविहं सावगधम्मं पडिवज्जति पंडिवजित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरै । | अंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमं0 vaM0 नमं0 पभू णं भंते ! सोमिले माहणे देवाणुपियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते ! 2 त्ति जाव विहरति ॥ ( सूत्रं 647 ) ॥ 18-10 // // अट्ठारसमं सयं समत्तं ॥ 18 ॥ For Personal & Private Use Only
Page #206
--------------------------------------------------------------------------
________________ व्याख्या-18॥ 'एगे bhava'mityAdi, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽने- 18 शतके प्रज्ञप्तिः ॥कतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येक-उद्देशः10 त्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः, 'अक्खए bhava'mityAdinA च पदत्र एकद्वित्वायेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अणेगभूयभावभविए भवंति अनेके भूता-अतीताः भावाः-सत्तापरिणामा भव्याश्च दिप्रश्न: सू 647 ॥ 760 ॥ भाविनो यस्य स तथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि अहमित्यादि, कथमित्येतत् ? इत्यत आह-दबट्टयाए एगोऽहंति जीवद्रव्यस्यैकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः, तथा कश्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्व-।3॥ मपि न विरुद्धमित्यत उक्तं-'नाणदंसणट्ठयाए दुवेवि अहंति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् svabhAvA~llabhata इति, तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाकाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात् , किमुक्तं भवति - ॥ अवस्थितोऽप्यह-नित्योऽप्यहम् , असङ्ग्येयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 760 ॥ "उवओगट्टयाएऽत्ति विविधविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । एवं जहा रायप्पसेणइज्जे इत्यादि, AUSHROOMSAMANDSAUR For Personal & Private Use Only
Page #207
--------------------------------------------------------------------------
________________ अनेन च यत्सूचितं तस्यार्थलेशो दर्यते-यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके 4 प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति ॥ अष्टादशशते दशमः ॥ 18-10 ॥ ॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति ॥ 18 ॥ सस्तनिअसेरस्तस्त्रतोअन्त्रस्तस्तनतर्नरेअसेनस्तस्तनसेसेअग् अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तुं प्रभुर्भवति ॥ 1 ॥ BerserERSERSTRSRSRSRSRSRSRSRSRSRSRSRSRSRSRS व्याख्यातमष्टादशशतम् , अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथा लेस्सा य 1 गब्भ 2 पुढवी 3 महासवा 4 चरम 5 दीव 6 भवणा 7 य । निवत्ति8 करण 9 vaNacaraBA सुरा 10 य एगूणवीसैमे ॥ 1 ॥ रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ पन्नत्ताओ ?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियचो निर्व्सेसो॥ सेवं भंते 2 ॥ (सूत्रं 648) ॥ 19-1 ॥ II 'लेस्सेऽत्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि 1 चशब्दः समुच्चये, 'gambha'tti गर्भाभिधायको द्वितीयः 2 'puDhavi'tti पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः 3 'mahAsava'tti W||नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः 4, 'carama'tti चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा-महास्थि For Personal & Private Use Only
Page #208
--------------------------------------------------------------------------
________________ व्याख्या तयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः 5, 'dIva'tti द्वीपाद्यभिधानार्थः षष्ठः 6'भवणा यत्ति भवनाद्यर्थाभिधानार्थः सप्तमः 7'nivatti'tti निवृत्तिः-निष्पत्तिः शरीरादेस्तदर्थोऽष्टमः 8'karaNa'tti करणार्थो नवमः 9 'वणच 19 शतके प्रज्ञप्तिः अभयदेवी- रसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति 10, तत्र प्रथमोद्देशकस्तावद्व्याख्यायते, तस्य चेदमादि उदेशः1 या वृत्तिः2 लेश्या: सू सूत्रम्-'रायगिहे इत्यादि, 'पन्नवणाए चउत्थो लेसुद्देसओ भाणियचोऽत्ति प्रज्ञापनायाश्चतुर्थों लेश्यापदस्य सप्तदश-॥ 648 u.2 ॥ 761 // | स्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव सुक्कलेसाऽइत्यादिरिति ॥ एकोनविंशतितमशते । ॥ लेश्याः प्रथम उद्देशकः स्माप्त्ः॥ 19-1 ॥ सू 649 अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्कति णं भंते ! लेस्साओ pa0? एवं जहा पन्नवणाए गन्भुद्देसो सो चेव निरवसेसो भाणियहो । सेवं भंते ! सेवं भंते ! (सूत्रं 649) ॥ 19-2 uddeshkH|| 31 'कै Na'mityAdi, 'एवं जहा पन्नवणाएऽइत्यादि, 'एवम्' अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोप-5 द लक्षितोद्देशके सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यं, तन्यूनाधिकत्वपरिहारार्थमाह-स एव गर्भोदेशको निरवशेषो भणि तव्य इति, अनेन च यत्सूचितं तदिदं-'गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुक्कलेस्सा, मणुस्साणं ॥ 761 ॥ भंते ! कै लेस्साओ pa0, गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुक्कलेस्सा' इत्यादीति, यानि ca For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________ सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि-कण्हलेस्से णं भंते ! मणुस्से कण्हलेस्सं गन्भं जणेज्जा ?, हंता गोयमा ! जणेज्जा । कण्हलेस्से णं भंते ! मणूसे नीललेसं गन्भं जणेज्जा ? हंता गोयमा ! जणेज्जा' इत्यादीति ॥ एकोनविंशतितमशते द्वितीय्ः॥19-2॥ द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी सिय भंते ! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीर बंधंति ega02 तओ पच्छा आहारेति वा परिणामेंति वा सरीरं वा बंधंति ?, नो इणढे समढे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति pa02ततो पच्छा आहारेति वा परिणामेंति वा सरीरं वा बंधंति 1 तेसि णं भंते ! जीवाणं कति लेस्साओ pa01, गोयमा!चत्तारि लेस्साओ0pa0, taM0-कण्हलेस्सा नील kAu0 | teu02, ते णं भंते ! जीवा किं सम्मदिही मिच्छादिट्ठी सम्मामिच्छादिही?,गोयमा ! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी 3, ते णं भंते जीवा किं नाणी अन्नाणी ?, गोयमा ! नो नाणी अन्नाणी, नियमा । दुअन्नाणी, taM0-मैअन्नाणी य सुयान्नाणी य 4, ते णं भंते ! जीवा किं मणजोगी वयजोगी कायजोगी?, गोयमा! नो मणजोगी नो वयजोगी कायजोगी 5, ते णं भंते जीवा किं sAgArovauttA aNAgArovauttA?, For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________ 13||गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि6, ते णं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दवओ 19 शतके प्रज्ञप्तिः णं अणंतपदेसियाई दवाई एवं जहा पन्नवणाए पढमे आहारुद्देसए जावसवप्पणयाए आहारमाहारेंति 7,तणं । उद्देशः 3 अभयदेवी- भन्ते !जीवा जमाहारेति तं चिजंति जंनो आहारैति तं नो चिजंतिचिन्ने वा से उद्दाइ पलिसप्पति वा ?, हंता । पृथ्व्यादि॥ गोयमा! ते णं जीवा जमाहारेंति तं चिजंति ज नो जाव पलिसप्पति वा 8, तेसि णं भंते ! जीवाणं एवं शरीरादि सू 650 ॥ 762 ॥ सन्नाति वा पन्नाति वामणोति वा वईइ वा अम्हे णं आहारमाहारेमो?,णोतिणढे स. आहारेंति पुणते तेसिं 9, तेसिणं भंते ! जीवाणं एवं सन्ना0 जाव वीयीति वा अम्हे णं इहाणि? फासेयरे वेदेमोपडिसंवेदेमो?, णोति. |पडिसंवेदेति पुण ते 10, ते णं भंते । जीवा किं पाणाइवाए उवक्खाइजंति मुसावाए अदिनाजाव मिच्छादसणसल्ले उवक्खाइज्जंति , गोयमा! पाणाइवाएवि उवक्खाइजति जाव मिच्छादसणसल्लेवि उवक्खाइजंति, जेसिपि णं जीवाणं ते जीवा एवमाहिज्जति तेसिंपिणं जीवाणं नो विजाए नाणत्ते 11 ॥ ते णं भंते ! जीवा कओहिंतो उवव0 किं नेरहएहिंतो उववजंति ? एवं जहा वकंतीए पुढविकाइयाणं उववाओ तहा भाणियवो 12 ॥ तेसि णं भंते ! जीवाणं केवतियं कालं ठिती pa01, गोयमा ! जहन्नेणं अंतोमुह0 अकोसेणं बावीसं वाससहस्साई 13 ॥ तेसि णं भंते ! जीवाणं कति समुग्घाया pa0?, गोयमातओ समुग्घाया paM0, taM0-वेय- 762 ॥ णासमुग्घाए कसाय0 मारणंतियसते णं भंते ! जीवा मारणंतियसमुग्घाएणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति ॥ ते णं भंते ! जीवा अणंतरं उच्चहित्ता dan Education International For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________ कहिं गच्छंति कहिं उववजंति ?, एवं उबट्टणा जहा वकंतीए 12 / सिय भंते ! जाव चत्तारि पंच आउक्का4 इया एगयओ साहारणसरीरं बंधति ega02 तओ पच्छा आहारेंति एवं जो पुढविकाइयाणं गमो सो चेव |भाणियबो जाव उच्चदृति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसं तं चेव । सिय भंते ! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उचट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयाणं एवं चेव नाणत्तं नवरं चत्तारि स्मुग्धाया। सिय भंते ! जाव चत्तारि पंच वणस्सैकाइयापुच्छा, गोयमा ! | णो तिणढे समढे, अणंता वणस्सैकाइया एगयओ साहारणसरीरं बंधंति ega02 तओ पच्छा आहारेंति |वा परि02 सेसं जहा तेउकाइयाणं जाव उच्चटुंति नवरं आहारो नियम छद्दिसिं, ठिती जहन्नेणं अंतोमुहत्तं 8उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ (सूत्रं 650) - 'रायगिहेऽइत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते-"सिय लेसदिविणाणे जोगुवओगे तहा किमाहारो। पाणाइवाय उप्पायठिई समुग्घायउबट्टी ॥1॥"ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकाधिगमावगम्य एव, तत्र स्याद्वारे । 'siya'tti स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धं, किन्तु 'siya'tti स्यात् द कदाचित् 'जाव चत्तारि पंच puDhavikAiya'tti चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः 'एगओऽत्ति एकत एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं baMdhaMti'tti बहूनां सामान्यशरीरं। 18॥ बन्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः, 'आहारति वत्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय For Personal & Private Use Only
Page #212
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 763 ॥ MADARSAR एव कृतत्वात् 'सरीरं वा baMdhaMti'tti आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबन्धापेक्षया विशेषतो क्धं कुर्वन्तीत्यर्थः, 19शतवे नायमर्थः समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकं शरीरं बनन्तीति तत्प्रायोग्यपुद्गल- | उद्देशः3 ग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति ॥ किमाहारद्वारे-'एवं जहा पन्नवणाए पढमे आहारुद्देसएऽत्ति पृथ्व्यादिएवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोदेशके सूत्रं तथेह वाच्यं, तञ्चैवं-'खेत्तओ असंखेजपए शरीरादि सोगाढाई कालतो अन्नयरकालठितीयाई भावओ वनमंताई गंधमंताई रसमंताई फासमंताई' इत्यादीति तं चिजईत्ति सू 650 तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से uhAi'tti चीर्ण च-आहारितं सत्तत् पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पइ वत्ति परिसर्पति च परि-समन्ताद्गच्छति, 'एवं सन्नाइ वत्ति evaM'vakSyamANollekhena 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मतिः प्रवर्तत इति शेषः, 'पन्नाइ वत्ति प्रज्ञा-सूक्ष्मार्थविषया मतिरेव, 'मणोइ va'tti मनोद्रव्यस्वभावं, 'वईइ वत्ति वाग् द्रव्यश्रुतरूपा ॥ प्राणातिपातादिद्वारे-'पाणाइवाए uvakkhAijjatI'tyAdi प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाद्यभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्य|विरतिमाश्रित्योच्यत इति, अथ हन्तब्यादिजीवानां का वार्ता ? इत्याह-'जेसिंपि 'मित्यादि, येषामपि जीवानाम्ति-॥-763॥ पातादिविषयभूतानां प्रस्तावापृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'ते jIva'tti ते-अतिपातादिकारिणो ॥ जीवाः 'evamAhijaMti'tti अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं For Personal & Private Use Only
Page #213
--------------------------------------------------------------------------
________________ घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति ॥ उत्पादद्वारे-'एवं जहा वकंतीएऽइत्यादि, इह च व्युत्क्रान्तिः प्रज्ञापनायाः पष्ठं पदं, अनेन च यत्सूचित तदिदं-'किं नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववजंति देवेहिंतो उववज्जति !, गोयमा ! नो नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहितो उववजंति देवहितो उववजंति ॥ समुद्घातद्वारे-'samohayAvi'tti समुद्घाते वर्तमानाः कृतदण्डा इत्यर्थः 'असमोहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा ॥ उद्वर्त्तनाद्वारे एवं उच्चट्टणा जहा वकंतीएऽत्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु uva0 मणुस्सेसु उववजंति नो देवेसु uvavajaMti'tti । तेजस्कायिकदण्डके ऽनवरं उववाओ ठिई उबट्टणा य जहा पन्नवणाएऽत्ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु है पुनर्विशेषोऽस्ति स च प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रत्रयं तत उद्धृत्तास्तु ते तिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति । वायुकायदण्डके ऽचत्तारि samugghAya'tti पृथिव्यादीनामाद्यास्त्रयः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति । तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके ऽनवरं आहारो नियम chadisiM'ti यदुक्तं तन्नावगम्यते dain Education International For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 764 ॥ |लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद् वादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथिव्यायाधि 19 शतके तत्वेन षड्दिक्काहारस्यैव सम्भवादिति ॥ अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह उद्देशः3 एएसि णं भंते! पुढविकाइयाणं आउतेउवाउवणस्सैकाइयाणं सुहुमाणं बादराणं पज्जत्तगाणं अपजत्त गाणं पृथ्व्याद्यजाव जहन्नुक्कोसियाए ओगाहणाए कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा सुहमनिओयस्स गाहनाल्पापजत्तस्स जहन्निया ओगाहणा 1 सुहुमवाउक्काइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा 2 बहुत्वं सुहुमतेऊअपजत्तस्स जह* ओगाहणा असंखेजगुणा 3 सुहुमआऊअपज0 जह0 असं04 सुहुमपुढविअपज्जत्त. सू 651 जहन्निया ओगाहणा असंखेजगुणा 5 यादवाउकाइयस्स अपज्जत्तगस्स जहनिया ओगाहणा असंखेजगुणा 6 बादरतेऊअपजत्तजहन्निया ओगाहणा असंखेजगुणा 7 बादरआउअपजत्तजहनिया ओगा. असंखे08 बादरपुढवीकाइयापज्जत्त जहन्निया ओगाहणा असंखेजगुणा 9 पत्तेयसरीरबादरवणस्सैकाइयस्स बादरनिओयस्स एएसिणं पज्जत्तगाणं एएसिणं अपज्जत्तगाणं जहन्निया ओगाहणा दोण्हवि तुल्ला असंखे010-11 सुहम-14 निगोयस्स पजत्तगस्स जहनिया ओगाहणा असं0 12 तस्सेव अपजत्तगस्स उक्कोसि0 ओगा विसेसा 13 तस्स चेव अपजत्तगस्स उक्को0 ओगा. विसेसा014 सुहुमवाउकाइयस्स पज्जत्तग0 जह0 ogA0 असं0 154 तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसे0 16 तस्स चेव पजत्तगस्स उक्कोसा विसे0 17 एवं । ॥ 764 ॥ सहमतेउक्काइयस्सवि 18 / 19 / 20 एवं सहुमआउक्काइयस्सवि 21 / 22 / 23 एवं सुहमपुढविकाइयस्स विसेसा Jain Education Inter n al For Personal & Private Use Only
Page #215
--------------------------------------------------------------------------
________________ 24 / 25 / 26 एवं बादरवाउकाइयस्स vi027।28।29 एवं बायरतेऊकाइयस्स vi030॥31॥32 एवं बादर-॥ आउकाडयस्स vi033234॥35 एवं बादरपुढविकाइयस्स vi0 36 ॥ 37 ॥ 38 सचेसिं तिविहेणं गमेणं भाणियचं. बादरनिगोयस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा 39 तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 40 तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 41 प्त्तेय्स्रीर्-॥ बादरवणस्सैकाइयस्स पज्जत्तगस्स ja0 ogA0 असं 42 तस्स चेव अपजत्त0 उक्को0 ओगाहणा असं043 तस्स चेव पज. u0 ogA0 asN044|| (सूत्रं 651) ॥ ___ 'एएसि Na'mityAdi, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मबादरभेदाः एवमेते दशैकादशश्च प्रत्येकवन-4 स्पतिः एते च प्रत्येक पर्याप्तकापर्याप्तकभेदाः 22 तेऽपि जघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया, स्थापना चैवं-पृथिवीकायस्याधः सूक्ष्मबादरपदे तयोरधः प्रत्येक पर्याप्तापर्याप्तपदे तेषामधः प्रत्येक जघन्योत्कृष्टावगाहनेति, एवमप्कायिकादयोऽपि स्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तापर्याप्तपदद्वयं तयोरधः । प्रत्येक जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गलासङ्ख्येयभागमात्रावगाहनत्वेऽप्यसङ्ख्येयभेदत्वादङ्गलासङ्ख्येय|भागस्येतरेतरापेक्षयाऽसङ्ख्येयगुणत्वं न विरुध्यते, प्रत्येकशरीरवनस्पतीनां चोत्कृष्टाऽवगाहना योजनसहनं समधिकमवगन्तव्येति ॥ पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम् , अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह For Personal & Private Use Only www.janelibrary.org
Page #216
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 765 ॥ एयस्स णं भंते ! पुढविकाइयस्स आउक्काइयस्स teU0 वाऊ. वणस्सैकाइयस्स कयरे काये सबसुहुमे ॥3॥19 शतके कयरे काए सबसुहुमतराए ?, गोयमा ! वणस्सैकाइए सबसुहुमे वणस्सैकाइए सबसुहुमतराए 1,एयरस णं उद्देशः 3 भंते ! पुढविकाइयस्स आउकाइ teu0 वाउक्काइयस्स कयरे काये सबसुहमे कयरे काये सवसुहुमतराए ?, 2 पृथ्व्यादिषु गोयमा ! वाउकाए सबसुहुमे वाउक्काये सबसुहमतराए 2, एयरस णं भंते ! पुढविकाइयस्स आउक्काइयस्स |सूक्ष्मावगा तेउकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए ?, गोयमा! तेउक्काए सबसुहमे तेउक्काए सव हना सू 652 सुहुमतराए 3, एयरस णं भंते ! पुढविकाइयस्स आउक्काइयस्स कयरे काए सबसुहुमे कयरे काये सबसुहुमतराए ?, गोयमा ! आउक्काए सबसुहमे आउक्काए सबसुहुमतराए 4 ॥ एयस्स णं भंते ! पुढविकाइयस्स आउ. तेउवाउ0 वणस्सैकाइयस्स कयरे काये सबबादरे कयरे काये सववादरतराए ?, गोयमा ! वणस्सैकाये सवबादरे वणस्सैकाये सववादरतराए 1, एयस्स णं भंते ! पुढविकाइयस्स आउक्काइय0 तेउकाइय0 वाउकाइयस्स |कयरे काए सवधादरे कयरे काए सववादरतराए ?, गोयमा! पुढविकाए सबबादरे पुढविकाए सबबादरत-18 राए 2, एयस्स णं भंते ! आउक्काइयस्सतेऊकाइयस्स वाउकाइयस्स कयरेकाए सबबादरे कयरे काए सबयादर-| तराए ?, गोयमा! आउक्काए सववादरे आउक्काए सबबादरतराए 3, एयरस णं भंते! तेउकाइयस्स वाउक्काइयस्स दि॥765॥ | कयरे काए सवयादरे कयरे काए सववादरतराए ?, गोयमा ! तेउक्काए सबबादरे तेउक्काए सबवादरतराए 4 ॥ 18 केमहालए णं भंते ! पुढविसरीरे पन्नत्ते, गोयमा ! अणंताणं मुहुमवणस्सैकाइयाणं जावैया सरीरा se। For Personal & Private Use Only
Page #217
--------------------------------------------------------------------------
________________ एगे सुहुमवाउसरीरे असंखेजाणं सुहमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेऊकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे आऊसरीरे, असंखेजाणं सुहुमआउक्काइयसरीराणं जावैया सरीरा से एगे सुहमे पुढविसरीरे, असंखेज्जाणं सुहमपुढविकाइयसरीराणं जावैया सरीरा से एगे बादरवाउसरीरे, असं0 बादरवाउक्काइयाणं जावैया सरी0 से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बादरआउसरीरे, असंखेजाणं बादरआउ0 जावतिया सरीरा से एगे चादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते ॥ (सूत्रं 652) ॥ ___ 'एयस्सेऽत्यादि, 'कयरे काएऽत्ति कतरो जीवनिकायः 'सबसुहमेऽत्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह-'सबसुहुमतराएऽत्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति॥सूक्स्स्म्विप्रीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह-'एयस्स णमित्यादि । पूर्वोक्तमेवार्थ प्रकारान्तरेणाह-'केमहालए Na'mityAdi, 'अर्णतार्ण सुहुमवणस्सैकाइयाणं जावैया सरीरा से एगे सुहमवाउसरीरेऽत्ति, इह यावद्धहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि । वनस्पतीनामेकाद्यसक्येयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्म। वाय्ववगाहनाया असल्यातगुणत्वेनोक्तत्वादिति, 'asaMkhejANa'mityAdi, 'suhamavAusarIrANa'ti वायुरेव शरीरं येषां ॥ ते तथा सूक्ष्माश्च ते वायुशरीराश्च-वायुकायिकाः सूक्ष्मवायुशरीरास्तेषामसङ्येयानां 'सुहमवाउकाइयाणं ति वचित्पाठः dain Education International For Personal & Private Use Only
Page #218
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः2 19शतके उद्देशा3 पृथ्व्यादिशरीरमहत्तावेदने सू 653 ॥ 766 ॥ | स च प्रतीत एव, 'जावैया sarIra'tti यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषामसङ्ख्येयान्येव 'से एगे सुहमै तेउसरीरेऽत्ति तदेकं सूक्ष्मतेजःशरीरं ताव्च्छ्रीर्प्र्मान्न्मित्य्र्थ्ः॥ प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह पुढविकाइयस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ?, गोयमा ! से जहानामए रन्नो चाउरंतचकवहिस्स वन्नगपेसिया तरुणी बलवं जुग जुवाणी अप्पायंका वन्नओ जाव निउणसिप्पोवगया नवरं चम्मेट्ठदुहणमुट्टियसमायणिचियगत्तकाया न भण्णति सेसं तं चेव जाव निउणसिप्पोवगया तिक्खाए वयरामईए सण्हकरणीए तिक्खेणं वैरामएणं वट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय pa02पडिसंखिविय पडि0 2 जाव इणामेवत्तिकट्ठतिसत्तक्खुत्तो उप्पीसेजा तत्थ णं गोयमा ! अत्थेगतिया पुढविक्काइया आलिद्धा अत्थेगैया पुढविक्काइया नो आलिद्धा अत्थेगैया संघट्टि(हिया अत्थेगैया नो संघहि(हिया अत्थेगैया परियाविया अत्थेगैया नो परियाविया अत्थेगैया उद्दविया अत्थेगैया नो उद्दविया अत्थेगैया पिट्ठा अत्थेगतिया नोपिट्ठा, पुढविकाइयस्स णं गोयमा! एमहालिया सरीरोगाहणा पपणत्ता ॥ पुढविकाइएणं भंते ! अकंते समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति ?, गोयमा ! से जहानामए के पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसं जुन्नं जराजजरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणिज्जा से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति ?, अणिटुं समणाउसो', तस्स गं गोयमा ! purisassa ॥ 766 // For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________ वेदणाहिंतो पुढविकाइए अकंते समाणे एत्तो अणिट्टतरिय चेव अकंततरियं जाव अमणामतरियं चेव वेदणं पञ्चणुम्भवमाणे विहरति । आउयाए णं भंते ! संघट्टिए समाणे केरिसियं वेदणं पचणुभवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सैकाएवि जाव विहरति सेवं भंते ! 2 त्ति ॥ (सूत्रं 653) ॥ 19-3 ॥ _ 'puDhavI'tyAdi, 'vannagapesiya'tti चन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः 'balavaM'ti सामर्थ्यवती 'jugavaM'ti सुषमदुषमादिविशिष्टकालवती 'juvANi'tti वयःप्राप्ता 'appAyaMka'tti नीरोगा 'वन्नओऽत्ति अनेनेदं सूचितं-'थिरग्गहत्था दढपाणिपायपिटुंतरोरुपरिणएऽत्यादि, इह वर्णके ऽचम्मेदुदुहणेऽत्याद्यप्यधीतं तदिह न वाच्यं, एतस्य विशेषणस्य स्त्रिया असम्भवात् , अत एवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकाया न bhannaI'tti, तत्र च चर्मेष्टकादीनि व्यायामक्रिया यामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि च-घनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथाद विधः कायो यस्याः सा तथेति, 'तिक्खाएऽत्ति परुषायां 'वैरामईएऽत्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति 'सण्हकरणीएऽत्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां 'वट्ठावरएणंति , | वर्तकवरेण-लोष्टकप्रधानेन 'पुढविकाइयंति पृथिवीकायिकसमुदयं 'jatugolAsamANaM'ti डिम्भरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः 'पडिसाहरिएऽत्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसवेपणं तु शिलायाः पततः संरक्षणं, 'atthegaiya'tti सन्ति 'एके केचन 'Aliddha'tti आदिग्धाः शिलायां शिलापुत्रके For Personal & Private Use Only
Page #220
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 767 ॥ | वा लग्नाः 'saMghaTThiya'tti सङ्घर्षिताः 'paritAviya'tti पीडिताः 'uddaviya'tti मारिता, कथम् ?, यतः 'पिट्ठति पिष्टाः 'emahAliya'tti एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामग्यां केचिन्न पिष्टा नैव च छुप्ता 19 शतक । अपीति ॥ 'अत्थेगैया संघट्टियत्ति प्रागुक्तं सट्टश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति उद्देश:3 पृथ्व्यादि. तत्प्ररूपणायाह-"puDhavI'tyAdi, 'अकंते समाणेऽत्ति आक्रमणे सति 'jamalapANiNa'tti मुष्टिनेति भावः 'अणिटुं शरीरमहसमणाउसो!त्ति गौतमवचनम् 'एत्तोऽत्ति उक्तलक्षणाया वेदनायाः सकाशादिति ॥ekonviNshtitmshte तृतीय्ः॥21-3॥ त्तावेदने सू 653 पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्मैर्निरूप्यन्त इत्येवं|संबद्धस्यास्येदमादिसूत्रम् सिय भंते ! नेरइया महासवा महाकिरिया महावयणा महानिजरा ? गोयमा ! णो तिणठे समढे 1 सिय भंते ! नेरइया महासवा महाकिरिया महावयणा अप्पनिजरा ? हंता सिया 2, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिजरा?,गोयमाणो तिणढे समढे 3, सिय भंते !नेरइया महासवा महा। किरिया अप्पवेदणा अप्पनिजरा ? गोयमा! णो तिण? समढे 4, सिय भंते ! नेरइया महासवा अप्पकिरिया महावेदणा महानिजरा ?, गोयमा ! णो तिणढे समढे 5, सिय भंते ! नेरइया महासवा अप्पकिरिया ॥ 767 ॥ महावेयणा अप्पनिज्जरा, गोयमा ! नोतिणढे समढे 6, सिय भंते ! नेरतिया महासवा अप्पकिरिया appa-18. dain Education International For Personal & Private Use Only
Page #221
--------------------------------------------------------------------------
________________ वेदणा महानिजरा?, नो तिणढे समढे, सिय भंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा अप्पनि जरा ?, णो तिणढे सम48, सिय भंते ! नेरड्या अप्पासवा महाकिरिया महावेदणा महानिजरा ?, Pno तिणढे समढे 9, सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा अप्पनिजरा ?, नो तिणढे समढे 10, सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेयणा महानिजरा?, नो तिणहे समढे 11, सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेदणा अप्पनिजरा?, णो तिणढे समढे 12, सिय मंते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिजरानो तिणढे समढे 13, सिय भंते ! नेरतिया अप्पासवा अप्पकिरिया महावेदणा अप्पनिजरा ?, नो तिणढे समढे 14, सिय भंते ! नेरइया अप्पासवा' अप्पकिरिया अप्पधेयणा महानिजरा?, नो तिणढे समढे 15, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा ?, णो तिणढे समढे 13, एते सोलस भंगा । सिय भंते ! असुरकुमारा महा-PERFR E सवा महाकिरिया महावेदणा महानिजरा?, णो #WFFFF तिणढे समढे, एवं चउत्थो भंगो भाणियचो, सेसा #F REE F Www । पन्नरस भंगा खोडेयचा, एवं जाव थणियकमारा, # FEEn www FEE |सिय भंते ! पुढविकाइया महासवा महाकिरिया महावेषणा महानिराहता, एवं जाक-सिय भंते ! पुढ अ म अ अ अ nA0 2 असुरादेः 4 पृथ्व्यादेः 16 व्यन्तरादेः 4 For Personal & Private Use Only
Page #222
--------------------------------------------------------------------------
________________ AMA व्याख्या-3 | विकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा ?हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइ प्रज्ञप्तिः सियवेमाणिया जहा असुरकुमारा सेवं भंते ! 2त्ति ॥ (सूत्रं 654) ॥ 19-4 ॥ अभयदेवी । 'सिय भंते !'इत्यादि, 'siya'tti 'स्युः भवेयु रयिका महाश्रवाः प्रचुरकर्मबन्धनात् महाक्रियाः कायिक्यादिक्रिया वृत्तिः2 ॥याणां महत्त्वात् महावेदना वेदनायास्तीव्रत्वात् महानिर्जराः कर्मक्षपणबहुत्वात् , एषां च चतुर्णा पदानां षोडश भङ्गा। ॥ 768 ॥ दभवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात् , शेषाणां तु प्रतिषेधः । असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च 4॥ प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात् , शेषास्तु निषेधनीयाः, पृथिव्यादीनां तु चत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीति षोडशापि भङ्गका भवन्तीति, उक्तञ्च-"बीएण उ नेरइया होति चउत्थेण सुरगणा स्के। ओरालसरीरा पुण सबेहि पएहिं भणियबा ॥ 1 ॥ " इति [द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः 8॥ सर्वे । औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः ॥ 1 ॥ ] ॥ एकोनविंशतितमशते चतुर्थः ॥ 21-4 ॥ 19 शतके उद्देशः 4 नारकादीनां महाल्पाश्रववत्वादि सू 654 ॥ 768 ॥ चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपि त एव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रमस्थि णं भंते ! चरिमावि नेरतिया परमावि नेरतिया ?, हंता अस्थि, से नूणं भंते ! चरमेहिंतो नेरइएहिंतो परमा नेरइया महाकम्मतराए चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो vA neirae Jain Education international For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________ NAMASALA हिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए 6 चेव ?, हंता गोयमा! चरमेहिंतो नेरइएहिंतो परमा जाव महावयणतराए चेव परमेहिंतो वा नेरइएहितो चरमा नेरइया जाव अप्पवेयणतरा चेव, से केण?णं भंते ! एवं वुचै जाव अप्पवेयणतरा चेव ?, गोयमा ! शाठितिं पडुच्च, से तेणटेणं गोयमा ! एवं वुच्चै जाव अप्पवेदणतरा चेव । अस्थि णं भंते ! चरमावि असुरकु-| |मारा परमावि असुरकुमारा ?, एवं चेव, नवरं विवरीयं भाणियचं, परमा अप्पकम्मा चरमा महाकम्मा, सेसर तं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरड्या, वाणमंतरजोइसिय * |वेमाणिया जहा असुरकुमारा ॥(सूत्र्ण् 655) 'अस्थि Na'mityAdi, 'caramAvi'tti अल्पस्थितयोऽपि 'paramAvi'tti महास्थितयोऽपि, 'ठीं पडुच्चेति येषां नारकाणां ॥ महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकापेक्षया भवन्ति, येषां त्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे ऽनवरं विवरीयंति पूर्वोक्कापेक्षया विपरीतं वाच्यं, तच्चैवं-से नूणं भंते ! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवेत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्ष अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्ष अल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अल्पवेदनत्वं च पीडाभावापेक्षमवसेयमिति । 'पुढविक्काइएऽत्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महास्थितिकत्वादेव । वैमानिका अल्पवेदना इत्युक्तम् , अथ वेदनास्वरूपमाह For Personal & Private Use Only
Page #224
--------------------------------------------------------------------------
________________ दि कैविहा णं भंते ! वेदणा pa0 1, गोयमा!दुविहा वेदणा pa0, taM0 निदाय अनिदा योनेरइया शंभंते !किं । 19 शतके प्रज्ञप्तिः निदायं वेदणं वेयंति अनिदायं जहा पन्नवणाए जाव वेमान्निय्त्ति|सेव्ण् भंते! सेवं भ्ण्तेत्ति॥(सूत्र्ण् 656) ॥ 19-5 ॥ उद्देशः 5 अभयदेवी ___ 'kaI'tyAdi, 'निदा यत्ति नियतं दान-शुद्धिर्जीवस्य 'दैप शोधने' इतिवचनान्निदा-ज्ञानमाभोग इत्यर्थः तद्युक्ता वेद-18 ॥ चरमपरम यावृत्तिः2] नाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये ऽअणिदा यत्ति अनाभोगवती 'किं निदायति ककारस्य स्वार्थिक- नार्कादी॥769॥ प्रत्ययत्वान्निदामित्यर्थः 'जहा पन्नवणाएऽत्ति तत्र चेदमेवं-'गोयमा ! निदायपि वेयणं वेयंति अणिदायपि वेयणं वेयं नां महावेद tI'tyAdi ॥ एकोनविंशतितमशते पञ्चमः ॥ 19-5 ॥ | नादि वेद नासू655 resowerpaJcamoddezake वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् द्वीपसमुद्रा कहि णं भंते ! दीवसमुद्दा ? केवैया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते ! दीवसमुद्दा ? एवं जहा है सू 657 जीवाभिगमे दीवसमुदुद्देसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियहो जाव परिणामो जीवौववाओ जाव अणंतखुत्तो सेवं भंतेत्ति ॥ (सूत्रं 657) ॥ 19-6 ॥ | 'कहि Na'mityAdi, 'एवं जहेऽत्यादि, 'जहा इति यथेत्यर्थः, स चैवं-'किमागारभावपडोयारा णं भंते ! दीवसमुद्दा pa0 ?, गोयमा ! जंबुद्दीवाइया दीवा लवणाइया समुद्दाऽइत्यादि, स च किं समस्तोऽपि वाच्यः ?, नैवमित्यत आह-'जोइ-॥ समंडिओद्देसगवज्जोऽत्ति ज्योतिषेन-ज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्जः तं PARAR ॥ 769 ॥ Join Education Interational For Personal & Private Use Only
Page #225
--------------------------------------------------------------------------
________________ विहायेत्यर्थः, ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवे णं भंते ! कै चंदा पभासिंसु वा पभासंति पभासिस्संति वा ? कै सूरिया तवइंसु वा ? इत्यादि, स च किय9रं वाच्यः इत्यत आह-'जाव परिणामोऽत्ति स चायं-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता ?' इत्यादि, तथा 'जीवौववाओऽत्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमु। देसु णं भंते ! सबपाणा 4 पुढविकाइयत्ताए 6 उववन्नपुबा ?, हंता गोयमा ! असई अदुवा' शेषं तु लिखितमेवास्त इति ॥ एकोनविंशतितमशते स्स्स्स्त्थ्ः॥ 19-6 ॥ षष्ठोद्देशके द्वीपसमुद्रा उक्तास्ते च देवावासा इति देवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्___ केवतिया णं भंते ! असुरकुमारभवणावाससयसहस्सा 501, गोयमा ! चउसद्धिं असुरकुमारभवणावाससयसहस्सा pa0, ते णं भंते ! किंमया pa01, गोयमा ! सबरयणामया अच्छा सण्हा जाव पडिरूवा, तत्थ णं बहवे जीवा य पोग्गला य वक्कमति विउक्कमति चयंति उववजति सासया णं ते भवणा दवट्टयाए । वन्नपज्जवेहिं जाव फासपजवेहिं असासया, एवं जाव थणियकुमारावासा, केवतिया णं भंते ! वाणमंतर-| भोमेजनगरावाससयसहस्सा pa01, गोयमा ! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा pa0, ते णं भंते ! किंमया pa01 सेसं तं चेव, केवतियां णं भंते ! जोइसियविमाणावाससयसहस्सा ? पुच्छा, गोयमा ! For Personal & Private Use Only
Page #226
--------------------------------------------------------------------------
________________ व्याख्या- असंखेजा जोइसियविमाणावाससयसहस्सा 50, ते णं भंते ! किंमया pa0?, गोयमा ! सवफालिहामया 19 शतके प्रज्ञप्तिः अच्छा, सेसं तं चेव, सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा pa01, गोयमा! बत्तीसं उद्देशः7 अभयदेवी-॥8॥ विमाणावाससयसहस्सा, ते णं भंते ! किंमया pa01, गोयमा! सबरयणामया अच्छा सेसं तं चेव जाव अणु-18 देवावासाः यावृत्ति तरविमाणा, नवरं जाणेयवा जत्थ जत्तेया भवणा विमाणा वा। सेवं भंते! 2 ति॥(सूत्र्ण् 658) ॥ 19-7 ॥ sU658 // 770 // 'केवड्या Na'mityAdi, "bhomejanagara'tti भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः 'सवफा|lihAmaya'tti स्र्व्स्फ्त्तिक्म्याः॥ एकोनविंशतितमशते स्प्त्म्ः॥ 19-7 ॥ 40@versaptame'surAdInAM भवनादीत्युक्तानि, असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निवृत्तिरुच्यते इत्येवसम्बद्धस्यास्ये. |दमादिसूत्रम् कतिविहाणं भंते ! जीवनिवत्ती pa01, गोयमा! पंचविहा जीवनिवत्ती pa0, taM0-एगिदियजीवनिवत्तिए जाव पंचिंदियजीवनिवत्तिए, एगिदियजीवनिवत्तिए णं भंते ! कतिविहा pa0-1, गोयमा! पंचविहा pa0, taM0पुढविकाइयएगिदियजीवनिवत्ती जाव वणस्सैकाइयएगिदियजीवनिबत्ती, पुढविकाइयएगिदियजीवनिवत्ती णं भंते ! कतिविहा pa0, गोयमा ! दुविहा pa0 taM0-सुहुमपुढविकाइयएगिदियजीवनिवत्ती य बादर ॥ 770 ॥ | पुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वडगबंधो तेयगसरीरस्स जावसबसिद्धाणुत्तरोववातियक dain Education International For Personal & Private Use Only www.janelibrary.org
Page #227
--------------------------------------------------------------------------
________________ प्पातीतवेमाणियदेवपंचिंदियजीवनिवत्ती णं भंते ! कतिविहा pa01, गोयमा! दुविहा pa00-पजत्तगस. बहसिद्धाणुत्तरोववातियजावदेवपंचिंदियजीवनिवत्ती य अपजत्तसवट्ठसिद्धाणुत्तरोववाइयजावदेवपंचिंदिजायजीवनिवत्ती य । कतिविहा णं भंते ! कम्मनिबत्ती pa0?, गोयमा ! अट्टविहा कम्मनिवत्ती pa0, taM0-नाणादूवरणिज्जनकम्मनिवत्ती जाव अंतराइयकम्मनिवत्ती, नेरइयाणं भंते ! कतिविहा कम्मनिवत्ती pa0?, गोयमा ! अट्टविहा कम्मनिवत्ती pa0, taM0-नाणावरणिज्जकम्मनिवत्ती जाव अंतराइयकम्मनिवत्ती, एवं जाव वेमाणियाणं । कतिविहाणं भंते ! सरीरनिवत्ती pa01, गोयमा ! पंचविहा सरीरनिवत्ती pa0, taM0-ओरालियसरीरनिवत्ती जाव कम्मगसरीरनिवत्ती । नेरइयाणं भंते ! एवं चेव एवं जाव वेमाणियाणं, नवरं नायवं जस्स जै सरीराणि । कैविहा णं भंते ! सचिंदियनिवत्ती pa01, गोयमा ! पंचविहा सबिदियनिवत्ती pa0, taM0-सोईदियनिवत्ती जाव फासिंदियनिवत्ती एवं जाव नेरइया जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगा फासिंदियनिवत्ती pa0, एवं जस्स जै इंदियाणि जाव वेमाणियाणं । कैविहा णं भंते ! भासानिवत्ती pa01. गोयमा ! चउबिहाभासानिवत्ती paM0, taM0-सच्चाभासानिवत्ती मोसाभासानिवत्ती सच्चामोसमासानिवत्ती असचामोसमासानिवत्ती, एवं एगिदियवज्जं जस्स जा भासा जाव वेमाणियाणं, कै॥ विहा णं भंते ! मणनिवत्तीए pa0 1, गोयमा ! चउविहा मणनिवत्ती pa0, taM0-सच्चमणनिवत्तीजाव असचा-1॥ मोसमणनिवत्तीए एवं एगिदियविगलिंदियवजं जाव वेमाणियाणं । कैविहा णं भंते ! कसायनिवत्ती pa01, dain Education International For Personal & Private Use Only www.janelibrary.org
Page #228
--------------------------------------------------------------------------
________________ सू 659 व्याख्या गोयमा ! चउविहा कसायनिवत्ती pa0, taM0-कोहकसायनिवत्ती जाव लोभकसायनिवत्ती एवं जाव वेमा- |19शतके प्रज्ञप्तिः णियाणं । कैविहा णं भंते ! वन्ननिवत्ती pa0 1, गोयमा! पंचविहा वन्ननिवत्ती pa0 taM0-कालवन्ननिवत्ती जाव । उद्देशः 8 अभयदेवी- सुकिल्लवन्ननिवत्ती, एवं निरवसेसं जाव वेमाणियाणं, एवं गंधनिबत्ती दुविहा जाव वेमाणियाणं, रसनिवत्ती जीवेन्द्रिया या वृत्तिः2 18 पंचविहा जाव वेमाणियाणं, फासनिवत्ती अट्टविहा जाव वेमाणियाणं । कतिविहा णं भंते ! संठाणनिबत्ती दिनिवृत्तिः ॥ 771 ॥ pa0, गोयमा ! छविहा संठाणनिवत्ती pa0 taM0-समचौरंससंठाणनिवत्ती जाव हुंडसंठाणनिवत्ती, नेरइयाणं पुच्छा गोयमा ! एगा हुंडसंठाणनिवत्ती pa0, असुरकुमाराणं पुच्छा, गोयमा ! एगा समचौरंससंठाणनिबत्ती pa0, एवं जावथणियकुमाराणं, पुढविकाइयाणं पुच्छा गोयमा ! एगा मसूरचंदसंठाणनिबत्ती pa0, एवं जस्स जं संठाणं जाववेमाणियाणं, कैविहा णं भंते ! सन्नानिवत्ती pa01, गोयमा! चउविहा सन्ना निवत्ती pa0 taM0आहारसन्नानिवत्ती जाव परिग्गहसन्नानिवत्ती एवंजाव वेमाणियाणं, कैविहा णं भंते । लेस्सानिवत्ती । pa01, गोयमा! छविहा lessAnivattIpa0,0-कण्हलेस्सानिवत्ती जाव सुक्कलेस्सानिवत्ती एवं जाववेमाणियाण |जस्स जै लेस्साओ|किविहा गंभंते ! दिट्ठीनिवत्तीप01, गोयमा तिविहा दिट्ठीनिवत्ती pa0,तंजहा-सम्मादि-॥6 IN॥ द्विनिवत्ती मिच्छादिट्रिनिवत्ती सम्मामिच्छदिट्रीनिवत्ती एवं जाव वेमाणियाणं जस्स जैविहा दित्त्त्थी|क्तिविहा॥ ॥ 771 ॥ णं भंते ! णाणनिवत्ती पन्नत्ता ?, गोयमा ! पंचविहा णाणनिवत्ती pa0, taM0-आभिणिबोहियणाणनिवत्ती जाव केवलनाणनिवत्ती, एवं एगिंदियवज्जं जाव वेमाणियाणं जस्स झ्न्नान्ना|क्तिविहान्न्ण् भंते! अन्नाणनिवत्ती pa01, RRC NAGAR For Personal & Private Use Only
Page #229
--------------------------------------------------------------------------
________________ ARRIAGEMERGRICA गोयमा ! तिविहा अन्नाणनिवत्ती paM0, taM0-मैअन्नाणनिवत्ती सुयान्नाणनिवत्ती विभंगनाणनिबत्ती, एवं जस्स जै अन्नाणा जाववेमाणियाणं । कैविहाणं भंते !जोगनिवत्ती pa01, गोयमा! तिविहा जोगनिवत्ती pa0, 4 taM0-मणजोगनिवत्ती वयजोगनिवत्ती कायजोगनिव्वत्ती, एवं जाववेमाणियाणं जस्स जैविहो जोगो। कै। विहा णं भंते ! उवओगनिवत्ती pa0, गोयमा ! दुविहा उवओगनिवत्ती pa0, taM0-सागारोवओगनिवत्ती अणागारोवओगनिवत्ती एवं जाव वेमाणियाणं, [अत्र सङ्ग्रहगाथे वाचनान्तरे-जीवाणं निवत्ती कम्मप्पगडी सरीरनिवत्ती । सविंदियनिवत्ती भासा य मणे कसाया y॥1॥ बन्ने गंधे रसे फासे संठाणविही य होइ बोद्धयो । लेसादिट्ठीणाणे उवओगे चेव जोगे y॥2॥] सेवं भंते !2 ॥ (सूत्रं 659) ॥ 19-8 ॥ ___ 'कैविहे Na'mityAdi, निवर्त्तनं-निवृत्तिनिष्पत्तिजविस्यैकेन्द्रियादितया निर्वृत्तिर्जीवनिर्वृत्तिः 'जहा वडुगबंधो तेय॥ gasarIrassa'tti यथा महल्लबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति ॥ पूर्व जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-'कैविहेऽत्यादि, 'कसा। yanivatti'tti कषायवेदनीयपुद्गलनिर्वर्त्तनं 'जस्स जं saMThANaM'ti तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचीकलापसंस्थान वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् ॥ एकोनविंशतितमशतेऽष्टमः ॥ 19-8 ॥ ->00 -- For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________ णानि sU660 व्याख्याअष्टमे निर्वृत्तिरुक्ता, सा च करणे सति भवतीति करणं नवमेऽभिधीयते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् 19 शतके प्रज्ञप्तिः कैविहे णं भंते ! करणे पण्णत्ते?, गोयमा! पंचविहे करणे पन्नत्ते, तंजहा-दवकरणे खेत्तकरणे कालकरणे उद्देशः9 अभयदेवी भवकरणे भावकरणे, नेरइयाणं भंते ! कतिविहे करणे pa01, गोयमा ! पंचविहे करणे pa0, taM0-दवकरणे द्रव्यादिशया वृत्तिः2/ जाव भावकरणे एवं जाव वेमाणियाणं । कतिविहे णं भंते ! सरीरकरणे pa01, गोयमा ! पंचविहे सरीरकरणे shriiraadikr॥772|| | पन्नत्ते, तंजहा-ओरालियसरीरकरणे जावकम्मगसरीरकरणे य एवं जाव वेमाणियाणं जस्स जै सरीराणि । कैविहे णं भंते ! इंदियकरणे pa01, गोयमा! पंचविहे इंदियकरणे paM0, तंजहा-सोइंदियकरणे जाव फासिंदियकरणे एवं जाव वेमाणियाणं जस्स जै इंदियाइं, एवं एएणं कमेणं भासाकरणे चउविहे मणकरणे चउविहे कसायकरणे चउबिहे समुग्घायकरणे सत्तविहे सन्नाकरणे चउविहे लेसाकरणे छबिहे दिढिकरणे तिविहे वेदकरणे तिविहे पन्नत्ते, तंजहा-इत्थिवेदकरणे पुरिसवेदकरणे नपुंसकवेदकरणे, एए सच्चे नेरइयादी दंडगा । जाव वेमाणियाणं जस्स जं अत्थि तं तस्स सबंभाणियत्वं । कतिविहे णं भंते ! पाणाइवायकरणे paM01,गोयमा ! |पंचविहे पाणाइवायकरणे paM020-एगिदियपाणाइवायकरणे जाव पंचिंदियपाणाइवायकरणे, एवं निरवसेस 5 है जाववेमाणियाणं । कैविहे गं भंते ! पोग्गलकरणे pa0, गोयमा! पंचविहे पोग्गलकरणे paM020-वन्नकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वनकरणे णं भंते ! कतिविहे pa01, गोयमा ! पंचविहे pa0, ॥ 772 ॥ तंजहा-कालवन्नकरणे जाव सुकिल्लवन्नकरणे, एवं भेदो, गंधकरणे दुविहे रसकरणे पंचविहे फासकरणे 54505ROORSANSAR For Personal & Private Use Only
Page #231
--------------------------------------------------------------------------
________________ 4- अट्टविहे, संठाणकरणे णं भंते ! कतिविहे pa0, गोयमा! पंचविहे pa0, तंजहा-परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते ! 2त्ति जाव विहरति । / (सूत्रं 660) ॥ 19-9 ॥ 'कैविहे Na'mityAdi, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतमं कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निवृत्तेश्च न भेदः स्यात् , निवृत्तेरपि क्रियारूपत्वात् , नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति । / 'दबकरणेऽत्ति द्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण-शलाकादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्त-1 karaNaM'ti क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं, 'कालकरणेऽत्ति काल एव करणं कालस्य वा-अवसरादेः करणं कालेन वा काले वा करणं कालकरणं, "bhavakaraNaM'ti भवो नारकादिः स एव । करणं तस्य वा तेन वा तस्मिन् वा करणम् , एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुसममिति ॥ एकोनविंशतितमशते न्व्म्ः॥19-9॥ नवमे करणमुक्तं, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंवाणमंतराणं भंते ! सवे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाच अप्पड्डियत्तिसेवं भंते 2 ॥ (सूत्रं 661) ॥ 19-10 ॥ // एकूणवीसतिमं सयं सम्मत्तं ॥ 19 ॥ 45CACANCY For Personal & Private Use Only
Page #232
--------------------------------------------------------------------------
________________ व्याख्या- सुगमो नवरं 'जाव appaDDiya'tti अनेनेदमुद्देशकान्तिमसूत्रं सूचितम्-'एएसि णं भंते ! वाणमंतराणं कण्हलेसाणं * 19 शतके प्रज्ञप्तिः जाव तेउलेसाण य कयरे2 हिंतो अप्पडिया वा महड्डिया वा?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सबम उद्देश:10 अभयदेवीना हड्डिया teulessa'tti ॥ एकोनविंशतितमशते dshmH॥19-10॥ // एकोनविंशतितमशतं च वृत्तितः समाप्तमिति ॥ 19 ॥ व्यन्तरादीया वृत्तिः2 नां समाहासनसनसन RARARANASarasarana ARSA अस् । रादि ॥ 773 ॥ एकोनविंशस्य शतस्य टीकामज्ञोऽप्यका सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयःप्रसूते ॥ 1 ॥ |sU 661 mensen ASDRAGERSPREERSREBREDASDASDASDASDASTRERASTASERSERSPRSLAS व्याख्यातमेकोनविंशतितमं शतम् , अथावसरायातं विंशतितममारभ्यते, तस्य चादावेवोदेशकसङ्ग्रहणीं 'बेइंदिये3॥ त्यादिगाथामाह। इंदिय 1 मागासे 2 पाणवहे 3 उवचए 4 य परमाणू 5 / अंतर 6 बंधे 7 भूमी 8चारण 9 सोवकमा 10 जीवा ॥1॥राय्गिहे जाव एवं वयासी-सिय भंते । जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति 2 तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति ?, णो तिणढे समढे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति pa02 तओ पच्छा आहारैति वा परिणामेंति वा सरीरं वा बंधंति, ॥ 773 ॥ तेसिणं भंते ! जीवाणं कति लेस्साओप01,गोयमा! तओ लेस्सापं020-कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेऊकाइयाणं जाव उच्चदंति, नवरं सम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामि ARRRRRC dain Education International For Personal & Private Use Only
Page #233
--------------------------------------------------------------------------
________________ च्छदिट्टीवि, दो नाणा दो अन्नाणा नियम, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियम छद्दिसिं. द तेसि णं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वैति वा अम्हे णं इट्टाणिढे रसे इहाणि? फासे पडिसंवेदेमो?, णो तिणढे समढे, पडिसंवेदेति पुणते, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई, सेसं तं चेव, एवं तेइंदियावि, एवं चरिंदियावि, नाणत्तं इंदिएसु ठितीए य सेसं तं चेव ठिती जहा पन्नवणाए । सिय भंते ! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा बेंदियाणं नवरं छल्लेसाओ दिही तिविहावि चत्तारि नाणा तिन्नि अन्नाणा भयणाए तिविहो जोगो, तेसि णं भंते ! जीवाणं एवं सन्नाति वा पनाति वा जाव वतीति वा अम्हे णं आहारमाहारमो?, गोयमा ! अत्थेगैयाणं एवं सन्नाइ वा पन्नाइ वा मणोइ वा वतीति वा अम्हे णं आहारमाहारेमो अत्थेगैयाणं नो एवं सन्नाति वा जाववतीति वा अम्हे णं आहारमाहारेमो आहारेंति पुण ते, तेसि णं भंते ! जीवाणं एवं सन्नाति वा जाववैति वा अम्हे णं इहाणिढे सद्दे इटाणिढे रूवे इटाणिढे गंधे इहाणिढे रसे इहाणिढे फासे पडिसंवेदेमो ?, गोयमा ! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हे णं इटाणिटे सद्दे जाव इट्टाणिढे फासे पडिसंवेदेमो अत्थेगतियाणं नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इटाणिढे सद्दे जाव इहाणिढे फासे पडिसंवे0 पडिसंवेदेति पुण ते, ते णं भंते ! जीवा किं पाणाइवाए उवक्खाविजंति0, गोयमा ! अत्थेगतिया पाणातिवाएवि उवक्खाइजंति जाव मिच्छादसणसल्लेवि उवक्खाइजंति अत्थेगतिया नो पाणाइवाए For Personal & Private Use Only
Page #234
--------------------------------------------------------------------------
________________ 20 zatake उद्देशः 1 द्वीन्द्रियादीनां शरीरबन्धादि सू 662 व्याख्या- | उवक्खातिजंति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति, जेसिपि णं जीवाणं ते जीवा एवमा प्रज्ञप्तिः । हिजति तेसिंपिणं जीवाणं अत्थेगतियाणं विनाए नाणत्ते अत्थेगतियाणं नो विण्णाए नो नाणत्ते, उववाओ अभयदेवी सबओ जाव सबट्टसिद्धाओ ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई छस्समुग्धाया केवलिया वृत्तिः2/ | वजा उबट्टणा सवत्थ गच्छंति जाव सबसिद्धति, सेसं जहा बेंदियाणं । एएसि णं भंते ! बेइंदियाणं प्ण्चि॥774॥ दियाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा पंचिंदिया चौरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया। सेवं भंते ! सेवं भंते ! जाव विहरति ॥ (सूत्रं 662) ॥ 20-1 ॥ ___ तत्र 'beiMdiya'ttidvIndriyAdivaktavyatApratibaddhaH प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासेऽत्ति आकाशाद्यर्थों द्वितीयः, 'पाणवहेऽत्ति प्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचएऽत्तिश्रोत्रेन्द्रियाद्युपर्यार्थश्चतुर्थः, परमाणुवक्तव्यतार्थः पञ्चमः, 'aMtara'tti रत्नप्रभाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधेऽत्ति जीवप्रयोगादिबन्धार्थः सप्तमः, 'bhUmI'ti कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, 'cAraNa'tti विद्याचारणाद्यर्थो नवमः, 'सोवक्कमा jIva'tti सोपक्रमालियुषो निरुपकमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे' इत्यादि, 'siya'tti स्यात् कदाचिन्न सर्वदा 'एगयओऽत्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' 'साधारणशरीरम्' अनेकजीवसामान्य बन्नन्ति प्रथमतया तत्यायोग्यपुद्गलग्रहणतः 'ठिई जहा पनवणाएऽत्ति तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'चत्तारि nANa'tti पञ्चेन्द्रि ॥ 774 ॥ For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________ SERECORRENESS याणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति, 'atthegaiyANaM'ti सज्ञिनामित्यर्थः 'अत्थेगहया 4 पाणाइवाए uvakkhAijaMti'tti असंयताः 'अत्थेगैया नो पाणाइवाए uvakkhAijati'tti संयताः 'जेसिपि णं जीवा Na'mityAdi येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सज्ञिनामित्यर्थः 'vijJAtaM'pratItaM 'नानात्वं' भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषां-असज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति ॥ विंशतितमशते प्रथमः ॥ 20-1 ॥ | प्रथमोद्देशके द्वीन्द्रियादयःप्ररूपितास्ते चाकाशाद्याधाराभवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्ये। दमादिसूत्रम्" कहविहे णं भंते ! आगासे pa0 ?, गोयमा ! दुविहे आगासे pa0, taM0-लोयागासे य अलोयागासे य, लोयागासेणं भंते ! किं जीवा जीवदेसा?, एवं जहा वितियसए अत्थिउद्देसे तह चेव इहवि भाणियवं, नवरं अभिलावो जाव धम्मत्थिकाएणं भंते ! केमहालए pa01, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए । अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं ओगाढे ?, गोयमा ! सातिरेगं अद्धं ओगाढे, एवं एएणं अभिलावेणं जहा बितियसए जाव ईसिपम्भारा णं भंते ! पुढवी लोयागासस्स किं संखेजइभागं0 ओगाढा ? पुच्छा, गोयमा! नो संखेजइभागं ओगाढा असंखेजइभागं ओगाढा नो संखेज्जे भागे ओगाढा नो असंखेने भागे नो सबलोयं ओगाढा सेसं तं चेव ॥ (सूत्रं 663) For Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________ व्याख्या __'कतिविहे इत्यादि, नवरं 'अभिलावोत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् |20 शतके प्रज्ञप्तिः 'धम्मत्थिकाए णं भंते !' इत्यादिरालापकसूत्रं च नवरं-केवलं 'लोयं चेव फुसित्ताणं चिट्ठईत्ति एतस्य स्थाने 'लोयं चेव उद्देशः 2 अभयदेवी-8 ओगाहित्ताणं चिट्ठई' इत्ययमभिलापो दृश्य इति ॥ अथानन्तरोक्तानां धर्मास्तिकायादीनामेकाथिकान्याह । आकाशाया वृत्तिः2 धम्मत्थिकायस्स णं भंते ! केवैया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा दिः su663 धर्मास्तिका ॥ 775 ॥ धम्मेइ वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवं जाव परिग्गहवेरमणेति । याद्यभिववा कोहविवेगेति वा जाव मिच्छादसणसल्लविवेगेति वाईरियासमितीति वा भासासमिए एसणासमिए आया चनानि णभंडमत्तनिक्खेवण. उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणगुत्तीति वा वैगु-18 सू 664 त्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सवे ते धम्मत्थिकायस्स अभिवयणा, अधम्मत्थिकाय|स्स णं भंते ! केवतिया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा pa0, taM0-अधम्मेति वा अधम्मथिकाएति वा पाणाइवाएति वा जाव मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपासवणजावपारिहावणियाअस्समितीति वा मणागुत्तीति वा वैअगुत्तीति वा कायागुत्तीति वा जे यावन्ने ॥ 775 ॥ तहप्पगारा सवे ते अधम्मत्थिकायस्स अभिवयणा, आगासत्थिकायस्स णं पुच्छा, गोयमा ! अणेगा अभिवयणा pa0 taM0-आगासेति वा आगासत्थिकायेति वा गगणेति वा नभेति वा समेति वा विसमेति वा खहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिड्डेत्ति vA jhusireti vA maggeti CAMERASARASHISA 49 For Personal & Private Use Only
Page #237
--------------------------------------------------------------------------
________________ % SCS RSSSSSROOSROSSES vA vimuheti vA addeti vA viyaddeti vA आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा अगमी वा अणंतेति वा जे यावन्ने तहप्पगारा सबे ते आगासत्थिकायस्स अभिव्य्न्ना। जीवत्थिकायस्सणं भंते ! केवतिया अभिवयणा pa01,गोयमा!अणेगा अभिवयणापं020-जीवेति वा जीवत्थिकायेति वा भूएति वा सत्तेति वा विन्नूति वा चेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंडुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सच्चे ते जाव अभिव्य्न्ना। पोग्गलत्थिकायस्स णं भंते ! पुच्छा, गोयमा ! अणेगा अभिवयणा पतं0-पोग्गलेति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेजपएसिएति वा अणंतपएसिएति वा जे याव0 सबे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते ! 2त्ति ॥ (सूत्रं 664) ॥ 20-2 ॥ 'अभिवयणेति 'abhI'tyabhidhAyakAni वचनानि-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, "धम्मेइ वत्ति जीव। पुद्गलानां गतिपर्याये धारणाद्धर्मः 'इति' उपप्रदर्शने 'वा' विकल्पे ऽधम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धम्मास्तिकायः, 'पाणाइवायवेरमणेह वा इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्तन्त इति, 'जे यावन्नेऽत्यादि, ये चान्येऽपि तथाप्रकाराः-चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभि EOSSACRORGANESS dain Education International For Personal & Private Use Only
Page #238
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥ 776 ॥ वचनानीति । 'adhamma'tti धर्म:-उक्तलक्षणस्तद्विपरीतस्त्वधर्मः-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्रागिव । 'आगा 20 शतके सेत्ति A-मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगणे त्ति अतिशयगमन उद्देशः2 विषयत्वाद् गगनं निरुक्तिवशात् , 'नभेत्ति न भाति-दीप्यते इति नभः, 'समेऽत्ति निम्नोन्नतत्वाभावात्समं 'विसमेति धर्मास्तिका दुर्गमत्वाद्विषमं 'खहे त्ति खनने भुवो हाने च-त्यागे यद्भवति तत् खहमिति निरुक्तिवशात् , 'विहेऽत्ति विशेषेण हीयते याद्यभिवत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'vIi'tti वेचनात्-विविक्तस्वभावत्वाद्वीचिः, चनानि 'विवरेऽत्ति विगतवरणतया विवरम् 'अंबरेऽत्ति अम्बेव-मातेव जननसाधादम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बरं, sU664 'अंबरसेऽत्ति अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तन्निरुक्तितोऽम्बरसं, 'छिड्डेऽत्ति छिदः-छेदनस्यास्तित्वाच्छिद्रं । 'झुसिरेऽत्ति झुषेः-शोषस्य दानात् शुषिरं, 'मग्गेऽत्ति पथिरूपत्वान्मार्गः, 'विमुहेऽत्ति मुखस्य-आदेरभावाद्विमुखम् 'अद्देऽत्ति । अद्यते-गम्यते अट्टयते वा-अतिक्रम्यतेऽनेनेत्यः अट्टो वा वियद्देऽत्ति स एव विशिष्टो व्यर्दो व्यहोवा, 'आधारेऽत्ति आधा|रणादाधारः 'वोमेत्ति विशेषेणावनाद्व्योम, 'भायणेऽत्ति भाजनाद्-विश्वस्याश्रयणाभाजनम्, "अंतलिक्खेऽत्ति अन्तःमध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं, 'सामेत्ति श्यामवर्णत्वात् श्यामम् 'ओवासंतरेऽत्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम् 'अगमेऽत्ति गमनक्रियारहितत्वेनागमं 'फलिहित्ति स्फटिकमिवाच्छत्वात् स्फटिकम् 'अणंतेऽति अन्तवर्जितत्वात् । 'ceya'tti चेता पुद्गलानां चयकारी चेतयितावा 'jeya'tti जेता कर्मरिपूणाम् 'आय' त्तिआत्मा नाना- ॥ 776 ॥ गतिसततगामित्वात् 'रंगणेऽत्ति रङ्गणं-रागस्तद्योगाद्रङ्गणः 'हिंडएऽत्ति हिण्डुकत्वेन हिण्डुका, 'पोग्गलेऽत्ति पूरणाद्ग Jain Education Internalonal For Personal & Private Use Only
Page #239
--------------------------------------------------------------------------
________________ लनाञ्च शरीरादीनां पुद्गलः, 'mANava'tti मा-निषेधे नवः-प्रत्ययो मानवः अनादित्वात्पुराण इत्यर्थः 'katta'ti कर्ताकारकः कर्मणां 'vigatta'tti विविधतया कर्त्ता विकर्ता विकर्तयिता वा-छेदकः कर्मणामेव 'जएऽत्ति अतिशयगमनाजगत् 'jaMtu'tti जननाजन्तुः 'joNi'tti योनिरन्येषामुत्पादकत्वात् 'सयंभुत्ति स्वयंभवनात्स्वयम्भूः 'sasarIri'tti सह शरीरेणेति सशरीरी 'नायएऽत्ति नायकः-कर्मणां नेता 'अंतरप्पत्ति अन्तः-मध्यरूप आत्मा न शरीररूप इत्यन्तरात्मेति ॥ विंशतितमशते द्वितीय उद्देशकः समाप्त इति ॥ 20-2 ॥ द्वितीयोद्देशके प्राणातिपातादिका अधास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते है इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्___ अह भंते ! पाणाइवा मुसावा. जाव मिच्छादं0 पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे उप्पत्तिया जाव पारिणामिया उग्गहे जावधारणा उठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे नेरइयत्ते असुर-| कुमारत्ते जाव वेमाणियत्ते नाणावरणिजे जाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी 3 चक्खुदसणे 4 आभिणिबोहियणाणे जाव विभंगनाणे आहारसन्ना 4 ओरालियसरीरे 5 मणजोगे 3 सागारोवओगे अणागारोवओगे जे यावन्ने ta0 सवे ते णण्णत्थ आयाए परिणमंति?, हंता गोयमा! पाणाइवाए जाव सवे ते णण्णत्थ आयाए परिणमंति ॥ (सूत्रं 665) For Personal & Private Use Only
Page #240
--------------------------------------------------------------------------
________________ व्याख्या- 'अहे त्यादि, 'णणत्थ आयाए pariNamaMti'tti नान्यत्रात्मनःपरिणमन्ति-आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मप्रज्ञप्तिः पर्यायत्वादेषां, पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ अभयदेवी अनन्तरं प्राणातिपातादयो जीवधाश्चिन्तिताः, अथ कथञ्चित्तद्धर्मा एव वर्णादयश्चिन्त्यन्तेया वृत्तिः2 __ जीवे णं भंते ! गभं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओणं जए णो ॥ 777 ॥ द अकम्मओ विभत्तिभावं परिणमति । सेवं भंते ! 2त्ति जाव विहरति (सूत्रं 666) 20-3 ॥ 'जीवे Na'mityAdi, जीवो हि गर्भे उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च ॥ वर्णादियुक्तानि तदव्यतिरिक्तश्च कथश्चिजीवोऽत उच्यते-'kativanna'mityAdi, 'एवं जहेऽत्यादिना चेदं सूचितं-'कतिरसं कतिफासं परिणामं परिणमति ?, गोयमा ! पंचवन्नं पंचरसं दुगंधं अट्ठफासं परिणामं pariNamatI'tyAdi, व्याख्या चास्य पूर्ववदेवेति ॥ विंशतितमशते तृतीय्ः॥ 20-3 ॥ HORRORISSARDAREKAR 20 शतके । उद्देशः 3 प्राणातिपातादीनामा। त्मपरिणामता sU665 गभव्युक्रम sU666 ॥ 777 ॥ तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम् कैविहे णं भंते ! इंदियौवचए पन्नत्ते?, गोयमा ! पंचविहे इंदियोवचए pa0 taM0-सोइंदियौवचए एवं । बितिओ इंदियौद्देसओ निरवसेसो भाणियन्वो जहा पन्नवणाए । सेवं भंते !2त्ति भगवं गोयमे जाव विहरति ॥ (सूत्रं 667) ॥ 20-4 ॥ Jain Education international For Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________ 'kaha'tyAdi, 'एवं बितिओ इंदियौद्देसओऽइत्यादि यथा प्रज्ञापनायां पञ्चदशस्येन्द्रियपदस्य द्वितीय उद्देशकस्तथाऽयं वाच्यः, स चैवं-सोइंदिओवचए चक्खिदिओवचए घाणिदिओवचए रसणिंदिओवचए फासिंदिओवचए' इत्यादि ॥viNsh4 तितमशते च्तुर्थ्ः॥20-4॥ चतुर्थे इन्द्रियोपचय उक्तः, स च परमाणुभिरितिपञ्चमे परमाणुस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्परमाणुपोग्गले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने एगगंधे एग-॥3॥ | रसे दुफासे पन्नत्ते, तंजहा-जै एगवन्ने सिय कालए सिय नीलए सिय लोहिए सिय हालिद्दे सिय सुकिल्ले जै एगगंधे सिय सुन्भिगंधे सिय दुन्भिगंधे, जै एगरसे सिय तित्ते सिय कडुए सिय कसाए सिय अंबिले सिय महुरे, जै दुफासे सिय सीए य निद्धे य 1 सिय सीए य लुक्खे य 2 सिय उसिणे य निद्धे य 3 सिय उसिणे य लुक्खे य 4 ॥ दुप्पएसिए णं भंते ! खंधे कतिवन्ने ? एवं जहा अट्ठारसमसए छटुद्देसए जाव । |siya cauphAse pannatte, jai egavanne siya कालए जाव सिय सुकिल्लए जै दुवन्ने सिय कालए नीलए य 1 |सिय कालए य लोहिए य 2 सिय कालए य हालिद्दए य 3 सिय कालए य सुकिल्लए य 4 सिय नीलए लोहिए। है|5 सिय nI0 हालिद्द06 सिय नीलए य सुकिल्लए य 7सिय लोहिए य हालिद्दए य 8 सिय लोहिए य सुक्कि लए य 9सिय हालिद्दए य सुकिल्लए य 10 एवं एए दुयासंजोगे दस भंगा । जै एगगंधे सिय सुभिगंधे 1 For Personal & Private Use Only
Page #242
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवी- या वृत्तिः2॥ ॥ 778 ॥ सिय दुन्भिगंधे य 2 जै दुगंधे सुब्भिगंधे य रसेसु जहा वन्नेसु जै दुफासे सिय सीए य निद्धे य एवं जहेव परमाणुपोग्गले 4, जै तिफासे सवे सीए dese niddhe dese lukkhe 1 save usiNe dese niddhe dese lukkhe | उद्देशः 4 2 सवे निद्धे देसे सीए dese usiNe 3 save lukkhe dese sIe dese usiNe 4 jai cauphAse dese सीए देसे । द इन्द्रियोपच उसिणे देसे निद्धे देसे लुक्खे 1 एए नव भंगा फासेसु ॥ तिपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारस- यःसू 667 मसए छट्ठदेसे जाव चउफासे pa0, जै एगवन्ने सिय कालए जाव सुकिल्लए 5 जै दुवन्ने सिय कालए य परमाण्वा । दिवर्णादि सिय नीलगे य 1 सिय कालगे य नीलगा य 2 सियकालगा य नीलए य 3 सिय कालए य लोहियए य 1 सू 668 |सिय कालए य लोहीयगा य 2 सिय कालगा य लोहियए य 3 एवं हालिद्दएणवि समं भंगा 3 एवं सुकिल्लएणवि समं 3 सिय नीलए य लोहियए य एत्थंपि भंगा 3 एवं हालिद्दएणवि समं भंगा 3 एवं सुकिल्लेणवि समं भंगा 3 सिय लोहियए य हालिद्दए य भङ्गा 3 एवं सुकिल्लेणवि समं 3 सिय हालिहए य सुकिल्लए य "भंगा 3 एवं सचे ते दस दुयासंजोगा भंगा तीसं भवंति, जै तिवन्ने सिय कालए य नीलए य लोहियए य 1 सिय कालए य नीलए य हालिद्दए य 2 सिय कालए य नीलए य सुकिल्लए य 3 सिय कालए य लोहि. यए य हालिद्दए य 4 सिय कालए य लोहियए य सुकिल्लए ya5सिय कालए य हालिद्दए य मुक्किलए ya6 सिय नीलए य लोहियए य हालिद्दए ya7सिय नीलए यलोहिए य सुकिल्लए य 8 सिय नीलए य हालिद्दए य सुषि ॥ 7781 ल्लए य 9सिय लोहिए य हालिद्दए य सुकिल्लए य 10 एवं एए दस तियास्ण्जोगा। जै एगगंधे siya sumbhi dain Education International For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________ गंधे 1 सय दुग्भिगंधे 2 जै दुगंधे सिय सुभिगंधे य दुब्भिगंधे य भंगा 3 / रसा जहा वन्ना । जै दुकासे सिय सीए य निद्धे य एवं जहेब दुपएसियस्स तहेव चत्तारि भंगा 4, जै तिफासे सधे सीए देसे नि देसे लक्खे 1 सधे सीए देसे निद्धे देसा लुक्खा 2 सबै सीए देसा निद्धा देसे लक्खे 3 सबै उसिणे देसे निडे देसे लक्खे 3 एत्थवि भंगा तिन्नि, सबै निद्धे देसे सीए देसे उसिणे भंगा तिन्नि 9, सबै लुक्खे देसे सीए । देसे उसिणे भंगा तिन्नि एवं 12, jai cauphAse dese sIe dese usiNe dese niddhe dese lakkhe 1 dese sIe dese usane dese niddhe देसा लुक्खा 2 देसे सीए देसे उसिणे देसा निद्धा देसे लक्खे 3 देसे सीए देसा उसिणा देसे निद्धे देसे लक्खे 4 देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा 5 देसे सीए देसा उसिणा । देसा निद्धा देसे लक्खे 6 देसा सीया dese usiNe dese niddhe dese lakkhe 7 देसा सीया देसे उसणे देसे । निद्धे देसा लुक्खा 8 देसा सीया देसे उसिणे देसा निद्धा देसे लक्खे 9 एवं एए तिपएसिए फासेसु पणवीसं भंगा ॥ चउप्पएसिए णं भंते । खंधे कतिवन्ने जहा अट्ठारसमसए जाव siya cauphAse pannatte jai ega| vanne siya कालए य जाव सुकिल्लए 5 जै दुवन्ने सिय कालए य नीलगे य 1 सिय कालगे य नीलगा य 2 | सिय कालगा य नीलगे य 3 सिय कालगा य नीलगा य 4 सिय कालए य लोहियए य एत्थवि चत्तारि भंगा 4 सिय कालए य हालिए य 4 सियकालए य सुक्किले य 4 सिय नीलए य लोहियए य 4 सिवनी। लए य हालिदए य 4 सिय नीलए य सुकिल्लए य 4 सिय लोहियए य हालिए ya 4 siya lohiyae ya sukki For Personal & Private Use Only
Page #244
--------------------------------------------------------------------------
________________ yA vRttiH2/4 20 zatake | उद्देशः4 इन्द्रियोपच यःसू667 दिवर्णादि परमाण्वा. लो. hA0 सुकिलसिय कालए नालासुक्कि04आय दुन्भिगंधे र sU668 व्याख्या- ल्लए य 4 सिय लोहियए य हालिद्दए य 4 सिय लोहियए य सुकिल्लए ya4 सिय हालिहए य सुकिल्लए ya4 प्रज्ञप्तिः एवं एए दस दुयासंजोगा भंगा पुण चत्तालीसं 40, जै तिवन्ने सिय कालए य नीलए य लोहियए य 1 सिय अभयदेवी कालए नीलए लोहियगा ya2 सिय कालगा य नीलगा य लोहियए ya3 सिय कालगा य नीलए य लोहि यए य एए भंगा 4 एवं कालनीलहालिद्दएहिं भंगा 4 कालनीलसुकिल्ल 4 काललोहियहालिद्द 4 काल्लोहि॥779॥ यसुकिल्ल 4 कालहालिहसुकिल्ल4 नीललोहियहालिद्दगाणं भंगा 4 नीललोहियसुकिल्ल 4 नीलहालिहसु किल्ल4 lo0 hA0 सुकिल्लगाणं भंगा 4 एवं एए दसतियासंजोगा एकेके संजोए चत्तारि भंगा सत्वे ते चत्तालीसं भंगा 40, जै चउवन्ने सिय कालए नील. लोहिय हालिद्दए ya1सिय का नील लो. सुकिल्लए 2 सिय kA0 नील0 हालि0 सुकिल्ल 3 सिय का लोहा0 सुक्कि04सियनी0 लोहिहा0 su05 एवमेते चौकगसंजोए पंच भंगा एए सवे नउइभंगा, जै एगगंधे सिय सुन्भिगंधे सिय दुन्भिगंधे य जै दुगंधे सिय |सुभिगंधे य सिय दुन्भिगंधे य । रसा जहा वन्ना । जै दफासे जहेव परमाणुपोग्गले 4, जै तिफासे सवे 18॥ सीए देसे निद्धे देसे लुक्खे 1 सवे सीए देसे निद्धे देसालक्खा 2 सवे सीए देसा निद्धा देसे लुक्खे 3 सवे सीए देसा निद्धा देसा लुक्खा 4 sacce usiNe dese niddhe dese lukkhe एवं भंगा 4 सव्वे निद्धे देसे सीए dese usiNe 4 save lukkhe dese sIe dese usiNe 4 ee tiphAse solasabhaMgA, jai cauphAse dese sIe dese usiNe dese niddhe dese lukkhe 1 dese sIe dese usiNe dese niddha देसा लुक्खा 2 देसे सीए देसे उसिणे देसा निद्धा ॥ 779 ॥ For Personal & Private Use Only
Page #245
--------------------------------------------------------------------------
________________ dese lakkhe 3 dese sIe dese usiNe देसा निद्धा देसालुक्खा4देसेसीए देसा उसिणा देसे निद्धे देसे लुक्खे है देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा 6 देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे 7 देसे सीए देसा उसिणा देसा निद्धा देसा लुक्खा 8 देसा सीया dese usiNe dese niddhe dese lukkhe 9 एवं एए चउफासे सोलस भंगा भाणियवा जाव देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा सवे एते दि फासेसु छत्तीसं भंगा ॥ पंचपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारसमसए जाव सिय चउफासे pa0. जै एगवन्ने एगवन्नदुवन्ना जहेव चउप्पएसिए, जै तिवन्ने सिय का नीलए लोहियए ya1सिय काल नीलए लोहिया य 2 सिय काल नीलगा य 3. लोहिए य 3 सिय कालए नीलगा य लोहियगा य 4 सिय काल नीलए य लोहियए य 5 सिय कालगा य नीलगे य लोहियगा य 6 सिय कालगा नीलगा य लोहियए य 7 सिय कालए नीलए हालिद्दए य एत्थवि सत्त भंगा7, एवं कालगनीलगसुकिल्लएसु सत्त भंगा, कालगलो। हियहालिद्देसु 7 कालगलोहियसुकिल्लेसु 7 कालगहालिहसुकिल्लेसु 7 नीलगलोहियहालिहेसु 7 नीलगलोहियसुकिल्लेसु सत्त भंगा 7 नीलगहालिद्दसुकिल्लेसु 7 लोहियहालिहसुकिल्लेसुवि सत्त भंगा 7 एवमेते तियासंजोए एए सत्तरि भंगा, जै चउवन्ने सिय कालए य नीलए लोहियए हालिद्दए य 1 सिय कालए य नीलए य लोहियए य हाल्लिद्दगा य रसिय कालए य नीलएयलोहियगा यहालिद्दगे य 3सिय कालए नीलगाय लोहिहै यगे य हालिद्दगे ya4सिय कालगाय नीलए यलोहियए य हालिद्दए ya5 एएपंच भंगा, सिय कालए य नीलए य लोहिए या लोहियगा लगनीलगर For Personal & Private Use Only www.janelibrary.org
Page #246
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 780 ॥ | लोहियए य सुकिल्लए य एत्थवि पंच भंगा, एवं कालगनीलगहालिदसुकिल्लेसुवि पंच भंगा, कालगलोहियहालिद्दसुकिल्लएसुवि पंच भंगा 5, नीलगलोहियहालिद्दसुकिल्लेसुवि पंच भंगा, एवमेते चउक्कगसंजोएणं पण। वीस भंगा, जै पंचबन्ने कालए य नीलए लोहियए हालिए सुकिल्लए सबमेते एक्कगदुयगतियगचउक्कपंचगसंजोएणं ईपालं भंगसयं भवति । गंधा जहा चउप्पएसियस्स । रसा जहा वन्ना । फासा जहा चउप्पएसियस्स । छप्पएसिए णं भंते ! खंधे कतिवन्ने ?, एवं जहा पंचपएसिए जाव सिय चउफासे पन्नत्ते, जह । एगवन्ने एगवन्नदुवन्ना जहा पंचपएसियस्स, जै तिवन्ने सिय कालए य नीलए य लोहियए य एवं जहेव पंचपरसियस्स सन्त भंगा जाव सिय कालगा य नीलगा य लोहियए य 7 सिय कालगा य नीलगा य लोहियगा य 8 एए अट्ट भङ्गा एवमेते दस तियासंजोगा एक्केक्कए संजोगे अट्ठ भंगा एवं सच्चेवि तियगसंजोगे असीति भंगा, जै चउवन्ने सिय कालए य नीलए य लोहियए य हालिए य 1 सिय कालए य नीलए य लोहियए य हालिहया य 2 सिय कालए य नीलए य लोहिया य हालिए य 3 सिय कालगे य नीलगे य लोहियगा य हालिद्दए य 4 सिय कालगे य नीलगाय लोहियए य हालिए य 5 सिय कालए य नीलगा य लोहियए हालिहगा य 6 सिय कालगे य नीलगा य लोहियगा य हालिए य 7 लिय कालगा व नीलए य लोहियए य हालिदप य 8 | सिय कालमा नीलए लोहियए हालिहगा य 9 सिय कालगा नीलगे लोहियगा य हालिद्दगे व 10 सिय कालगा य नीलगाय लोहियए य हालिए य 11 एए एक्कारस भंगा, एवमेवे पंचचउक्कासंजोगा कायदा For Personal & Private Use Only 20 zatake उद्देशः 4 इन्द्रियोपच यः सू 667 परमाण्वा दिवर्णादि सू 668 / / 780 ॥ //
Page #247
--------------------------------------------------------------------------
________________ एकेक्कसंजोए एकारस भंगा सवे ते चउक्कगसंजोएणं पणपन्नं भंगा, जैपंचवन्ने सिय कालए य नीलए य लोहिएय य हालिद्दए य सुकिल्लए ya1सिय कालए य नीलए लोहियए हालिद्दए सुकिल्लगा य 2 सिय कालए नीलए लोहियए हालिद्दगा य सुकिल्लए य 3 सिय कालए नीलए लोहियगा हालिद्दए य सुकिल्लए 4 सिय है कालए य नीलगा य लोहियए य हालिद्दए सुकिल्लए य 5 सिय कालगा नीलगे य लोहियगे य हालिद्दए य सुकिल्लए 6 एवं एए छन्भंगा भाणियबा, एवमेते सवेवि एक्कगद्यगतियगचउक्तगपंचगसंजोगेसु छासीयं भंगसयं भवति । गंधा जहा पंचपएसियरस । रसा जहा एयरसेव । वन्ना फासा जहा चुप्पेसिय्स्स्॥ सत्तपएसिए णं भंते ! खंधे कतिवन्ने01, जहा पंचपएसिए जाव सिय चउफासे pa0,जै एगवन्ने एवं एगवन्नदुवण्णतिवन्ना जहा छप्पएसियस्स, जै चउवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य 1 सिय कालए ya2 नीलए य लोहियए य हालिद्दगा य 2 सिय कालए य नीलए य लोहियगा हालिद्दए 3 एवमेते चउक्तगसंजोगेणं पन्नरस भंगा भाणियवा जाव सिय कालगा य नीलगाय लोहियगा य हालिद्दए य 15 एवमेते पंचचउक्कसंजोगा नेयवा एकेके संजोए पन्नरस भंगा सबमेते पंचसत्तरि भंगा भवति । जै पंचवन्ने सिय कालए य नीलए य लोहियए हालिद्दए सुकिल्लए 1 सिय कालए नीलए य लोहियए य हालिङ्गे य सुकिल्लगा य 2 सिय कालए य नीलए लोहियए हालिद्दगा य सुकिल्लए य 3 सिय कालए य नीलए य लोहियए य हालिद्दगा य सुकिल्लगा य 4 सिय कालए य नीलए य लोहियगा य हालिद्दए य सुकिल्लए य 5सिय कालए य नीलए For Personal & Private Use Only
Page #248
--------------------------------------------------------------------------
________________ व्याख्याय लोहियगा य हालिद्दगे य सुकिल्लए य 6 सिय कालए य नीलए य लोहियगा य हालिदगा य सुकिल्लए 20 शतके प्रज्ञप्तिः जय 7 सिय कालए य नीलगा य लोहियगे य हालिद्दए य सुकिल्लए य 8 सिय कालगे य नीलगाय लोहियए उद्देशः4 अभयदेवी- दय हालिद्दए य सुकिल्लगा य 9सिय कालगे य नीलगा य लोहियगे हालिद्दगा सुकिल्लए य 10 सिय काले। इन्द्रियोपच या वृत्तिः2/ य नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य 11 सिय कालगा य नीलगे य लोहियए य हालिद्दए य। यःसू660 सुकिल्लए य 12 सिय कालगा य नीलगे य लोहियगे य हालिद्दए य सुकिल्लगा य 13 सिय कालगा य। प्र्मान्न्वा॥782॥ नीलए य लोहियए य हालिद्दगा य सुकिल्लए य 14 सिय कालगा य नीलए य लोहियगा य हालिद्दए य दिवर्णादि सू 668 सुकिलए य 15 सिय कालगा य नीलगा य लोहियए य हालिद्दए य सुकिल्लए य 16 एए सोलस भंगा, एवं सबमेते एक्कगदुयगतियगचउक्कगपंचगसंजोगेणं दो सोला भंगसया भवंति, गंधा जहा चउप्पएसियस्स, रसा जहा एयस्स चेव वन्ना फासा जहा चउप्पएसियस्स ॥ अट्ठपएसियरस णं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा सत्तपएसियस्स जाव सिय चउफासे pa0 जै एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहेव सत्तपएसिए, जै चउवन्ने सिय कालए य नीलए य लोहियए य हालिहए य 1 सिय कालए य नीलए य लोहियए |य हालिद्दगा य 2 एवं जहेव सत्तपएसिए जाव सिय कालगाय नीलगा य लोहियगा य हालिद्दगे य 15 सिय॥ ॥ 781 ॥ कालगा य नीलगा य लोहियगा य हालिद्दगा य 16 एए सोलस भंगा, एवमेते पंच चउक्कसंजोगा, एवमेते असीति भंगा 80, जै पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य सुकिल्लए ya1सिय कालए For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________ ALSREOSSESSAM य नीलगे य लोहियगे य हालिद्दगे य सुकिल्लगा य 2 एवं एएणं कमेणं भंगा चारेयवा जाव सिय कालए य नीलगा य लोहियगा य हालिद्दगा य सुकिल्लगे य 15 एसो पन्नरसमो भंगो सिय कालगा य मीलगे य लोहियगे य हालिद्दए य सुकिल्लए य 16 सिय कालगा य नीलगेय लोहियगे य हालिद्दगे य सुकिल्लगा य 17 सिय कालगाय नीलगे य लोहियगे य हालिहगा य सुकिल्लए य 18 सिय कालगाय नीलगेय लोहियगेय हालिहगा य सुकिल्लगा य 19 सिय कालगा य नीलगे य लोहियगा य हालिद्दए य सुकिल्लए य 20सिय कालगा य नीलगे |य लोहियगा य हालिद्दए य सुकिल्लए य 21 सिय कालगा य नीलगे य लोहियगा य हालिद्दगा य सुकिल्लए य 22 सिय कालगा य नीलगाय लोहियगे य हालिद्दए य सुकिल्लए य 23 सिय कालगा य नीलगा य लोहि। यगे य हालिद्दए य सुकिल्लगा य 24 सिय कालगा य नीलगा य लोहियगे य हालिदगा य सुकिल्लए य 25 |सिय कालगा य नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य 26 एए पंचसंजोएणं छब्बीसं भंगा भवंति, एवमेव सपुवावरेणं एक्कगदुयगतियगचउक्तगपंचगसंजोएहिं दो एकतीसं भंगसया भवंति, गंधा जहा सत्त|पएसियस्स, रसा जहा एयरस चेव वन्ना, फासा जहा चउप्पएसियस्स ॥ नवपएसियस्स पुच्छा, गोयमा ! सिय एगवन्ने जहा अट्ठपएसिए जाव सिय चउफासे pa0 जै एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव अट्टा पएसियस्स, जद्द पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए सुकिल्लए ya1सिय कालगे य नीलगे य लोहियए य हालिद्दए य सुक्किलगा य 2 एवं परिवाडीए एकतीसं भंगा भाणियबा, एवं ekagaduyagatiya A For Personal & Private Use Only
Page #250
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 782 ॥ गचक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा चौपएसियस्स । दसपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव siya cauphAse pannatte, jai egavanne एगवन्नदुवन्नतिवन्नचउवन्ना जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एकगदुयगतियगचउक्कग पंचग संजोए दोन्नि सत्ततीसा भंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स । जहा दसपएसिओ एवं संखेज्जपए सिओवि, एवं असंखेज्जपएसिओवि, सुहुमपरिणओवि अणतपएसिओवि एवं चैव ॥ (सूत्रं 668) 'परमाणु' इत्यादि, 'एगवन्ने त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यं, 'दुफासे' त्ति शीतोष्णस्त्रि। ग्धरुक्षाणामन्यतरस्या विरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाइ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥ 'दुपएसिए णमित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पश्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जैतिफासे' इत्यादि 'सधे सीए' त्ति प्रदेशद्वयमपि शीतं 1, तस्यैव । द्वयस्य देश एक इत्यर्थः स्निग्धः 2 देशश्च रूक्षः 3 इत्येको भङ्गकः एवमन्येऽपि त्रयः सूत्रसिद्धा एव चतुःस्पर्शे त्वेक एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलिता नव भवन्तीति ॥ 'तिपएसिए' इत्यादि, 'सिय कालए ऽत्ति त्रयाणामपि prade For Personal & Private Use Only 20 zatake उद्देशः 4 इन्द्रियोपच यः सू 667 परमाण्वा दिवर्णादि सू 668 ॥ 782 ॥
Page #251
--------------------------------------------------------------------------
________________ शानां कालत्वादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाडा कारणमपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येको भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना । कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्ती एकस्त नीलक ॥ इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावादशसु द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, दू त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्रयः, 'जै दफासेऽइत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः प्रदेशत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको देशश्च रूक्षो द्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात् , एवं सर्वत्रेत्येको भङ्गः 1, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः 3 एवं सर्वोष्णेनापि 3 एवं सर्वस्निग्धेनापि 3 एवं सर्वरूक्षेणापि 3 तदेवमेते द्वादश 12, चतुःस्पर्शतायां तु देसे सीएऽइत्यादि, एकवचनान्तपदचतुष्टय आद्यः, स्थापना चेयम् :: अन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं-द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेडनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः, स चैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तो स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वनेकवचनान्तद्वितीयपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णावित्युष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा CASHARA For Personal & Private Use Only
Page #252
--------------------------------------------------------------------------
________________ - - व्याख्या..॥ श्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया, स चैवम्-एकः शीतः स्निग्धश्च ॥ ॥ 20 शतके प्रज्ञप्तिः अन्यौ च पृथग्व्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, स चैवम्-एकः दाउद्देशः4 अभयदेवी- शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्त्वनेकवचनान्ताद्यपदः, स चैवं- इन्द्रियोपच या वृत्तिः2स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स। परमावा. ॥ 78 ॥ |चैवं-पृथस्थितयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेकवचनान्तत्वे आद्यतृतीययोः, स चैव-द्वयो 4 दिवर्णादि भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, 'पणवीसं bhaMga'tti द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्कीद- 668 शनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति ॥ 'चउप्पएसिए Na'mityAdi, सिय कालए य नीलए यत्ति द्वौ द्वावेक-।5। परिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थः, स्थापना चेयम् 11 / एवं दशसु द्विकयोगेषु प्रत्येक चतुर्भङ्गीभावाच्चत्वारिंशद्भङ्गाः । 'जै तिवन्नेऽइत्यादि तत्र प्रथमः कालको द्वितीयो 19 नीलकः अन्त्ययोश्चैकपरिणामत्वाल्लोहितकः 111 इत्येकः तृतीयस्यानेकपरिणामतयास्नेकवचनान्तत्वे द्वितीयः112, 22 एवं द्वितीयस्यानेकतायां तृतीयः 121 आद्यस्यानेकत्वे चतुर्थः 211 एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति । 'जै चउवन्ने इत्यादि, इह पश्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, ॥ 783 ॥ ॥ते च सूत्रसिद्धा एव, 'सचे नउई bhaMga'tti एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् 2 पञ्चानां भङ्गकानां भावान्नवतिस्ते स्युरिति। ॥'जै एगगंधे इत्यादि प्राग्वत् । 'जह तिफासेऽइत्यादि, 'सत्वे सीएऽत्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् 1 'dese SAARCORG For Personal & Private Use Only
Page #253
--------------------------------------------------------------------------
________________ SAS ROSASUSASSAR निद्धेऽत्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् 2 'देसे लुक्खेऽत्ति तथैव द्वयो रूक्षत्वात् 3 इत्येकः द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश । 'जै चउफासेऽइत्यादि । तत्र 'देसे सीएऽत्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्-"अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे ॥ 1 ॥ " [अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् । अन्त्यकोष्ठान् पुनः लघुभिः पूरयेद्भ|ङ्गप्रस्तारे ॥ 1 ॥ ] स्थापना चेयम्-11 1112 1121 1122 11'छत्तीसं bhaMga'tti द्वित्रिचतुःस्पर्शेषु चतुःषोडशषोडशानां भाषादिति, इह वृद्ध-11 1212 1221 1222 12 गाथे-"वीसैमसौद्देसे चउप्पएसाइए चुप्फासे। एगबहुवयणमीसा बीयाइया कह 11 2112 2121 2122 21 भ्ण्गा?॥1॥" [विंशतितमे शतके पञ्चमोद्देशे चतुष्प्रदेशादिके चतुःस्पर्शे एकबहुव- 11 2212 2221 2222 22 चनमिश्रा द्वितीयादयो भङ्गाः कथं स्युः ? ॥ 1 ॥ ] एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति ?, यत्रैव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने त्वेकवचनम् , एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तर-"देसो देसा व मया दबकूखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले ॥ 1 ॥ "[ देशो देशा वा विवक्षया द्रव्यक्षेत्रवशतो वा मताः । वचनकाले सङ्घात For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________ | 20 zatake | उद्देशः4 इन्द्रियोपच यःसू 667 परमाण्वा। दिवर्णादि सू 668 व्याख्या- भेदतदुभयभावाद्वा ॥ 1 ॥ ] अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाह प्रज्ञप्तिः क्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेअभयदेवी कविवक्षणादेवेति ॥ पञ्चप्रदेशिके ऽजइ तिवन्नेऽत्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमया वृत्तिः2 स्यासम्भवात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति । 'जै चउवन्ने इत्यादि, चतुर्णा पदानां षोडश भङ्गास्तेषु चेह ॥ 784 ॥ पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येक भावात्पञ्चविंशतिरिति, ईयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुष्पश्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति ॥'chppesienn'mityaadi, इह सर्व पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ । भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात् , एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां षोडशानां भङ्गकानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पञ्चपञ्चाशदिति । 'जह पंचवन्नेऽइत्यादौ षड् भङ्गाः, 'छासीयं भंगसयंति एकादिसंयोगसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशत्षट्सङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति ॥ 'sattapaesiya'ityAdi, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति । 'जै पंचवन्ने' इत्यादि, इह पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा जा उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयंत्ति ekadvitricatu ॥ 784 // Jain Education Internal oral For Personal & Private Use Only
Page #255
--------------------------------------------------------------------------
________________ HAKARSACREASRASAR प्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते पोडशोत्तरे स्याता-16 मिति ॥ 'अट्ठपएसिएऽइत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु 1 भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विंशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षड्-4 विंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इकतीसाईति पूर्वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां. भङ्गकानां मीलनावे शते एकत्रिंशदुत्तरे भवत इति ॥'न्व्पेसिय्स्सेऽत्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतोभङ्गकानामन्त्य एव न भवति शेषं तु पूर्वोत्तानुसारेण भावनीयमिति ॥ / बायरपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाव सिय अट्ठफासे पन्नत्ते वन्नगंधरसा जहा dasapaesiyassa, jai cauphAse save kakkhaDe so garue save sIe sabe niddhe 1 save kakkhaDe |save garue sacce sIe save lukkhe 2 save kakkhaDe save garue save usiNe so niddhe 3 save kakkhaDe save garue| so सीए सवे लुक्खे 4 सवे कक्खडे सच्चे लहुए सवे सीए सवे लुक्खे 5 सबे कक्खडे सवे लहुए सबे सीए |सवे लुक्खे 6 सव्वे कक्खडे सच्चे लहुए सव्वे उसिणे सच्चे निद्धे 7 सत्वे कक्खडे satve lahue save usiNe so lukkhe 8 sacce maue save garue save sIe save niddhe 9 save maue save garue save sIe save lukkhe 10 save maue save garue save usiNe satve niddhe 11 save maue save garue save usiNe save lukkhe 12 save maue save lahue sacce सीए सो निद्धे 13 सव्वे मौए सवे लहुए सवे सीए save lukkhe 14 save maue sabe lahue save For Personal & Private Use Only
Page #256
--------------------------------------------------------------------------
________________ prajJaptiH vyAkhyA usiNe so niddhe 15 save maue sacce lahue sabe usiNe sake lukkhe 16 ee solasa भ्ण्गा||जि पंचफासे सधे 20 शतके कक्खडे sacce garue sacce sIe dese niddhe dese lukkhe 1 save kakkhaDe sacce garue save सीए देसे निद्ध देसा उद्देशः4 अभयदेवी लुक्खा 2 सच्चे कक्खडे सवे गरुए सवे सीए देसा निडा देसे लुक्खे 3 सवे कक्खडे सो गरुए सबे सीए बादरस्कया वृत्तिः2 देसा निद्धा देसा लुक्खा 4 सवे कक्खडे sacce garue save usiNe dese niddhe dese lukkhe 4 save कक्खडे स्के| न्धेवर्णादि // 785 // 4 लहुए सत्वे सीए देसे निद्धे देसे लुक्खे 4 सवे कक्खडे save lahue sacce usiNe dese niDe dese lukkhe / 4 / परिणामः एवं एए कक्खडेणं सोलस भ्ण्गा| sacce maue save garue save sIe dese niddhe dese lukkhe 4 एवं मउएणवि सू 669 सोलस भंगा एवं बत्तीसं भ्ण्गा| सवे कक्खडे sacce garue save niddhe dese sIe dese usiNe 4 save kakkhaDe save garue save lukkhe dese sIe dese usiNe 4 ee बत्तीसं भंगा, सवे कक्खडे sacce sIe sacce niddhe dese garue dese lahue etthavi battIsaM bhaMgA 4, sacce garue save sIe sacce niddhe dese कक्खडे देसे मौए एत्थवि बत्तीसं भंगा, एवं सत्वे ते पंचफासे अट्ठावीसं भंगसयं भवति / जै छफासे सवे कक्खडे satve garue dese sIe dese usiNe dese niddhe dese lukkhe 1 save kakkhaDe sacce garue dese sIe dese usiNe dese niddhe देसा लुक्खा 2 एवं जाव सत्वे कक्खडे सो गरुए देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा 16 एए सोलस भ्ण्गा| // 785 // | सबे कक्खडे सच्चे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe etthavi solasa bhaMgA, save maue sacce lahue dese sIe dese usiNe dese niddhe dese lukkhe etthavi solasa भंगा, एए चउसहि भंगा, सवे कक्खडे JainEducational For Personal & Private Use Only nelibrary.org
Page #257
--------------------------------------------------------------------------
________________ **USASIASSO satve niddhe dese garue dese lahue dese niddhe dese lukkhe etthavi causahi bhaMgA, save kakkhaDe sadhe niddhe dese garue dese lahue dese sIe dese usiNe 1 jAva sacce maue save lukkhe देसा गरुया देसा लहुया देसा सीया देसा उसिणा 16 एए चउसद्धिं भंगा, sacce garue save sIe dese kakkhaDe dese maue dese niddhe dese lukkhe एवं जाव सचे लहुए सच्चे उसिणे देसा कक्खडा देसा निद्धा देसा मौया देसा लुक्खा एए चउसहि भंगा, save garue sacce niddhe dese kakkhaDe dese maue dese sIe dese usiNe जाव सधे लहुए सबेलुक्खे देसा कक्खडा देसा मौया देसा सीया देसा उसिणा एए चउसद्धिं भंगा, sance sIe sabe niddhe dese kakkhaDe dese maue dese garue dese lahue जाव सवे उसिणे सच्चे लुक्खे देसा कक्खडा देसा मौया देसा गरुया देसा लहुया एए चउसहि भंगा, सच्चे ते छ फासे तिन्निचौरासीयं भंगसया भवंति 384 / जै सत्तफासे sace kakkhaDe dese garue dese lahue dese sIe dese usiNe dese niddha dese lukkhe 1 save kakkhaDe dese garue dese lahue dese सीए देसे उसिणे देसा निद्धा देसा लुक्खा 4 सवे कक्खडे dese garue dese lahue dese सीए देसा उसिणा देसे | निद्धे देसा लुक्खा 4 सवे कक्खडे dese garue dese lahue desA sIyA dese usiNe dese niddhe dese lukkhe 4 sote सोलसभंगा भाणियचा, सवे कक्खडे देसे गरुए देसा लहुया देसे सीए dese usiNe dese niddhe dese lukkhe एवं गरुएणं एगत्तेणं लहुएणं पुहत्तेणं एतेवि सोलस भंगा, सबे कक्खडे देसा गरुया देसे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe eevi solasa भंगा भाणियवा, सवे कक्खडे देसा गरुया देसा For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________ व्याख्या- लहुया देसे सीए dese usiNe dese niddhe dese lukkhe eevi solasa भंगा भाणियवा, एवमेते चउसद्धिं भंगा 20 शतके प्रज्ञप्तिः कक्खडेणं समं, save maue dese garue dese lahue dese sIe dese usiNe dese niddhe dese lukkhe / एवं मउएणवि उद्देशः 4 अभयदेवी- समं चउसद्धिं भंगा भाणियबा, save garue dese kakkhaDe dese maue dese sIe dese usiNe dese niddhe dese बादरस्क. या वृत्तिः2 लुक्खे एवं गरुएणवि समं चउसद्धिं भंगा कायवा, सवे लहुए देसे कक्खडे dese maue dese sIe dese usiNe ndhe वर्णादि देसे निद्धे देसे लुक्खे एवं लहुएणवि समं चउसहि भंगा कायवा, सबे सीए देसे कक्खडे देसे मौए देसे परिणामः // 786 // सू 669 गरुए देसे लहुए देसे निद्धे देसे लुक्खे एवं सीतेणवि समं चउसहि भंगा कायद्या, so usiNe dese kakkhaDe dese maue dese garue dese lahue dese niddhe dese lukkhe एवं उसिणेणवि समं चउसहि भंगा कायवा, सत्वे निद्धे || देसे कक्खडे dese maue dese garue dese lahue dese सीए देसे उसिणे एवं निद्धेणवि चउसहिं भंगा कायवा, सवे लुक्खे देसे कक्खडे dese maue dese garue dese lahue dese सीए देसे उसिणे एवं लुक्खेणवि समं चौ सहि भंगा कायवा जाव सच्चे लुक्खे देसा कक्खडा देसा मौयां देसाग0 देसा la0 देसा सीया देसा उसिणा, TU एवं सत्तफासे पंचबारसुत्तरा भंगसया भवंति / जै अट्टफासे देसे कक्खडे dese maue dese gurue dese lahue dese sIe dese usiNe dese niddhe dese lukkhe 4 dese kakkhaDe dese maue dese garue dese lahue dese sIe desA // 786 // usiNA dese niddhe dese lukkhe 4 dese kakkhaDe dese maue dese garue dese lahue desA sIyA dese usiNe dese 3 di niddhe dese lukkhe 4 dese kakhaDe dese maue dese garue dese lahue desA sIyA desA usiNA dese niddhe dese lukkhe SAGARLCALCHAKRAGRAGO For Personal & Private Use Only
Page #259
--------------------------------------------------------------------------
________________ | 4 एए चत्तारि चउक्का सोलस भंगा, देसे कक्खडे dese maue dese garue देसा लहुया देसे सीए dese usiNe dese niddhe dese lakkhe एवं एते गरुएणं एगत्तएणं लहुएणं पोहत्तएणं सोलस भंगा कायचा, देसे कक्खडे देसे मौए देसा गरुया देसे लहुए देसे सीए dese usiNe dese niddhe dese lakkhe 4 eevi solasa भंगा कायचा, देसे कक्खडे । देसे मौए देसा गरुया देसा लहुया देसे सीए dese usiNe dese niddhe dese lakkhe etevi solasa भंगा कायचा, | सवेऽवि ते चउसट्ठि भंगा कक्खडमउएहिं एगत्तएहिं, ताहे कक्खडेणं एगत्तएणं मउएणं पुहत्तेणं एते चउसट्ठि भंगा कायचा, ताहे कक्खडेणं पुहन्तएणं मउएणं एगत्तएणं चउसद्धिं भंगा कायचा, ताहे एतेहिं चेव दोहिवि पुहुत्तेहिं चउसट्ठि भंगा कायद्या जाव देसा कक्खडा देसा मौया देसा गरुया देसा लहुया देसा सीया । देसा उसिणा देसा निद्धा देसा लक्खा एसो अपच्छिमो भंगो, सघेते अट्ठफासे दो छप्पन्ना भंगसया भवंति । एवं एते बादरपरिणए अनंतपएसिए खंधे सधेसु संजोएसु बारस छन्नौया भंगसया भवंति । (सू. 669) कैविहे भंते ! परमाणु paM0 1, गोयमा ! चउचिहे परमाणु pa0 taM0 - दवपरमाणू खेत्तपरमाणू कालपरमाणू भावपरमाणू, दवपरमाणु णं भंते ! कैविहे pa0 1, गोयमा ! चउविहे pa0 taM0-अच्छेले अभेजे अज्झे अगेज्झे, खेत्तपरमाणू णं भंते! कैविहे pa0 1, गोयमा ! चउविहे pa0 taM0- अणद्धे अमज्झे अपदेसे अविभाइमे, कालपरमाणू पुच्छा, गोयमा ! चउविहे pa0 taM0-अवन्ने अगंधे अरसे अफासे, भावपरमाणू णं भंते! कैविहे pa0 1, गोयमा ! चउबिहे pa0 taM0-वन्नमंते गंधमंते रसमंते फासमंते । सेवं भंते 2 त्ति जाव विहरति ॥ सूत्रं 670) / 20 -5 ॥ For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 787 ॥ 'बाय परिणए ण' मित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः । 'पंचफासे' इत्यादि, कर्कशगुरुशीतैः स्निग्ध। रुक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कक्कर्शगुरूष्णैर्लभ्यत इत्येवमष्टी, एते चाष्टौ कर्कशगुरूभ्याम्, एवमन्ये च कर्कशलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत् । स्निग्धरुक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलघ्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते । मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति ॥ 'छफासे' इत्यादि, तत्र सर्वकर्कशो 1 गुरुश्च 2 देशश्च शीतः 3 उष्णः 4 स्निग्धो 5 रूक्षश्चे 6 ति, इह च देशशीतादीनां चतुर्णी पदानामेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिर्भङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विक्संयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विक्संयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णी पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः Sar3इर्द्धिकसंयोगैर्गुणितास्त्रीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्तं- 'सवेवेते छफासे' इत्यादि ॥ 'जै सत्तफासे' इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशांश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिर्भङ्गका भवन्ति, ते च सर्वशब्दविशेषिते - | नादिन्यस्तेन कर्कशपदेन लब्धाः, एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिकं शतं, एवं गुरुलघुभ्यां शेषैः षद्भिः saha 128, For Personal & Private Use Only 20 zatake उद्देशः 5 वादरस्क न्धे वर्णादि परिणामः सू-669 ॥ 787 ॥
Page #261
--------------------------------------------------------------------------
________________ शीतोष्णाभ्यामप्येवमेव 128, एवं स्निग्धरुक्षाभ्यामपि 128, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह - ' एवं सत्तफासे पंच वारसुत्तरा भंगसया भवंती 'ति । 'अडफासे' इत्यादि, चतुर्णां । कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च । स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्र पुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवा|ष्टासु पदेपूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः 4, एवं शीतपदेन बहुवचनान्तेनैव 4, तथा शीतोष्ण। पदाभ्यां बहुवचनान्ताभ्यामेत एव 4 एवं चैते 16, तथा लघुपदेन बहुवचनान्तेनैत एव 4, तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं लघूष्णपदाभ्यां 4, एवं लघुशीतोष्णपदैरिति 4 एवमेतेऽपि षोडश 16, एतदेव दर्शयति' एवं गुरुएणं एत्तएण मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुशीताभ्यां 4, एवं गुरुशीतोष्णैः 4 एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुलघुष्णैः 4, एवं गुरुलघुशीतैः 4, एवं गुरुलघुशीतोष्णैः 4, एतेऽपि षोडश, सर्वेऽप्यादित । एते चतुःषष्टिः 'कक्खडम एहिं एगन्तेहिं ति कर्कश मृदुपदाभ्यामेकवचनवद्भयां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, 'ताहे ऽति तदनन्तरं 'कक्खडेणं egantaeNaM'ti कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं पोहत्तएणं' ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः 'एते चेव त्ति एत एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, 'ताहे कक्खडेण' मित्यादि, 'ताहे ऽति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव For Personal & Private Use Only
Page #262
--------------------------------------------------------------------------
________________ 20 zatake उद्देशः 5 बादरस्का न्धे वर्णादि परिणामः सू 669 व्याख्या कर्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववच्चतुष्पष्टिभङ्गाः कर्तव्याः एताश्चादितश्चतस्रश्चतुःषष्टयो प्रज्ञप्तिः मीलिता द्वे शते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह-सवे ते अट्ठफासे दो छप्पन्ना भंगसया bhavaMti'abhayadevI- |त्ति, एतेषां ca sukhatarapratipattaye yantrakamidam- dese dese ma. dese ga. dese la. dese sI. dese u. dese ni.dese ru. यावृत्तिः दाऽबारसछन्नौया भंगसया bhavaMti'tti बादरस्कन्धे कक्ख चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु नाचनास्पादिष 1 1 1 1. 1 1 1 // 788 // 1 1 1 क्रमेण षोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधि- 3 3 3 3 3 3 / 3 3 कशतत्रयस्य द्वादशोत्तरशतपश्चकस्य पट्पञ्चाशदधि- 256 128 / 64 / 32 / 16 / 8 / 4 / 2 कशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति ॥ परमाण्वाद्यधिकारादेवेदमाह-'ka'tyAdi, तत्र द्रव्यरूपः परमाणुव्यपरमाणुः-एकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः-आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः-परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिष्, 'चउबिहेऽत्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः 'acchenja'tti छेद्यः-शस्त्रादिना लतादिवत्तन्निषेधादच्छेद्यः 'abheja'tti भेद्यः-शूच्यादिना चर्मवत्तन्निषेधादभेद्यः 'अडज्झेऽत्ति अदाह्योऽग्निना सूक्ष्मत्वात् , अत एवाग्राह्यो हस्तादिना, 'अणद्धेऽत्ति समसङ्ख्यावयवाभावात् 'अमझेऽत्ति विषमसङ्ख्यावयवाभावात् 'अपएसेऽत्ति निरंशोऽवयवाभावात् 'अविभाइमेत्ति अविभागेन । निवृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्य्र्थ्ः॥viNshtitmshte पञ्चमः ॥ 20-5 ॥ MERASACOCOM // 78 dain Education International For Personal & Private Use Only www.janelibrary.org
Page #263
--------------------------------------------------------------------------
________________ पञ्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सकरप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववजित्तए से णं भंते ! किं पुछि उववजित्ता पच्छा आहारेजा पुचि । आहारित्ता पच्छा उववज्जेज्जा ?, गोयमा ! पुविं वा उववजित्ता एवं जहा सत्तरसमसए छट्टुडेसे जाव से तेणटेणं गोयमा ! एवं बुच्चै पुचिं वा जाव उववजेजा नवरं तहिं संपाउणेजा इमेहिं आहारो भन्नति सेसं तं चेव । पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरा समोहए जे भविए ईसाणे कप्पे पुढविकाइयत्ताए उववजित्तए एवं चेव एवं जाव ईसीपन्भाराए उव्वाएय्वो। पुढविकाइए णंभंते! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते sa02 जे भविए सोहम्मे जाव ईसिपम्भाराए एवं एतेण कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरा समोहए समाणे जे भविए उववाएयत्रो । पुढविकाइए ॥ णं भंते ! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए sa02 जे भविए इमीसे रयणप्पभाए पुढवीए पुढविक्काइयत्ताए उववजित्तए से णं भंते ! पुर्वि उववजित्ता पच्छा आहारेजा सेसं तं चेव जाव से । तेणटेणं जाव न्निक्खेवो। पुढविक्काइए णं भंते ! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरा |समोहए 2 जे भविए सकरप्पभाए पुढवीए पुढविकाइयत्ताए उववजित्तए एवं चेव एवं जाव अहेसत्तमाए । उववाएयबो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए समोह. 2 पुणरवि जाव ahe RECASSACRANSACRECO For Personal & Private Use Only
Page #264
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 789 ॥ सत्तमाए उववाएयबो एवं बंभलोगस्स लंतगस्स य कप्पस्स अंतरा समोहए पुणरवि जाव अहेसत्तमाए, एवं लंतगस्स महासुक्कस्स कप्परस य अंतरा समोहए पुणरवि जाव अहेसत्तमाए, एवं महासुक्कसहस्सारस्स य । कप्परस अंतरा पुणरवि जाव आहेसत्तमाए, एवं सहस्सारस्स आणयपाणयकप्पाण अंतरा पुणरवि जाव असत्तमाए, एवं आणयपाणयाणं आरणाच्चुयाण य कप्पाणं अंतरा पुणरवि जाव अहेसत्तमाए, एवं आरणच्चुयाणं गेवेज्जविमाणाण य अंतरा जाव अहेसत्तमाए, एवं गेवेज्जविमाणाणं अणुत्तर विमाणाण य अंतरा । पुणरवि जाव असत्तमाए, एवं अणुत्तरविमाणाणं ईसीफभाराए य पुणरवि जाव आहेसत्तमाए उववाएयो 1 / (sU0671) आउक्काइए णं भंते ! इमीसे रयणप्पभाए सकरप्पभाए पुढवीए अंतरा समोहए समो0 2 जे भविए सोहम्मे कप्पे आउट्काइयत्ताए उववजित्तए सेसं जहा पुढविकाइयस्स जाव से तेणट्टेणं एवं पढमदोच्चाणं अंतरा समोहए जाव ईसीपन्भाराए उववाएयबो एवं एएणं कमेणं जाव तमाए अहेसत्तमाए य पुढवीए । अंतरा समोहए समोह0 2 जाव ईसीकन्भाराए उववाएयत्रो आउक्काइयत्ताए, आउयाए णं भंते ! सोह|म्मीसाणाणं सणकुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए । पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववज्जिन्त्तए सेसं तं चैव एवं एएहिं चेव अंतरा समोहओ जाव असत्तमाए पुढवीए घणोदधिवलएसु आउक्काइयत्ताए उववाएयत्रो एवं जाव अणुत्तरविमाणाणं Isipa For Personal & Private Use Only 20 zatake उद्देशः 6 पृथ्व्यादीनां पूर्वपश्चादु त्पादाहारी सू 671. |672-673 ॥ 789 //
Page #265
--------------------------------------------------------------------------
________________ भाराए पुढवीए अंतरा समोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयो । (sU0 672 ) वाउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्का इयत्ताए उववज्जित्तए एवं जहा सत्तरसमस वाउक्काइयौद्देसए तहा इहवि नवरं अंतरेसु समोहणा नेयवा सेसं तं चैव जाव अणुत्तरविमाणाणं ईसी पन्भाराए य पुढवीए अंतरा समोहए समोह 0 2 जे । भविए घणवायतणुवाए घणवागतणुवायवलएसु वाउक्काइयत्ताए उववज्जित्तए सेसं तं चैव जाव से तेणट्टेणं जाव उववज्जेज्जा । सेवं भंते 2 ति ॥ ( सूत्रं 673 ) ॥ 20 6 ॥ 'पुढवी 'त्यादि, 'एवं जहा सत्तरसमसए छहुद्दे से त्ति, अनेन च यत्सूचितं तदिदं - 'पुत्रिं वा उववज्जित्ता पच्छा आहारेज्जा पुबिं वा आहारित्ता पच्छा उववज्जेजेऽत्यादि, अस्य चायमर्थः - यो गेन्दुकसंनिभसमुद्घातगामी स पूर्व समुत्य - द्यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति - शरीरप्रायोग्यान् पुद्गलान् गृह्णातीत्यर्थः अत उच्यते- 'पुषिं वा उववज्जित्ता पच्छा AhArejja'tti, यः पुनरीलिकासन्निभसमुद्घातगामी स पूर्वमाहारयति - उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्सम। नन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते- 'पुषिं आहारित्ता पच्छा uvavajjejja'tti // विंशतितमश षष्ठः ॥ 206 ॥ वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः ॥ 8 ॥ CH 1 एतदभिप्रायेणैव पचविशत्यधिकैकोनविंशतिशतान्युद्देशकानां तथा चोद्देशकगाथानुसारेण सर्वा णोद्देशकद्वयन्यूनतायां न दोषः । For Personal & Private Use Only
Page #266
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवी- या वृत्तिः2 ॥ 790 ॥ षष्ठोद्देशके पृथिव्यादीनामाहारो निरूपितः, स च कर्मणो बन्ध एव भवतीति सप्तमे बन्धो निरूप्यते, इत्येवंसम्बद्ध- 20 शतके स्यास्येदमादिसूत्रम् उद्देशः7 कविहे णं भंते ! बंधे pa0?, गोयमा ! तिविहे paM020-जीवप्पयोगबंधे 1 अणंतरपओगबंधे 2 परंपरबंधे जीव्प्र्योग्3| नेरइयाणं भंते ! कैविहे pa0 एवं चेव, एवं जाव वेमाणियाणं । नाणावरणिजस्स णं भंते ! कम्मस्स बन्धादि कैविहे बंधे pa0?, गोयमा ! तिविहे बंधे pa00-जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे, नेरइयाणं भंते ! su674 नाणावरणिजस्स कम्मरस कैविहे बंधे pa0 एवं चेव जाव वेमाणियाणं, एवं जाव अंतराइयस्स । णाणावरणिज्जोदयस्स णं भंते ! कम्मस्स कैविहे बंधे pa01, गोयमा ! तिविहे बंधे paM0 एवं चेव एवं नेरइयाणवि एवं जाव वेमाणियाणं, एवं जाव अंतराइउदयस्स, इत्थीवेदस्स णं भंते ! कैविहे बंधे pa01, गोयमा ! तिविहे । बंधे pa0, एवं चेव, असुरकुमाराणं भंते ! इत्थीवेदस्स कतिविहे बंधे pa0 1, गो ! तिविहे बंधे pa0 एवं चेव एवं जाव वेमाणियाणं, नवरं जस्स इथिवेदो अत्थि, एवं पुरिसवेदस्सवि एवं नपुंसगवे0 जाव वेमाणियाणं, नवरं जस्स जो अत्थि वेदो, दंसणमोहणिजस्स णं भंते! कम्मस्स कैविहे बं, एवं चेव निरंतरं जाव वेमा0, एवं चरित्तमोहणिजस्सवि जाव वेमाणियाणं, एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स आहारसनाए जाव परिग्गहस0 कण्हलेसाए जाव मुक्कलेसाए सम्मदिट्ठीए मिच्छादिट्ठीए सम्मामिच्छादि ॥ 790 ॥ हीए आभिणिबोहियणाणस्स जाव केवलनाणस्स मैअन्नाणस्स सुयान्नाणस्स विभंगनाणस्स एवं Abhi For Personal & Private Use Only
Page #267
--------------------------------------------------------------------------
________________ | णिबो0 णाणविसयस्स भंते ! कैविहे baM0 pa0 ? जाव केवलनाणविसयस्स मैअन्नाणविसयस्स सुयान्ना। णविसयस्स विभंगणाणविस0 एएसिं सवेसिं पदाणं तिविहे बंधे pa0 सवेऽवेते चौधीसं दंडगा bhA0 नवरं जाणियां जस्स जै अत्थि जाव वेमाणि0 भंते ! विभंगणाणविसयस्स कैवि0 बंधे pa0, गोयमा ! तिविहे बंधे pa0 - जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे, सेवं भंते ! 2 जाव विहरति ॥ ( सूत्रं 674 ) / / 2087 // 'कति 'मित्यादि, 'जीवप्पओगबंधेऽत्ति जीवस्य प्रयोगेण - मनःप्रभृतिव्यापारेण बन्धः - कर्म्मपुद्गलानामात्म। प्रदेशेषु संश्लेषो बद्धस्पृष्टादिभाव करणं जीवप्रयोगबन्धः, 'अनंतरबंधे ऽत्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्त्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्ध इति, 'NANAvaraNijodayassa'tti 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्म्मण उदयप्राप्तज्ञानावरणीयकर्म्मण इत्यर्थः, अस्य च बन्धो भूतभावापेक्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो वेद्यते किञ्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म्म, अथवा ज्ञानावरणीयोदये यद्वध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि । 'सम्मद्दिद्वीप' इत्यादि, ननु 'सम्मद्दिट्ठी त्यादौ कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात् ?, अत्रोच्यते, नेह बन्धशब्देन कर्म्मपुद्गलानां बन्धो विवक्षितः किन्तु सम्बन्धमात्रं तच्च जीवस्य दृष्ट्यादिभिर्द्धमैः सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवद्यं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे- "जीवप्पओगबंधे अणंतरपरंपरे च बोद्धबे 8 / पगडी 8 udae 8 vee 3 For Personal & Private Use Only
Page #268
--------------------------------------------------------------------------
________________ कर्माकर्मभू व्याख्या- दसणमोहे चरित्ते य ॥ 1 ॥ ओरालियवेउषिय आहारगतेयकम्मए चेव । सन्ना 4 लेस्सा 6 दिट्ठी 3 NANA 5 णाणेसु 3 20 शतके प्रज्ञप्तिः ॥ तविसए 8 ॥ 2 ॥ " ॥viNshtitmshte स्प्त्म्ः॥20-7॥ | उद्देशः अभयदेवीया वृत्तिः2/ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्ये मिषुकालः व्र्तानिजि॥79॥ दमादिसूत्रम् नान्तरं पूर्व कह भंते ! कम्मभूमीओ pa0?, गोयमा ! पन्नरस कम्मभूमीओ pa00-पंच भरहाई पंच एरवयाई गतं तीर्थं पंच महाविदेहाई, कति णं भंते ! अकम्मभूमीओ pa01, गो! तीसं अकम्मभूमीओ pa0 taM0-पंच हेमव प्रवचनं सू याइं पंच हेरनवयाई पंच हरिवासाइं पंच रम्मगवासाइं पंच देवकुराई पंच उत्तरकुराइं, एयासु णं भंते ! 675-682 तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, णो तिणढे समढे, एएमु णं भंते ! पंचसु |भरहेसु पंचसु एरवएम अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा ?, हंता अस्थि, एएसुणं पंचसु महाविदेहेसु0, णेवत्थि उस्सप्पिणी नेवत्थि ओसप्पिणी अवट्टिए णं तत्थ काले pa0 स्म्न्नाउसो॥ (सूत्रं 675) एएसु णं भंते ! पंचसु महाविदेहेसु अरिहंता भगवंतो पंचमहत्वैयं सपडिक्कमणं धम्म पन्नवयंति !, णो ॥ 79 ॥ IN॥तिणढे समढे, एएसुणं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपञ्चच्छिमगा दुवे अरिहंता भगवंतो॥ का पंचमहत्वैयं पंचाणुवैयं सपडिक्कमणं धम्म पन्नवयंति अवसेसा णं अरिहंता भगवंतो चाउज्जामं dharma panna-॥ SASSESSORAGAISRAS For Personal & Private Use Only
Page #269
--------------------------------------------------------------------------
________________ 6 वयंति, एएसु णं पंचसु महाविदेहेसु अरहंता भगवंतो चाउजामं धम्म पन्नवयंति । जंबुद्दीवे णं भंते ! दीवे । भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पन्नत्ता, गोयमा! चउवीसं तित्थगरा पन्नत्ता, तंजहाउसभमजियसंभव अभिनंदणं च सुमनिसुप्पभसुपासससिपुप्फदंतसीयलसेजंसवासपुजं च विमलाणंतधम्मसंतिकुंथुअरमल्लिमुणिसुब्बयनमिनेमिपासवद्धमाणा 24 / (सूत्रं 676) एएसि णं भंते ! चउवीसाए तित्थगराणं कति जिणंतरा pa0 1, गोयमा! तेवीसं जिणंतरा पाएएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे paM0 1, गो ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु 2 जिणंतरेसु एत्थ णं कालियसुयस्स अवोच्छेदे pa0 मज्झिमएसु सत्तसु जिणंतरेसु एत्थ शंकालियसुयस्स वोच्छेदे pa0,सच्चत्थवि णं वोच्छिन्ने दिट्ठिवाए ॥ (सूत्रं 677) जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुत्वगए अणुसज्जिस्सति ?, गोयमा! जंबुद्दीवेणं दीवे भारहे वासे इमीसे उस्सप्पिणीए ममंएगं वाससहस्सं पुत्वगए अणुसज्जिस्सति, जहा णं भंते!जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए देवादाणुप्पियाणं एगं वाससहस्सं पुत्वगए अणुसजिस्सइ तहा णं भंते ! जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पि-॥ णीए अवसेसाणं तित्थगराणं केवतियं कालं पुत्वगए अणुसज्जित्था ?, गोयमा ! अत्थेगतियाणं संखेनं कालं । अत्थेगैयाणं असंखेनं kaalN। (सूत्रं 678) जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा ! जंबुद्दीवे 2 भारहे वासे इमीसे osappi Jan Education International For Personal & Private Use Only
Page #270
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 792 ॥ णीए ममं एगवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति (सूत्रं 679 ) जहा णं भंते ! जंबुद्दीवे 2 भारहे वासे । इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थं अणुसिज्जस्सति तहा णं भंते जंबुद्दीवे 2 | भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा ! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए एवैयाई संखेज्जाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति ॥ ( सूत्रं 680 ) ॥ तित्थं भंते ! तित्थं तित्थगरे तित्थं ?, गोयमा ! अरहा ताव नियमं तित्थकरे तित्थं पुण चाउवन्नान्ने समणसंघो, taM0-समणा समणीओ सावया सावियाओ ॥ ( सूत्रं 681 ) | पवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियमं पावयणी पवयणं पुण दुबालसंगे । गणिपिडगे taM0 - आयारो जाव दिट्टिवाओ ॥ जे इमे भंते ! उग्गा भोगा राइन्ना इक्खागा नाया कोरवा एए णं अस्सि घम्मे ओगाहंति अस्सि 2 अट्ठविहं कम्मरयमलं पवार्हेति पवा0 तओ पच्छा सिज्झति जाव अंतं करेंति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चैव जाव अंतं करेंति, अत्थेगया अन्नयरेसु देवलोएस । देवत्ताए उववत्तारो भवंति । कैविहा णं भंते ! देवलोया पं ?, गोयमा ! चउचिहा देवलोया paM0 taM0-भवणवासी वाणमंतरा नोतिसिया वेमाणिया । सेवं भंते 2 ति ॥ ( सूत्रं 682 ) ॥ 20-8 ॥ 'कै 'मित्यादि, 'कस्स कहिं कालिय सुयस्स वोच्छेए पन्नत्तेऽत्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरेकयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि णमित्यादि, For Personal & Private Use Only 20 zatake उद्देशः 8 कर्माकर्मभूमिषु कालः व्रतानिजि नान्तरं पूर्व गतं तीर्थ प्रवचनं सू 675-682 ॥ 792 //
Page #271
--------------------------------------------------------------------------
________________ | इह च कालिकस्य व्यवच्छेदेऽपि पृष्ठे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति। कृत्वा कृतमिति, 'मज्झिमएस sattasu'tti अनेन 'कस्स कहिं' इत्यस्योत्तरमवसेयं, तथाहि 'मध्यमेषु सप्तसु' इत्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षडू जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्व प्येवमवसेयः - " चउभागो 1 चभागो 2 तिन्नि य । चउभाग 3 पलियमेगं च 4 / तिन्नेव य च उभागा 5 चउत्थभागो य 6 चउभागो 7 ॥ 1 ॥ " इति [ चतुर्थभागश्चतुर्थभागस्त्रयश्चतुर्भागाः पल्यमेकं त्रयश्चतुर्भागाश्चतुर्भागश्चतुर्थभागस्तीर्थव्युच्छेदः ॥ 1 ॥ ] 'एत्थ NaM'ti 'एतेषु' प्रज्ञाप केनोपद। यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह - 'सवत्थवि णं वोच्छिन्ने दिट्टिवाएऽत्ति । 'सर्वत्रापि' सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति ॥ व्यवच्छेदाधि। कारादेवेदमाह - 'जंबुद्दीवे ण' मित्यादि, 'देवाणुप्पियाणं' ति युष्माकं सम्बन्धि 'अत्थेगैयाणं संखेजं कालं ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अत्थेगैयाणं असंखेजं कालं ति ऋषभादीनाम् । 'AgamessANaM'ti आगमिष्यतां - भविष्यतां महापद्मादीनां जिनानां 'kosaliyassa'tti कोशलदेशे जातस्य 'जिणपरियाए ऽत्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति ॥ तीर्थप्रस्तावादिदमाह - 'तित्थं भंते !' इत्यादि, 'तीर्थ' सङ्घरूपं भदन्त ! 'तित्थं ति तीर्थशब्दवाच्यं उत तीर्थकर H 'तीर्थ' तीर्थशब्दवाच्यः ? इति प्रश्नः, अत्रोत्तरम् - 'अर्हन्' तीर्थकरस्तावत् 'तीर्थङ्करः' तीर्थप्रवर्त्तयिता न तु तीर्थ, तीर्थ पुनः 'चाउवन्नाइने समणसंघेत्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्च - For Personal & Private Use Only
Page #272
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 793 ॥ क्षमादिगुणैर्व्याप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंघेत्ति पठ्यते तच्च व्यक्तमेवेति ॥ उक्तानुसार्यवाह - 'पवयणं भंते !' इत्यादि, प्रकर्षेणोच्यतेऽभिधेयमनेनेति प्रवचनम् - आगमस्तद् भदन्त ! 'प्रवचनं' प्रवचनशब्दवाच्यं काक्वाऽध्येतव्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् ॥ प्राक् श्रमणादिसङ्घ इत्युक्तं श्रमणांश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्ध्यन्तीति दर्शयन्नाह - 'जे इमे' इत्यादि, 'अस्सि धम्मे' त्ति अस्मिन्नैर्ग्रन्थे धर्मे इति ॥ विंशतितमशतेऽष्टमः ॥ 20-8 ॥ IGNO अष्टमोदेशकस्यान्ते देवा उक्तास्ते चाकाशचारिण इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्ये। दमादिसूत्रम् - कैविहाणं भंते ! चारणा पन्नत्ता 2, गोयमा ! दुविहा चारणा paM0 taM0 - विज्जाचारणा य जंघाचारणा य, से केणट्टेणं भंते ! एवं बुच्चै विज्ञाचारणा vi0 1, गोयमा ! तस्स णं छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं । विज्जा उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धीनामं लडी समुप्पज्जइ, से तेणद्वेणं जाव विज्जाचार0, विज्ज्ञाचारणस्स णं भंते ! कहं सीहा गती कहं सीहे गतिविसए pa0 1, गोयमा ! अयन्नं जंबुद्दीवे 2 जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं महडीए जाव महेसक्खे जाव इणामेवत्तिकट्टु केवलकप्पं जंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हवमागच्छेज्जा, विज्ञाचारणस्स णं गोयमा ! तहा For Personal & Private Use Only 20 zatake उद्देशः 9 जङ्घाविद्या चारणाः सृ 683-684 ॥ 793 //
Page #273
--------------------------------------------------------------------------
________________ सीहा गती तहा सीहे गतिविसए pa0 / विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए pa01, गो! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पवए समोसरणं करेति माणु02 तहिं चेइयाई वंदति तहिं 2 बिति। एणं उपाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस02 तहिं चेइयाई वंदति तहिं0 2 तओ पडिनियभत्तति 2 इहमागच्छइ 2 इह चेइयाइं वंदति । विजाचारणस्स णं गो ! तिरियं एवतिए गतिविसए pa0, विजाचारणस्स णं भंते ! उडे केवतिए गतिविसए pa0, गोयमा ! से जं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेइ नंद02 तहिं चेइयाई वंदति तहिं02 बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंडग02 तहिं चेइयाई वंदै तहिं चेहयाई vaM0 2 तओ पडिनियत्तति tao0 2 इहमागच्छइ इहमा0 2 इहं। चेइयाइं vaM0 2 विजाचारणस्स णं गोयमा ! उर्दु एवतिए गतिविसए pa0, से णं तस्स ठाणस्स अणालोइयप|डिकंते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति अस्थि तस्स आराहणा (सूत्रं 683) / से केणटेणं भंते ! एवं वुच्चै जंघाचारणे 21, गोयमा ! तस्स णं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणटेणं जाव जंघाचारणे 2, जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए प.?, गोयमा ! अयन्नं जंबुद्दीवे 2 एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियहिताणं हवमागच्छेज्जा जंघाचारणस्स णं गोयमा ! तहा सीहा गती तहा सीहे गतिविसए pa0 सेसं तं चेव । जंघाचारणस्स णं भंते ! तिरियं केव मेणं अपाणी भंते ! एवं बुचर ठाणस्स आलोइयसेणं तस्स ठाणस इहमा0 2 haha । For Personal & Private Use Only
Page #274
--------------------------------------------------------------------------
________________ व्याख्या- तिए गतिविसए pa01, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुयग02 20 शतके प्रज्ञप्तिः तहिं चेइयाई वंदै तहिं ce02 तओ पडिनियत्तमाणे बितिएणं उपाएणं नंदीसरवरदीवे समोसरणं करेति उद्देशः 9 अभयदेवी- नंदी0 2 तहिं चेइयाई वंदै तहिं चेइयाइं वं 2 इहमागच्छह 2 इहं चेइयाई वंदै, जंघाचारणस्स णं जङ्घाविद्या या वृत्तिः2 गोयमा! तिरियं एवतिए गइविसए pN0| जंघाचारणस्स णं भंते ! उर्दु केवतिए गतिविसए पन्नत्ते?, गोयमा! चारणाः सू ॥ 794 ॥ सेणं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो0 2 तहिं चेइयाइं वंदति तहिं ce02 ततो पडि- सण इआ एगण उप्पारण par3अगवण स 683-684 नियत्तमाणे वितिएणं उप्पाएणं नंदणवणे समोसरणं करेति नंदणवणे 2 तहिं चेइयाई वंदति तहिं 2 इह आगच्छइ 2इह चेइयाई वंदति, जंघाचारणस्स णंगोयमा! उहूं एवतिए गतिविसए paM0, सेणं तस्स ठाणम्स |अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति । अत्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरै ॥ (सूत्रं 684) ॥ 20-9 ॥ | 'कै Na'mityAdi, तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'vijAcAraNa'tti विद्या-श्रुतं तच्च पूर्वगतं है तत्कृतोपकाराश्चारणा विद्याचारणाः, 'jaMghAcAraNa'tti जवान्यापारकृतोपकाराश्चारणा जङ्घाचारणाः, इहार्थे गाथा:-"ऐसयचरणसमत्था जंघाविजाहिं चारणा मुन्नो। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥ 1 ॥ एगुप्पाएण तओ रुयग ॥ 794 ॥ 4 वरंमि उ तओ प्द्दिनिय्त्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥ 2 ॥ पढमेणं पंडगवणं बीउप्पारण णंदणं एड । तैउप्पाएण तओ इह जंघाचारणो एइ ॥ 3 ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं kayace SASARAMANAS SAGARG245 For Personal & Private Use Only
Page #275
--------------------------------------------------------------------------
________________ इयवंदणो इहयं ॥ 4 ॥ पढमेण नंदणवणं बीउप्पाएण पंडगवणंमि । एइ इहं तइएणं जो विजाचारणो होइ ॥ 5 ॥ " [अतिशयेन चरणसमर्था जङ्घाविद्याभ्यां चारणा मुनयः । जङ्घाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि ॥ 1 ॥ एकोत्पादेन ततो रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन ॥ 2 ॥ प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति तृतीयोत्पादेन तत इहायाति जवाचारणः ॥ 3 ॥ प्रथमेन मानुषोत्तरनगं द्वितीयेन नन्दीश्वरं स एति । ततस्तृतीयेनेहति कृत्चैत्य्व्न्द्न्ः॥4॥ प्रथमेन नन्दनवनं द्वितीयोत्पादन पण्डकवनम् । एतीह तृतीयेन यो । विद्याचारणो भवति ॥ 5 ॥ ] इति । 'तस्स NaM'ti यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया च-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिंति उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेषु चेह प्रक्रमात्तपो गृह्यते ततश्च. 'उत्तरगुणलब्धि' तपोलब्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्य्र्थ्ः। कहं सीहा गैऽत्ति कीदृशी शीघ्रा 'गतिः' गमनक्रिया 'कहं सीहे गइविसएऽत्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽप्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः ?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम् ? इत्यर्थः, "ayanna'mityAdi, अयंजम्बूद्वीप एवंभूतो भवति ततश्च देवे णमित्यादि 'हत्वमागच्छेजा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, 'से णं तस्स ठाणस्सेऽत्यादि, अयमत्र भावाथः-लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन । आगमनं चैकेन जडाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति तल्लब्धिस्वभावात् , अन्ये त्वाहुः-विद्याचारणस्यागमनकाले For Personal & Private Use Only
Page #276
--------------------------------------------------------------------------
________________ व्याख्या-1 विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्यां, जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवती-॥ 20 शतके प्रज्ञप्तिः त्यागमनं द्वाभ्यां गमनं त्वेकेनैवेति ॥ विंशतितमशते नवमः ॥ 20-9 ॥ उद्देशः 10 अभयदेवी सोपक्रमेतया वृत्तिः2 नवमोद्देशके चारणा उक्तास्ते च सोपक्रमायुष इतरे च संभवन्तीति दशमे सोपक्रमादितया जीवा निरूप्यन्त इत्ये । रा आत्मो पक्रमोत्पा. ॥ 795 ॥ |वंसम्बन्धस्यास्येदमादिसूत्रम् दादि सू । जीवा णं भंते ! किं सोवकमाउया निरुवकमाउया?, गोयमा ! जीवा सोवकमाउयावि निरुवक्कमाउयावि, 685-686 ॥ नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोवक्कमाउया निरुवक्कमाउया, एवं जाव tha0, पुढविक्काइया जहा ॥ जीवा, एवं जाव मणुस्सा, वाणमं0 जोइसि0 वेमा0 जहा नेरइया ॥ (सूत्रं 685) ॥ जीवा 'मित्यादि, 'sovakamAuya'tti उपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवं8 विधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे-"देवा नेरइयावि य असंखवासाउया य तिरिमणुया । | उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥ 1 ॥ सेसा संसारत्था हवेज सोवक्कमाउ इयरे य । सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं ॥ 2 ॥ " [देवा नैरयिका अपि चासङ्ख्यवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च ॥ 795 ॥ निरुपक्रमाः ॥ 1 ॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥ 2 ॥ ]] उपक्रमाधिकारादेवेदमाह For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________ नेरइया णं भंते ! किं आओवक्कमेणं उववजंति परोवक्कमेणं उवव0 निरुवकमेणं उववजंति ?, गोयमा !! आओवक्कमेणवि उवव0 परोवक्कमेणवि उववजंति निरुवक्कमेणवि उववजंति एवं जाव वेमाणियाणं । नेरह-2 या णं भंते ! किं आओवक्कमेणं उववटुंति परोवक्कमेणं उववहृति निरुवक्कमेणं उववटुंति ?, गोयमा! नो आओवक्कमेणं उबद्दति नो परोवक्कमेणं उवव. निरुवक्कमेणं उच्वति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उच्च0, सेसा जहा नेरइ0 नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते ! किं आइ-| हीए उवव0 परिड्डीए उवव01, गोयमा! आइड्डीए उवव0 नो परिड्डीए uva0 एवं जाव वेमाणियाणं । नेरइया णं 8 भंते ! किं आइडीए उववै परिडीए uvavadRi ?, गोयमा ! आइडीए उच्च0 नो परिड्डीए uva0 एवं जाव॥ वेमाणि, नवरं जोइसियवेमाणि0 चयंतीति अभिलावो । नेर0 भंते ! किं आयकम्मुणा उववजंति ? गो! | आयकम्मुणा उवव0 परकम्मुणा उवव0? गो!आयकम्मुणा उवव0 नो परकम्मुणा उवव0 एवं जाव वेमाणि0, एवं उच्चटणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववजह परप्पओगेणं उवव0 1, गोयमा ! आयप्पओगेणं uva0 नो परप्पयोगेणं u0 एवं जाव वेमाणि, एवं उबट्टणादंडओवि ( सूत्रं 686) ॥ 'नेरइएऽइत्यादि, 'आओवक्कमेणं उववजंतित्ति आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्प-13 द्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण' परकृतमरणेन यथा कूणिकः, 'निरुपक्रमण' उपक्रमणाभावेन यथा कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह- 'नेरइएऽइत्यादि, SAGARCASSESAMACHAR Jain Education Inter nal For Personal & Private Use Only
Page #278
--------------------------------------------------------------------------
________________ SH 20 zatake उद्देशः 10 कतिसंचि. तादि सू 687 व्याख्या- 'आइडीएऽत्ति नेश्वरादिप्रभावेणेत्यर्थः 'आयकम्मुणत्ति आत्मकृतकर्मणा-ज्ञानावरणादिना 'आयप्पओगेणं ति आत्म प्रज्ञप्तिः व्यापारेण ॥ उत्पादाधिकारादिदमाहाभयदेवी । नेरइया णं भंते । किं कतिसंचिया अकतिसंचिया अवत्तगसंचिया ?, गोयमा ! नेरइया कतिसंचियावि या वृत्तिः2 है अकतिसंचियावि अवत्तगसंचियावि, से केण जाव अश्वत्तगसंचया ?, गोयमा! जे णं नेरइया संखेन्जएणं ॥ 796 ॥ का पवेसणएणं पविसंति ते णं नेरइया कतिसंचिया जे ण नेरइया असंखेजएणं पवेसएणं पविसंति ते णं नेरइया अकतिसंचिया, जे णं नेरइया एक्कएणं पवेसएणं पविसंति ते णं नेरड्या अवत्तगसंचिया, से तेण?णं गोयमा ! जाव अवत्तगसंचियावि, एवं जाव थणिय0, पुढविक्काइयाणं पुच्छा, गोयमा ! पुढविकाइया नो । कैसंचिया अकैसंचिया नो अवत्तगसं0, से केणटेणं एवं वुच्चै जाव नो अबत्तगसंचिया ?, गोयमा ! पुढविकाइया असंखेजएणं पवेसणएणं पविसंति से तेणटेणं जाव नो अश्वत्तगसंचया, एवं जाव वणस्स0, दिया जाव वेमाणिक जहा नेरइया, सिद्धा णं पुच्छा, गोयमा ! सिद्धा कतिसंचिया नो अकतिसंचया अवत्तगसं|चियावि, से केणढे जाव अवत्तगसंचियावि?, गोजेणं सिद्धा संखेन्जएणं पवेसणएणं पविसंति ते णं । सिद्धा कतिसंचिया जे णं सिद्धा एकएणं पवेसणएणं पविसंति ते णं सिद्धा अश्वत्तगसंचिया, से तेणटेणं जाव अव्त्त्ग्स्ण्चियावि॥एएसिन्न्ण् भंते ! नेरइ0 कतिसंचियाणं अकतिसंचियाणं अवत्तगसंचियाण य कयरे 2 जाव विसेसा0 1, गोयमा ! सवत्थोवा नेरइया अश्वत्तगसंचिया कतिसंचिया संखेनगुणा अकतिसंचिया ALSOURCESSESSION // 79 // For Personal & Private Use Only www.iainelibrary.org
Page #279
--------------------------------------------------------------------------
________________ असं0 एवं एगिंदियवजाणं जाव वेमाणियाणं अप्पाबहुगं, एगिंदियाणं नत्थि अप्पाबहुगं । एएसि णं भंते ! सिद्धाणं कतिसंचियाणं अवत्तगसंचियाण य कयरे 2 जाव विसेसाहिया वा ?, go0 ! सङ्घत्थोवा सिद्धा कतिसंचिया अवत्तगसंचिया संखेजगुणा ॥ नेरइयाणं भंते । किं छक्कसमज्जिया 1 नोछक्कसमज्जिया 2 छक्केण य । नोछक्केण य समज्जिया 3 छकेहि य समज्जिया 4 छकेहि य नोछक्केण य समज्जिया 51, गोयमा ! नेरइया छक्कसमज्जियावि 1 नोछक्कसमज्जियावि 2 छक्केण य नोछक्केण य समज्जियावि 3 छकेहि य समज्जियावि 4 छक्केहि य नोछक्केण य समज्जियावि 5, से केणद्वेणं भंते ! एवं बुच्चै नेरइया छक्कसमज्जियावि जाव छक्केहि य । नोछक्केण व समज्जियावि ?, गोयमा ! जे णं नेरइया छक्कएणं पवेसणएणं पविसंति ते णं नेरइया छक्कसमजिया 1 जे णं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं । नेरइया नोछक्कसमज्जिया 2 जेणं नेरइया एगेणं छक्कएणं अन्नेण य जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्को। सेणं पंचएणं पवेसण एणं पविसंति ते णं नेरझ्या छक्केण य नोछक्केण य समजिया 3 जे णं नेरइया गेहिं छक्केहिं पवेसणएणं पविसंति ते णं नेरइया छक्केहिं समज्जिया 4 जे णं नेरइया णेगेहिं छक्केहिं अण्णेण य जह। नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरझ्या छक्केहि य नोछक्केण य समज्जिया 5 से णं तं चैव जाव समज्जियावि, एवं जाव थणियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो छक्कसमज्जिया 1 नो नोछक्कसमज्जिया 2 नोछक्केण य समंजिया 3 छक्केहिं samajji For Personal & Private Use Only
Page #280
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 797 ॥ यावि 4 छकेहि य नोछक्केण य समजियावि 5, से केणट्टेणं जाव समज्जियावि ?, गोयमा ! जे णं पुढविकाइया गेहिं छक्कएहिं पवेसणगं पविसंति ते णं पुढविकाइया छक्केहिं समज्जिया जे णं पुढविकाइया णेगेहिं छक्क - एहि य अत्रेण य जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं पुढवि। काइया छक्केहि य नोछक्केण य समज्जिया, से तेणद्वेणं जाव समज्जियावि, एवं जाव वणस्सैकाइयावि, बेंदिया जाव वैमाणिया, सिद्धा जहा नेरइया । एएसि णं भंते ! नेरइयाणं छक्कसमज्जियाणं नोछक्कसमजि। याणं छक्केण य नोछक्केण य समज्जियाणं छक्केहि य समज्जियाणं छक्केहिय नोछक्केण य समज्जियाणं कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा नेरइया छक्कसमजिया नोछक्कस मज्जिया संखेज्जगुणा छक्केण य नोछक्केण य समज्जिया संखेज्जगुणा छक्केहि य समज्जिया असंखेज्जगुणा छक्केहि य नोछक्केण य समज्जिया संखेज्जगुणा । एवं ज्ञाव धणियकुमारा । एएसि णं भंते ! पुढविकाइयाणं छक्केहिं समजियाणं छक्केहि य नोछक्केण य सम |ज्जियाणं कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा पुढविकाइयां छक्केहिं समज्जिया छक्केहि य नोछक्केण य समज्जिया संखेज्जगुणा एवं जाव वणस्सैकाइयाणं, बेइंद्रियाणं जाव वेमाणियाणं जहा नेरहयाणं । एएसि णं भंते ! सिद्धाणं छक्कसमज्जियाणं नोछक्कसमज्जियाणं जाव छक्केहि य नोछक्केण य समज्जि - | याण य कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा सिद्धा छक्केहि य नोछक्केण य समज्जिया छक्केहिं समज्जिया संखेज्जगुणा छक्केण य नोछक्केण य समजिया संखेज्जगुणा छक्कसमज्जिया संखेज्जगुणा no For Personal & Private Use Only 20 zatake उद्देशः 10 कतिसंचि तादि सू 687 ॥ 797 ॥
Page #281
--------------------------------------------------------------------------
________________ छक्कसमजिया संखेनगुणा । नेरइया णं भंते ! किं बारससमज्जिया 1 नोबारसमजिया 2 बारसएण य नोबारसएण य समन्जिया 3 बारसएहिं समज्जिया 4 बारसएहिं नोबारसएण य समजियावि 51,गोयमा ! नेरतिया बारससमन्जियावि जाव बारसएहि य समन्जियावि, से केणटेणं जाव समज्जियावि?, गोयमा! जे णं नेरइया बारसएणं पवेसणएणं पविसंति ते णं नेरइया बारससमजिया 1 जेणं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एकारसएणं पवेसणएणं पविसंति ते णं नेरइया नोबारससमजिया 2 जे नाणं नेरइया बारसरणं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पवि संति ते णं नेरइया बारसएण य नोबारसरण य समन्जिया 3 जेणं नेरइया णेगेहिं बारसएहिं पवेसणगं |पविसंति ते ण नेरतिया बारसएहिं समजिया 4 जे गं नेरइया णेगेहिं बारसएहिं अन्नण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एकारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसएहि य नोवारसएण |य समन्जिया 5, से तेणटेणं जाव समज्जियावि, एवं जाव थणियकुमारा, पुढविकाइयाणं पुच्छा गोयमा ! पुढविकाइया नोबारससमज्जिया 1 नो नोबारससमजिया 2 नो बारसरण य समजिया 3 बारसएहिं समजिया 4 बारसेहि यनो बारसेण य समजियावि 5, सेकेणटेणं जाव समज्जियावि ? [ग्रन्थाग्रम् 12000] गोयमा ! जे णं पुढविकाइया णेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढविकाइया बारसएहिं समज्जिया. जे णं पुढविकाइया णेगेहिं बारसएहिं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एकारसएणं। 15500RSCR4%AC%ES For Personal & Private Use Only
Page #282
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 798 ॥ पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं नोबारसरण य समज्जिया से तेण?णं जाव समजि- P20 शतके यावि, एवं जाव वणस्सैकाइया, बेइंदिया जाव सिद्धा जहा नेरइया । एएसि णं भंते ! नेरतियाणं वारससम- त उद्देशः10 | जियाणं0 सवेसि अप्पाबहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि। किं चुलसीतिसमज्जिया नोचुलसीतिसमज्जिया 2 चुलसीते य नोचुलसीते य समजिया 3 चुलसीतीहिं तादि सू 687 समजिया 4 चुलसीतीहि य नोचुलसीतीए समज्जिया 51, गोयमा ! नेरतिया चुलसीतीए समजियावि जाव चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणटेणं भंते ! एवं बुचै जाव समजियावि?, | गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया 1 जे णं नेर इया जहन्नेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते णं नेरइया नोचुलसी। तिसमजिया 2 जे नेरइया चुलसीतीएणं अन्नेण य जहन्नणं एक्केण वा दोहिं वा तीहिंवा जाव उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया 3 जे णं नेरइया |णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समजिया 4 जे णं नेरइया णेगेहिं चुलसीतिएहिं अन्नेण य जहन्नेणं एकेण वा जाव उक्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंति ते णं नेरतिया ॥ 798 ॥ चुलसीतीहि य नोचुलसीतीए य समज्जिया 5, से तेणटेणं जाव समज्जियावि, एवं जाव थणियकुमारा,15 | पुढविकाइया तहेव पच्छिल्लएहिं दोहिं 2 नवरं अभिलावो चुलसीतीओ भंगो एवं जाव वणस्सैकाइया, dain Education International For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________ RELESEAN बंदिया जाव वेमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा! सिद्धा चुलसीतिसमजियावि1मोचुलसीतिसमजियावि 2 चुलसीते य नोचुलसीतीए समज्जियावि 3 नोचुलसीतीहिं समजिया 4 नोचुलसीतीहि य नोचुलसीतीए य समजिया 5, से केणटेणं जाव समजिया ?, गोयमा ! जे णं सिद्धा चुलसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमजिया जे णं सिद्धा जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमजिया, जे णं सिद्धा चुलसीयएणं अन्नेण य जह0 एकेण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समजिया, से तेणटेणं जाव स्म्जिया। एएसिणं भंते ! नेरतियाणं चुलसी. तिसमजियाणं नोचुलसी0 सवेसिं अप्पाबहुगं जहा छक्कसमजियाणं जाव वेमाणियाणं नवरं अभिलावो चुलसीतिओ । एएसि णं भंते ! सिद्धाणं चुलसीतिसमजियाणं नोचुलसीतिसमजियाणं चुलसीतीए य नोचुलसीतीए य समज्जियाणं कयरे 2 जाव विसेसा01, गोयमा ! सवत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समजिया चुलसीतीसमज्जिया अणंतगुणा नोचुलसीतिसमजिया अणंतगुणा । सेवं भंते ! 2 त्ति जाव । विहरै ॥ (सूत्रं 687) ॥ 20-10 ॥ वीसतिमं सयं समत्तं ॥ 20 ॥ 'नेरइएऽत्यादि, 'kaisaMciya'tti कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवम् 'akaisaMciya'tti नवरम् 'akaI'tti सङ्ख्यानिषेधः-असङ्ख्यातत्वमनन्तत्वं चेति, 'अवत्तगसंचिय' 2 For Personal & Private Use Only
Page #284
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 20 शतके उद्देश:10 कतिसंचितादि सू 687 ॥ 799 ॥ त्ति व्यादिसङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च वक्तुं न शक्यतेऽसाववक्तव्यः स चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिविधा अपि, एकसमयेन तेषामेकादीनामसङ्ख्यातान्तानामुत्पादात्, पृथिवीकायिकादय 5 स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातानामेव प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असयाता एव विजातीयेभ्य उद्बत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् 'एवं जाव vaNassaikAiya'tti, सिद्धानो अकतिसञ्चिता अनन्तानामसङ्ख्यातानां वा तेषां समयेनासम्भवादिति ॥ एषामेवाल्पबहुस्वं चिन्तयन्नाह-'eesI'tyAdi, अवक्तव्यकसञ्चिताः स्तोकाः अवक्तव्यकस्थानस्यैकत्वात् , कतिसञ्चिताः सङ्ख्यातगुणाः, सङ्ख्यातत्वात् सङ्ख्यातस्थानकानाम् , अकतिसञ्चितास्त्वसङ्ख्यातशुणाः असहयातस्थानकानामसङ्ग्यातत्वादित्येके, अन्ये त्वाहुः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि, कथमन्यथा सिद्धाः कतिसश्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति ॥ नारकाद्युत्पादविशेषणभूतसङ्ख्याऽधिकारादिदमाह-'नेरइया 'मित्यादि 'chakkasamajiya'tti षट् परिमाणमस्येति षटुं वृन्दं तेन समर्जिताः-पिण्डिताः षदसमर्जिताः, अयमर्थः-एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः स षट्प्रमाणो यदि स्यात्तदा ते षटुसमर्जिता उच्यन्ते 1 'nochakkasamajiya'tti नोषटुंषट्काभावः ते चैकादयः पश्चान्तास्तेन नोषदेन-एकाद्युत्पादेन ये समर्जितास्ते तथा 2 तथा 'छक्केण य नोछक्केण य सम|jiya'tti एकत्र समये येषां षट्समुत्पन्नमेकाद्यधिकं ते षट्रेन नोषदेन च समर्जिता उक्ताः 'chakkehi ya samajjiya'tti ekatra // 799 // For Personal & Private Use Only
Page #285
--------------------------------------------------------------------------
________________ समये येषां बहुनि षवान्युत्पन्नानि ते षट्दैः समर्जिता उक्ताः 4 तथा 'छक्केहि य नोछक्केण य samajiya'tti एकत्र समये* ॥ येषां बहूनि षट्कान्येकाद्यधिकानि ते षट्कैः नोषट्वेन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः |संभवन्ति एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्वनि व्यवस्थापयन्तीति, एकेन्द्रि याणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्दैः समर्जिताः, तथा षट्दै!षदेन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति, | अत एवाह-'puDhavikkAiyANa'mityAdi // एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षटूस्थानस्यैकत्वात् , द्विती। यास्तु सङ्ख्यातगुणाः, नोषट्स्थानानां बहुत्वात् , एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादित्याहुरिति । एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ॥ विंशतितमशते दशमः ॥ 20-10 ॥ |विंशतितमशतं वृत्तितः परिसमाप्तमिति ॥ 20 ॥ विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः । विवरणकरणद्वारेण सेवितं मधुलिहेव मया ॥ 1 ॥ व्याख्यातं विंशतितमशतम् , अथावसरायातमेकविंशतितममारभ्यते, अस्य चादावोद्देशकवर्गसनहायेयं गाथासालि कल अयसि वंसे इक्खू दम्भे य दब्भ तुलसी य । अट्ठए दस वग्गा असीतिं पुण होंति उद्देसा ॥ 1 ॥ रायगिहे जाव एवं वयासी-अह भंते ! साली वीही गोधूमजवजवाणं एएसि णं भंते ! जीवा मूलत्ताए वक्कमति ते णं भंते ! जीवा कओहिंतो uva0 किं नेरइएहिंतो उव. तिरि0 मणु देव जहा वकंतीए taheva For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2/ 21 शतके वर्गः 1 शालीम. लोदेशक: सू 688 1800 ॥ उववाओ नवरं देववज्ज, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखजावा असंखेज्जा वा उववजंति, अवहारो जहा उप्पलुद्देसे, तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा pa0, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुहपुरत्तं, ते णं भंते जीवा ! नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ? जहा उप्पलुद्देसे, एवं वेदेवि उदएवि उदीरणाएवि । ते णं भंते ! जीवा किं कण्हलेस्सा नील kAu0 छचीसं भंगा दिट्ठी जाव इंदिया जहा उप्पलुहेसे, ते णं भंते ! सालीवीही गोधूम जवजवगमूलगजीवे कालओ केवचिरं होति ?, गोयमा!जह. अंतोमु0 उक्कोसे असंखेनं कालं ॥ से णं भंते ! साली वीही गोधूमजवजवगमूलगजीवे पुढवीजीवे पुणरवि सालीवीही जाव जवजवगमलगजीवे केवतियं कालं सेवेजा ?, केवतियं कालं गतिरागतिं करिज्जा?, एवं जहा उप्पलुद्देसे, एएणं अभिलावेणं जाव मणुस्सजीवे आहारो जहा उप्पलुद्देसे ठिती जह. अंतोमु0 कोसेवासहुत्तं समुग्घायसमोहया उबट्टणा य जहा उप्पलुद्देसे । अह भंते ! सबपाणा जाव सबसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववन्नपुवा ?, हंता गोयमा ! असतिं अदुवा अणंतखुत्तो । सेवं भंते ! 2 त्ति ॥ (सूत्रं 688) ॥ 21-1 ॥ | 'sAlI'tyAdi सूत्रम् , 'sAli'tti शाल्यादिधान्यविशेषविषयोद्देशकदशात्मकः प्रथमो वर्गः शालिरेवोच्यते, एवमन्यनापीति, उद्देशकदशकं चैवं-"मूले 1 कंदे 2 खंधे 3 तया य 4 साले 5 पवाल 6 पत्ते य 7 / पुप्फे 8 फल 1 बीए 10 kA 800 ॥ For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________ far ekeko hoi uddeso // 1 // " iti, 'kala' tti कलायादिधान्यविषयो द्वितीयः 2 'अयसित्ति अतसीप्रभृतिधान्यविषयस्तृतीयः 3 'वंसे' त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः 4 'ikkhu'tti इक्ष्वादिपर्वगविशेषविषयः पञ्चमः 5 'दभेऽत्ति दर्भशब्दस्योपलक्षणार्थत्वात् 'सेडियमंडियकोन्तियदन्भे' इत्यादितृणभेदविषयः षष्ठः 6 'अन्भेत्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः 7 'तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः 8 'अट्ठेते dasavagga'tti अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः समुदाया दशवर्गा अशीतिः पुनरुद्देशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम् -- 'रायगिहे' इत्यादि, 'जहा वक्कंतीए त्ति यथा प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो नारकेभ्य । उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतिषूत्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं 'नवरं देववज्जं 'ति । 'एक्को वे ऽत्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धेति । 'अवहारो जहा उप्पलदेसएऽत्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं - ' ते णं भंते ! जीवा समये 2 अवहीरमाणा 2 केवति - कालेणं अवहीरंति ?, गोयमा ! ते णं असंखेज्जा समए 2 अवहीरमाणा 2 असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया siya'tti 'ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?" इतः परं यदुक्तं 'जहा उप्पलुद्देसएऽत्ति अनेनेदं सूचितं- 'गोयमा ! नो अबंधगा बंधए वा बंधगा वेऽत्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, For Personal & Private Use Only
Page #288
--------------------------------------------------------------------------
________________ व्याख्यालेश्यासु तु तिसृषु षविंशतिर्भङ्गाः-एकवचनान्तत्वे 3 बहुवचनान्तत्वे 3 तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येक 21 शतके प्रज्ञप्तिः दिचतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति । 'diTThI'tyAdi, दृष्टिपदादारभ्येन्द्रियपदं यावदु वर्गः 1 अभयदेवी- |दुत्पलोद्देशकवन्नेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत । शालीकया वृत्तिः2/ | एव वाच्यं । 'से णं भंतेऽइत्यादिना 'असंखेज काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह-'से Na'mityAdi, हान्दादिउद्दे. ॥ 801 ॥ 'एवं जहा उप्पलुद्देसएऽत्ति, अनेन चेदं सूचितं-'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंज्ज्जाई 2-10 कभवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज kAla'mityAdi, 'आहारो जहा उप्पलुद्देसएऽत्ति एवं लायादिचासौ-'ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा! दवओ अणंतपएसियाई' इत्यादि, 'समुग्धाए' इत्यादि, xi मूलादिवानेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाद्यास्त्रयः समुद्घातास्तथा मारणान्तिकसमुद्घातेन समवहता नियन्ते gaH2-10 असमवहता वा, तथोद्वृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति ॥ एकविंशतितमशते प्रथमः ॥ 21-1 ॥ 689.690 अह भंते ! साली वीही जाव जवजवाणं एएसिणं जे जीवा कंदत्ताए वक्कमंति ते णं भंते!जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियबो जाव असति अदुवा अर्णतखुत्तो ॥ 801 ॥ सेवं भंते 2त्ति ॥ 21-2 ॥ एवं खंधेवि उद्देसओ नेयवो ॥ 21-3 ॥ एवं तयाएवि उद्देसो भान्निय्बो॥ 21-4 ॥ दिसालेवि उद्देसोभान्नियो॥21-5॥ पवालेवि उद्देसोभान्निय्बो॥21-6॥प्त्तेवि उद्देसो भान्निय्बो॥21-7॥ एए RECOREGAON भवादेसेणं जह भंते ! जीवदा अंतोमुहुत्ता For Personal & Private Use Only
Page #289
--------------------------------------------------------------------------
________________ सत्तवि उद्देसगा अपरिसेसं जहा मूले तहा नेयन्वा ॥ एवं पुष्फेवि उद्देसओ नवरं देवा उववजंति जहा उप्पलद्देसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह0 अंगुलस्स असंखेज्जइभागं उक्कोसेणं अंगुलपुहुत्तं सेसं तं चैव सेवं भंते ! 2 ॥ 218 ॥ जहा पुष्फे एवं फलेवि उद्देसओ अपरिसेसो भाणियवो ॥ 21 - 9 ॥ एवं बीए । उद्देसओ ॥ 21-10 ॥ एए दस उद्देसगा ॥ पढमो वग्गो समत्तो ॥ 21-1 (सूत्रं 689 ) ॥ अह भंते ! कलाय मसूरतिलमुग्गमासनिष्फा वकुलत्थआलिसंदगसडिण पलिमंधगाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उवव0 ? एवं मूलादीया दस उद्देसगा भाणियचा जहेव सालीणं निरवसेसं तं चैव ॥ | बितिओ वग्गो समत्तो ॥ 21-2 ॥ अह भंते ! अयसिकुसुंभकोद्दव कंगुरालगतुवरीकोदूसासण सरिसवमूलगबीयाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उववज्जंति ? एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियवं ॥ तइओ वग्गो समत्तो ॥ 21-3 ॥ अह भंते ! | वंसवेणुकणककक्कावंसवारुवंसदंडाकुडाविमाचंडावेणुयाकल्लाणीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं, नवरं देवो सङ्घत्थवि न उववज्जति, तिन्नि लेसाओ सवत्थवि छवीसं भंगा सेसं तं चैव ॥ चउत्थो वग्गो समत्तो ॥ 21-4 ॥ अह भंते! उक्खुइक्खुवाडियावीरणा इक्कडभमा। ससुंठिसत्तवेत्ततिमिरसतपोरगनलाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं जहेव वसवग्गो तहेव एत्थवि मूलादीया दस उद्देसगा, नवरं खंधुद्देसे देवा उववजंति चत्तारि लेसाओ सेसं तं चैव ॥ पंचमो For Personal & Private Use Only
Page #290
--------------------------------------------------------------------------
________________ वी- मूलत्तापवीर सपरिंडकुरुभकूदकरवरसुदयमंडियदब्भकोतियदब्भकुसदभग व्याख्या वग्गो समत्तो ॥ 21-5 ॥ अह भंते ! सेडियभंडियदाभकोतियभकुसदभगयोइदलांजुलआसाढगरोहि- 21 शतके प्रज्ञप्तिः यंसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणथुरगसिप्पियसुंकलितणाणं एएसि णं जे जीवा 4 वर्गः1 अभयदेवी- मूलत्ताए वक्कमंति एवं एत्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स ॥ छहो वग्गो समत्तो ॥ 21-6 ॥ अह शालीकया वृत्तिः2 भंते ! अन्भरुहवोयाणहरितगतंदुलेजगतणवत्थुलचोरगमज्जारयाईचिल्लियालक्दगपिप्पलियविसोस्थिकसा मान्दादिउद्दे 2-10 का यमंडुक्किमूलगसरिसवांबिलसागजिवंतगाणं एएसि णं जे जीवा मूल एवं एत्थवि दस उद्देसगा जहेव वंसस्स ॥ ॥ 802 ॥ लायादिसत्तमो वग्गो स्म्त्तो॥ 21-7 ॥ अह भंते ! तुलसीकण्हदलफणेजाअजाचूयणाचोराजीरादमणामरुयाई दीव । मूलादिवरसयपुप्फा णं एएसिणं जे जीवा मूलत्ताए वक्कमति एत्थवि दस उद्देसगा निरवसेसं जहा व्ण्सान्न्ण्। अट्ठमो वग्गो H2-10 8 स्म्त्तो॥21-8॥ एवं एएसु अट्ठसु वग्गेसु असीतिं उद्देसगा भवंति ॥(सूत्र्ण् 690) एकवीसतिमं सयं समत्तं ॥ 21 ॥ __एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिर्भङ्गा एवं-चतसृषु लेश्यास्वेकत्वे 4 बहुत्वे 4 तथा पदच 689.690 तुष्टये षट्सु द्विकसंयोगेषु प्रत्येक चतुर्भङ्गिकासद्भावात् 24 तथा चतुर्यु त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् 32 चतुकसंयोगे च 16 एवमशीतिरिति, इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्ता गाथा-"मूले कंदे खंधे तयाय साले पवाल पत्ते य । सत्तसुवि धणुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥ 1 ॥ " [मूले कन्दे स्कन्धे त्वचि शाले प्रवाले पत्रे च सप्तस्वपि ॥ 802 ॥ | धनुष्पृथक्त्वं पुष्पफलबीजेष्वङ्गुलीपृथक्त्वम् ॥ 1 ॥ ] इति ॥ ॥ एकविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ एकविंशं शतं प्रायो, व्यक्तं तदपि leshtH। व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि yat ॥ 1 ॥ For Personal & Private Use Only
Page #291
--------------------------------------------------------------------------
________________ व्याख्यातमेकविंशतितमं शतम् , अथ क्रमायातं द्वाविंशं व्याख्यायते, तस्य चादावेवोद्देशकवर्गसङ्ग्रहायेयं गाथातालेगट्टियबहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस वग्गा एए सहिं पुण होंति उद्देसा ॥1॥राय्गिहे । जाव एवं वयासी-अह भंते ! तालतमालतकलितेतलिसालसरलासारगल्लाणं जाव केयतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्खपूयफलखजूरिनालएरीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उववजंति?, एवं एत्थवि मूलादीया दस उद्देसगा कायचा जहेव सालीणं, नवरं इमं नाणत्तं मूले कंदे खंधे तयाय साले य एएसु पंचसु उद्देसगेसु देवो न उववज्जति, तिन्नि लेसाओ, ठिती जहन्नेणं अंतोमु. उक्कोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति, चत्तारि लेसाओ ठिती जहन्नेणं अंतोमु0 उक्कोसेणं वासपुहुत्तं ओगाहणा मूले कंदे धणुहपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते धणुहपुहुत्तं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहुत्तं, सवेसिं जहन्नेणं अंगुलस्स असंखेजइभागं सेसं जहा सालीणं, एवं एए दस उद्देसगा ॥ पढमो वग्गो समत्तो ॥ 22-1 ॥ अह भंते ! निबंबजंबुकोसंबतालांकोल्लपीलुसेलुसल्लैमोयैमालुयचौलपलासकरंजपुत्तंजीवपरिट्ठवहेडगहरितगभल्लायौंबरियखीरणिधायईपियालपूइयणिवायगसेण्हयपासियसीसवायसिपुन्नागनागरुक्खसीवन्नासोगाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उद्देसगा कायबा निरवसेसं जहा तालवग्गो ॥ वितिओ वग्गो स्म्त्तो॥ 22-2 ॥ अह भंते ! अत्थियातिंदुयबोरकविठ्ठांबाडगमाउलिंगबिल्लामलगफणसदाडिमआसत्थउंबरवडणग्गोह For Personal & Private Use Only
Page #292
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 803 ॥ नंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खकाउंबरियकुच्छु भरियदेवदालितिलगलौयछत्तोह सिरीससत्तवन्नदहिवन्नलोधव चंदणाज्जुणणीवकुडुगकलंबाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयवा जाव बीयं ॥ तइओ वग्गो समन्तो ॥ 22-3 ॥ अह भंते ! वाइंगणिअल्लैपोडै एवं जहा पनवणाए गाहाणुसारेण णेयवं जाव गंजपाडलावासिअंकोल्लाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयन्वा जाव बीयंति निरवसेसं जहा वंसवग्गो ॥ चउत्थो वग्गो समत्तो ॥ 224 ॥ अह भंते ! सिरियकाणवना लिय कोरंदगबंधु। जीवग मणोज्जा जहा पन्नवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमहाजाईणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीणं ॥ पंचमो वग्गो सम्मतो ॥ 225 ॥ अह भंते ! पूसफलिकालिंगी तुंबीत उसीएलावालुंकी एवं पदाणि छिंदियवाणि पन्नवणागाहाणुसारेणं जहा तालवग्गे जाव दधिफोल्लैकाक लिसोक्कलिअक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस u0 कायवा जहा तालवग्गो नवरं फलौसे ओगाहणाए जहन्ने अंगुल0 असंखे0 भागं उक्को0 धणुहपुहुत्तं ठिती सवत्थ जहनेणं अंतोमु0 उक्कोसेणं वासपुहत्तं सेसं तं चैव ॥ छट्टो वग्गो समत्तो ॥ 22-6 ॥ एवं छवि वग्गेसु सट्ठि उद्देसगा भवंति ॥ (सूत्रं 691 ) बावीसतिमं सयं सम्मत्तं ॥ 22 ॥ 'ताले ऽत्यादि, तत्र 'ताले ऽति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं ca For Personal & Private Use Only * 22 zatake tAlAdimUlAdi vargAH 6 sU 691 // 803 //
Page #293
--------------------------------------------------------------------------
________________ 4 मूलकन्दादिविषयभेदात् पूर्ववत् । egaTTiya'tti एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः। 'बहुबीयगा यत्ति बहूनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेपास्ते तृतीये वाच्याः। 'गुच्छा यत्ति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः 'gumma'tti गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'वल्ली यत्ति वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे वर्गे वाच्या इत्येवं षष्ठवर्गो वल्लीत्यभिधीयते ऽछद्दसवग्गा एएऽति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्काः अत एव प्रत्येकं दशोदेशकप्रमाणत्वात् वर्गाणामिह षष्टिरुद्देशका भवन्तीति ॥ इदं च शतमनन्तरशतवत्सर्वं व्याख्येयं, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा-"पत्त पवाले पुप्फे फले य बीए य होइ उव्वाओ। रुक्खेसु सुरगणाणं पसत्थरसवन्नगंधेसु ॥1॥[सुर्ग्न्नानामुत्पाद्ः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति ॥ 1 ॥ ] इति ॥ द्वाविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ 22 ॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथश्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम् ? ॥ 1 ॥ व्याख्यातं द्वाविंशं शतम् , अथावसरायातं त्रयोविशं शतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्ग्रहायेयं गाथानमो सुयदेवयाए भगवईए ॥ आलुयलोहो अवया पाढी तह मासवन्निवल्ली य । पंचेते दसवग्गा पन्नासा होति उद्देसा ॥1॥राय्गिहे जाव एवं0 अह भंते! आलुयमूलगसिंगयेरहलिहरुक्खकंडरियजारुच्छीरबिरालि. dain Education International For Personal & Private Use Only www.janelibrary.org
Page #294
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 804 ॥ किट्टिकुंदुकण्हकडडसुमहुपयलैम हुसिंगिणिरुहा सप्पसुगंधा छिन्नरुहा बीयरुहा णं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस u0 कायद्या वंसवग्गसरिसा नवरं परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा । उक्कोसेणं संखेज्जा असंखेज्जा वा अनंता वा उववज्जंति, अवहारो गोयमा ! ते णं अनंता समये अवहीरमाणा 2 | अनंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरंति नो चेव णं अवहरिया सिया ठिती जहन्नेणवि उक्को सेणवि अंतोमुहुत्तं, सेसं तं चैव ॥ पढमो वग्गो समत्तो ॥ 22-1 ॥ अहं भंते ! लोहीणीहूथीहृथिवगा अस्स। कन्नी सीउंढी मुसंढीणं एएसि णं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चैव सेवं भंते ! ॥ वितिओ वग्गो समत्तो ॥ 23-2 ॥ अह भंते ! आयकायकुहुणकुंदुरुक्क उद्देहलिया सफा सज्जाछत्तावसायिकुमाराणं एतेसि णं जे जीवा मूलत्ताए एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते । 2त्ति ॥ तइओ वग्गो समत्तो ॥ 23-3 ॥ अह भंते ! पाढामिए वालुंकि मधुररसारा वल्लिपउमामोंढरिदंतिचंडीणं एतेसिणं जे जीवा मूल एवं एत्थवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव, सेवं भंते ! 2 त्ति ॥ चउत्थो वग्गो समत्तो ॥ 234 ॥ अह भंते ! मासपन्नीमुग्गपत्नी जीवस। रिसवकएणुयका ओलिखीरका कोलि भंगिणहिंकिमिरासि भद्दमुच्छणंगलैपओयकिंणा पौलपाढेहरे णुयालोहीणं एएसि णं जे जीवा मूल0 एवं एत्थवि दस उद्देसगा निरवसेसं आलुयवग्गसरिसा ॥ पंचमो vaggo For Personal & Private Use Only 23 zatake AlukAdivargAH 5 sU 692 // 804 //
Page #295
--------------------------------------------------------------------------
________________ समत्तो ॥ 235 ॥ एवं एत्थ पंचसुवि वग्गेसु पन्नासं उद्देसगा भाणियवा सवत्थ देवा ण उववज्जंतित्ति तिन्नि लेसाओ । सेवं भंते ! 2 ॥ तेवीसैमं सयं समत्तं ॥ 23 ॥ ( सूत्र 692 ) 'आलुए' त्यादि, तत्र 'Aluya'tti आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही' ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः 'अव 'त्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः 'पढ' त्ति । पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः 'मासवन्नी मुरगवन्नी यत्ति माषपणमुद्गपणप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति पञ्चैतेऽनन्तरोक्ता दशोदेशकप्रमाणा वर्गा दशवर्गाः यत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति ॥ त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ 23 ॥ प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः । प्रायः समं तयो रूपं, व्याख्यातोऽत्रापि निष्फला ॥ 1 ॥ व्याख्यातं त्रयोविंशं शतम्, अथावसरायातं चतुर्विंशं शतं व्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्ग्रह गाथाद्वयम् - उववायपरीमाणं संघयणुच्चत्तमेव संठाणं । लेस्सा दिट्ठी णाणे अन्नाणे जोग उवओगे ॥ 1 ॥ सन्नाकसायइंदियसमुग्धाया वेदणा य वेदे य । आउं अज्झवसाणा अणुबंधो कायसंवेहो ॥ 2 ॥ जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो । चउवीसतिमंमि सए चउवीसं होंति उद्देसा ॥ 3 ॥ रायगिहे जाव एवं वयासी - णेरइयाणं For Personal & Private Use Only
Page #296
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 |24 शतके । उद्देशः1 असज्ञिप. यन्तोत्पादः सू 693 ॥ 805 ॥ ंअत ?, गोयमा ! सन्निपायतिरिक्खजोणिएहिता तो उववर्जति थला भंते ! कओहिंतो उववजंति किं नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सहिंतो उववजंति देवेहिंतो उववजंति ?, गोयमाणो नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतोवि उववजंति मणुस्सेहिंतोवि उववजंतिणो देवेहिंतो उववजंति, जै तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति बेइंदियतिरिक्खजोणिय0 तेइंदियतिरिक्खजोणिय0 चौरिदियतिरिक्खजोणिय. पंचिं। दियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा ! नो एगिदियतिरिक्खजोणिएहिंतो उववजति णो बेंदियः णो तेइंदिय0 णो चरिंदिय0 पंचिंदियतिरिक्खजोणिएहिंतो उववजंति, जै पंचिंदियतिरिक्खजोणिएहिंतो उववजति किं सन्नीपंचिंदियतिरिक्खजोणिएहिंतो उववजति असन्नीपंचिंदियतिरिक्खजोणिएहिंतो उवव। जंति ?, गोयमा ! सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति असन्निपंचिंदियतिरिक्खजोणिएहितोवि उववजंति, जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं जलचरेहिंतो उववज्जति थलचरेहिंतो उववजंति खहचरेहिंतो उववजंति ?, गोयमा ! जलचरेहिंतो उववजंति थलचरेहिंतोवि उववज्जति खहचरेहिंतोवि उववजंति, जै जलचरथलचरखहचरेहिंतो उववजंति किं पजत्तएहिंतो उववजंति अपजत्तएहिती उववजंति ?, गोयमा ! पजत्तएहिंतो उववजंति णो अपज्जत्तएहिंतो उववजंति, पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! कतिसु पुढवीसु उववजेजा ?, गोयमा ! एगाए रयणप्पभाए पुढवीए उववजेजा, पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयण ॥ 805 ॥ For Personal & Private Use Only
Page #297
--------------------------------------------------------------------------
________________ SAMSUGARCASESSIONS प्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजहभागद्वितीएसु उववज्जेज्जा 1, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उववजंति 2, तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता ?, गोयमा ! छेवट्ठसंघयणी 503, तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ?, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं 4, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिता पन्नत्ता ?, गोयमा ! हुंडसंठाणसंठिया पन्नत्ता, 5 तेसि णं भंते ! जीवाणं कति लेस्साओ pa0 ?, गो ! तिन्नि लेस्साओ pa0 taM0-कण्हलेस्सा नीललेस्सा काउलेस्सा 6, ते णं भंते ! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ?, गोयमा ! णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी 7, ते णं भंते ! जीवा किं NANI अन्नाणी ?, | गोयमा ! णो NANI अन्नाणी नियमा दुअन्नाणी taM0-मैअन्नाणी य सुयान्नाणी य 8-9, ते णं भंते ! जीवा किं मणजोगी वयजोगी कायजोगी?, गोयमा! णो मणजोगी वयजोगीवि कायजोगीवि10,तेणं भंते! जीवा किं सागारोवउत्ता अणागारोवउत्ता ?, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि 11, तेसि णं भंते ! जीवाणं कति सन्नाओ पन्नत्ताओ?, गोयमा ! चत्तारि सन्ना paM0 saM0-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 12, तेसि णं भंते ! जीवाणं कति कसाया pa0?, गो! चत्तारि कसाया pa0, taM0-कोहकसाए । For Personal & Private Use Only
Page #298
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 वेयगावणो पुरि ॥ 806 ॥ पुत्रका माणकसाए मायाकसाए लोभकसाए 13, तेसि णं भंते ! जीवाणं कति इंदिया pa01, गो! पंचिंदिया pa0 24 शतके taM0-सोइंदिए चक्खिदिए जाव फासिंदिए 14, तेसि णं भंते ! जीवाणं कति समुग्धाया pa01, गो! तओ उद्देशः 1 समुग्घाया pa0, taM0-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए 15,तेणंभंते! जीवा किं सायावे असज्ञिप। यगा असायावेयगा?, गो! सायावेयगावि असायावेयगावि 16, ते णं भंते ! जीवा किं इत्थीवेयगा पुरि यन्तोत्पादः सू 693 सवेयगा नपुंसगवेयगा?, go0 ! णो इत्थीवेयगा णो पुरिसवेयगानपुंसगवेयगा 17, तेसि णं भंते ! जीवाणं केवतियं कालं ठिती pa0?, गो ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुचकोडी 18, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा pa01, गो! असंखेजा अज्झवसाणा pa0, ते णं भंते ! किं पसत्था अप्पसत्था ?, गोयमा ! पसत्थावि अप्पसत्थावि 19, से णं भंते ! पज्जत्ताअसन्निपंचिंदियतिरिजोणियेति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी 20, से णं भंते ! पज्जत्ताअसन्नीपंचिंदियतिरिक्खजोणिए रयणप्पभाए पुढविए णेरइए पुणरवि पजत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेजा केवतियं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दस वास-12 सहस्साइं अंतोमुहुत्तमम्भहियाई उक्कोसेणं पलिओवमस्स असंखेन्जइभागं पुवकोडिमन्भहियं एवतियं कालं। ॥ 806 ॥ सेवेजा एवतियं कालं गतिरागतिं करेजा 21 / पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकाल द्वितीएसु रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवैकालहितीएसु uvava dain Education International For Personal & Private Use Only
Page #299
--------------------------------------------------------------------------
________________ जेजा ?, गोयमा ! जहन्नेणं दसवाससहस्सहितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ?, एवं सच्चेव वत्तवया निरवसेसा भाणियचा जाव अणुबंधोत्ति, से णं भंते ! पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए जहन्नकालहितीए रयणप्पभापुढविणेरइए जहन्नकाल. 2 पुणरवि पजत्तासन्नि जाव गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमभहियाई उक्कोसेणं पुवकोडी दसहिं वाससहस्सहिं अब्भहियाई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा 2 / पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं जे भविए उक्कोसकालहितीएसु रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतियकालठिईएसु उववजेजा,गोयमा! जहन्नेणं पलिओवमस्स असंखेजइभागठिईसु उववजेज्जा उक्कोसेणवि पलिओवमस्स असंखेजइभागट्टितीएसु उवव0, ते णं भंते ! जीवा अवसेसं तं चेव जाव अणुबंधो । से णं भंते ! पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए पुणरवि पजत्ता जाव करेजा, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमम्भहियं उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिअन्भहियं एवतियं कालं सेवेश्2A एवैयं कालं |गतिरागतिं करेजा 3 / जहन्नकालद्वितीयपज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतियकालठितीएसु उववजेजा, गोयमा ! जहन्नेणं दसवा dain Education International For Personal & Private Use Only www.janelibrary.org
Page #300
--------------------------------------------------------------------------
________________ व्याख्या. ससहस्सद्वितीएसु उक्कोसे0 पलिओवमस्स असंखेजइभागट्टितीएसु उवव0, ते णं भंते ! जीवा एगसमएणं 24 शतके प्रज्ञप्तिः केव0 सेसं तं चेव णवरं इमाई तिन्नि णाणत्ताई आउं अज्झवसाणा अणुबंधो य, जहन्नेणं ठिती अंतोमुहत्तं । उद्देशः 1 अभयदेवी- उक्कोसेणवि अंतोमु0, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा pa0?, go0 असंखेजा अज्झवसाणा pa0, असज्ञिपया वृत्तिः24 यन्तोत्पादः ते णं भंते ! किं पसत्था अप्पसत्था ?, गोयमा ! णो पसत्था अप्पसत्था, अणुबंधो अंतोमुहुत्तं सेसं तं चेव । सू 693 ॥ 807 ॥ से णं भंते ! जहन्नकालद्वितीए पजत्ताअसन्निपंचिंदिया रयणप्पभा जाव करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादे0 जह0 दसवाससह अंतोमु0 अब्भहियाई उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमभहियं एवतियं कालं सेविजा जाव गतिरागतिं करेजा । जहन्नकालद्वितीयपज्जत्तासन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकालट्टीएसु रयणप्पभापुढविनेरइएसु उववजि ए से णं। भंते ! केवतियकालहितीएसु उववजेजा ?, गोयमा ! जह0 दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएम उववजेजा, ते णं भंते ! जीवा सेसं तं चेव ताई चेव तिन्नि णाणत्ताई जाव से णं भंते !] जहन्नकालद्वितीयपजत्तजाव जोणिए जहन्नकालद्वितीयरयणप्पभा पुणरवि जाव गोयमा ! भवादेसेणं दो |भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमहत्तमभहियाई उक्कोसणवि dsvaasshssaaii। अंतोमुहत्तमभहियाई एवैयं कालं सेवेजा जाव क्रेजा। जहन्नकालद्वितीयपज्जत्तजाव तिरिक्खजोणिया-12 |णं भंते ! भविए उक्कोसकालहितीएसु रयणप्पभापुढविनेरहएसु उववजित्तए से णं भंते ! केवतियकालठि-14 SASSOSSESSIS SAUGAROSAURUGRAANANCook // 807 // For Personal & Private Use Only
Page #301
--------------------------------------------------------------------------
________________ तीएम उववजेजा, गो! जहन्नेणं पलिओवमस्स असंखेजहभागहितीएम उववजेज्जा उक्कोसेणवि प्लिओ। वमस्स असंखेजइभागहितीएम उववजेजा, ते णं भंते ! जीवा अवसेसं तं चेव ताई चेव तिन्नि णाणत्ताई जाव से णं भंते ! जहन्नकालद्वितीयपनतजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणजाव करेजा ?, 5 गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमम्भहियं उक्कोसेणवि पलिओवमस्स असंखेजइभागं अंतोमुहुत्तेणभहियं एवतियं कालं जाव करेजा 6 / उक्कोसकालट्ठियपज्जत्तासन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएमु उववजित्तए 3 से णं भंते ! केवतिकालस्स जाव उवव0, गोयमा ! जहन्नेणं दसवाससहस्सठीएसु उक्कोसेणं पलिओवमस्स असंखेज्जइजावउववज्जेजा, ते णं भंते ! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अणुगंतवं, नवरं इमाई दोन्नि नाणत्ताई-ठिती जहन्नेणं पुष्चकोडी उक्कोसेणवि पुत्वकोडी एवं अणुबंधोवि अवसेस 31 |तं चेव, से णं भंते ! उक्कोसकालद्वितीयपजत्तासन्निजाव तिरिक्खजोणिए रयणप्पभाजाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पुष्कोडी दसहिं वाससहस्सेहिं अभहिया उक्कोसेणं पलिओवमस्स असंखेजहभागं पुवकोडीए अभहियं एवतियं जाव करेजा 7 / उक्कोसकालद्वितीयपज्जत्ते तिरि-5 क्खजोणिए णं भंते ! जे भविए जहन्नकालहितीएसु रयणजाव उवव0 से णं भंते ! केवति जाव उववज्जेज्जा ?, गो! जह0 दसवाससहस्सहितीएसु उक्कोसेणवि दसवाससहस्सहितीएम उववजेज्जा, ते णं भंते ! सेसं तं For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________ रिक्खजोणिए णं भते जस्ता अन्भहिया एवतियापुवकोडी दसहिं वासस व्याख्या-ता चेव जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालहिती जाव तिरिक्खजोणिए जहन्नकालद्वितीयरयण- | 24 शतके प्रज्ञप्तिः प्पभा जाव करेजा ?, गोयमा! भवादेसेणं दो भव0 कालादे0 जह0 पुषकोडी दसहिं वाससहस्सेहिं अब्भहि- 4 उद्देशः1 अभयदेवी-1 या उक्कोसेणवि पुत्वकोडी दसवाससहस्सेहिं अन्भहिया एवतियं जाव करेजा 8 / उक्कोसकालद्वितीयपज्जत्त असज्ञिपया वृत्तिः2 जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालहितीएसु रयणजाव उववज्जित्तए से णं भंते ! केव यन्तोत्पाद तिकालं जाव उववजेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजहभागहितीएसु उक्कोसेणवि पलिओ सू 693 R808मा वमस्स असंखेजइभागहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं सेसं जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालद्वितीयपजत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभाजावकरेजा ?, गोयमा! भवादेसेणं दो भवग्गहणाइं कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजइभागं पुच्चकोडीए अभहियं उक्कोसेणवि पलिओवमस्स असंखेजइभागं पुवकोडीए अन्भहियं एवतियं कालं सेवेजा जाव गतिरागतिं करेज्जा 9 / एवं एते ओहिया तिन्नि गमगा 3 जहन्नकालाहितीएसु तिन्नि गमगा उक्कोसकालहितीएसु तिन्नि गमगा 9 सवे ते णव गमा भवंति (सूत्रं 693) ॥ ॥ 808 // 'उववाएऽत्यादि, एतच्च व्यक्तं, नवरं 'uvavAya'tti नारकादयः कुत उत्पद्यन्ते ? इत्येवमुपपातो वाच्यः 'parImANaM'ti ये। नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं 'संघयणं ति तेषामेव नारकादिषूत्पित्सूनां संहननं वाच्यम् 'उच्चत्तं ति नारकादियायिनामवगाहनाप्रमाणं वाच्यम् , एवं संस्थानाद्यप्यवसेयम् 'अणुबंधोऽत्ति विवक्षितपर्याये GALORSALAMAUSAMROADCAMSAX For Personal & Private Use Only
Page #303
--------------------------------------------------------------------------
________________ णाव्यवच्छिन्नेनावस्थानं 'कायसंवेहोऽत्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम् ॥ अथाधिकृत शतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह - 'जीवपए' इत्यादि, इयं च गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्व दृश्यत इति । तत्र प्रथमोदेशको व्याख्यायते, तत्र च कायसंवेधद्वारे - 'से णं भंते ! पज्जत्ताअसन्नी' त्यादि, 'भवादेसेणं' ति भवप्रकारेण 'दो bhavaggahaNAI'ti एकत्रासञ्ज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सञ्ज्ञित्वमेव । लभते न पुनरसञ्ज्ञित्वमिति, 'कालायसेणं' ति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्य स्थितिरन्तर्मुहूर्त्ताभ्यधिकानि असञ्ज्ञिभवसम्बन्धिजघन्यायुः सहितानीत्यर्थः, 'उक्कोसेण' मित्यादि, इह पल्योपमासङ्ख्येयभागः पूर्वभवासञ्ज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासञ्ज्ञ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारकेषूत्पित्सवोऽसज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूत्पित्तूंस्तान् प्ररूपयन्नाह - 'पज्जत्ते' त्यादि, सर्व चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानार के पूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासञ्ज्ञिनमाश्रित्योक्ताः, एवमेत एव तं । जघन्यस्थितिकं 3 उत्कृष्टस्थितिकं 3 चाश्रित्य वाच्यास्तदेवमेते नव गमाः, तत्र जघन्यस्थितिकमसञ्ज्ञिनमाश्रित्य सामान्यना - रकगम उच्यते- 'जहन्ने' त्यादि, 'आउं अज्झवसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्त्तमेव जघन्य स्थितेरसञ्ज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्, दीर्घ स्थितेर्हितस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात्, अनुबन्धश्च स्थितिसमान एवेति । कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त्त वाच्यमिति 4 / एवं जघन्यस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह - ' जहन्नका लट्ठिई' त्यादि 5 ॥ एवं जघन्यस्थितिकं For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 809 ॥ 24 शतके उद्देशः1 सन्युत्पाद: सू 694 SSSRSRUSSISSES तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह-'जहन्नेऽत्यादि 6, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह-उक्कोसकाले त्यादि 7, एवमुत्कृष्टस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकालेऽत्यादि 8, एवमुत्कृष्टस्थितिषूत्पादयन्नाह-'उकोसकालेऽत्यादि 9 ॥ एवं तावदसञ्जिनः पञ्चेन्द्रियतिरश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ञिनस्तस्यैव तथैव तमाह जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेन्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो |उववजंति असंखेजवासाउयसन्निपंचिंदियतिरिक्खजाव उववजंति ?, गोयमा ! संखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति णो असंखेन्जवासाउयसन्निपंचिंदियजाव उववजंति, जै संखेन्जवासाउयसन्निपंचिंदियजाव उववजंति किं जलचरेहिंतो उववजंति ? पुच्छा, गोयमा !जलचरेहिंतो उववजति जहा । असन्नी जाव पजत्तएहिंतो उववजंति णो अपज्जत्तेहिंतो उववजंति, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रइएसु उववजित्तए से णं भंते ! कतिसु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहा-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएस उववजित्तए से ण भंते ! केवतियकालहितीएसु । उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएम उक्कोसेणं सागरोवमहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जंति ?, जहेव असन्नी, तेसि णं भंते ! जीवाणं सरीरगा किंसंघ- यणी pa0, गोयमा ! छबिहसंघयणी pa0, taM0-वैरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठ 809 ॥ For Personal & Private Use Only
Page #305
--------------------------------------------------------------------------
________________ संघयणी, सरीरोगाहणा जहेव असन्नीणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णि भंते ! जीवाणं सरीरगा सिंठिया pa0?, गोयमा!छविहसंठिया pa0, तंजहा-समचौरंस निग्गोह0 जाव हंडा, तेसि णं भंते ! जीवाणं कति लेस्साओ pa0, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणा तिन्नि अन्नाणा भयणाए जोगो तिविहोवि सेसं जहा असनीणं जाव अणुबंधो, नवरं पंच समुग्घाया pa0 taM0-आदिल्लगा, वेदो तिविहोवि, अवसेसं तं चेव जाव से णं भंते ! पज्जत्तसंखेजवासाउय जाव तिरिक्खजोणिए रयणप्पभा जाव करेजा ?, गोयमा! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अह भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तम भहियाई उक्कोसेणं चत्तारि सागरोवमाई चौहिं पुवकोडीहिं अब्भहियाइं एवतियं कालं सेवेजा जाव करेजा 1 / पज्जत्तसंखेज जाव जे भविए जहन्नकालजाव से णं भंते ! केवतियकालठितीएम उववज्जेज्जा ?, OM go0 ! जह0 दसवा ठितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु जाव उववज्जेज्जा, ते णं भंते जीवा एवं सो चेव पढमो गमओ निरवसेसो भाणियहो जाव कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भ|हियाई उक्कोसेणं चत्तारि पुचकोडीओ चत्तालीसाए वाससहस्सहिं अन्भहियाओ एवतियं कालं सेवेजा एव|तियं कालं गतिरागतिं करेजा 2, सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं सागरोवमहितीएसु उक्कोसेणवि सागरोवमद्वितीएम उववजेजा, अवसेसे परिमाणादीओ भवादेसपजबसाणो सो चेव पढमगमोणेयवो dan Education International For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः2/ 24 शतके उद्देशः1 सम्झ्यु . त्पादः सू 694 810 ॥ जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमभहियं उक्कोसेणं चत्तारि सागरोवमाई चौहिं पुत्वकोडीहिं । अब्भहियाई एवतियं कालं सेविजा जावकरेजा 3, जहन्नकालद्वितीयपजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविजाव उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा?, गोयमा ! जहन्नेणं दसवाससहस्सहितीएसु उक्कोसेणं सागरोवमहितीएसु उववजेज्जा, ते णं भंते ! जीवा अवसेसो सो चेव गमओ नवरं इमाई अहणाणत्ताई-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुहपुहुत्तं, लेस्साओ तिन्नि आदिल्लाओ, णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, णोणाणी दो अन्नाणा णियमं, समुग्घाया आदिल्ला तिन्नि, आउं अज्झवसाणा अणुबंधो य जहेव असन्नीण अवसेसं जहा पढमगमए जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहत्तमभहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अन्भहियाई एवतियं कालं जाव करेजा 4, सो चेव जहन्नकालहितीएम उववन्नो जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सहितीएसु उववजेजा, ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियबो जावकालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चौहिं अंतोमुहुत्तेहिं अन्भहियाई एवतियं जाव करेज्जा 5 / सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं सागरोवमहितीएसु उववजेज्जा उक्कोसेणवि सागरोवमहितीएसु उववजेजा ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियहो जाव कालादेसेणं जहन्नेणं साग 11810 ॥ For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________ | रोवमं अंतोमुहुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं जाव करेज्जा 6 / उक्कोसकालद्वितीयपजत्तसंखेजवासा जाव तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढ - | विनेरइएस उववज्जित्तए से णं भंते ! केवतिकालद्वितीएमु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएस उक्कोसेणं सागरोवमहितीएस उववज्जेज्जा, ते णं भंते ! जीवा अवसेसो परमाणादीओ भवाएसपजवसाणो एएस चैव पढमगमओ णेयवो नवरं ठिती जहन्नेणं पुचकोडी उक्कोसेणवि पुत्रकोडी, एवं अणुवं धोवि, सेसं तं चैव, कालादेसेणं जहनेणं पुचकोडी दसहिं वाससहस्सेहिं अग्भहिया उक्कोसेणं चत्तारि सागरो। वमाई चौहिं पुचकोडीहिं अन्भहियाई एवतियं कालं जाव करेज्जा 7 / सो चेव जहन्नकालट्ठितीएस उववन्नो जहनेणं दसवाससहस्स द्वितीएस उक्कोसेणवि दसवाससहस्सट्ठितीएस उववज्जेज्जा ते णं भंते ! जीवा सो चेव सत्तमो गमओ निरवसेसो भाणियवो जाव भवादेसोत्ति, कालादेसेणं जहनेणं पुचकोडी दसहिं वाससह |स्सेहिं अग्भहिया उक्कोसेणं चत्तारि पुत्रकोडीओ चत्तालीसाए वाससहस्सेहिं अन्भहिआओ एवतियं जाव करेज्जा, उक्कोसकालद्वितीयपज्जत्तजाव तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालद्वितीय जाव उववज्जित्तए । से णं भंते! केवतिकालद्वितीएस उववज्जेज्जा ?, गोयमा ! जहन्नेणं सागरोवमट्टितीएस उक्कोसेणवि सागरोवमहितीएसु उववज्जेज्जा, ते णं भंते! जीवा सो चेव सत्तमगमओ निरवसेसो भाणियवो जाव भवादेसोत्ति, कालादे For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 811 ॥ सेणं जहन्नेणं सागरोवमं पुत्रकोडीए अव्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अन्भहियाई एवैयं जाव करेजा 9 / एवं एते णव गमका उक्खेवनिक्खेवओ नवसुवि जहेव असन्नीणं ( सूत्रं 694 ) | 'जै सन्नी' त्यादि, 'तिन्नि नाणा तिन्नि अन्नाणा भयणाएऽति तिरश्चां सञ्ज्ञिनां नरकगामिनां ज्ञानान्यज्ञानानि च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि वा स्युरित्यर्थः, 'नवरं पंच समुग्धाया Aillaga'tti असञ्ज्ञिनः पञ्चेन्द्रियतिरश्चस्त्रयः समुद्घाताः सञ्ज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति । 'जहन्नेणं दो भवग्गहणाई' ति सङ्क्षिपञ्चेन्द्रियतिर्यङ्ग उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येषु एवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयं, अनेन चेदमुक्तं सञ्ज्ञिपश्ञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सञ्ज्ञिपञ्चेन्द्रियतिर्य पुनर्नारकः पुनः सङ्क्षिपञ्चेन्द्रिय तिर्यङ् पुनर्नारकस्ततः पुनः सङ्क्षिपश्ञ्चेन्द्रिय तिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इत्येवमष्टावेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औधिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गुमः 1 'पज्जते ऽत्यादिस्तु द्वितीयः 2 'सो चेव उक्कोसकाले' इत्यादिस्तु तृतीयः 3 'जहन्नकाल द्वितीये त्यादिस्तु चतुर्थः 4, तत्र च 'नवरं इमाई अट्ठ nANattAI'ti, तानि चैवं तत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्त्तेह धनुः पृथक्त्वं, तथा । तत्र लेश्याः पड् इह त्वाद्यास्तिस्रः, तथा तत्र दृष्टिस्त्रिधा इह तु मिथ्यादृष्टिरेव तथा तत्राज्ञानानि त्रीणि भजनया इह तु द्वे एवाज्ञाने, तथा तत्र आद्याः पञ्च समुद्घाता इह तु त्रयः, 'आउअज्झवसाणा अणुबंधो य जहेव asannINaM'ti जघन्यस्थि। तिकासञ्ज्ञिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त्त, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्त्तमेवेति, 'avasesa' For Personal & Private Use Only 24 zatake उद्देशः 1 सयु त्पादः सू 694 ॥ 811 ॥
Page #309
--------------------------------------------------------------------------
________________ SSSSSSSALA |मित्यादि, अवशेषं यथा सज्ञिनः प्रथमगमे औधिक इत्यर्थः निगमनवाक्यं चेदं-'अवसेसो चेव गमओऽत्ति अनेनैवैतदर्थस्य गतत्वादिति, 'सो चेव जघन्नकालेऽत्यादिस्तु सज्ञिविषये पञ्चमो गमः 5, इह च 'सो ceva'tti स एव सज्ञी । जघन्यस्थितिकः, 'सो चेव उक्कोसेऽत्यादिस्तु षष्ठः 6, 'उक्कोसकालेऽत्यादिस्तु सप्तमः 7, तत्र च 'एएसिं चेव पढमगमोऽत्ति एतेषामेव सज्ञिनां प्रथमगमो यत्रौधिक औषिकेषूत्पादितः, 'navara'mityAdi तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, 'सो चेवेऽत्यादिरष्टमः 8, इह च 'सो ceva'tti स। एवोत्कृष्टस्थितिकः सञी 8, 'उक्कोसेऽत्यादिर्नवमः 9,'उक्खेवनिक्खेवओऽइत्यादि, तत्रोत्क्षेपः-[ग्रन्थाग्रम् 16000] प्रस्तावना स च प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति ॥ पर्याप्तकसङ्ख्यातवर्षायुष्कसज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औघिकेषु तावदुच्यते पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजो भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उवव। जित्तए से णं भंते ! केवैकालद्वितीएसु उवव0 ?, गोयमा ! जह. सागरोवमहितीएसु उक्को0 तिसागरोवमहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववजंतगमगस्स लद्धी सच्चेव निरवसेसा bhA0 जाव भवादेसोत्ति कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तं अब्भहियं उक्कोसेणं बारससागरोवमाइं चौहि पुषकोडीहिं अभहियाई एवतियं जाव करेजा 1, एवं रयणप्पभपुढविगमसरिसा KHARISSORS For Personal & Private Use Only
Page #310
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 812 ॥ णववि गमगा भाणियचा नवरं सङ्घगमएसुवि नेरइयद्वितीसंवेहेसु सागरोवमा bhA0 एवं जाव छट्ठीपुढवित्ति, णवरं नेरइयठिई जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेण चउगुणा कायचा, वालुयप्पभाएं पुढवीए अट्ठावीसं सागरोवमाई चउगुणिया भवंति पंकप्प0 चत्तालीसं धूमप्पभाए अट्ठसट्ठि तमाए अट्ठासीइं संघयणाई वालुयप्पभाए पंचविहसंघयणी taM0 - वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंकभाए चउविहसंघयणी धूमप्पभाए तिविहसंघयणी तमाए दुविहसंघयणी taM0 - वयरोसभनारायसंघयणी य 1 उसभनारायसंघयणी 2, सेसं तं चैव ॥ पज्जत्तसंखेज्जवासाउयजाव तिरिक्खजोणिए णं भंते ! जे भविए असत्तमाए पुढवीए नेरइएस उववज्जित्तए से णं भंते ! केवतिकालट्ठितीएस उववजेज्जा ?, गोयमा ! जहन्नेणं बावी संसागरोवमहितीएस उक्कोसेणं तेत्तीससागरोवमहितीएस उववज्जेज्जा, ते णं भंते! जीवा एवं जहेव । रयणप्पभाए णव गमका लद्धीवि सच्चेव णवरं वयरोसभणारायसंघयणी इत्थिवेयगा न उववज्जंति सेसं तं चेव जाव अणुबंधोत्ति, संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जह0 बावीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अन्भहियाई उक्कोसे0 छावट्ठि सागरोवमाई चौहिं पुत्रकोडीहिं अब्भहियाई एवतियं जाव करेजा 1, सो चैव जहन्नकालट्ठितीएस उवयन्नो सच्चैव वत्तवया जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोवि तहेव जाव चौहिं पुचकोडीहिं अन्भहियाई एवतियं जाव । करेजा 2 सो चेव उक्कोसकालद्वितीएस उवव0 सच्चेव लडी जाव अणुबंधोत्ति, भवादेसेणं जहन्नेणं tinni For Personal & Private Use Only 24 zatake uddezaH 1 zarkaraprabhAdipUtpAdaH sU 695 // 812 //
Page #311
--------------------------------------------------------------------------
________________ भवादेसेणं महत्तेहिं अनाव जहन्न उक्कोसका SARALAKAAMSABSNLOD वरगहणाई उक्कोसेणं पंच भवग्गहणाई कालादे0 जह0 तेत्तीसं सागरोवमाई दोहिं अंतोमहत्तेहिं अन्मयाई उक्को. छावहिं सागरोवमाइं तिहिं पुत्वकोडीहिं अन्भहियाइं एवतियं0 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ सच्चेव रयणप्पभपुढविजहन्नकालहितीयवत्तवया भाणियचा जाव भवादेसोत्ति नवरं पढमसंघयणं णो इत्थिवेयगा भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाई दोहिं अंतोमुहत्तेहिं अन्भहियाई उक्कोसेणं छावहिं सागरोवमाई चाहिं अंतोमुहत्तेहिं अब्भहियाइं एवतियं जाव करेजा 4 / सो चेव जहन्नकालहितीएसु उववन्नो एवं सो चेव चउत्थो गमओ निरवसेसो भाणियचो जाव कालादेसोत्ति 5 / सो चेव उक्कोसकालद्वितीएम उववन्नो सच्चेव लद्धी जाव अणुबंधोत्ति भवादेसणं जहन्नेणं तिन्नि भवग्गहणाई उकोसेणं पंच भवग्गहणाई कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अभहियाई उक्कोसेणं छावहि सागरोवमाई तिहिं अंतोमुहुत्तेहिं अन्भहियाइं एवैयं कालं जाव करेजा 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जहन्नेणं बावीससागरोवमट्टीएसु उक्कोसेणं तेत्तीससागरोवमद्वितीएसु उववजेजा ते णं भंते ! अवसेसा सच्चेव सत्तमपुढविपढमगमवत्तवया भाणियबा जाव भवादेसोत्ति नवरं ठिती अणुबंधो य जहन्नेणं पुचकोडी उक्कोसेणवि पुत्वकोडी सेसं तं । चेव कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं पुत्वकोडीहिं अन्भहियाई उक्कोसेणं छावहिं सागरोवमाई चरहिं पुचकोडीहिं अन्भहियाई एवैयं जाव करेजा 7 / सो चेव जहन्नकालद्वितीएसु उववन्नो सचेव लद्धी AAORA+50SEARSA Jain Education Intemarora For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 813 ॥ संवेहोवि तहेव सत्तमगमगसरिसो 8 / सो चेव उक्कोसकालद्वितीएस उववन्नो एस चेव लद्वी जाव अणुबंधोत्ति भवादेसेणं जहन्नेणं तिन्नि भवरगहणाईं उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससागरोवमाई दोहिं पुचकोडीहिं अन्भहियाई उक्कोसेण छावडिं सागरोवमाइं तिहिं पुचकोडीहिं अन्भहियाई एवतियं कालं सेवेज्जा जाव करेजा (सूत्रं 695 ) ॥ 'पज्जत्ते' त्यादि, 'लद्धी सच्चैव निरवसेसा भाणियबा' परिमाणसंहननादीनां प्राप्तियैव रत्नप्रभायामुत्पित्सोरुक्ता सैव निरविशेषा शर्कराप्रभायामपि भणितव्येति, 'सागरोवमं अंतोमुहुत्तमन्भहियं 'ति द्वितीयायां जघन्या स्थितिः सागरोपममन्तर्मुहूर्त्तं च सञ्ज्ञिभवसत्कमिति, 'उक्कोसेणं बारसे' त्यादि द्वितीयायामुत्कृष्टतः सागरोपमंत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्व कोटयोऽपि चतुर्षु सञ्ज्ञितिर्यग्भवेषु चतस्र एवेति । 'नेरइयठीसंवेहेसु सागरोवमा भाणियच' ति रत्नप्रभायामायुर्द्वारे संवेधद्वारे च दशवर्षसहस्राणि सागरोपमं चोक्तं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः - " सागरमेगं 1 तिय 2 सूत्त 3 दस 4 य सत्तरस 5 तह य बावीसा 6 / तेत्तीसा 7 जावठिई सत्तसुवि कमेण पुढवीसु ॥ 1 ॥ " तथा " जा पढमाए जेट्ठा सा बीयाए कणिड्डिया भणिया । तरतमजोगो एसो दसवाससहस्स रय। णाए ॥ 2 ॥ " इति [ एकं सागरं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः । त्रयस्त्रिंशत् सप्तस्वपि पृथ्वीषु क्रमेण यावत्स्थितिः ॥ 1 ॥ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनीयसी भणिता । एष तरतमयोगो रत्नायां दशवर्षसहस्राणि ॥ 2 ॥ ] रत्नप्रभागमतुल्या नवापि गमाः, कियद्दूरं यावत् ? इत्याह- 'जाव छट्ठपुढवित्ति, 'चउगुणा kAyava'tti उत्कृष्टे For Personal & Private Use Only 24 zatake उद्देशः 1 शकेर प्रभा दिषूत्पादः सू 695 ॥ 813 ॥
Page #313
--------------------------------------------------------------------------
________________ SAMSRUSSACROSSAGAR कायसंवेधे इति, 'वालयप्पभाए अट्ठावीसं,'तत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणा assttaaviNshtiH| * स्यात्, एवमुत्तरत्रापीति, 'वालयप्पभाए पंचविहसंघयणित्ति आद्ययोरेव हि पृथिव्योः सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी 4 पञ्चमी 3 षष्ठी 2 सप्तमीषु 1 एकैकं संहननं हीयत इति ॥ अथ सप्तमपृथिवीमाश्रित्याह-पज्जत्तेऽत्यादि, 'इथिवेया न uvavajati'tti षष्ठ्यन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिन्नि भवग्गहणाई' ति मत्स्यस्य सप्तमपृ. थिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा 1 सप्तम्यां गतः 2 पुनर्मत्स्यो जातः 3 पुनः सप्तम्यां गतः 4 पुनरपि मत्स्यः 5 पुनरपि तथैव गतः 6 पुनर्मत्स्यः 7 इत्येवमिति । / 'kAlAdeseNa'mityAdi, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च र प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहिं सागरोवमाईति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतसश्च पूर्वकोटयश्चतुषु नारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव । वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात् , इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन् वारानुत्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोट्यः पुनस्तिस्र एवेति 1 'सो चेव जहन्नकालटीएसु' इत्यादिस्तु द्वितीयो गमः 2 'सो चेव उक्कोस-3 | कालहीसु उववजेजाऽइत्यादिस्तु तृतीयः, तत्र च 'उक्कोसेणं पंच bhavaggahaNAI'ti त्रीणि मत्स्यभवग्रहणानि द्वे च नारकर्भवग्रहणे, अत एव वचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते 3 'सो चेव जहन्नकालटि For Personal & Private Use Only www.janelibrary.org
Page #314
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः1 | मनुष्येभ्य उत्पाद सू 696 व्याख्या ईओऽइत्यादिस्तु चतुर्थः 4 तत्र च 'सच्चेव रयणप्पभपुढविजहन्नकालढीवत्तवया भाणियवत्ति सैव रत्नप्रभाचतुर्थप्रज्ञप्तिः व गमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रत्नप्रभायां षट् संहननानि त्रयश्च वेदा उक्ताः इह तु सप्तमपृथिवीअभयदेवी- चतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति 4, शेषगमास्तु स्वयमेव ऊह्याः॥ मनुष्याधिकारेयावृत्तिः2 जै मणुस्सेहिंतो उववजंति किं सन्निमणुस्सहिंतो उववजंति असन्निमणुस्सहिंतो उववजंति ?, गोयमा ! ॥ 814 ॥ सन्निमणुस्सेहिंतो उववजंति णो असन्नीमणुस्सेहिंतो उववजंति, जै सन्निमणुस्सहिंतो उववजन्ति किं संखेजवासाउयसन्निमणुस्सहिंतो उवय. असंखेजवा. जाव उवव0, गोयमा! संखेजवासाउयसन्निमणु णो असंखेजवासाउयजाव उववजन्ति, जै संखेजवासा जाव उववजन्ति किं पज्जत्तसंखेजवासाउय. अपजत्तसंखेजवासाउय0, गोयमा ! पजत्तसंखेजवासाउय0 नो अपजत्तसंखेजवासाउय जाव उववजंति, पज्जत्तसंखेजवासाउय0 सन्निमणुस्से णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! कति पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तमु पुढवीसु उववजेज्जा taM0-रयणप्पभाए जाव अहेसत्तमाए, पज्जत्तसंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालट्टीएसु उववजेजा?, गोयमा ! जह0 दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं केवैया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा उववजंति संघयणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणं पंचधणुसयाइं एवं सेसं जहा सन्निपंचिंदियतिरिक्ख ॥ 814 ॥ dain Education International For Personal & Private Use Only
Page #315
--------------------------------------------------------------------------
________________ जोणियाणं जाव भवादेसोत्ति नवरं चत्तारि NANA तिन्नि अन्नाणा भयणाए छ समग्घाया केवलिवज्जा त्थिती। अणुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणं पुवकोडी सेसं तं चेव कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहत्तमब्भहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुवकोडीहि अब्भहियाइं एवतियं जाव करेजा 1, सो चेव जहन्नकालद्वितीएसु उववन्नो सा चेव वत्तवया नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहत्तमभहियाई उक्कोसेणं चत्तारि पुत्वकोडीओ चत्तालीसाए वाससहस्सेहिं अन्भहियाओ एवतियं 2, सो चेव उक्कोसकालद्वितीएसु उववन्नो एस चेव वत्तवया नवरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहत्तमभताहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुत्वकोडीहिं अब्भहियाई एवतियं जाव करेजा 3, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ एस चेव वत्तवया नवरं इमाइं पंच नाणत्ताई सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणवि अंगुलपुहत्तं तिन्नि नाणा तिन्नि अन्नाणाई भयणाए पंच समुग्धाया आदिल्ला ठिती अणुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणवि मासपुहुत्तं सेसं तं चेव जाव भवादे सोत्ति, कालादेसेणं जहन्नेणं द दसवाससहस्साई मासपुहुत्तमभहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं मासपुहत्तेहिं अभहियाई एवतियं जाव करेजा 4 / सो चेव जहन्नकालहितीएसु उववन्नो एस चेव वत्तवया चउत्थगमगसरिसा णेयवा 15 नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमन्भहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चौहिं For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः1 मनुष्येभ्य उत्पादः सू 696 व्याख्या मासपुहत्तेहिं अन्भहियाई एवतियं जाव करेजा 5 / सो चेव उक्कोसकालहितीएमु उववन्नो एस चेव गमगो प्रज्ञप्तिः नवरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोवमाई चौहिं मासपुहुअभयदेवी- दत्तेहिं अब्भहियाई एवैयं जाव करेजा 6 / सो चेव अप्पणा उक्कोसकालहितीओ जाओ सो चेव पढमग मओ णेयवो नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उक्कोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुत्वकोडी ॥ 815 ॥ | उक्कोसेणवि पुचकोडी एवं अणुबंधोवि, कालादेसेणं जहन्नेणं पुत्वकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुत्वकोडीहिं अब्भहियाई एवतियं कालं जाव करेजा । सो चेव जहन्न कालद्वितीएसु उववन्नो सचेव सत्तमगमगवत्तवया नवरं कालादेसेणं जहन्नेणं पुत्वकोडी दसहि वाससहस्सेहिं ।5॥ अब्भहिया उक्कोसेणं चत्तारि पुचकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं जाव करेज्जा 8 / सो चेव उक्कोसकालहितीएसु उववन्नो सा चेव सत्तमगमगवत्तवया नवरं कालादेसेणं जहन्नेणं । सागरोवमं पुषकोडीए अन्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अब्भहियाई एवतियं ॥ कालं जाव करेजा 9 ॥ (सूत्रं 696) ॥ पज्जत्तसंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए सकरप्पभाए । पुढवीए नेरइएसु जाव उववजित्तए से णं भंते ! केवति जाव उववज्जेज्जा ?, गोयमा ! जहन्नेणं सागरोवम। द्वितीएसु उक्कोसेणं तिसागरोवमहितीएसु उववजेजा, ते णं भंते ! सो चेव रयणप्पभपुढविगमओ यचो नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणं पंचधणुसयाई ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणं putvako AAAAACROCK dain Education International For Personal & Private Use Only
Page #317
--------------------------------------------------------------------------
________________ DI एवं अणुबंधोवि, सेसं तं चेव जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं सागरोवमं वासपुहत्तंअभहियं |उक्कोसेणं बारस सागरोवमाइं चौहिं पुषकोडीहिं अन्भहियाई एवतियं जाव करेजा 1, एवं एसा ओहिए तिसु गमएसु मणूसस्स लद्धी नाणत्तं नेरइयहिती कालादेसेणं संवेहं च जाणेज्जा 3, से चेव अप्पणा जहन्नकालहितीओ जाओ तिसुवि गमएम एस चेव लडी नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अणुबंधोवि सेसं जहा ओहियाणं संवेहो सबो उवजुंजिऊण भाणियवो 4-5-6, सो चेव अप्पणा उक्कोसकालद्वितीओ तस्सवि तिमुवि गमएसु इंम लणाणत्तं-सरीरोगाहणा जहन्नेणं पंचधणुसयाई उक्कोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुवकोडी उक्कोसेणचि पुच कोडी एवं अणुबंधोवि सेसं जहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेज्जा 9एवं जाव छट्ठपुढवी नवरं तचाए आढवेत्ता एक्केकं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सद्विती भाणियवा ॥ पजत्तसंखेन्जवासाउयसन्निमणुस्से णं भंते ! जे भविए अहेसत्तमाए पुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा ?, गोयमा ! जहन्नेणं बावीसं सागरोवमठितीएसु उक्कोसेणं तेत्तीसं सागरोवमद्वितीएम उववजेजा, ते णं भंते ! जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभापुढविगमओ यचो नवरं पढम संघयणं इत्थिवेयगा न उववजंति सेसं तं चेव जाव अणुबंधोत्ति भवादेसेणं do SECOROMOM ** Jan Education International For Personal & Private Use Only
Page #318
--------------------------------------------------------------------------
________________ व्याख्या-15 भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं तेत्तीसं सागरोवमाई 24 शतके प्रज्ञप्तिः पुचकोडीए अब्भहियाई एवतियं जाव करेजा 1, सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तच्चया उद्देशः1 अभयदेवी नवरं नेरइयहितिसंवेहं च जाणेजा 2, सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तवया नवरं संवेहं। यावृत्तिः29 मनुष्येभ्य उत्पाद |च जाणेजा 3, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तवया नवरं sU696 ॥ 816 ॥ सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अणुबंधोवि संवेहो उवजुंजिऊण भाणियवो 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्सवि |तिमुवि गमएम एस चेव वत्तवया नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उकोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुत्वकोडी उक्कोसेणवि पुत्वकोडी एवं अणुबंधोवि णवसुवि एतेसु गमएसु नेरइयहिती संवेहं च जाणेज्जा सवत्थ भवग्गहणाई दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुचकोडीए |अब्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाई पुचकोडीए अब्भहियाइं एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा 9 / सेवं भंतेत्ति जाव विहरति ॥ चउवीसतिमसए पढमो (सूत्रं 697 ) ॥ 24-1 ॥ // 816 // __ 'उक्कोसेणं संखेज्जा उववजंतित्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाईति ॥5॥ अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषुत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपज्जवआहारयसरीराणि लणं pari-॥ dan Education International For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________ SASAAAAAAAAAAAAA साडित्ता uvavajjati'tti, 'जहन्नेणं मासपुहत्तंति, इदमुक्तं भवति-मासद्वयान्तर्वायुनरो नरकं न याति 'दसवाससह|स्साईति जघन्यं नारकायुः 'मासपुहत्तमभहियाईति इह मासप्रथक्त्वं जघन्यं नरकयायिमनुष्यायु: "चत्तारि साग। रोवमाईति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः 'चौहिं पुचकोडीहिं अग्भहियाईति, इह चतस्रः पूर्वकोटयो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुःसम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एव वारानेकस्यां पृथिव्यां नारको जायते । पुनश्च तिर्यगेव भवतीति, जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे ऽइमाई पंच NANattAI'ityAdi शरीरावगाहनेह जघन्येतराभ्यामङ्गलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्गलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति 1 तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्यैषामेव भावात् , पूर्व च चत्वारि ज्ञानान्युक्तानीति 2 तथेहाद्याः पञ्च 4॥ समुद्घाताः जघन्यस्थितिकस्यैषामेव सम्भवात् प्राक् च षडुक्ताः अजघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात् 3 तथेह स्थितिरनुबन्धश्च जघन्यत उत्कृष्टतश्च मासपृथक्त्वं प्राक् च स्थित्यनुबन्धो जघन्यतो मासपृथक्त्वमुत्कृष्टतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तु स्व्य्म्भ्यूह्याः॥ शर्कराप्रभावक्तव्यतायाम्-'सरीरोगाहणा रयणिपुहुत्तंति अनेनेदमवसी-| यते-द्विहस्तप्रभाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहण्णणं वासपुहुत्तंति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, 'एवं एसा ओहिएसुतिसु गमएसु मणूसस्स laddhI'ti 'ओहिओ 1 यद्यपि सामान्येन गर्भस्थस्य नरकगतावुत्पाद उभयसाधारणस्तथापि नारकमनुष्यनारकसंवेधेऽन्तर्मुहर्तमानान्तरकालोक्तेः जातु 3॥ नारकभवचतुष्कसंवेधकारकमनुष्योऽत्रैवं विधः स्यात् इति समाधेयं । For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 817 ॥ ओहिएसु 1 ओहिओ जहन्नट्टितीएस 2 ओहिओ उक्कोसट्ठिईएस 3'त्ति एते औधिकास्त्रयो गमाः 3, एतेषु 'एषा' अनन्तरोक्ता मनुष्यस्य 'लब्धिः ' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम् - यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिष्वित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरो|पमं कालतस्तु संवेधो जघन्यतो वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिकं, तृतीये'| प्येवमेव नंवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, | 'सो चेवे' त्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियचो ऽत्ति, स चैवं - जघन्यस्थितिक औधिकेष्वि। त्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, 'सो चेवेत्यादि सप्तमाद्गमत्रयं, तत्र च 'इमं नाणत्त' मित्यादि, शरीरावगाहना पूर्व हस्तपृथक्त्वं धनुः शतपञ्चकं चोक्ता इह तु धनुःशतपञ्चकमेव, एवमन्यदपि नानात्वमम्यूह्यम् । 'मणुस्सठिई जाणियव एत्ति तिर्यक स्थितिर्जघन्याऽन्तर्मुहूर्त्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्ज्ञातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति ॥ सप्तमपृथिवीप्रथमगमे ऽतेत्तीसं सागरोवमाई पुत्रकोडीए अमहियाई ति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येध्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ चतुर्विंशतितमशते प्रथमः ॥ 24-1 ॥ 1444 For Personal & Private Use Only 24 zatake uddezaH 1 nArakANA mutpAdaH sU697 // 817 //
Page #321
--------------------------------------------------------------------------
________________ SACREASEARCAMERICA व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कओहिंतो उववजंति किं नेरइएहिंतो उवव0 तिरिक मणु0 देवेहिंतो उववजंति?,गोयमा ! णो णेरइएहिंतो उवव0 तिरि0 मणुस्सेहिंतो उवव0 नो देवेहिंतो उवव. | एवं जहेव नेरइयउद्देसए जाव पज्जत्तासन्निपंचिंदितिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उवव। जित्तए से णं भंते ! केवतिकालद्वितीएम उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजहभागहितीएसु उवव0, ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियबा नवरं जाहे अप्पणा जहन्नकालहितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव 9 ॥ जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजवासाउयसन्नि पंचिंदियजाव उववजंति असंखेजवासा. उववजंति ?, गोयमा ! संखेजवासाउय जाव उववजंति असंखेज 4॥ वासा0 जाव उवव0, असंखेजवासाउ0 सन्निपंचि0 तिरि0 jo0 भंते ! जे भविए असुरकु0 उवव0 से णं भंते ! केवैकालद्वितीएसु उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिज्जा उक्कोसेणं |तिपलिओवमहितीएसु उवज्जेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! जहन्नेणं एको वा दो वा है तिन्नि वा उक्कोसेणं संखेज्जा उवव0 वयरोसभनारायसंघयणी ओगाहणा जह. धणुपुहुत्तं उक्कोसेणं छ गाउ For Personal & Private Use Only
Page #322
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 818 ॥ याई समचौरंस संठाणसंठिया pa0, चत्तारि लेस्साओ आदिल्लाओ, णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मा। मिच्छादिट्ठी णो NANI अन्नाणी नियमं दुअन्नाणी मतिअन्नाणी सुयान्नाणी य जोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच इंदिया तिन्नि समुग्धाया आदिल्लागा समोहयावि मरंति असमोहयावि मरंति वेदणा दुबिहावि सायावेयगा असायावेयगा वेदो दुविहोवि इत्थवेयगावि पुरिसवेयगावि णो नपुंसगवेदगा ठिती जहन्ने0 साइरेगा पुचकोडी उक्कोसेणं तिन्नि पलिओ माई अज्झवसाणा सत्थावि अप्प - सत्थावि अणुबंधो जहेव ठिती कायसंवेहो भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं सातिरेगा पुचकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं छप्पलिओ माई एवतियं जावकरेजा 1, सो चेव जहनकालद्वितीयएस उववन्नो एस चैव वत्तवया नवरं असुरकुमारहिती संवेहं च जाणेज्जा 2, सो चेव उक्कोसकालट्ठितीएस उववन्नो जहन्नेणं तिपलिओवमद्वितीएस उक्को सेणवि तिपलिओ महितीएस उवव0 एस चैव वत्तवया नवरं ठिती से जहन्नेणं तिन्नि पलिओ माई उक्कोसेणवि तिन्नि पलिओ माई एवं अणुबंधोवि, कालादे0 जह0 छप्पलिओ माई उक्कोसेणवि छप्पलिओ माई एवतियं सेसं तं चैव 3, सो चेव अप्पणा । जहन्नकालट्ठितीओ जाओ जहन्नेणं दसवाससहस्सट्ठितीएस उक्कोसेणं सातिरेगपुचकोडी Au0 अप्प0 उबव0, ते णं भंते! अवसेसं तं चैव जाव भवादेसोत्ति, नवरं ओगाहणा जहन्नेणं धणुहपुहुत्तं उक्कोसेणं सातिरेगं धणुसहस्सं ठिती जहन्नेणं सातिरेगा पुचकोडी उक्कोसेणवि सातिरेगा पुचकोडी एवं अणुबंधोवि, कालादेसेणं For Personal & Private Use Only 24 zatake उद्देशः 2 असुराणा मुत्पादः सू 698 ॥ 818 ॥
Page #323
--------------------------------------------------------------------------
________________ जहन्नेणं सातिरेगा पुषकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं सातिरेगाओ दो पुषकोडीओ एवतियं 4, सो चेव अप्पणा जहन्नकालहितीएसु उववजेजा एस चेव वत्तवया नवरं असुरकुमारट्टिई संवेहं च जाणेजा 5, सो चेव उक्कोसकालहितीएसु उवव. जह. सातिरेगपुवकोडिआउएसु उक्कोसेणवि सातिरेगपुवकोडीआउएसु उववजेजा सेसं तं चेव नवरं कालादे0 जह0 सातिरेगाओ दो पुचकोडीओ उक्कोसेणवि सातिरेगाओ दो पुवकोडीओ एवतियं कालं सेवेजा 6, सो चेव अप्पणा उक्कोसकालहितीओ जाओ सो चेव पढमगमगो भाणियवो नवरं ठिती जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणवि तिन्नि पलिओवमाई एवं अणुबंधोवि कालादेजह तिन्नि पलिओवमाई दसहिं वाससहस्सेहिं अन्भहियाई उक्कोसेणं छ पलिओवमाई एवतियं 7. सो चेव जहन्नकालहितीएसु उववन्नो एस चेव वत्तवया नवरं असुरकुमारहिती संवेहं च जाणिज्जा 8, सो चेव उक्कोसकालद्वितीएसु उववन्नो जह* तिपलिओवमाई उक्कोसे0 तिपलिओव0 एस चेव वत्तवया नवरं कालादेसेणं जह. छप्पलिंओवमाई एवतियं 9 ॥ जै संखेजवासाउयसन्निपंचिंदियजाव उववजंति किं जलचर एवं जाव पज्जत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए असुरकु0 uva0 से णं भंते ! केवैयकालद्वितीएसु उवव0?, गोयमा ! जह0 दसवासहितीएसु उक्कोसे0 सातिरेगसागरो|वमद्वितीएसु उवव0, ते णं भंते ! जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमगसरिसा नव गमगा णेयवा, नवरं जाहे अप्पणा जहन्नकालहीओ भवै ताहे तिसुवि गमएम इमं णाणत्तं चत्तारि लेस्साओ SAATHIRAIRAK+KORIAI For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________ व्याख्या. | अज्झवसाणा पसत्था नो अप्पसत्था सेसं तं चेव संवेहो सातिरेगेण सागरोवमेण कायवो 9 ॥ जै मणुस्से 24 शतके प्रज्ञप्तिः । हिंतो उववजंति किं सन्निमणुस्सहिंतो असन्निमणुस्सेहिंतो?, गोयमा ! सन्निमणुस्सेहितो नो असन्निमणुस्से- उद्देशः2 अभयदेवी हिंतो उववजंति, जै सन्निमणुस्सहिंतो उववजंति किं संखेन्जवासाउयसन्निमणुस्सेहिंतो उवव0 असंखेजवा- असुराणाया वृत्तिः2/ 18 साउयसन्निमणुस्सेहिंतो उवव.?, गोयमा! संखेजवासाउयजाव उववजंति असंखेजवासाउयजावौववजंति, मुत्पादः ॥ 819 ॥ असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवतिकालट्ठि सू 690 तीएम उववजेजा ?, गोयमा ! जह0 दसवाससहस्सहितीएसु उक्कोतिपलिओवमहितीएम uva0, एवं असं. | खेजवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयवा, नवरं सरीरोगाहणा पढमबितिएम । गमएसु जहन्नेणं सातिरेगाइं पंचधणुसयाई उक्कोसेणं तिनि गाउयाइं सेसं तं चेव, तईयगमे ओगाहणा जहनेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई सेसं जहेव तिरिक्खजोणियाणं 3, सो चेव अप्पणा जहन्नका। लहितीओ जाओ तस्सवि जहन्नकालद्वितियतिरिक्खजोणियसरिसा तिन्नि गमगा भाणियबा, नवरं सरीरोदगाहणा तिसुवि गमएसु जह0 साइरेगाइं पंचधणुसयाई उक्कोसेणवि सातिरेगाई पंचधणुसयाई सेसं तं चेव MIR, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्सवि ते चेव पच्छिल्लगा तिन्नि गमगा भाणियबा नवरं ॥ 819 ॥ सरीरोगाहणा तिमुवि गमएसु जहन्नेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाइं अवसेस तं cev9॥जि संखे-॥ जवासाउयसन्निमणुस्सहिंतो उववजइ किं पजत्तसंखेजवासाउय. अपज्जत्तसंखेजवासाउय01,गोयमा! पज्ज लहितागमएसु जहदेग् साइजाओ तस्सवि कालद्वितियतिरिक्खजार सातिरेगाई पचणियचा नवरं । निगाउयाई For Personal & Private Use Only
Page #325
--------------------------------------------------------------------------
________________ त्तसंखेज. णो अपज्जत्तसंखेज पजत्तसंखेजवासाउयसन्निमणुस्स णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ?, गोयमा ! जहन्नणं दसवाससहस्सट्टितीएसु उक्कोसेणं साइरेगसागरोवमहितीएसु उववजेज्जा ते णं भंते ! जीवा एवं जहेव एतेसिं रयणप्पभाए उवधज्जमाणाणं णव गमगा तहेव इहवि णव गमगा भाणियवा णवरं संवेहो सातिरेगेण सागरोवमेण कायवो सेसं तं चेव 9 सेवं भंते ! 2त्ति ॥ (सूत्रं 698) ॥ 24-2 ॥ | 'रायगिहेऽइत्यादि, 'उक्कोसेणं पलिओवमस्स असंखेजइभागढीएसु उववजेजत्ति, इह पल्योपमासङ्ख्येयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः संमूच्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणमायुर्भवति, स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वनाति नातिरिक्तं, अत एवोक्तं चूर्णिकारेण-"उक्कोसेणं स तुल्लपुवकोडीआउयत्तं निवत्तेइ, न य संमुच्छिमो पुर्बकोडीआउयत्ताओ परो । asthi"tti ॥ असङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमहीएसु उववजेजत्ति, इदं देवकुर्वा-15 दिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्बधन्तीति । 'संखेजा uvavajaMti'tti असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात् , 'वयरोसहनारायसंघयणीति अस त्यातवर्षायुषां यतस्तदेव भवतीति, 'जहन्नेणं धणुहपुरत्तंति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुःपृथक्त्वप्रमाराणशरीरत्वात् , आह च-"धणुयपुहत्तं pakkhisu"tti [पक्षिषु धनुष्पृथक्त्वम् ] असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह-'पलिय असंखेजपक्खीसुत्ति पल्योपमासयेयभागः पक्षिणामायुरिति, 'उक्कोसेणं छ गाउयाईति, इदं च देवकुर्वादिहस्त्यादी PROCESSORI BAGASISI For Personal & Private Use Only
Page #326
--------------------------------------------------------------------------
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः2 24 शतके उद्देशः2 असुराणामुत्पादः सू 698 ॥ 820 ॥ नधिकृत्योक्तं, 'नो napuMsagaveyaga'tti असङ्ख्यातवर्षायुषो हि नपुंसकवेदान संभवन्त्येवेति, 'उक्कोसेणं छप्पलिओवमाईति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केपूत्पद्यत इति 'सो चेव अप्पणा जहन्नकालहितीओऽइत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोव्यायुः स च पक्षिप्रभृतिकः प्रक्रान्तः 'उक्कोसेणं सातिरेगपुवकोडिआउए सोऽत्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेक पूर्वकोटिरायुः ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति, 'उकोसेणं सातिरेगं dhaNusahassaM'ti यदुक्तं तत् सप्तमकुलकरपाकालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते, तथाहि-इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः । स च सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात् , एवंविधश्च हस्त्यादिः सप्तमकुलकरपाकाले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुचकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुरभवसत्केति 4 / 'असु। रकुमारहीं संवेहं च jANija'tti तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति 5, शेषगमास्तु स्वयमेवाभ्यूह्याः 9 ॥ एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते-'जै संखेज्जेत्यादि, 'उक्कोसेणं सातिरेगसागरोवमहितीएसुत्ति यदुक्तं तद्वलिनिकाय-2 माश्रित्येति 'तिसुवि गमएसुत्ति जघन्यकालस्थितिकसम्बन्धिषु औधिकादिषु 'चत्तारि लेसाओऽत्ति रत्नप्रभापृथिवी ॥ 420 ॥ dain Education International For Personal & Private Use Only
Page #327
--------------------------------------------------------------------------
________________ | गामिनां जघन्यस्थितिकानां तिस्रस्ता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रलप्रभा पृथिवीगामिनां जघन्यस्थितिकानामध्यवसाय स्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण कायबोऽत्ति रत्नप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो वलिपक्षापेक्षया तस्यैव भावादिति ॥ अथ मनुष्येभ्योऽसुरानुत्पादयनाह - 'जै मणुस्सेहितो' इत्यादि, 'उक्कोसेणं तिपलिओ मट्ठिएसुत्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समान। स्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्टीएस' इत्युक्तं, 'नवरं सरीरोगाहणे त्यादि तत्र प्रथम औधिक औधिकेषु द्वितीयस्त्वौधिको जघन्यस्थितिष्विति, तत्रौधिकोऽसङ्ख्यातवर्षायुर्नरो जघन्यतः सातिरेकपञ्चधनुः शतप्रमाणो भवति यथा । सप्तमकुलकरप्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगन्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृष्टस्थितिषु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः । स्वायुः समानायुबन्धकत्वात्तस्येति ॥ अथ सङ्ख्यातवर्षायुः सञ्ज्ञिमनुष्यमाश्रित्याह- 'जै संखेज्जेत्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते द्वितीयः ॥ 24-2 ॥ तृतीयस्तु - रायग जाव एवं वयासी - नागकुमारा णं भंते ! कओहिंतो उववज्जंति किं नेरइएहिंतो उववजंति tiri0 For Personal & Private Use Only
Page #328
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 24 शतके । उद्देशः3 नागानामु. त्पादःसुर्वणोदीनामुत्पादः सू 699.700 ॥ 821 // मणु0 देवेहिंतो उववजंति ?, गोयमा ! णो णेरइएहिंतो उववजंति तिरिक्खजोणिय मणुस्सहिंतो उववज्जंति नो देवेहिंतो उववजंति, जै तिरिक्ख एवं जहा असुरकुमाराणं वत्तवया तहा एतेसिंपि जाव असन्नीति, जै सन्निपांचंदियतिरिक्खजोणिएहिंतो किं संखेन्जवासाउय. असंखेजवासाउय?, गोयमा ! संखेजवासाउय. असंखेजवासाउय0 जाव उववजति, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे |भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्विती0, गोयमा ! जहन्नेणं दसवाससहस्सद्वितिएमु उकोसेणं देसूणदुपलिओवमहितीएम उववजेजा, ते णं भंते ! जीवा अवसेसो सो चेव असुरकुमारेसु उववजमाणस्स गमगो भाणियहो जाव भवादेसोत्ति कालादेसेणं जहन्नेणं सातिरेगा पुचकोडी दसहि वाससहस्सेहिं अन्भहिया उक्कोसेणं देसूणाई पंच पलिओवमाइं एवतियं जाव करेजा 1, सो चेव जहन्नकालढितीएम उववन्नो एस चेव वत्तवया नवरं णागकुमारहिती संवेहं च जाणेज्जा 2, सो चेव उक्कोसकालहितीएसु । उववन्नो तस्सवि एस चेव वत्तवया नवरं ठिती जहन्नेणं देसूणाई दो पलिओवमाई उक्कोसेणं तिन्नि पलिओवमाई सेसं तं चेव जाव भवादेसोत्ति कालादेसेणं जहन्नेणं देसणाई चत्तारि पलिओवमाइं उक्कोसेणं देसूणाई पंच पलिओवमाई एवतियं कालं 3, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु जहेव असुरकुमारेसु उववजमाणस्स जहन्नकालट्ठितियस्स तहेव निरवसेसं 6 सो चेव अप्पणा उक्कोसकालद्वितीओ जातो तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारहिती संवेहं ॥ 821 ॥ For Personal & Private Use Only www.jalnelibrary.org
Page #329
--------------------------------------------------------------------------
________________ 4||च जाणेजा सेसं तं चेव 9 ॥ जै संखेजवासाउयसन्निपंचिंदियजाव किं पजत्तसंखेजवासाउय. अपज्जत्त संखे0?, गोयमा! पज्जत्तसंखेजवासाउयणो अपजत्तसंखेजवासाउय0 पज्जत्तसंखेन्जवासाउयजाव जे भविए भणागकुमारेसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववज्जेज्जा, एवं जहेव असुरकुमारेसु उववज्जमाणस्स बत्तवया तहेव इहवि णवसुवि गमएसु, णवरं णागकुमारहितिं संवेहं च जाणेजा, सेसं तं चेव 9 ॥ जै मणुस्सेहिंतो उववज्रति किं सन्निमणु0 असन्नीमणु?, गोयमा ! सन्निमणु णो असन्निमणुस्से । जहा असुरकुमारेसु उववजमाणस्स जाव असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए णागकुमारेस । उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजइ ?, गोयमा ! जहन्नेणं दस वाससहस्सं उक्कोसेणं देसूणाई दो पलिओवमाइं एवं जहेव असंखेजवासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि, नवरं पढमवितिएमु गमएसु सरीरोगाहणा जहन्नेणं सातिरेगाई पंचधणुसयाई उक्को । तिन्नि गाउयाई तैयगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाइं उक्कोसेणं तिन्नि gA0 सेसं तं चेव 3, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स तहेव निरवसेसं 6, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव । उक्कोसकालद्वितियस्स असुरकुमारेसु उववजमाणस्स नवरं णागकुमारद्वितिं संवेहं च जाणेजा, सेसं तं चैव 19 ॥ जै संखेजवासाउयसन्निमणु0 किं पज्जत्तसंखेज अपजत्तसं0?, गोयमा! पजत्तसंखे0 णो अपज्जत्तसंखे0, OMACAREERK-25AED For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः3 | नागानामु. त्पादःसुर्वर्णादीनामुत्पादः सू |699-700 व्याख्या- का पञ्जत्तसंखेजवासाउयसन्निमणुस्सेणं भंते!जे भविए णागकुमारेसु उववजित्तए सेणं भंते ! केवति01, गोयमा! प्रज्ञप्तिः जहन्नेणं दसवाससहस्सं उक्कोसेणं देसूणदोपलिओवमहिती एवं जहेव असुरकुमारेसु उववजमाणस्स सच्चेव अभयदेवी लद्धी निरवसेसा नवसु गमएसु णवरं णागकुमारहितिं संवेहं च जाणेज्जा सेवं भंते ! 2त्ति ॥ (सूत्रं 699) या वृत्तिः2 चउवीसतिमे सए ततिओ समत्तो ॥ 24-3 ॥ अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अट्टवि ॥ 822 ॥ उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियवा, सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 700) ॥ चउवी सतिमे सते एकारसमो उद्देसो समत्तो ॥ 24-11 ॥ 'रायगिहेऽइत्यादि, 'उकोसेणं देसूणदुपलिओवमट्टिईएसुत्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्रद्वे देशोने पल्योपमे उत्कर्षत आयुः स्यात् , आह च-"दाहिण दिवड्डपलियं दो देसूणुत्तरिल्लाणं । " इति [ दाक्षिणात्यानां सार्द्ध पल्यम् औत्तराहाणानां द्वे देशोने ॥ ] उत्कृष्टसंवेधपदे ऽदेसूणाई पंच पलिओवमाईति [ देशोनानि पञ्च पल्योपमानि] पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति । द्वितीयगमे ऽनागकुमारठिई संवेहं च jANeja'tti तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति । तृतीयगमे ऽउकोसकालद्वीएसुत्ति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्नेणं दो देसूणाई पलिओवमाईति यदुक्तं तदवसपिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तं, तेषामेवैतत्प्रमाणायुष्कत्वात् ॥ 822 ॥ For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________ S एषामेव च स्वायुःसमानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषुत्पादात् , 'तिन्नि पलिओवमाईति, एतच्च देवकुर्वाधसङ्ख्यातजीवितिरश्चोऽधिकृत्योक्तं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बधन्ति यतस्ते स्वायुषः समं हीनतरं वा तद्वनन्ति न तु महत्तरमिति ॥ अथ सङ्ख्यातजीविनं सज्ञिपश्चेन्द्रियतिर्यञ्चमाश्रित्याह-जै संखेजवासाउए' इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते तृतीयः ॥ 24-3 ॥ एवमन्येऽष्टावित्येवमेकादश ॥ 24-11 ॥ अथ पृथिवीकायिकोद्देशको द्वादशःपढविकाइया णं भंते ! कओहिंतो उवव0 किं नेरइएहिंतो उववजंति तिरिक्ख0 मणुस्स. देवेहिंतो उववजंति ?, गोयमा ! णो णेरइएहिंतो उवव0तिरिक्ख0 मणुस्स0 देवेहिंतोवि उववनंति, जै तिरिक्खजोणिए किं एगिदियतिरिक्खजोणिए एवं जहा वक्कंतीए उववाओ जाव जै बायरपुढविक्काइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तबादरजाव उववजंति अपजत्तबादरपुढवि ?, गोयमा ! पजत्तबादरपुढवि अपज्जत्तबादरपुढविकाइ0 जाव उववजंति, पुढविक्काइए णं भंते ! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं बावी-12 सवाससहस्सहितीएसु उववजेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा! अणुसमयं अविरहिया ॥4॥ ARA-IAC dain Education International For Personal & Private Use Only
Page #332
--------------------------------------------------------------------------
________________ व्याख्या 6 असंखेजा उववजंति छेवट्ठसंघयणी सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स प्रज्ञप्तिः 18॥24 शतके अभयदेवी असंखेजइभागं मसूरचंदसंठिया चत्तारि लेस्साओ णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठीणों उद्देशः12 या वृत्तिः2 NANI अन्नाणी दो अन्नाणा नियम णो मणजोगी णो वैजोगी कायजोगी उवओगो दुविहोवि चत्तारि पृथ्व्याउसन्नाओ चत्तारि कसाया एगे फासिदिए पन्नत्ते तिन्नि समुग्घाया वेदणा दुविहा णो इत्थिवेदगा णो पुरिस त्पाद: ॥ 823 ॥ | वेदगा नपुंसगवेदगा ठितीए जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं vAsasahassAI'ajjhavasANA पसत्यावि सू 701 |अपसत्थावि अणुबंधो जहा ठिती 1, से णं भंते ! पुढविकाइए पुणरवि पुढविकाइएत्ति केवतियं कालं सेवेजा ?, | केवतियं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं जह0 दो भवग्गहणाई उक्कोसे. असंखेजाई भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं एवतियं जाव करेजा 1, सो चेव जहन्नकालहितीएम उववन्नो जहन्नेणं अंतोमुत्तठितीएमु उक्कोसेणवि अंतोमुहुत्तहितीएम एवं 6 चेव वत्तव्वया निरवसेसा 2, सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं बावीसवाससहस्सद्वितीएसु । उक्कोसेणवि बावीसवाससहस्सद्वितीएम सेसं तं चेव जाव अणुबंधोत्ति, णवरं जहन्नेणं एक्को वा दो वा । तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उवव0 भवादे जह0 दो भवग्गह0 उक्को0 अट्ट भवग्गह ॥ 823 ॥ कालादे0 जह0 बावीसं वाससह. अंतोमुहत्तमभहि उक्कोसेणं छावतरं वाससहस्सुत्तरं सयसहस्सं |एवतियं कालं जाव करेजा 3, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ सो चेव पढमिल्लओ gamao For Personal & Private Use Only
Page #333
--------------------------------------------------------------------------
________________ CAUGROCEROSCARSAX भाणियवो नवरं लेस्साओ तिनि ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव 4, सो चेव जहन्नकालहितीएसु उववन्नो एसो चेव चउत्थगमगवत्तवया भाणियबा 5, सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तवया नवरं जहन्नेणं एको वा दोवा तिन्नि वा । उक्कोसे0 संखे0 असंखेजा वा जाव भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं बावीसवाससहस्साई अंतोमुहुत्तमन्भहियाई उक्कोसेणं अट्ठासीइं वाससहस्साई चाहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं06, सो चेव अप्पणा उक्कोसकालहितीओ जाओ एवं तैयगमगसरिसो निरवसेसो भाणियबो नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीसं वाससहस्साई ॥ 7, सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, एवं जहा सत्तमगमगो जाव भवादेसो, कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुत्तमम्भहियाई उक्कोसेणं अट्ठा सीई वाससहस्साई चाहिं अंतोमुहुत्तेहिं अन्भहियाइं एवतियं08, सो चेव उक्कोसकालहितीएसु उववन्नो 4 जहन्नेणं बावीसंवाससहस्सहितीएसु उक्कोसेणवि बावीसवासहस्सद्वितीएसु एस चेव सत्तमगमगवत्तवया जाणियवा जाव भवादेसोत्ति कालादे0 जह0 चोयालीसं वाससहस्साई उक्कोसेणं छावत्तरिवाससहस्सुत्तरं सयसहस्सं एवतियं 9 ॥ जै आउक्काइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं सुहुमआऊ. बादरआउ0 एवं चउक्कओ भेदो भाणियबो जहा पुढविक्काइयाणं, आउक्काइयाणं भंते ! जे भविए पुढविक्काइएसु For Personal & Private Use Only
Page #334
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः12 पृथ्व्याउ. त्पाद सू 701 उववजित्तए से णं भंते ! केवैकालद्वितीएसु उववजिज्जा ?, गोयमा ! जहन्नेणं अंतोमुहत्तहिती0 उक्कोसेणं व्याख्याप्रज्ञप्तिः बावीसंवाससहस्सट्टि0 उवव0, एवं पुढविक्काइयगमगसरिसा नव गमगा भाणियवा 9, नवरं थिबुगबिंदुस ठिए, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई, एवं अणुबंधोवि एवं तिसुवि गमएसु, ठिती या वृत्तिः24 संवेहो तैयछट्ठसत्तमट्ठमणवमगमेसु भवादेसेणं जह0 दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, से सेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेजाई भवग्गहणाई, ततियगमए कालादेसेणं ॥ 820 ॥ जहन्नेणं यावीसंवाससहस्साइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं सोलसुत्तरं वाससयसहस्सं एवतियं, छठेगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहत्तमभहियाई उकोसेणं अट्ठासीतिं वाससहस्साई चाहिं अंतोमुहत्तेहिं अन्भहियाई एवतियं0, सत्तमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमहत्तमम्भातियाई उक्कोसेणं सोलसुत्तरवाससयसहस्सं एवतियं0,अहमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साई अंतोमुहत्तमभहियाइं उक्कोसेणं अट्ठावीसं वाससहस्साई चौहिं अंतोमुहुत्तेहिं अन्भहियाइं एवतियं0, णवमे गमए भवादेसेणं जहन्नेणं दोभवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं एकूणतीसाइं वाससहस्साई उक्कोसणं सोलसुत्तरं वाससयसहस्सं एवतियं0, एवं णवसुवि गमएसु आउकाइयठिई जान्निय्वा9॥जि तेउक्काइएहिंतो उवव0 तेउक्काइयाणवि एस चेव वत्तवया नवरं नवसुवि गमएसु तिन्नि लेस्साओ तेउक्काइयाणं सुईकलावसंठिया ठिई जाणियवा तईयगमए कालादे0जह बावीसं वाससह अंतोमुहुत्तमन्भहि उक्कोसेणं ॥ 24 ॥ CO Jain Education Internalonal For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________ अट्ठासीतिं वासहस्साहं यारसहिं राइंदिएहिं अन्भहियाई एवतियं एवं संवेहो उवजुजिऊण भान्निय्बो9॥ जै वाउक्काइएहिंतो वाउकाइयाणवि एवं चेव णव गमगा जहेव तेउक्काइयाणं णवरं पडागासंठिया pa0 संवेहो वाससहस्सेहिं कायघो तैयगमए कालादे0 जहा बावीसं वाससहस्साइं अंतोमुत्तमम्भहियाई उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भाणियचो ॥ जै वणस्सैकाइएहिंतो उवव0 वणस्सैकाइयाणं आउकाइयगमगसरिसा णव गमगा भाणियबा नवरंणाणासंठिया सरीरोगाहणा pa0 पढमएसु पच्छिल्लएसु य तिसु गमएसु जह* अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं मझिल्लएर |तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियवा तैयगमे कालादेसेणं जहन्नेणं बावीसं बास-18 सह. अंतोमुहुसमन्भहियाई उक्कोसेणं अट्ठावीसुसरं वाससयसहस्सं एवतियं एवं संवेहो उवजुजिऊण भाणियबो (सूत्रं 701) ॥ तत्र च 'जहा वकंतीएऽत्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिएहिंतो उववजति जाव |पंचिंदियतिरिक्खजोणिएहिंतो उववजति ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतोवि uvavajati'ityAdi, तृतीये गमे ऽनवरं जहन्नेणं एक्को वेऽत्यादि प्राकनगमयोरुसित्सुबहुत्वेनासङ्ग्येया एवोत्पद्यन्त इत्युक्तम् इह तत्कृष्टस्थितय एकादयोऽसङ्ख्येयान्ता उत्पद्यन्ते उत्कृष्टस्थितिपूत्पित्सूनामल्पत्वेनैकादीनामप्युत्पादसम्भ। वात् , 'उकोसेणं अह भवग्गहणाईति, इहेमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा sthiti For Personal & Private Use Only
Page #336
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः12 पृथ्व्याउ. त्पाद: sU701 व्याख्या. भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसङ्ख्येयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ प्रज्ञप्तिः भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, 'छावत्तरि vAsasayasahassaM'ti द्वाविंशतेर्वर्षसहस्राणामष्टाभिअभयदेवी नवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्ष भवतीति 176000, चतुर्थे गमे ऽलेसाओ तिन्नित्ति जघन्यस्थिया वृत्तिः2 तिकेषु देवो नोत्पद्यते इति तेजोलेश्या तेषु नास्तीसि, षष्ठे गमे ऽउक्कोसेणं अट्ठासीई vAsasahassAI'ityAdi तत्र 5 ॥ 825 ॥ जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिवर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहूर्तानीति, नवमे गमे ऽजहन्नेणं coyAlIsaM'ti द्वाविंशतेवर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति ॥ एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाप्कायिकेभ्य उत्पाद्यतेऽजइ आउक्काइएऽत्यादि, 'चउक्कओ भेदोऽत्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् 'संवेहो तैयछट्टेऽत्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दर्यते, तत्र च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमाष्टमेष्वेकपक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात् , 'सेसेसु चउसु गमएसुत्ति शेषेषु चतुर्पु गमेषुप्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्ख्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् । 'तैयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साईति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात् , 'अंतोमुहुत्तमभहियाईति अप्कायिकस्य तत्रोत्पित्सोरोधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहर्त्तस्थितिकत्वात् , अष्टौ भवग्रहणानि, सेसेसु चउसु गमतरभावात् । 'तातो ॥ 825 ॥ For Personal & Private Use Only
Page #337
--------------------------------------------------------------------------
________________ 'उक्कोसेणं सोलसुत्तरं vAsasyasahassaM'ti, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णां भवानां भावात् तत्रोत्पित्सोश्चाष्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च द्वाविंशतेर्वर्षसहस्राणां सप्तानां च प्रत्येकं चतुर्गुणितत्वे 88000 । 28000 | मीलने च षोडशसहस्राधिकं लक्षं भवति 116000, 'छट्टे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्त्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं । चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् 88000 अत एव सप्तमादिगमसंवेधा अप्यूह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमलनादिति ॥ अथ तेजस्कायिकेभ्यः पृथि - | वीकायिकमुत्पादयन्नाह - 'जई 'त्यादि, 'तिन्नि लेसाओ' त्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्या सद्भावाच्चतस्रस्ता उक्ताः । इह तु तदभावात्तिस्र एवेति, 'ठिई jANiyava'ti तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तु त्रीण्यहोरात्राणीति । | 'तईयगमे' इत्यादि, तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुर्षु पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुष्वेव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, 'एवं संवेहो उवजुंजिऊण भाणियवोऽत्ति, स चैवं - षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यं, शेषगमेषु तूत्कृष्टतोऽसङ्ख्येया भवाः कालोऽप्यसङ्ख्येय एवेति ॥ अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह - 'jaI'tyAdi, 'संवेहो वाससहस्सेहिं कायवोऽत्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृतः इह तु वर्षसहस्रैः स कार्यो For Personal & Private Use Only
Page #338
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 826 ॥ वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति । 'तैयगमए' इत्यादि, 'उक्कोसेणं एवं वाससयसहस्सं' ति अत्राष्टौ भवग्रहणानि तेषु च चतुर्ष्वष्टाशीतिर्वर्षसहस्राणि पुनरन्येषु चतुर्षु वायुसत्केषु वर्षसहस्रत्रयस्य चतुर्गुणितत्वे द्वादश उभयमी - लने च वर्षलक्षमिति, 'एवं संवेहो उवजुंजिऊण भाणियोऽत्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रहणानि इतरत्र त्वसोयानि, एतदनुसारेण च कालोऽपि वाच्य इति ॥ अथ वनस्पतिभ्यस्तमुत्पादयन्नाह - 'जै वणस्सई' त्यादि, 'वणस्सैकाइयाणं आउक्काइयगमसरिसा नव गमा भाणियव' त्ति, यस्त्वत्र विशेषस्तमाह - 'णाणासंठिए' त्यादि, अप्कायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता । तथा 'पढमएस' इत्यादि, प्रथमकेष्वौधिकेषु । गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गुलासङ्ख्यात भागमात्रैवेत्यर्थः, 'संवेहो ठिई य जाणि। यह 'ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति - 'ए' इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससय sahassa'ti, इह गमे उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्षु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिः तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुर्षु भवेषु वर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति ॥ अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह-- जै बेईदिएहिंतो उबवज्रंति किं पज्जत्तबेइदिएहिंतो उवव0 अपजत्तबेईदिएहिंतो ?, गोयमा ! पज्जन्त बेई। दिएहिंतो उवव0 अपज्जत्तबेईदिएहिंतोवि उबव0, बेईदिए णं भंते ! जे भविए पुढविकाइएस ubavajittae For Personal & Private Use Only 24 zatake उद्देशः 12 पृथ्व्याउ त्पादः सू 701 ॥ 826 ॥
Page #339
--------------------------------------------------------------------------
________________ **ORIGIHASANBOSARAS F se णं भंते ! केवतिकालं ?, गोयमा ! जह. अंतोमुहुत्तहितीएसु उक्कोसेणं बावीसंवाससहस्सहितीएस, ते णं भंते ! जीवा एगसमएणं0?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसे0 संखेज्जा वा असं0 | उवव0 छेवट्ठसंघयणी ओगाहणा जहन्नेणं अंगुलस्स असंखेजइ0 उक्कोसेणं बारस जोयणाई हंडसंठिया तिन्नि लेसाओ सम्मदिट्ठीवि मिच्छादिट्ठीवि नो सम्मामिच्छादिट्ठी दो NANA दो अन्नाणा नियमं णो मणजोगी वयजोगीवि कायजोगीवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया दो इंदिया pa00-जिभिदिए य फासिदिए य, तिन्नि समुग्धाया सेसं जहा पुढविकाइयाणं णवरं ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई एवं अणुबंधोऽवि, सेसं तं चेव, भवादे0 जह. दो bha0 उक्को |संखेज्जा भवग्गहणाई कालादे जहन्ने0दो अंतोमु0 उक्कोसे0 संखेजं कालं एवतियं0 1, सो चेव जहन्नका|लहितीएसु उववन्नो एस चेव वत्तवया सच्चा 2, सो चेव उक्कोसकालहितिएसु उववन्नो एसा चेव बेंदियस्स लद्धी नवरं भवादे0जह दो भवग्ग. उकोसेणं अट्ठ भवग्गहणाई कालादे जह* बावीसं वाससहस्साई अंतोमुत्तमम्भ0 उक्को अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अभहियाई एवतियं03, सो चेव अप्पणा जहन्नकालहितीओ जाओ तस्सवि एस चेव वत्तवया तिसुवि गमएसु नवरं इमाइं सत्त णाणत्ताई सरीरोगाहणा जहा पुढविकाइयाणं णो सम्मदिट्ठी मिच्छदिट्ठीणो सम्मामिच्छादिट्ठी दो अन्नाणा णियमं णो मणजोगीणो वयजोगी कायजोगी ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं अज्झक्साणा apa For Personal & Private Use Only
Page #340
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 827 ॥ सत्था अणुबंधो जहा ठिती संवेहो तहेव आदिल्लेसु दोसु गमएसु तैयगमए भवादेसो तहेव अट्ट भवग्ग- 24 शतके हणाई कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अट्ठासीतिं वाससह- उद्देशः 12 |स्साई चौहिं अंतोमुहुत्तेहिं अन्भहियाई 6, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्सवि ओहि- द्वीन्द्रियायगमगसरिसा तिन्नि गमगा भाणियबा नवरं तिसुवि गमएसु ठिती जहन्नेणं बारस संवच्छराई उक्कोसेणवि* दिभ्यः पृ. बारस संवच्छराई, एवं अणुबंधोवि, भवादे0 जह. दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, कालादे0 थ्व्युत्पादः उवजुजिऊण भाणियचं जाव णयमे गमए जहन्नेणं बावीसं वाससहस्साई बारसहिं संवच्छरेहिं अब्भहि. सू 702 | उक्कोसे0 अट्ठासीती वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई एवतियं 9 ॥ जै तेइंदिएहिंतो * उववजइ एवं चेव नव गमगा भाणियचा नवरं आदिल्लेसु तिसुवि गमएसु सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं तिन्नि गाउयाई तिन्नि इंदियाई ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगूणपन्नं राईदियाई, तैयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं अट्ठासीति वाससहस्साई छन्नउइं राइंदियसयमन्भहियाई एवतियं0, मज्झिमा तिन्नि गमगा तहेव पच्छिमावि तिन्नि गमगा तहेव नवरं ठिती जहन्नेणं एकूणपन्नं राइंदियाई उक्कोसेणवि एगणपन्नं राइंदियाइं संवेहो उवजुंजिऊण भाणियचो 9 ॥ जै चारिदिएहिंतो उववजह एवं चेव चरिंदियाणवि नव गमगा भाणियबा नवरं ॥ 827 ॥ एतेसु चेव ठाणेसु नाणत्ता भाणियवा सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसे0 चत्तार dain Education International For Personal & Private Use Only
Page #341
--------------------------------------------------------------------------
________________ गाउयाइं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेण य छम्मासा एवं अणुबंधोवि चत्तारि इंदियाई सेसं तहेव जाव नवमगमए कालादेसेणं जह0 बावीसं वाससहस्साइं छहिं मासेहिं अन्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साइं चवीसाए मासेहिं अन्भहियाई एवतियं 9 ॥ जै पंचिंदियतिरिक्खजोणिएहिंतो उवव0 किं सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति असन्निपंचिंदियतिरिक्खजोणिए0 ?, गोयमा ! सन्निपंचिंदिय0, जै असन्निपंचिंदिय0 किं जलयरेहिंतो u0 जाव किं पज्जत्तएहिंतो उववज्जंति अपज्जन्तएहिंतो uva0, गोयमा ! पज्जत्तएहिंतोवि उवव0 अपज्जत्तएहिंतोवि उवव0, असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए । पुढविक्काइएस उववजित्तए से णं भंते ! केवति ?, go0 ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससह 9, णं भंते ! जीवा एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव नवरं सरीरोगाहणा जह0 अंगुलस्स असंखे 0 bhA0 उक्को0 जोयणसह0 पंचिंदिया ठिती अणुबं0 जह0 अंतोमु0 उक्को0 पुत्रको0 सेसं तं चैव भवादे0 जह0 दो भवग्गहणाई उक्को अट्ठ भवग्गहणाई, कालादेसेणं जह0 दो अंतोमु0 उक्को0 चत्तारि पुचकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं0 णवसुवि गमएस कायसंवेहो भवादे0 जहन्नेणं दो भवग्गहणाईं उक्को। se0 अट्ठ भवग्गहणाई कालादे0 उवजुज्जिऊण भाणियवं, नवरं मज्झिमएस तिसु गमएस जहेव बेइंदियस्स पच्छिल्लएसु तिसु गमएस जहा एतस्स चेव पढमगमएस, नवरं ठिती अणुबंधो जहनेणं पुचकोडी उक्कोसेणवि । पुचकोडी, सेसं तं चैव जाव नवमगमएस जह0 पुछ्कोडी0 वावीसाए बाससहस्सेहिं अन्भहिया उक्कोसेणं te For Personal & Private Use Only
Page #342
--------------------------------------------------------------------------
________________ व्याख्या- चत्तारि पुवकोडीओ अट्ठासीतीए वाससहस्सेहिं अम्भहियाओ एवतियं कालं सेविजा9॥जि सन्निपंचिंदिय- 24 शतके प्रज्ञप्तिः तिरिक्खजोणिए किं संखेजवासाउय0 असंखेजवासाउय0 ?, गोयमा ! संखेजवासाउय. णो असंखेजवा- उद्देशः 12 अभयदेवी- साउय?, जै संखेजवासाउय0 किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं द्वीन्द्रियाया वृत्तिः24 केवतिया उववजंति एवं जहा रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं दिभ्यः पृ. अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्को थ्व्युत्पादः 1828 ॥ सू 702 सेणं चत्तारि पुचको अट्ठासीतीए वाससहस्सेहिं अन्भहियाओ एवतियं, एवं संवेहो णवसुवि गमएसु जहा असन्नीणं तहेव निरवसेसं लही से आदिल्लएसुतिसुवि गमएम एस चेव मझिल्लएसु तिमुवि गमएम एस चेव नवरं इमाइं नवणाणत्ताई ओगाहणा जहन्नेणं अंगुलस्स असंखेजति उक्को0 अंगु0 असंखे0 तिन्नि । लेस्साओ मिच्छादिट्टी दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्नेणं अंतोमुहुतं उक्को0 अंतोमुकाम अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव पच्छिल्लएसु तिमुवि गमएसु जहेव पढमगमए ॥ णवरं ठिती अणुबंधो जहन्नेणं पुचकोडी उक्कोसेणवि पुचकोडी सेसं तं चेव 9 ( सूत्रं 702) ॥ 'जै बेइंदिएऽत्यादि, 'वारस जोयणाईति यदुक्तं तच्छङ्खमाश्रित्य, यदाह-"संखो पुण बारस joyaNAI"ti ओर् शङ्ख: पुनदिश योजनानि । ] 'सम्मदिट्ठीवित्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौघि कद्वीन्द्रियस्यौघिकपृथिवीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह AMANASAMANAS ॥ 828 // For Personal & Private Use Only
Page #343
--------------------------------------------------------------------------
________________ CREENSHORGANISAR 'navara'mityAdi, 'अट्ठ भवग्गहणाईति एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए संवच्छरेहिं anbhahiyAI'ti चतुर्यु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाह-navara'mityAdi, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गलासङ्ख्येयभागमानमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनमानाऽप्युक्तेति ?, तथा 'नो सम्मदिट्ठी' जघन्यस्थितिकतया |सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् 2, तथा द्वे अज्ञाने प्राक् च ज्ञाने अप्युक्ते 3, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक् चासावप्युक्तः 4, तथा स्थितिरिहान्तर्मुहूर्तमेव प्राक् च संवत्सरद्वादशकमपि 5, तथाऽध्यवसानानीहाप्रशस्तान्येव प्राक् चोभयरूपाणि 6, सप्तम नानात्वमनुबन्ध इति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सजयेयभवलक्षणः कालादेशेन च सङ्ख्ये। यकाललक्षणः 7, तृतीये तु विशेषमाह-तइए गमएऽइत्यादि, अन्त्यगमत्रये ऽकालादेसेणं उवजुजिऊण bhANiya'ti यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वर्षैरधिकानि द्वितीये त्वष्टचत्वारिंशद् वर्षाण्यन्तमुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते ॥ अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'जै teiMdI'tyAdi, 'छन्नौयराइंदियसयान्भहियाईति इह तृतीयगमेऽष्टौ भवास्तत्र च चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्र. माणेषु यथोक्तं कालमानं भवतीति, 'मज्झिमा तिन्नि गमा taheva'tti यथा मध्यमा द्वीन्द्रियगमाः, 'संवेहो उवौज्जिभाऊण भाणियन्वोत्ति स च पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालादेशेन tu pazcimagamatrayasya For Personal & Private Use Only
Page #344
--------------------------------------------------------------------------
________________ सू 702 व्याख्या- प्रथमगमे तृतीयगमे चोत्कर्षतोऽष्टाशीतिवर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तु षण्णवत्युत्तरं दिनश- 24 शतके प्रज्ञप्तिः । त्म्न्त्र्मुहूर्त्च्तुस्स्त्त्याभ्य्धिक्मिति॥अथ् चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह-'jaI'tyAdi, नवरं 'एएसु चेव ThANesu'tti वक्ष्याभयदेवी उद्देशः 12 माणेष्ववगाहनादिषु नानात्वानि-द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव या वृत्तिः । पञ्चेन्द्रिय18| दर्शयति-'सरीरेऽत्यादि, 'सेसं तहेवत्ति 'शेषम्' उपपातादिद्वारजातं तथैव-यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो तिर्य्ग्न्ते॥829॥ भ्यःपृथ्च्या न दर्शितः स स्वयमभ्यूह्य इति ॥ अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह-'jaI'tyAdi, 'उक्कोसेणं अट्ठ bhavaggahaNAI'ti उत्पादः अनेनेदमवगम्यते-यथोत्कर्षतः पञ्चेन्द्रियतिरश्चो निरन्तरमष्टौ भवा भवन्ति एवं समानभवान्तरिता अपि भवान्तरैः सहा|दैव भवन्तीति, 'कालादेसेणं उवौजिऊण भाणियचंति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव, द्वितीये । तूत्कृष्टोऽसौ चतस्रः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूर्तरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्वति। देशद्वारेण सूत्रोक्त एवासाववसेय इति ॥ अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह-'जै sannI'tyAdi, 'एवं संवेहो नवसु gamaesu'ityAdi, 'एवम्' उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसज्ञिनां तथैव निरवशेष इह वाच्यः, असहाज्ञिनां सज्ञिनां च पृथिवीकायिकेषुत्पित्सूनां जघन्यतोऽन्तर्मुहर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति । 'ल्द्धी|||||।829॥ सेऽइत्यादि, 'लब्धिः ' परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथिवीकायिकेत्पित्सोः सचिन आये गमत्रये ऽएस ceva'tti ॥ या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धिः, विशेषस्त्वयं-'navara'mityAdi, नव च नानात्वानि करतश्च पूर्वकोव्यायुष्कत्या से' तस्य पृथिवीकार सामुत्पित्सोस्तस्यैव madhyama For Personal & Private Use Only
Page #345
--------------------------------------------------------------------------
________________ | जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना 1 लेश्या 2 दृष्टि 3 अज्ञान 4 योग 5 समुद्घात 6 स्थित्य 7 ध्यवसाना8 नुबन्धा 9 ख्यानि ॥ अथ मनुष्येभ्यस्तमुत्पादयन्नाह___ जै मणुस्सहिंतो उवव0कि सन्नीमणुस्सहिंतो उवव0 असन्नीमणुस्से0 1, गोयमा ! सन्नीमणुस्सहिंतो असन्नीमणुस्सहिंतोवि उवव0, असन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु0 से णं भंते ! केवतिकालं एवं जहा असन्नीपंचिंदियतिरिक्खस्स जहन्नकालहितीयस्स तिन्नि गमगा तहा एयस्सवि ओहिया तिन्नि |गमगा भाणि तहेव निरवसे0 सेसा छ न भण्णंति 1 ॥ जै सन्निमणुस्सहिंतो उवव0 किं संखेजवासाउय0 असंखेजवासाउय01, गोयमा! संखेज्जवासाउय. णो असंखेजवासाउय0, जै संखेजवासाउय. किं । पज्जत्त0 अपजत्त01, गोयमा ! पज्जत्तसंखे0 अपज्जत्तसंखेजवासा0, सन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु उवव0 से णं भंते ! केवतिकालं.? गोयमा ! जह. अंतोमु0 उक्को. बावीसं वाससहस्सठितीएसु, ते णं भंते ! जीवा एवं जहेव रयणप्पभाए उववजमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं ओगा|हणा जह* अंगुलस्स असंखेजइभागं उको पंचधणुसयाई ठिती जह. अंतोमुहुत्तं उक्को0 पुषकोडी एवं अणुबंधो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मझिल्लएसु तिमु गमएसु लद्धी जहेव सन्निपंचिदियस्स सेसं तं चेव निरवसेसं पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव ओहिया गमगा नवरं ओगाहणा जह पंचधणुस0 उक्कोसे0 पंच धणुसयाई ठिती अणुबंधो जह0 पुचकोडी उक्कोसेणवि पुवको0 सेसं तहेव नवरं For Personal & Private Use Only
Page #346
--------------------------------------------------------------------------
________________ पच्छिल्लएसुत वाणमंतर0 जातोवि उवव0, जनतो?, गोयमा Cr थणियकुमार उववनंति, असुर व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 830 ॥ भविए पुढवि बावीसं वा पच्छिल्लएसु गमएसु संखेजा उववजंति नो असंखेज्जा uvv0॥ जै देवेहिंतो उववजंति किं भवणवासि 24 शतके देवहितो उववजंति वाणमंतर जोइसियदेवेहिंतो उवव. वेमाणियदेवेहिंतो उववजंति ?, गोयमा ! भवण- PuddezaH12 वासिदेवेहिंतोवि uva0 जाव वेमाणियदेवेहिंतोवि उवव0, जै भवणवासिदेवेहिंतो उवव0 किं असुरकुमा- | मनुष्येभ्यः रभवणवासिदेवेहिंतो उववजंति जाव थणियकुमारभवणवासिदेवेहिंतो?, गोयमा ! असुरकुमारभवणवा- पृथ्व्याउसिदेवेहिंतो उवव0 जाव थणियकुमारभवणवासिदेवेहिंतो उववजंति, असुरकुमारे णं भंते ! जे भविए पुढवि त्पादः काइएस उववजित्तए से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई रिती. ते भंते ! जीवा पुच्छा, गोयमा ! जह0 एक्को वा दो वा तिन्नि वा उक्को0 संखेजा वा असंखेज्जा वा उवव0, तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी pa0, गो! छण्हं संघयणाणं असंघयणी जाव परिणमंति, तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा?, go0 ! दुविहा paM0, taM0-भवधारणिज्जा य उत्तरवेउविया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउचिया सा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं जोयणसयसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया pa01, गोयमा ! दुविहा paM0, taM0-भवधारणिज्जा य उत्तरवे- 11830 ॥ उध्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचौरंससंठिया pa0, तत्थ णं जे से उत्तरवेउविया ते णाणासंठाणसंठिया pa0, लेस्साओ चत्तारि, दिट्ठी तिविहावि तिन्नि NANA नियमं तिन्नि अन्नाणा भयणाए jogo For Personal & Private Use Only wagainelibrary.org
Page #347
--------------------------------------------------------------------------
________________ ARARANAS तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच समुग्घाया वेयणा विहावि दुषिवेदगावि पुरिसवेयगावि णो णपुंसगवेयगा ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं सातिरेगं सागरोवर्म अज्झवसाणा असंखेजा पसत्थावि अप्पसत्थावि अणुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाई कालादेसेणं जह0 दसवाससह अंतोमुहत्तमभहियाई उक्कोसेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहि अन्भहियं एवतियं0, एवं णववि गमा णेयवा नवरं मज्झिल्लएसु पच्छिल्लएसु तिसु गमएम असुरकुमाराणं ठीविसेसो जाणियवो सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेजा सवत्थ दो भवग्गहणाई जाव णवमगमए कालादेसेणं जह0 सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमन्भहियं उक्कोसेणवि सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अन्भहियं एवतियं 9 / णाग कुमारा णं भंते ! जे भविए पुढविक्काइए एस चेव वत्तवया जाव भवादेसोत्ति, णवरं ठिती जह0 दसवाससहस्साई उक्कोसेणं देसूणाई दो पलिओवमाई, एवं अणुबंधोवि, कालादे0 जह0 दसवाससह. अंतोमुहुत्तमन्भहि0 उक्को0 देसूणाई दो पलिओवमाइं बावीसाए वाससस्सेहिं अन्भहियाई एवं णववि गमगा असुरकुमारगमगसरिसा नवरं ठिती कालादेसं जाणेज्जा, एवं जाव थणियकुमाराणं ॥ जै वाणमंतरेहिंतो उववजंति किं पिसायवाणमंतरजावगंधववाणमंतर0, गोयमा ! पिसायवाणमंतरजावगंधश्ववाणमंतर0, वाणमतरदेवे णं भंते ! जे भविए पुढविक्काइए एतेसिपि असुरकुमारगमगसरिसा नव गमगा भाणि, नवरं ठिती कालादेसं च जाणेज्जा, ठिती jahanne Jain Education Intematonal For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ 24 शतके उद्देशः12 मनुष्यभ्यः पृथ्व्याउत्पाद: सू 703 ॥ 831 ॥ ॥जि वेमारामाणिय0, जई कणिय0 ईसाणक दसवाससह उक्कोसेणं पलिओवमं सेसं तहेव ॥ जै जोइसियदेवेहिंतो उवव. किं चंदविमाणजोतिसियदेवेहिंतो उवव0 जाव ताराविमाणजोइसिय?, गोयमा ! चंदविमाणजाव ताराविमाण, जोइसियदेवे णं भंते ! जे भविए पुढविक्काइए लही जहा असुरकुमाराणं णवरं एगा तेउलेस्सा pa0 तिन्नि NANA तिन्नि अन्नाणा णियमं ठिती जहन्नेणं अट्ठभागपलिओवम उक्कोसेण पलिओवमं वाससहस्सान्भहियं एवं अणुबंधोवि कालादे0 जह. अहभागपलिओवमं अंतोमुहत्तमभहियं उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं0 एवं सेसावि अट्ठ गमगा भाणियचा नवरं ठिती कालादे0 जाणेजा ॥ जै वेमाणियदेवेहिंतो ऊव0 किं कप्पोवगवेमाणिय. कप्पातीयवेमाणिय?, गो! कप्पोवगवेमाणिय0 णो कप्पातीतवेमाणिय0, जै कप्पोवगवेमाणिय0 किं सोहम्मकप्पोवगवेमाणिय जाव अच्चु। यकप्पोवगवेमा0, गोयमा ! सोहम्मकप्पोवगवेमाणिय0 ईसाणकप्पोवगवेमाणिय. णो सणंकुमारजाव णो अञ्चयकप्पोवगवेमाणिय0, सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएसु उवव0 ते णं भंते ! केवतिया एवं । जहा जोइसियस्स गमगो णवरं ठिती अणुबंधो य जहन्नेणं पलिओवम उक्कोसे दो सागरोवमाइं कालादे0 जह0 पलिओवमं अंतोमुहुत्तमम्भहियं उक्कोसेणं दो सागरोवमाई बावीसाए वाससहस्सेहि अन्भहियाई एव|तियं कालं, एवं सेसावि अह गमगा भाणियबा, णवरं ठित कालादेसं च जान्नेजा। ईसाणदेवे णं भंते ! जे भविए एवं इंसाणदेवेणविणव गमगा भाणि नवरं ठिती अणुबंधो जहन्ने] सातिरेगं पलिओवमं ॥ 831 ॥ For Personal & Private Use Only
Page #349
--------------------------------------------------------------------------
________________ उक्कोसेणं सातिरेगाई दो सागरोवमाई सेसं तं चेव । सेवं भंते 2 जाव विहरति (सूत्र्ण्703)॥24-12॥ __ 'जईत्यादि, तत्र च 'एवं जहेऽत्यादि, यथा हि असज्ञिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापि त्रय औधिका गमा भवन्ति, अजघन्योत्कृष्टस्थितिकत्वात् , संमूछिममनुष्याणां न शेषगमषट्कसम्भव इति ॥ अथ सज्ञिमनुष्यमधिकृत्याह-'जै sannI'tyAdi, 'जहेव रयणप्पभाए uvavajamANassa'tti सज्ञिमनुष्यस्यैवेति प्रक्रमः, 'navara'mityAdi, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तमिह त्वङ्गलासङ्ख्येयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य सज्ञिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, सचिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्त्तप्रमाणत्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, 'मज्झिल्ले त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्लेत्यादि, औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाऽप्यवगाहनाऽन्तर्मुहूर्तरूपाऽपि स्थितिरुता सा चेह न वाच्या अत एवाह-'नवरं ओगाहणेऽत्यादि ॥ अथ देवेभ्यस्तमुत्पादयन्नाह-'jaI'tyAdi, 'छण्हं संघयणाणं asaMghayaNi'tti, इह यावत्करणादिदं दृश्य-'णेवट्ठी व छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुना मणामा ते तेसिं सरीरसंघायत्ताएऽत्ति, 'तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं ति उत्पादकालेऽनाभोगतः कर्मपारतच्यादङ्गुलासङ्ख्येयभाग HO HOSHIIIHAHISIASA For Personal & Private Use Only
Page #350
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः 24 शतके उद्देशः12 मनुष्येभ्यः पृथ्व्याउत्पाद: sU703 ॥ 832 ॥ मात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गुलस्य सङ्ख्येयभागमाना भवति आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया इति, 'तत्थ णं जे ते उत्तरवेउबिया ते NANAsaMThiya'tti इच्छावशेन संस्थाननिप्पादनादिति, 'तिन्नि अन्नाणा भयणाएऽत्ति येऽसुरकुमारा असज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंगस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहन्नेणं दसवाससहस्साई अंतोमुत्तमम्भहियाईति तत्र दशवर्षसहस्राण्यसुरेषु अन्तर्मुहूर्त्त पृथिवीकायिकेष्विति, इत्थमेव 'उक्कोसेणं साइरेगं सागरोवम' इत्याद्यपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्धृत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मज्झिल्लएसु pacchillaesu'ityAdi, अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थितिः अन्त्यगमेषु च साधिक सागरोपममिति ॥ ज्योतिष्कदण्डके ऽतिन्नि नाणा तिन्नि अन्नाणा नियमति इहासज्ञी नोत्पद्यते सज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेस्त्रीणि ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमंति अष्टमो भागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं, इदं च तारकदेवदेवीराश्रित्योक्तम् , 'उक्कोसेणं पलिओवमं वाससयसहस्समभहियंति इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति ॥ अथ वैमानिकेभ्यस्तमुत्पादयनाह-'jaI'tyAdi, एतच्च समस्तमपि पूर्वोक्तानुसारेणावसेयमिति ॥ चतुर्विशतमशते dvaadshH॥24-12|| RSSCARRIAGRAA // 832 // आउक्काइया णं भंते ! कओहिंतो उवव. एवं जहेव पुढविक्काइयौद्देसए जाव पुढविक्काइया णं भंते ! je For Personal & Private Use Only
Page #351
--------------------------------------------------------------------------
________________ भविए आउक्काइएसु उववजित्तए से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमु0 उक्कोसे. सत्तवासस|हस्सटीएसु उववजेजा एवं पुढविक्काइयौद्देसगसरिसो भाणियचो णवरं ठितीं संवेहं च जाणेज्जा, सेसं तहेव सेवं भंते 2त्ति (सूत्रं 704) ॥ 24-13 ॥ तेउक्काइया णं भंते ! कओहिंतो उववजंति एवं जहेव पुढविक्काइयौद्देसगसरिसो उद्देसो भाणियवो नवरं |ठिति संवेहं च जाणेज्जा देवेहिंतो ण उवव0, सेसं तं चेव । सेवं भंते !2जाव विहरति (सूत्रं 705) ॥ 24-14 ॥ वाउकाइया णं भंते ! कओहिंतो उवव0 एवं जहेव तेउक्काइयौद्देसओ तहेव नवरं ठिति संवेहं च जान्नेजा। सेवं भंते 2त्ति ( सूत्रं 706) ॥ 24-15 ॥ वणस्सैकाइया णं भंते ! कओहिंतो उववज्जंति एवं पुढविक्काइय|सरिसो उद्देसो नवरं जाहे वणस्सइकाइओवणस्सइकाइएसु उववज्जति ताहे पढमबितियचउत्थपंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अणंता उवव. भवादे0जह. दो भवग्गह. उक्को0 अणंताई भवग्गहणाई कालादे0 जह0 दो अंतोमु0 उक्कोसेणं अणतं कालं एवतियं0, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठितीं संवेहं च जान्नेजा। सेवं भंते 2त्ति (सूत्रं 707) ॥ 24-16 ॥ | त्रयोदशे नास्ति लेख्यं, चतुर्दशे तु लिख्यते-'देवेसु न uvavajaMti'tti देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्य्र्थ्ः॥ एवं पञ्चदशेऽपि । षोडशे लिख्यते-'जाहे' वणस्सैकाइएऽइत्यादि, अनेन वनस्पतेरेवानन्तानामुद्वृत्तिरस्ति नान्यत इत्या-16 वेदितं, शेषाणां हि समस्तानामप्यसङ्ख्यातत्वात् , तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादि PERSSCRACACANCY dain Education International For Personal & Private Use Only www.janelibrary.org
Page #352
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 त्यप्यावेदितं, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसु गमे- ॥ 24 शतके पूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो उद्देशः 13 भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ 14-15. भवग्रहणानि उत्कृष्टस्थितिभावात् , 'ठिति संवेहं च jANeja'tti तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, 16 अप्लेजो संवेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येक भावा वायुवनाना दशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मु हामुत्पादः सू 704-707 हूर्तचतुष्टयाभ्यधिकानि,नवमे तु जघन्यतो विंशतिर्वर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ॥ चतुर्विंशतितमशते ssoddshH॥24-16|| // 833 // __ अथ सप्तदशे लिख्यतेबेंदिया णं भंते ! कओहिंतो उववजंति जाव पुढविकाइए णं भंते ! जे भविए बेंदिएसु उववजित्तए से णं भंते ! केवति0 सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं संखेजाई भवग्गहणाइं एवतियं, एवं तेसु चेव चउसु गमएसु संवेहो सेसेसु पंचसु तहेव अह भवा । एवं जाव चौरिदिए णं समं चउसु संखेजा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खजोणियमणुस्सेसु समं तहेव अह भवा, देवे न चेव उववजंति, ठितीं संवेहं च जाणेजा । सेवं भंते ! 2 (सूत्रं 708) ॥ 24-17 ॥ // 833 // For Personal & Private Use Only
Page #353
--------------------------------------------------------------------------
________________ * S*HOSSOSSES 8 तेइंदिया णं भंते ! कओहिंतो उवव0 ?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठिति संवेहं च जाणेजा, 81 तेउक्काइएसु समं ततियगमो उक्को अद्भुत्तराई बे राइंदियसयाई बेईदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराई छन्नौयराइंदियसतमन्भहियाई तेइंदिएहिं समं ततियगमे उक्को. बाणौयाई तिन्नि राईदियसयाई एवं सवत्थ जाणेजा जाव स्न्निम्न्नुस्स्त्ति। सेवं भंते !2त्ति (सूत्रं 709) ॥ 24-18 ॥ चौरिंदिया णं भंते ! कओहिंतो उवव0 जहा तेइंदियाणं उद्देसओ तहेव चरिंदियाणवि नवरं ठिति संवेहं च |जाणेजा । सेवं भंते ! सेवं भंतेत्ति (सूत्रं 710) ॥ 24-19 ॥ 'सच्चेव पुढविकाइयस्स laDI'ti या पृथिवीकायिकस्य पृथिवीकायिकेत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवे। त्यर्थः, 'तेसु चेव चउसु gamaesu'tti तेष्वेव चतुर्पु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसु पंचसुत्ति शेषेषु पञ्चसु गमेषु-तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु 'एवं ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायु। वनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह-चतुर्यु पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्ख्यया भवाः पञ्चसु तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीसन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति ॥ चतुर्विंशतितमशते sptdshH॥ 24-17 // अथाष्टादशे लि । ख्यते-'ठिई संवेहं च जाणेजत्ति 'स्थिति' त्रीन्द्रियेषूत्पित्सूनां पृथिव्यादीनामायुः 'संवेधं च' त्रीन्द्रियोत्पित्सुपृथि। व्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात् , तदेव क्वचिद्दर्शयति-teukkAiesu'ityAdi, तेजस्कायिकैः । dain Education International For Personal & Private Use Only www.janelibrary.org
Page #354
--------------------------------------------------------------------------
________________ 24 zatake उद्देशः17 / 18-19 विकलोत्पा दसू 708-710 व्याख्या सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्तरे द्वे रात्रिन्दिवशते, कथम् ?, औधिकस्य तेजस्कायिकस्य । प्रज्ञप्तिः चतुषु भवेषूत्कर्षेण व्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुषु भवेष्वेकोनपञ्चाशाभयदेवी न्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'beiMdiehI'yA वृत्तिः2 त्यादि, 'अडयालीसं संवच्छराईति द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुषु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुव ॥ 834 ॥ त्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिक दिनशतं भवतीति । तेइंदिएही त्यादि, 'बाणौयाई तिन्नि राइंदियसयाईति अष्टासु त्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, 'एवं सवत्थ jANeja'tti अनेन चतुरिन्द्रियसम्झ्यसज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंवेधदर्शनेन षष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात् , प्रथमादिगमचतुष्कसंवेधस्तु भवादेशेनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति ॥ चतुर्विंशतितमशतेऽष्टादश ॥ 24-18 ॥ एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यते पंचिंदियतिरिक्खजोणिया णं भंते ! कओहिंतो उववजंति? किं नेरइय. तिरिक्ख. मणुस्स. देवेहिंतो W॥ उवव.?, गो! नेरइएहिंतो उवव0तिरिक्ख0 मणुस्सेहिंतोवि देवेहिंतोवि uva0, जै नेरइएहिंतो uva0 किं रयणप्पभपुढविनेरइएहिंतो उव. जाव अहेसत्तमपुढविनेरइएहिंतो उवव01, go0 ! रयणप्पभपुढविनेरइएहिंतो उवव0 जाव अहेसत्तमपुढविनेरइएहितो, रयणप्पभपुढविनेरइए णं भंते ! जे भविए पंचिंदियति-| ख्यमस्ति । शप: कालादेशेन तु सस्टव्याः, तेषामप्या ॥ 834 ॥ For Personal & Private Use Only
Page #355
--------------------------------------------------------------------------
________________ रिक्खजोणिएसु उवव0 से णं भंते ! केवैकालद्वितिएसु उवव0 1, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव0, ते णं भंते ! जीवा एगसमएणं केवैया उवव0 1, एवं जहा असुरकुमाराणं वत्तवया नवरं संघयणे पोग्गला अणिहा अकंता जाव परिणमंति, ओगाहणा दुविहा pa0, taM0-भव-॥ धारणिज्जा उत्तरवेउविया, तत्थ णं जा सा भवधारणिज्जा सा जह. अंगुलस्स असंखेजहभागं उक्कोसेणं सत्त धणू तिन्नि रयणीओ छच्चंगुलाई, तत्थ णं जा सा उत्तरवेउविया सा जहन्नेणं अंगुलस्स संखेजइभागं उक्को0 पन्नरस धणूई अड्डाइजाओ रयणीओ, तेसिणं भंते ! जीवाणं सरीरगा किंसंठिया pa01, गोयमा! |दुविहा paM0, taM0-भवधारणि उत्तरवेउविया य तत्थ णं जे ते भव0 ते हुंडसंठिया pa0, तत्थ णं जे ते उत्तरवे. ॥ उविया तेवि हुंडसंठिता pa0, एगा काउले0 pa0, समुग्घाया चत्तारि णो इत्थि0 णो पुरिसवेदगा णपुंसग। वेदगा, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं सागरोपमं एवं अणुबंधोवि, सेसं तहेव, भवादेसेणं जह दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादे0 जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई उक्कोसेणं चत्तारि सागरोवमाइं चरहिं पुचकोडीहिं अभहियाइं एवतियं, सो चेव जहन्नकालहितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तहितीएसु उववन्नो उक्कोसेणवि अंतोमुत्तहितीएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्नेणं तहेव उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं कालं 2, एवं सेसावि सत्त गमगा भाणियवा जहेव नेरइयउद्देसए सन्निपंचिंदिएहिं समं रैयाणं majjhimaesu ya For Personal & Private Use Only
Page #356
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥835 ॥ तिसुवि गमएस पच्छिमएस तिसुवि गमएस ठितिणाणत्तं भवति, सेसं तं चैव सवत्थ ठितिं संवेहं च । जाणेज्जा 9 ॥ सकरप्पभापुढविनेरइए णं भंते ! जे भविए एवं जहा रयणप्पभाए णव गमका तहेव सकरप्पभाएवि, नवरं सरीरोगाहणा जहा ओगाहणासठाणे तिन्नि NANA तिन्नि अन्नाणा नियमं ठिती अणुबंधा पुवभणिया, एवं णववि गमगा उवजुंजिऊण भाणियवा, एवं जाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहोय जाणियधा, अहेसत्तमपुढवीनेरइए णं भंते ! जे भविए एवं चेव णव गमगा णवरं ओगा। हणा लेस्सा ठितिअणुबंधा जाणियचा, संवेहो भवादेसेणं दो भवग्गहणाई उक्कोसेणं छन्भवग्गहणाई काला। देसेणं जह0 बावीसं सागरोवमाई अंतोमुत्तमन्महियाई उक्कोसेणं छावट्ठि सागरोवमाहं तिहिं पुचकोडीहिं अन्भहियाई एवतियं0, आदिल्लएसु छसुवि गमएस जहन्नेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई पच्छिल्लएसु तिसु गमएस जहनेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई, लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठितीविसेसो कालादेसो य बितियगमएस जहन्नेणं बावीसं सागरोवमाई अंतोमुत्त। मन्भहियाई उक्कोसेणं छावट्ठि सागरोवमाई तिहिं अंतोमुहुत्तेहिमग्भहियाई एवतियं कालं तैयगमए जहन्नेणं बावीसं सागरोवमाइं पुचकोडीए अन्भहियाई उक्कोसेणं छावट्ठि सागरोवमाहं तिहिं पुचकोडीहिं, अन्भहियाइं चउत्थगमे जहन्नेणं बावीसं सागरोवमाई अंतोमुत्तमम्भहियाई उक्कोसेणं छावहिं सागरोवमाई तिहिं । पुचकोडीहिं अन्भहियाई पंचमगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमम्भहियाई उकोसेणं छाव For Personal & Private Use Only 124 शतकें उद्देशः 17 18-19 विकलोत्पादः सू 708-710 ॥ 835 //
Page #357
--------------------------------------------------------------------------
________________ REGAOSSASSROSAROSCORE हिं सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाई छट्ठगमए जहन्नेणं बावीसं सागरोवमाई पुवकोडीहिं अन्भहियाई उक्कोसेणं छावदि सागरोवमाई तिहिं पुषकोडीहिं अन्भहियाई सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमभहियाइं उक्कोसेणं छावहिं सागरोवमाइं दोहिं पुवकोडीहिं अन्भहियाई अट्ठमगमए जह0 तेत्तीसं सागरोवमाई अंतोमुहुत्तमन्भहियाइं उक्कोसेणं छावहिं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाई णवमगमए जहन्नेणं तेत्तीसं सागरोवमाइं पुवकोडीहिं अब्भहियाई उक्कोसेणं छावहिं सागरो|वमाइं दोहिं पुचकोडीहिं अन्भहियाई एवतियं 9 ॥ जै तिरिक्खजोणिएहिंतो उवव0किं एगिदियतिरिक्खजोणिएहिंतो एवं उववाओ जहा पुढविकाइयौद्देसए जाव पुढविकाइए णं भंते ! जे भविए पचिंदियतिरिक्खजो0 उवव0 से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमुहुत्तहितिएसु उक्कोसेणं पुवकोडीआउएसु उवव0, ते णं भंते ! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जच्चेव अप्पणो सहाणे वत्तवया । सच्चेव पंचिंदियतिरिक्खजोणिएसुवि उववजमाणस्स भाणियवा णवरं णवसुवि गमएसु परिमाणे जहन्नेणं |एको वा दो वा तिन्नि वा उक्कोसेणं संखे0 असंख0 वा उववजंति भवादेसेणवि णवमुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा । जै आउक्काइएहिंतो उववजइ एवं आउक्काइयाणवि एवं जाव चरिंदिया उववाएयवा, नवरं सवत्थ अप्पणो लद्धी भाणियवा, णवसुवि गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अह भवग्गहणाई कालादेसेणं ubhao For Personal & Private Use Only
Page #358
--------------------------------------------------------------------------
________________ दासू व्याख्या- ठितीं करेजा सवेसिं सवगमएसु, जहेव पुढविकाइएसु उववजमाणाणं लद्धी तहेव सवत्थ ठिति संवेहं च प्रज्ञप्तिः जाणेजा ॥ जै पचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्निपंचिंदियतिरिक्खजोणि उवव0 असन्नि 15॥24 शतके अभयदेवीपंचिंदियतिरिक्खजोणि. उवव0 ?, गोयमा ! सन्निपंचिंदिय असन्निपंचिंदियभेओ जहेव पुढविकाइएसु उद्देशः17 यावृत्तिः2] 18-19 उववज्जमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिदियतिरिक्खजोणिएसु उवव0 विकलोत्पा. ॥ 836 ॥ सेणं भंते ! केवतिकाल ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेजइभागद्वितीएस दः सू उववजमाण0, ते णं भंते ! अवसेसं जहेव पुढविकाइएसु उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव 4॥708-710 भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पलिओवमस्स असंखेजहभागं पञ्चकोडिपक्षहात्तमभहियं एवतियं01, बितियगमए एस चेव लद्धी नवरं कालादेसेणं जहनेणं दो अंतोमहत्ता उकासेणं चत्तारि पुचकोडीओ चौहिं अंतोमुहुत्तेहिं अन्भहियाओ एवतियं02, सो चेव उक्कोसकालद्वितीएम उववन्नो जहन्नणं पलिओवमस्स असंखेजतिभागढीएसु उक्को0 पलिओवमस्स असंखेजहभागट्ठितिएसु उवव0 तेणं भंते ! जीवा एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणे जहनेणं एक्को वा दो वा तिन्नि वा उक्को0 संखे0 उवव0, सेसं तं चेव 3, सो चेव अप्पणो जहन्न- 4 ॥ 36 ॥ कालट्ठितिओ जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव0, ते णं भंते ! अवसैसं जहा एयस्स पुढविक्काइएसु उववजमाणस्स मज्झिमेसु तिसु गमएसु तहा इहवि मज्झिमेसु तिसु गमएसु जाव चत्तारि पुष्चकोडीओ चलतियगमए एस चवलाई कोसेणं पलिओवमा सन्निस तहेव निरव माहतीएस For Personal & Private Use Only
Page #359
--------------------------------------------------------------------------
________________ अणुवं0, भवादे जहन्नेणं दो भवग्गहरू उक्को0 अट्ठ भवग्गहणाई, कालादेसेणं जह0 दो अंतोमुहु0 उकोसेणं चत्तारि पुषकोडीओ चौहिं अंतोमुहुत्तेहिं अब्भहियाओ4, सो चेव जहन्नकालट्ठितिएसु उववनो एस चेव वत्तवया नवरं कालादेसेणं जह दो अंतोमुहुत्ता उक्कोसे. अट्ट अंतोमु0 एवतियं 5, सो चेव उक्कोसकालहितिएसु उववजह पुचकोडीआउएसु उक्कोसेणवि पुवकोडीआउएसु उवव0 एस चेव वत्तवया नवरं कालादे0 जाणेजा 6, सो चेव अप्पणा उक्कोसकालहितिओ जाओ सच्चेव पढमगमगवत्तवया नवरं ठिती जह0 पुच्चकोडी उक्कोसे0 पुवकोडी सेसं तं चेव कालादेसेणं जह0 पुषकोडी अंतोमुहुत्तमब्भहिया उक्कोसेणं पलिओवमस्स असंखेजहभागं पुवकोडिपुहुत्तमम्भहियं एवतियं 7, सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तवया जहा सत्तमगमे नवरं कालादेसेणं जहन्नेणं पुच्चकोडी अंतोमुहुत्तमभहिया उक्को. चत्तारि पुत्वकोडीओ चौहिं अंतोमुहुत्तेहिं अब्भहियाओ एवतियं. 8, सो चेव उक्कोसकालहीएसु उववन्नो जहन्नेणं |पलिओवमस्स असंखेजहभागं उक्कोसेणवि पलिओवमस्स असंखेजहभागं एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स नवमगमए तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणं जहा एयरसेव ततियगमे सेसं तं चेव 9 ॥ जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव0 किं संखेजवासा. असं01, गोयमा ! संखेज णो असंखेज, जै संखेजजाव किं पज्जत्तसंखेज अपज्जत्तासंखेज0, दोसुवि, संखेजवासाउयस|निपंचिंदियतिरिक्खजो जे भविए पंचिंदियतिरिक्खजोणिएसु उवव0 से णं भंते ! केवति?, गोयमा ! Jan Education Interaoral For Personal & Private Use Only
Page #360
--------------------------------------------------------------------------
________________ व्याख्या. जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिपलिओवमहितीएसु उवव0, ते णं भंते ! अवसेसं जहा एयस्स चेव सन्निस्स 24 शतके प्रज्ञप्तिः रयणप्पभाए उववजमाणस्स पढमगमए नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोय-| उद्देशः17 अभयदेवी- णसहस्सं, सेसं तं चेव जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उकोसेणं तिन्नि पलिओव-॥ 18-19 या वृत्तिः28 माई पुत्वकोडीपुहुत्तमभहियाई एवतियं.1, सो चेव जहन्नकालहितीएसु उववन्नो एस चेव वत्तवया नवरं विक्लोत्पा॥837॥ | कालादेसेणं जहन्नेणं दो अंतोमु0 उक्को0 चत्तारि पुवकोडीओ चौहि अंतोमुहुत्तेहिं अन्भहियाओ 2, सो चेवर दसू । उक्कोसकालद्वितीएसु जह0 तिपलिओवमहितीएम उववन्नो उक्कोसेणवि तिपलिओवमहितीएसु उवव0, एस 708-710 चेव वत्तवया नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा उवव0, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं सेसं तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गह NAI कालादेसेणं जहन्नेणं तिन्नि पलिओवमाई अंतोमुहुत्तमब्भहियाई उक्कोसेणं तिन्नि पलिओवमाइं पुत्व8 कोडीए अभहियाई 3, सो चेव अप्पणा जहन्नकालहितीओ जातो जह0 अंतोमुहु0 उक्कोसेणं पुवकोडीआउ-13 TU एसु उवव0 लडी से जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववजमाणस्स मज्झिल्लएसु तिसुगमएसु सच्चेव इहवि मज्झिमेसु तिसु गमएसु कायवा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु ॥ 837 ॥ गमएसु सो चेव अप्पणा उक्कोसकालहितीओ जाओ जहा पढमगमओ णवरं ठिती अणुबंधो जहन्नेणं पुव-15 कोडी उक्कोसेणवि पुच्चकोडी कालादेसेणं जहन्नेणं पुवको0 अंतोमुहत्तमभहिया उक्कोसेणं tinni paliova SOMERS REASSACROCESS For Personal & Private Use Only
Page #361
--------------------------------------------------------------------------
________________ माइं पुवकोडीपुहुत्तमभहियाइं 7, सो चेव जहन्नकालहितिएसु उवव0 एस चेव वत्तवया नवरं कालादेसेणं जहन्नेणं पुवकोडी अंतोमुहत्तमभहिया उक्कोसेणं चत्तारि पुवकोडीओ चौहिं अंतोमुहत्तेहिं अब्भहियाओ8, सो चेव उक्कोसकालहितिएसु उववन्नो जहन्नेणं तिपलिओवमहिती उक्कोसे0 तिपलिओवमट्टि0 अवसेसं तं चेव नवरं परिमाणं ओगाहणा य जहा एयरसेव तैयगमए, भवादेसेणं दो भवग्गहणाइं कालादे0 जह0 तिन्नि पलिओवमाई पुवकोडीए अब्भहियाइं उक्कोसे0 तिन्नि पलिओवमाइं पुवकोडीए अभहियाई एवतियं 9 ॥ | जै मणुस्सेहिंतो उववजंति किं सन्निमणु0 असन्निमणु01, गोयमा ! सन्निमणु0 असन्निमणु0, असन्निम-131 गुस्से णं भंते ! जे भविए पंचिंदियतिरिक्ख0 उवव0 से णं भंते ! केवतिकाल.?, गोयमा ! जह0 अंतोमु0 उक्को पुचको आउएसु उववजंति लद्धी से तिसुवि गमएसु जहा पुढविकाइएसु उववजमाणस्स संवेहो जहा ॥ एत्थ चेव असन्निपंचिंदियस्स मज्झिमेसु तिसु गमएसु तहेव निरवसेसो भाणियबो, जै सन्निमणुस्स0 किं। संखेजवासाउयसन्निमणुस्स0 असंखेज वासाउय?, गोयमा ! संखेजवासा0 नो असंखे0, जै संखेज किं पजत्त0 अपजत्त01, गोयमा ! पजत्त0 अपजत्तसंखेजवासाउथ0, सन्निमणुस्से णं भंते ! जे भविए पंचिंदि0 |तिरिक्ख0 उवंय से णं भंते ! केवति.?, गोयमा ! जह. अंतोमु0 उक्कोतिपलिओवमट्टितिएसु uva0, ते हणं भंते ! लद्धी से जहा एयरसेव सन्निमणुस्सस्स पुढ विकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति । कालादे0जह दोअंतोमु0 उक्को तिन्नि पलि. पुवकोडिपुहुत्तमन्भहियाइं 1, सो चेव जहन्नकालहितीएसु uvavanno OMGOROSCREENSIOGREASEX For Personal & Private Use Only
Page #362
--------------------------------------------------------------------------
________________ |24 zatake All उद्देशः17 हा 18-19 विकलोत्पा दः सू 708-710 व्याख्या- एस चेव वत्तवया णवरं कालादे0जह दो अंतोमु0 उक्कोसेणं चत्तारि पुवकोडीओ चौहिं अंतोमुहत्तेहिं अब्भ प्रज्ञप्तिः |हियाओ 2, सो चेव उक्कोसकालहितीएसु उवव0 जहन्नेणं तिपलिओवमट्टीएसु उक्कोसेणवि तिपलिओवमट्टिअभयदेवी इएसु सचेव वत्तवया नवरं ओगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणं पंच धणुसयाई, ठिती जहनेणं मासपुहुत्तं या वृत्तिः2॥ उक्कोसेणं पुत्वकोडी एवं अणुबंधोवि, भवादेसेणं दो भवग्गहणाई कालादे0 जहः तिन्नि प्लिओव्माईमास्पुर्॥838॥ त्तमभहि0 उक्कोसेणं तिन्नि पलिओवमाइं पुवकोडीए अन्भहियाई एवतियं03, सो चेव अप्पणा जहन्नकालहि ॥इओजाओजहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स मज्झिमेसु तिम गमएमु वत्तवया भणिया एस चेव एयस्सवि मज्झिमेसु तिसु गमएसु निरवसेसा भाणियचा, नवरं परिमाणं उको संखेजा उवव0 सेसं तं चेव 6, सो चेव अप्पणा उक्कोसकालद्वितीओ जातो सच्चेव पढमगमगवत्तवया नवरं ओगाहणा जह. पंच धणुसयाई उक्को0 पंच धणुसयाई, ठिती अणुबंधो जह0 पुषको उक्को पुचकोडीसेसं तहेव जाव भवादेसोत्ति, कालादे0 जह0 पुवको0 अंतोमुहुत्तमन्भ0 उक्को तिन्नि पलिओवमाई पुवकोडिद पुहुत्तमभहियाई एवतियं 7, सो चेव जहन्नकालहितीएसु उववन्नो एस चेव वत्तधया नवरं कालादे0 जह पुवकोडी अंतोमुहुत्तमभहिया उक्कोसेणं चत्तारि पुवकोडीओ चाहिं अंतोमुहुत्तमन्भहियाओ 8, सो चैव उक्कोसकालहितिएस उववन्नो जह0 तिनि पलिओवमाई उक्कोसेणवि तिमि पलिओवमाई एस चेवलली ॥ 838 ॥ For Personal & Private Use Only
Page #363
--------------------------------------------------------------------------
________________ जहेव सत्तमगमे भवादे दो भवग्गहणाई कालादेसेणं जहन्ने0 तिन्निपलिओवमाई पुचकोडीए अन्भहियाई उक्कोसेणवि तिन्नि पलि. पुवकोडीए अन्भहियाई एवतियं 9 ॥ जै देवेहिंतो उवव0 किं भवणवासिदेवेहिंतो उवव0 वाणमंतर. जोइसियल वेमाणियदेवे?, गोयमा ! भवणवासिदेवे जाव घेमाणिय। देवे0, जै भवणवासि0 किं असुरकुमारभवणजावधणियकुमारभव01, गोयमा ! असुरकुमारजाव थणियकुमारभवण0, असुरकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवति0, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं पुषकोडिआउएसु उवव0, असुरकुमारा णं लद्धी णवसुवि गमएसु जहा पुढविक्काइएसु उववजमाणस्स एवं जाव ईसाणदेवस्स तहेव लद्धी भवादेसेणं सवत्थ अट्ट भवग्गहणाई उक्को. जह. दोन्नि भवहिती संवेहं च सवत्थ जाणेजा 9॥नाग्कुमारा णं भंते ! जे भविए एस चेव वत्तवया नवरं ठिति संवेधं च जाणेजा एवं जाव थणियकुमारे 9 / जै वाणमंतरे किं पिसाय तहेव जाव वाणमंतरे णं भंते !जे भविए पंचिंदियतिरिक्ख0 एवं चेव नवरं ठिति संवेहं च जाणेजा 9 जै जोतिसिय उववाओ तहेव जाव जोतिसिए णं भंते ! जे भविए पंचिंदियतिरिक्ख0 एस चेव वत्तवया जहा पुढविक्काइयौद्देसए भवग्गहणाई णवसुवि गमएसु अट्ठ जाव कालादे0 जहन्ने0 अहभागपलिओवमं अंतो-18 मुहुत्तमन्भहियं उक्कोसेणं चत्तारि पलिओवमाई चरहिं पुत्वकोडीहिं चौहि य वाससयसहस्सहिं अब्भहियाई एवतियं, एवं नवमुवि गमएसु नवरं ठिति संवेहं च जाणेजा 9 ॥ जै वेमाणियदेवे0 किं. kappovaga. 1515151RCENSEX dain Educatio n al For Personal & Private Use Only
Page #364
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 839 ॥ | कप्पातीतवेमाणिय ?, गोयमा ! कप्पोवगवेमाणिय0 नो कप्पातीतवेमा0 जै कप्पोवग जाव संहस्सारक|प्पोवगवेमाणियदेवेहिंतोवि उवव0 नो आणय जाव [ ग्रन्थाग्रम् 13000 ] णो अनुयकप्पोवगवेमा0, सोह|म्मदेवे णं भंते! जे भविए पंचिदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति0 1, गोयमा ! जह0 अंतोमु0 उक्को0 पुइकोडीआरएस सेसं जहेव पुढविक्काइयौद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहनेणं दो भवग्गहणाईं उक्कोसे0 अट्ठ भवग्गहणाई ठितिं कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, | एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयवा नवरं ओगाहणा जहा ओगाहणासठाणे, | लेस्सा सर्णकुमार माहिंदबंभलोएस एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा णो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेज्जा । सेवं भंते ! सेवं भंतेति ॥ ( सूत्रं 711 ) ॥ 24 शते वीसतिमो 20 ॥ 'उक्कोसेणं पुत्रकोडिआउएसु' त्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, 'असुरकुमाराणं वत्तवयं ति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यक्षूत्पद्यमानानां वाच्या, विशेषस्त्वयं-'नवर' मित्यादि, 'जहनेणं अंगुलस्स असंखेज्जइभागं 'ति उत्पत्तिसमयापेक्षमिदम्, 'उक्कोसेणं सत्तधणूई' इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम्- "रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं । छप्पन्नंगुलसड्डा पयरे पयरे य वुडीओ ॥ 1 ॥ [रत्नायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्रयो भणितः । सार्द्धषट्पञ्चाशदङ्गुलवृद्धिः For Personal & Private Use Only | 24 zatake उद्देशः 17 18-19 विकलोत्पा दः सू 708-711 ॥839 ॥
Page #365
--------------------------------------------------------------------------
________________ | प्रस्तटे प्रस्तटे ॥ 1 ॥ ] 'उक्कोसेणं पन्नरसे' त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति, 'समुग्धाया चत्तारि 'त्ति वैक्रिया|न्ताः, 'सेसं तहेव' त्ति शेषं दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणां, 'सो चेवे' त्यादिर्द्वितीयो गमः, 'अवसेसं taheva'tti यथौ। धिकगमे प्रथमे ऽएवं सेसावि सत्त गमगा bhANiya'tti एवं - इत्यनन्तरोक्तगमद्वयक्रमेण शेषा अपि सप्त गमा भणितव्याः, नन्वत्रैवंकरणाद् यादृशी स्थितिर्जघन्योत्कृष्टभेदादाद्ययोर्गमयोर्नारकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्राप्नोति ? इति, अत्रोच्यते - ' जहेव नेरइयउद्देसए' इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमे सशिपञ्चेन्द्रिय। तिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः ॥ 'सरीरोगाहणा जहा ओगाहणसंठाणेत्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, सा च सामान्यत एवं - " सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए विउणा बिउणं च सेसासु ॥ 1 ॥ " इति [ त्रिरत्यधिकसप्तधनूंषि षट् चाङ्गुलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम् ॥ 1 ॥ ] ' तिन्नि NANA तिन्नि अन्नाणा नियमं ति द्वितीयादिषु सञ्ज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानाख्यज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावडिं सागरोवमाई' इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविं। शतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोव्यायुर्जातः एवं वारत्रये षट्षष्टिः सागरोपमाणि पूर्वकोटीत्रयं च । स्यात्, यदि चोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुर्नारको भूत्वा पूर्वकोव्यायुः पश्चेन्द्रियतिर्यक्षुत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात् ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी na labhyata iti For Personal & Private Use Only www.jaihelibrary.org
Page #366
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 840 ॥ नोत्कृष्टता भवानां कालस्य च स्यादिति ॥ उत्पादितो नारकेभ्यः पश्चेन्द्रिय तिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पाद। यन्नाह - 'जह तिरिक्खेऽत्यादि, 'जच्चेव अप्पणो सट्ठाणे vattadvaya'tti यैवात्मनः - पृथिवीकायिकस्य स्वस्थाने - पृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयम सङ्ख्या उत्पद्यन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह - 'नवर' मित्यादि । तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्व। पीति । तथा 'कालादेसेणं उभयओ ठिईए kareja'tti कालादेशेन संवेधं पृथिवीकायिकस्म सञ्ज्ञिपञ्चेन्द्रियतिरश्चश्च स्थित्या कुर्यात्, तथाहि प्रथमे गमे 'कालादेसेणं जहनेणं दो अंतोमुहुत्ताई' ति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिर्वर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूआः संवेध इति, 'सवत्थ अप्पणो लद्धी भाणियवत्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उद्वृत्तानां पञ्चेन्द्रियतिर्यक्षूत्पादे ऽअप्पणो ऽत्ति अष्कायादे: सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अथानन्तरोक्तमेवार्थ । स्फुटतरमाह - ' जहेव पुढविकाइएस उववजमाणाण' मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यक्षूत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवापकायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानां सा वाच्येति । असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पा|दाधिकारे - 'उक्को सेणं पलिओवमस्स असंखेज्जइभागटिईएऽत्ति, अनेनासशिपञ्चेन्द्रियाणामसङ्ख्यातवर्षायुष्केषु पञ्चे|न्द्रियतिर्यक्षूत्पत्तिरुक्ता, 'अवसेसं जहेवेऽत्यादि, अवशेषं परिमाणादिद्वारजातं यथा पृथिवी कायिकेषूत्पद्यमानस्यासज्ञिनः For Personal & Private Use Only 24 zatake uddezaH 17 18-19 vikalotpAdaH sU 708-711 // 840 //
Page #367
--------------------------------------------------------------------------
________________ पृथिवीकायिकोद्देशकेऽभिहितं तथैवासज्ञिनः पञ्चेन्द्रियतिर्यक्षुत्पद्यमानस्य वाच्यमिति । 'उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तमन्भहियंति, कथम् ?, असञ्जी-पूर्वकोव्यायुष्कः पूर्वकोट्यायुष्केष्वेव पञ्चेन्द्रियतिर्यस्त्पन्न इत्येवं सप्तसु भवग्रहणेषु सप्त पूर्वकोव्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ख्येयभागप्रमाणायुष्केपूत्पन्न इति, तृतीयगमे ऽउक्कोसेणं संखेजा uvavajjati'tti असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे उक्कोसेणं पुत्वकोडिआउएसु उववजेजत्ति जघन्यायुरसझी सङ्ख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्वकोव्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्सेऽत्यादि, इहावशेष-परिमाणादि एतस्य-असज्ञितिर्यकपञ्चेन्द्रियस्य, 'majjhimesu'tti जघन्यस्थितिकगमेषु 'एवं जहा रयणप्पभाए पुढवीएं' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवे. धान्तं, 'नवरं parimANa'mityAdi, तच्चेदम्-'उकोसेणं असंखेजा uvavajaMti'tti // अथ सज्ञिपञ्चेन्द्रियेभ्यः सझिपञ्चेन्द्रि-| | यतिर्यञ्चमुत्पादयन्नाह-'जै sannI'tyAdi, 'अवसेसं जहा चेव sannissa'tti अवशेष-परिमाणादि यथैतस्यैव-सज्ञि। पञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्का इह तूत्कर्षतो योजनसहस्रमाना, सा च मत्स्यादीना. श्रियावसेयेति, एतदेवाह-'navara'mityAdi, 'उक्कोसेणं तिन्नि पलिओवमाई पुचकोडीपुहुत्तमम्भहियाईति, अस्य च भावना प्रागिवेति, 'लद्धी से जहा एयस्स चेवेऽत्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवेऽत्यादि 'एत्थ ceva'tti अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोव्योऽन्तर्मुहूर्तचतुष्काधिकाः, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, jaghanya For Personal & Private Use Only
Page #368
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ 24 शतके । उद्देश:17 | 18-19 विकलोत्पा. ॥ 84 ॥ 108-711 | स्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहत्तैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीभिश्च ॥ संवेध इति, नवमगमे ऽनवरं parimANa'mityAdi, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह-'जैमणुस्सेहितोऽइत्यादि, 'लद्धीसे तिसुवि गमएसुत्ति लब्धिः। परिमाणादिका 'से' तस्यासज्ञिमनुष्यस्य त्रिष्वपि गमेष्वाद्येषु यतो नवानां गंमानां मध्ये आधा एवेह त्रयो गमाः संभवन्ति, जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, 'एत्थ ceva'tti अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञिपञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेजवासाउएहिंतोत्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यश्विति । 'लद्धी सेऽइत्यादि, लब्धिः-परिमाणादिप्राप्तिः 'से' तस्य सज्ञिमनुष्यस्य यथैतस्यैव-सज्ञिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं-परिमाणतो जघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् सज्ञिमनुष्याणां, तथा षड्विधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः षविधसंस्थानिनः षड्लेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानाख्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुःसञ्ज्ञाश्चतुष्कषायाः पञ्चेन्द्रियाः षट्समुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्महरीस्थितय उत्कर्षेण तु पूर्वकोव्यायुषः प्रशस्तेतराध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवी उत्कषेतोऽष्टी भवाः कालादशन तुलाखत एवास्ते 1 / द्वितीयगमे ऽसच्चेव vattavya'tti प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो वे अन्तमुहूत्ते |उत्कर्पतश्चतस्रः पूर्वकोटयश्चतुरन्तर्महाधिकाः, तृतीयेऽप्येवं-'नवरं ओगाहणा जहन्नेणं aMgulapuhutaM'tti, anenedamava // 841 // For Personal & Private Use Only
Page #369
--------------------------------------------------------------------------
________________ | सितम्-अङ्गुलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यक्षुत्पद्यते, तथा 'mAsapuhuttaM'ti अनेनापि मासपृथ क्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यक्षुत्पद्यत इत्युक्तं, 'जहा सन्निपंचिदियतिरिक्खजोणियस्स पंचिंदिय|तिरिक्खजोणिएसु उववजमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह-'नवरंपरिमाण मित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसङ्ख्येयास्ते उत्पद्यन्ते इत्युक्तं इह तु सज्ञिमनुष्याणां सङ्ख्येयत्वेन सङ्ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहावगन्तव्यानि, तानि चैवं-तेषां षट् संहननानि जघन्योत्कर्षाभ्यामङ्गलासङ्ख्येयभागमात्राऽवगाहना । षट् संस्थानानि तिस्रो लेश्या मिथ्या दृष्टिः द्वे अज्ञाने कायरूपो योगो द्वौ उपयोगौ चतस्रः सज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्घाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहूर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुःसमा। नोऽनुबन्धः, कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु सझिमनुष्य पञ्चेन्द्रियतिर्यकस्थित्यनुसारतोऽवसेय इति ॥ अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-'जै devehI'tyAdi, 'असुर|कुमाराणं लद्धीति असुरकुमाराणां 'लब्धिः' परिमाणादिका 'एवं जाव IsANadevassa'tti यथा पृथिवीकायिकेषु देव। स्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्षु सा वाच्या, ईशानकान्त एव च देवः । | पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसङ्ख्येयान्तानां तेषां पञ्चन्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः जघन्यतोऽङ्गलासङ्ख्येयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गलसङ्ख्येयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरस्रं उत्तरवैक्रियापेक्षया तु वेदा जपन्या भवग्रहणे न्द्रयतिर्यश्चमृत्पाणले dain Education International For Personal & Private Use Only
Page #370
--------------------------------------------------------------------------
________________ व्याख्या नानाविधं चतस्रो लेश्यास्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनया योगादीनि पञ्च पदानि प्रतीतानि समुद् 24 शतके प्रज्ञप्तिः पाता आद्याः पञ्च वेदना द्विविधा वेदोनपुंसकवर्जः स्थितिर्दश वर्षसहस्राणि जघन्या इतरातुसातिरेक सागरोपमं शेषद्वारद्वयं उद्देशः17 अभयदेवी- तु प्रतीतं संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे' त्यादि ॥ नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, ॥ 18-19 या वृत्तिः24 'ओगाहणा जहा ओगाहणासंठाणेऽत्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं . देवानामवगाहना-"भवणवणजोइसोहम्मीसाणे सत्त हुंति र्य्न्नीओ। एकेक्कहाणि सेसे दुदुगे य दुगे चउक्के y॥1॥" इत्यादि ॥ 842 ॥ दः सू भवनपतिवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति र्त्न्य्ः। एकैकरनिहानिः शेषेषु द्वयोर्द्वयोश्च द्वयोश्चतुष्के च ॥ 1 ॥ ]॥108-711 || 'जहा ठितिपएऽत्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति ॥ चतुर्विंशतितमशते विंशतितमः ॥ 24-20 ॥ अथैकविंशतिसमे किश्चिल्लिख्यतेमणुस्सा णं भंते ! कओहिंतो उवव0 किं नेरइएहिंतो उवव0 जाव देवेहिंतो उवव0 1, गोयमा!णेरहएहितोवि उवव0 जाव देवेहिंतोवि uva0, एवं उववाओ जहा पंचिंदियतिरिक्खजोणिउद्देसए जाव तमापुर। विनेरइएहिंतोवि उववजंति णो अहेसत्तमपुढविनेरइएहिंतो उवव0, रयणप्पभपुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उवव0 से णं भंते ! केवतिकाल. 1,गोयमा ! जह0 मासपुहत्तद्वितीएसु उक्कोसेणं पुत्वकोडी आउएसु अवसेसा वत्तवया जहा पंचिंदियतिरिक्खजो उववजंतस्स तहेव नवरंपरिमाणे जहएको वा दोवा. ॥ 842 ॥ dain Education International For Personal & Private Use Only www.janelibrary.org
Page #371
--------------------------------------------------------------------------
________________ तिनि घाउकोसेणं संखेज्जा उववजंति, जहा तहिं अंतोमुहत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा सेसं तं चेव 9 ॥ जहा रयणप्पभाए वत्तवया तहा सकरप्पभाएवि वत्तवया नवरं जहन्नेणं वासपुहुत्तढीएसु उकोसेणं पुत्वकोडि, ओगाहणा लेस्साणाणहितिअणुबंधसंवेहं णाणत्तं च जाणेजा जहेव तिरिक्खजोणियौद्देसए एवं जाव तमापुढविनेरइए 9॥jh तिरिक्खजोणिएहितो उववजति किं एगिदियतिरिक्खजोणिएहितो उवव0 जाव पंचिंदियतिरिक्खजोणिएहिं उवव01,गोयमा ! एगिदियतिरिक्खजोणिए भेदो जहा पंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयवा, सेसं तं चेव जाव पुढविक्काइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमुहुत्तहितिएसु उकोसेणं पुषकोडीआउ। एमु उवव0, ते णं भंते ! जीवा एवं जच्चेव पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स पुढविकाइयस्स वत्तवया सा चेव इहवि उववजमाणस्स भाणियचा णवसुवि गमएसु, नवरं ततियछट्टणवमेसु गमएम परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा उवव0, जाहे अप्पणा जहन्नकालहितिओ भवति ताहे पढमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि वितियगमए अप्पसत्था ततियगमए पसत्था भवंति सेसं तं चेव निरवसेसं 9॥जि आउक्काइए एवं आउक्काइयाणवि, एवं वणस्सैकाइयाणवि, एवं जाव चौरिंदिया-15 णवि, असन्निपंचिंदियतिरिक्खजोणियसन्निपंचिंदियतिरिक्खजोणियासन्निमणुस्ससन्निमणुस्साण य एते सबेवि जहा पंचिंदियतिरिक्खजोणियौद्देसए तहेव भाणियबा, नवरं एयाणि चेव परिमाणाज्झवसाणणा MAHARASHTRA dain Education International For Personal & Private Use Only
Page #372
--------------------------------------------------------------------------
________________ | 24 zatake उद्देशः21 मनुष्योत्पादासू712 व्याख्या-18॥णत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं ॥ जै देवेहिंतो प्रज्ञप्तिः उवव0 किं भवणवासिदेवेहिंतो उवव0 वाणमंतर. जोइसिय0 वेमाणियदेवेहिंतो उवव0 1, गोयमा ! अभयदेवी भवणवासी जाव वेमाणिय0, जै भवण किं असुरजाव थणिय?, गोयमा ! असुर जाव थणिय0, असुरया वृत्तिः2/ कुमारे णं भंते ! जे भविए मणुस्सेसु उवव0 से णं भंते ! केवति01, गोयमा! जह* मासपुहत्तहितिएसु ॥ 843 ॥ उक्कोसेणं पुवकोडिआउएसु उवव0, एवं जच्चेव पंचिंदियतिरिक्खजोणिउद्देसए वत्तवया सच्चेव एत्थवि भाणि । यवा, नवरं जहा तहिं जहन्नगं अंतोमुहत्तद्वितीएसु तहा इहं मासपुहुत्तहिईएसु, परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, सेसं तं चेव, एवं जाव ईसाणदेवोत्ति, एयाणि चेव णाणत्ताणि सणंकुमारादीया जाव सहस्सारोत्ति जहेव पंचिंदियतिरिक्खजोणिउद्देसए, नवरं परिमाणं जह. एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा उववजंति, उववाओ जहन्नेणं वासपुहत्तहितिएसु उक्कोसेणं पुचकोडीआउएसु उवव0, सेसं तं चेव संवेहं वासपुहुत्तं पुत्वकोडीसु करेजा ॥ सणंकुमारे ठिती चउगुणिया अट्ठावीसं सागरोवमा भवंति, माहिंदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसं लंतए छप्पन्नं महासुक्के अट्ठसहि सहस्सारे बावत्तरि सागरोवमाइं एसा उक्कोसा ठिती भणियवा जहन्नहितिपि चौ गुणेज्जा 9 ॥ आणयदेवे णं भंते । / जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति01. गोयमा ! जहन्नेणं वासपुहुत्तहितिएसु उवव0 उक्को । सेणं पुच्चकोडीठितीएसु, ते णं भंते ! एवं जहेव सहस्सारदेवाणं वत्तवया नवरं ओगाहणा ठिई अणुबंधो SHOCALSAAMSANSACARLS PAbhavati, माहिदे तावासपुहुत्तं पुवकोडीसओ जहन्नेणं वासपुहत्ता नवरं परिमाण ॥ 843 ॥ For Personal & Private Use Only
Page #373
--------------------------------------------------------------------------
________________ |य जाणेजा, सेसं तं चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई, कालादेसेणं जह-6 नेणं अट्ठारस सागरोवमाई वासपुहुत्तमभहियाई उक्को0 सत्तावन्नं सागरोवमाई तिहिं पुत्वकोडीहिं अभहियाई एवतियं कालं, एवं णववि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेजा, एवं जाव अचुयदेवो, | नवरं ठिति अणुबंधं संवेहं च जाणेजा, पाणयदेवस्स ठिती तिगुणिया सर्हि सागरोवमाई, आरणगस्स तेवर्हि सागरोवमाई, अञ्जयदेवस्स छावहिं सागरोवमाई ॥ जै कप्पातीतवेमाणियदेवेहिंतो उवव0 किं गेवेज कप्पातीत. अणुत्तरोववातियकप्पातीत, गोयमा ! गेवेज अणुत्तरोववा0, जै गेवेज0 किं हिडिमरगेविजगकप्पातीतजाव उवरिमरगेवेज0 1, गोयमा ! हिहिम2गेवेजजाव उवरिम 2, गेवेजदेवे णं भंते ! जे भ्विए। मणुस्सेसु उववजित्तए से णं भंते ! केवतिका0, गोयमा ! जह. वासपुहुत्तठितीएसु उक्कोसेणं पुचकोडी अवसेसं जहा आणयदेवस्सं वत्तवया नवरं ओगाहणा0 go0! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं दो रयणीओ, संठाणं, go0 ! एगे भवधारणिजे सरीरे समचौरंससंठिए pa0, पंच समुग्धाया paM0 तं-वेदणासमु0 जाव तेयगसमु0, णो चेव णं वेउवियतयगसमुग्घाएहिंतो समोहर्णिसु वा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधो जहन्नेणं बावीसं सागरोवमाई उक्को एकतीसं सागरोवमाई, सेसं taM0, कालादे0 जहा बावीसं सा. वासपुहुत्तमम्भ0 उक्को0 तेणउर्ति सागरोवमाई तिहिं पुवकोडीहिं अन्भहियाइं एवतियं0, एवं सेसेसुवि अट्ठगमएसु नवरं ठिती संवेहं च जाणे. 9 ॥ जै अणुत्त For Personal & Private Use Only
Page #374
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 844 ॥ | रोववाइयकप्पातीतवेमाणि0 किं विजयाणुत्तरोववाइय0 वेजयंत अणुत्तरोववातिय0 जाव सबट्ठसिद्ध 0 1, गोयमा ! विजयाणुत्तरोववातियजाव सङ्घट्टसिद्ध अणुत्तरोववातिय, विजयवेजयंतजयंतापराजियदेवे णं भंते! जे भविए मणुस्सेसु उवव0 से णं भंते ! केवति0 एवं जहेव गेवेज्जदेवाणं नवरं ओगाहणा जह0 अंगुलस्स असं0 भागं उक्कोसेणं एगा रयणी, सम्मदिट्ठी णो मिच्छदिट्ठी णो सम्मामिच्छदिट्ठी, NANI णो अन्नाणी नियमं तिन्नाणी taM0 - आभिणिबोहिय0 सुय0 ओहिणाणी, ठिती जहन्त्रेणं एक्कतीसं सागरोवमा उक्को0 तेत्तीस सागरोवमाइं, सेसं तहेव, भवादे0 जह0 दो भवग्गहणाई उक्को0 चत्तारि भवग्गहणाई, कालादे0 | जह0 एकतीसं सागरोवमाई वासपुहुत्तमम्भहियाई उक्कोसेणं छावट्ठि सागरोवमाहं दोहिं पुचकोडीहिं अन्भहियाई एवतियं, एवं सेसावि अट्ठ गमगा भाणियधा नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा सेसं एवं चेव ॥ | सघट्ट सिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए सा चैव विजयादिदेववत्सइया भाणियद्वा णवरं |ठिती अजहन्नमणुको सेणं तेन्तीसं सागरोवमाई एवं अणुबंधोबि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई, | कालादेसेणं जहनेणं तेत्तीस सागरोवमाहं वासपुहुत्तमन्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाई पुचकोडीए अब्भहियाई एवतियं0 1 / सो चेव जहन्नकालहितीएस उववन्नो एस चैव वत्तवया नवरं कालादेसेणं जहनेणं तेत्तीस सागरोवमाई वासपुहुत्तमन्भहियाई उक्को सेणवि तेत्तीसं सागरोवमाई वासपुहुत्तमन्भहियाई एवतियं0 2 / सो चेव उक्कोसका लट्ठितीएस उबवन्नो एस चैव वत्तहया, नवरं कालादेसेणं जहनेणं तेतीसं सागरोव For Personal & Private Use Only 24 zatake uddezaH 21 manuSyotpAdaH sU 712 // 444 //
Page #375
--------------------------------------------------------------------------
________________ 994% HACIA माई पच्चकोडीए अन्भहियाई, उक्कोसेणचि तेत्तीसं सागरोवमाइं पुषकोडीए अन्भहियाई, एवतियं.3, एते चैवटा |तिन्नि गमगा सेसा न भण्णंति । सेवं भंते ! 2त्ति॥ (सूत्रं 712) ॥ 24-21 ॥ 'जहन्नेणं मासपुहुत्तठीएसुत्ति अनेनेदमुक्त-रत्नप्रभानारका जघन्यं मनुष्यायुर्बधन्तो मासपृथक्त्वाधीनतरं न वनंति तथाविधपरिणामाभावादिति, एवमन्यत्रापि कारणं वाच्यं, तथा परिमाणद्वारे ऽउक्कोसेणं संखेजा uvavajaMti'tti नारकाणां संमूछिमेषु मनुष्येपूत्पादाभावाद् गर्भजानां च सङ्खमातत्वात्सङ्ख्याता एव ते उत्पद्यन्त इति, 'जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं kareja'tti यथा तत्र-पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहूर्तस्थितिकत्वादन्तर्मुहूत्तैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणां जघन्यस्थितिमा* श्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, तथाहि-कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहुत्तमन्भहियाई इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुदेशकानुसारेणावसेयेति ॥ अथ तिर्यग्भ्यो manuSyamutpAdayannAha'jai तिरिक्खेत्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यसापि, एतदेवाह-एवं जच्चेचे त्यादि, विशेष पुनराह-'नवरं तईएऽइत्यादि सत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमूछिमसनहादसङ्ख्याता 6 भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोव्यायुषः समाता एव पञ्चेन्द्रियतिर्यश्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे । चेति । 'जाहे अप्पणेऽत्यादि, अघमर्थः मध्यमममामा प्रथमगमे भीषिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि praza #SATRAUCH For Personal & Private Use Only
Page #376
--------------------------------------------------------------------------
________________ प्रज्ञप्तिः । 24 शतके उद्देशः 21 मनुष्योत्पादः sU712 व्याख्या |स्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्ती, 'बीयगमएऽत्ति जघन्यस्थितिकस्य जघन्यस्थि तिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । अप्कायादिभ्यश्च अभयदेवी- तदुत्पादमतिदेशेनाह-'एवं AukkAiyANavI'tyAdi // देवाधिकारे-'एवं जाव ईसाणो देवोऽत्ति यथाऽसुरकुमारा या वृत्तिः2 मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, स्मान्॥845॥ वक्तव्यत्वात् , यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह-एयाणि चेव नाणत्ताणि' त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयति-सणंकुमारेऽत्यादि, 'एसा उक्कोसा ठिई |bhaNiyatva'tti यदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवति सा चोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति व्यादिसागरोपममानत्वात्तस्या इति ॥ 'आणयदेवे - |मित्यादि, 'उक्कोसेणं छन्भवग्गहणाईति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, 'कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाईति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात, 'उकोसणं सत्तावन्नं सागरोवमाईति *॥आनते उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति । प्रैवेयकाधि5 कारे ऽएगे भवधारणिजे सरीरेऽत्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउविएऽत्यादि, प्रैवेयक ARRIGHARELEASE * सप्तादिसागरोपमाणिता सनत्कुमारादिमाग देविकानि त्रीण्येव ऋ जहन्नणं अट्ठारस साभवगहणाईति गाना भवति व्यादिसागपदमनुष्य ॥ 8450 For Personal & Private Use Only
Page #377
--------------------------------------------------------------------------
________________ देवानामाद्याः पञ्च समुद्घाताः लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्तः कुर्वन्ति करि - व्यन्ति वा, प्रयोजनाभावादित्यर्थः, 'जहन्नेणं बावीसं सागरोवमाई' ति प्रथमत्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं एकतीसं 'ति नवमत्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेणउई सागरोवमाई तिहिं पुचकोडीहिं अन्भहियाई' ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोव्यो भवन्तीति ॥ सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाच्चान्तिममिति ॥ चतुर्विंशतितमशते एकविंशतितमः ॥ 24- 21 ॥ वाणमन्तराणं कओहिंतो उवव0 किं नेरइएहिंतो उवव0 तिरिक्ख0 एवं जहेव नागकुमारौद्देसए असन्नी निरवसेसं । जै सन्निपचिदियजाव असंखेज्जवासाज्यसन्निपंचिंदिय0 जे भविए वाणमंतर0से णं भंते! केवति0 ?, गोयमा ! जहन्नेणं दसवाससहस्सठितीएस उक्कोसेणं पलिओवमठितिएस सेसं तं चैव जहा नाग। कुमारौद्देसए जाव कालादेसेणं जह0 सातिरेगा पुवकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं चत्तारि पलिओ माई एवतियं 1, सो चेव जहन्नका लट्ठितिएसु उववन्नो जव णागकुमाराणं बितियगमे वत्तवया 2, सो चेव उक्कोसकालट्ठितिएसु उवव0 जह0 पलिओ मट्टितीएस उक्कोसेणवि पलिओवमट्ठितिएस esa caiva vatta For Personal & Private Use Only %% 194
Page #378
--------------------------------------------------------------------------
________________ व्याख्या-11 वया नवरं ठिती से जहरू पलिओवम उक्कोसे तिन्नि पलिओवमाइं संवेहो जह0 दो पलिओवमाई उक्को0 ॥ 24 शतके प्रज्ञप्ति चत्तारि पलिओवमाइं एवतियं 3, मज्झिमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसुगमएसुतं चेव उद्देशः 22 अभयदेवी- जहा नागकुमारुद्देसए नवरं ठिति संवेहं च जाणेजा, संखेजवासाउय तहेव नवरं ठिती अणुबंधो संवेहं च व्यन्तरोत्पाया vRttiH2/6 उभओ ठितीएसु जाणेजा, जै मणुस्स0 असंखेजवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तवमा दासू713 ॥ 846 ॥ नवरं तैयममए ठिती जहन्नेणं पलिओवम उक्कोसेणं तिनि पलिओवमाइं ओगाहणा जहन्नेणं गाउयं उक्कोसेणं तिनि गाउयाई सेसं तहेव संवेहो से जहा एत्थ चेव उद्देसए असंखेलवासाउयसन्निपंचिंदियाणं, संखेजवासाउयसन्निमणुस्से जहेव नागकुमारुद्देसए नवरं गणमंतरे ठिति संवेहं च जाणेजा । सेवं भंते । 2 ति॥ (सूत्रं 713) ॥ 24-22 ॥ द्वाविंशतिसमे किचिल्लिख्यते-सत्रासमासवर्षायुसक्षिपञ्चेन्द्रियाधिकारे- 'उकोसेणं चत्तारि paliovamAPiMti विपल्योपमायुःसज्ञिपञ्चेन्द्रियतिर्यक् पस्योपमायुधन्तरो जात इत्येवं चत्वारि पल्योपमानि, द्वितीयगमे ऽजहेव नागकुमाराणं बीयगमे बत्तवपत्ति सा च प्रथमगमसमानैव नवरं जघन्यत उत्कर्षतश्च स्थितिर्दशवर्ष* सहस्राणि, संवेधस्तु 'कालादेसेणं जहनेणं सासिरेगा पुषकोडी दसवाससहस्सेहिं अभहिया उकोसेणं तिमि पलिओबमाइं दसहिं पासहस्सहिं मन्भहियाईति, तृतीये गमे ऽठिई से जहनेणं पलिओषमति यद्यपि सातिरेका पूर्वकोटी 1846 ॥ अघन्यतोऽसपासवर्षायुकं सिरश्चामापुरति तथाऽपीह पस्योपममुक्त पल्योपमायुकव्यन्तोषूत्पादयिष्यमाणत्वाद् GRESSAGAR - For Personal & Private Use Only
Page #379
--------------------------------------------------------------------------
________________ यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति । 'ओगाहणा जहन्नेणं gAuya'ti येषां |पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति ॥ चतुर्विंशतितमशते द्वाविंशतितमः ॥ 24-22 ॥ त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते। जोइसिया णं भंते ! कओहिंतो उववजति किं नेरइए0भेदो जाव सन्निपंचिंदियतिरिक्खजोणिएहितो । उवव0 नो असन्निपंचिंदियतिरिक्ख0, जै सन्नि0 किं संखेज. असंखेज ?, गोयमा ! संखेजवासाउय0 असंखेजवासाउय0, सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव0 से णं भंते ! केवति0 1, गोयमा ! जहन्नेणं अट्ठभागपलिओवमट्ठितिएसु उक्कोसेणं पलिओवमवाससयसहस्सहितिएसु |उवव0, अवसेसंजहा असुरकुमारुद्देसए नवरंठितीजहन्नणं अट्ठभागपलिओवमाई उक्को तिन्नि पलिओवमाई, एवं अणुबंधोवि सेसं तहेव, नवरं कालादे0 जह0 दो अट्ठभागपलिओवमाई उक्को0चत्तारि पलिओवमाई वाससयसहस्समभहियाई एवतियं 1, सो चेव जहन्नकालहितीएसु उववन्नो जह0 अट्ठभागपलिओवमहिति|एसु उक्को अट्ठभागपलिओवमहितिएम एस चेव वत्तवया नवरं कालादेसं जाणे0 2, सो चेव उक्कोसकालठीएसु उवव0 एस चेव वत्तवया णवरं ठिती जह0 पलिओवमं वाससयसहस्समभहियं उक्को तिन्नि पलिओवमाइं, एवं अणुबंधोवि, कालादे0 जह0 दो पलिओवमाइं दोहिं वाससयसहस्सेहिमभहि. ukko. dain Education International For Personal & Private Use Only
Page #380
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 गुबंधोऽवि से अहारसधणुते भने । ॥ 847 ॥ |चत्ता0 पलि. वाससयसहस्सम03, सो चेव अप्पणा जहन्नकाल द्वितीओ जाओ जहन्नेणं अट्ठभागपलिओ- 24 शतके |वमट्टितीएसु उववन्नो उक्कोसेणवि अहभागपलिओवमहितीएसु उववन्नो, ते णं भंते ! जीवा एस चेव वत्तबया उद्देशः23 नवरं ओगाहणा जहन्नेणं धणुहपुहुत्तं उक्को0 सातिरेगाइं अट्ठारसधणुसयाई ठिती जहन्ने0 अट्ठभागपलिओ ज्योतिष्को|वमं उक्को0 अट्ठभागपलिओवमं, एवं अणुबंधोऽवि सेसं तहेव, कालादे जह* दो अट्ठभागपलिओवमाई त्पाद सू 714 उक्कोदो अट्ठभागपलिओवमाइं एवतियं जहन्नकालद्वितियस्स एस चेव एक्को गमो 6, सो चेव अप्पणा उक्कोसकालहितिओ जाओ सा चेव ओहिया वत्तवया नवरं ठिती जहन्नेणं तिन्नि पलि. उक्को तिन्नि पलिओवमाइं एवं अणुबंधोवि, सेसं तं चेव, एवं पच्छिमा तिन्नि गमगा णेयवा नवरं ठिति संवेहं च जाणेजा, एते सत्त गमगा । जै संखेजवासाउयसन्निपंचिंदिय0 संखेन्जवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं तहेव नववि गमा भाणियवा नवरं जोतिसियठिति संवेहं च जाणेज्जा सेसं तहेव निरवसेसं भाणियचं, जह |मणुस्सेहिंतो उवव0 भेदो तहेव जाव असंखेन्जवासाउयसन्निमणुस्से णं भंते ! जे भविए जोइसिएसु उवव। जित्तए से णं भंते ! एवं जहा असंखेजवासाउयसन्निपंचिंदियस्स जोइसिएसु चेव उववजमाणस्स सत्त |गमगा तहेव मणुस्साणवि नवरं ओगाहणाविसेसो पढमेसु तिसु गमएसु ओगाहणा जहन्नेणं सातिरेगाई ॥4॥ ॥ 847 ॥ नव धणुसयाई उक्को तिन्नि गाउयाई मज्झिमगमए जह. सातिरेगाई नव धणुसयाई उक्कोसेणवि सातिरेगाई । नव धणुसयाई, पच्छिमेसु तिसु गमएसु जह0 तिन्नि गाउयाई उक्कोसे तिन्नि गाउयाई सेसं तहेब निरवसेसं। % POSSSSSSS**** For Personal & Private Use Only
Page #381
--------------------------------------------------------------------------
________________ RECACASSACROSMOCRACK जाव संवेहोत्ति, जै संखेलवासाउयसन्निमणुस्से0 संखेन्जवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं तहेव नव गमगा भाणियचा, नवरं जोतिसियठितिं संवेहं च जाणेजा, सेसं तं चेव निरवसेसं । सेवं भंते ! 2त्ति ॥ (सूत्रं 714) ॥ 24-23 ॥ 'जहन्नेणं दो अट्टभागपलिओवमाईति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समन्भहियाईति त्रीण्यसङ्ख्यातायु:- 8 सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे ऽठिई जहन्नेणं पलिओवमं वाससयसहस्सम भहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यधिकमुक्तं, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुप|दर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौघिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतरकालभुवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहन्नेणं अट्ठभागपलिओवमट्टिईएसु' इत्याधुक्तम् , ओगाहणा जहन्नेणंधणुहपुहत्तंति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यं, 'उक्कोसेणं sAtiregAiM aTThArasadhaNusayAI'ti 150655AMACROGRAM For Personal & Private Use Only
Page #382
--------------------------------------------------------------------------
________________ एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योकं, यतो विमलवाहनो नवधनु शतमानावगाहनः तत्कालहव्याख्याप्रज्ञप्तिः दस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणा भवन्तीति, 'जहन्नकालट्ठीयस्स एस चेव एक्को अभयदेवी गमोत्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद् , यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमेच पल्योपमाष्टया वृत्तिः26 भागमानमेवायुर्भवतीति, प्राग् भावितं चैतदिति, सप्तमादिगमेषूत्कृष्टैव त्रिपल्योपमलक्षणा तिरश्चः स्थितिः, ज्योतिष्कस्य तु । सप्तमे द्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्यः 'एते सत्त ॥ 848 ॥ gama'tti प्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त । असङ्ख्यातवर्षायुष्कमनुष्याधिकारे-'ओगा6॥हणा सातिरेगाइं नवधणुसयाईति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, 'तिन्नि गाउयाईति एतच्चैकान्त|सुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमएऽत्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ॥ चतुर्विंशतितमशते त्रयो॥ विंशतितमः ॥ 24-23 ॥ 24 शतके उद्देशः 23 ज्योतिष्कोत्पादः ACCREAR sU714 NROLAGANICHECK RANGA // 848 // ___ अथ चतुर्विंशतितमोद्देशके किञ्चिल्लिख्यतेसोहम्मदेवा णं भंते ! कओहिंतो उवव0 किं नेरइएहिंतो उवव0? भेदो जहा जोइसियौद्देसए, असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सोहम्मगदेवेसु उवव. से णं भंते ! केवतिकाल ?, गोयमा!जह0 पलिओवमहितीएम उक्कोसे0 तिपलिओवमहितीएम उवव0, ते णं भंते ! अवसेसं॥ For Personal & Private Use Only www.janelibrary.org
Page #383
--------------------------------------------------------------------------
________________ जहा जोइसिएम उववजमाणस्स नवरं सम्मदिट्ठीवि मिच्छादि0 णो सम्मामिच्छादिट्टी णाणीवि अन्नाणीवि। दो NANA दो अन्नाणा नियम ठिती जह0 दो पलिओवमाई उक्कोसेणं छप्पलिओवमाइं एवतियं 1, सो चेव & जहन्नकालट्ठितिएसु उववन्नो एस चेव वत्तवया नवरं कालादेसेणं जहन्नेणं दो पलिओवमा उक्कोसेणं चत्तारि पलिओवमाई एवतियं 2, सो चेव उक्कोसकालट्ठितिएसु उववन्नो जहन्नेणं तिपलिओवमं उक्कोसेणवि तिपलिओवमं एस चेव वत्तवया नवरं ठिती जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणवि तिन्नि पलिओवमाई सेसं तहेव कालादे0जह. छप्पलिओवमाई उक्कोसेणवि छप्पलिओवमाइंति एवतियं 3, सो चेव अप्पणा जहन्न कालहितिओ जाओ जह0 पलिओवमट्ठितिएसु उक्कोसे0 पलिओवमहितिएम एस चेव वत्तवया नवरं ogA6 हणा जह* धणुहपुहुत्तं उक्कोसेणं दो गाउयाई, ठिती जहन्नेणं पलिओवमं उक्कोसेणवि पलिओवमं सेसं तहेव, कालादे0 जह0 दो पलिओवमाइं उक्कोसेणंपि दो पलिओवमाई एवतियं 6, सो चेव अप्पणा उक्कोसकालहि-| तीओ जाओ आदिल्लगमगसरिसा तिन्नि गमगा णेयवा नवरं ठितिं कालादेसं च जाणेज्जा 9 ॥ जै संखेजवासाउयसन्निपंचिंदिय0संखेजवासाउयस्स जहेव असुरकुमारेसु उववजमाणस्स तहेव नववि गमा, नवरं ठिति संवेहं च जाणे0, जाहे य अप्पणा जहन्नकालहितिओ भवति ताहे तिसुवि गमएसु सम्मदिट्ठीवि मिच्छादि0 णो सम्मामिच्छादिट्ठी दो नाणा दो अन्नाणा नियम सेसं तं चेव ॥ जै मणुस्सहिंतो उववज्जति भेदो जहेव जोतिसिएसु उववजमाणस्स जाव असंखेजवासाउयसन्निमणुस्से णं भंते!je bhavie sohamme kappe For Personal & Private Use Only
Page #384
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 |24 शतके उद्देशः24 वैमानिको. त्पादः सू 715 ॥ 849 ॥ MEROCHOUDHARMOST देवत्ताए उववजित्तए एवं जहेव असंखेजवासाउयस्स सन्निपंचिंदियतिरिक्खजोणिस्स सोहम्मे कप्पे उववजमाणस्स तहेव सत्त गमगा नवरं आदिल्लएसु दोसु गमएसु ओगाहणा जहन्ने गाउयं उक्कोसेणं तिनि गाउयाई, ततियगमे जहन्ने तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई, चउत्थगमए जहन्नेणं गाउयं उक्कोसेणवि गाउयं, पच्छिमएसु गमएसु जह तिनि गाउयाई उक्को तिन्नि गाउयाइंसेसं तहेव निर्व्से09॥जि संखेजवासाउयसन्निमणुस्सेहिंतो एवं संखे0 सन्निमणु0 जहेव असुरकुमारेसु उववजमाणाणं तहेव णव गमगा bhA0 नवरं सोहम्मदेवहितिं संवेहं च जाणे0, सेसं तं चेव 9 ॥ ईसाणदेवाणं भंते ! कओहिंतो उवव? ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तवया नवरं असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववजमाणस्स पलिओवमठितीसु ठाणेसु इहं सातिरेगं पलिओवमं कायवं, चउत्थगमे ओगाहणा जहन्नेणं धणुहपुहुत्तं उक्कोसेणं सातिरेगाई दो गाउयाई सेसं तहेव 9 / असंखेजवासाउयसन्निमणुसस्सवि तहेव ठिती जहा पंचिंदियतिरिक्खजोणियस्स असंखेजवासाउयस्स ओगाहणावि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं सेसं तहेव 9 / संखेन्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेब सोहम्मेसु उववजमाणाणं तहेव निरवसेसंणववि गमगा नवरं ईसाणठिति संवेहं च जाणेजा 9 ॥ सणंकुमारदेवा णं भंते ! कओहिंतो उवव.उववाओ जहा सकरप्पभापुढविनरैयाणं जाव पज्जत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सणंकुमारदेवेसु उबव0 अवसेसा परिमाणा ॥ 849 ॥ Jan Education Internaronal For Personal & Private Use Only wwwnelibrary.org
Page #385
--------------------------------------------------------------------------
________________ उवव0 जहा सणकुमाएवं भलोगदेवाणवि गादीणं जहन्नकालादिल्लगाणि मा दीया भवादेसपज्जवसाणा सच्चेव वत्तवया भाणियचा जहा सोहम्मे उववजमाणस्स नवरं सणंकुमारहिति संवेहं |च जाणेजा, जाहे य अप्पणा जहन्नकालद्वितीओ भवति ताहे तिसुवि गमएसु पंच लेस्साओ आदिल्लाओ कायवाओ सेसं तं चेव 9 ॥ जै मणुस्सेहिंतो उवव0 मणुस्साणं जहेव सकरप्पभाए उववजमाणाणं तहेव |णववि गमा भाणियचा नवरं सणंकुमारहिति संवेहं च जाणेजा 9 ॥ माहिंदगदेवा णं भंते ! कओहितो उवव. जहा सणंकुमारगदेवाणं वत्तवया तहा माहिंदगदे. भाणि. नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियवा सा चेव, एवं बंभलोगदेवाणवि वत्तवया नवरं बंभलोगहितिं संवेहं च जाणेजा एवं जाव सहस्सारो, णवरं ठिति संवेहं च जाणेजा, लंतगादीणं जहन्नकालट्ठितियस्स तिरिक्खजोणियस्स तिसुविगमएसु छप्पि लेस्साओ कायचाओ, संघयणाई बंभलोगलंतएसु पंच आदिल्लगाणि महासुक्कसहस्सारेसु चत्तारि, तिरिक्खजोणियाणवि मणुस्साणवि, सेसं तं चेव 9 ॥ आणयदेवा णं भंते ! कओहिंतो उववजंति ? उववाओ जहा सहस्सारे देवाणं णवरं तिरिक्खजोणिया खोडेयवा जाव पजत्तसंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए आणयदेवेसु उववजित्तए मणुस्साण य वत्तवया जहेव सहस्सारेसु उववजमाणाणं णवरं द तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्ग-15 हणाई, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाई दोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेणं सत्तावन्नं साग-1 रोवमाई चाहिं पुचकोडीहिं अब्भहियाइं एवतियं, एवं सेसावि अह गमगा भाणियबा नवरं ठिति संवेहं कायबाओ, संपणा लतगादीणं जहन्नकालामालगहितिं संवेहं च जाए For Personal & Private Use Only
Page #386
--------------------------------------------------------------------------
________________ या वृत्तिः व्याख्या- च जाणेज्जा, सेसं तं चेव 9 / एवं जाव अच्चुयदेवा, नवरं ठिति संवेहं च जाणेज्जा 9 / चउसुवि संघयणा 24 शतके प्रज्ञप्तिः तिन्नि आन्न्यादीसु। गेवेजगदेवा णं भंते ! कओ उववजंति ? एस चेव वत्तवया नवरं संघयणा दोवि, ठिर्ति उद्देशः24 अभयदेवी संवेहं च जान्नेजा। विजयवेजयंतजयंतापराजितदेवा णं भंते ! कतोहिंतो उववज्जति ?, एस चेव वत्तवया वैमानिकोनिरवसेसा जाव अणुबंधोत्ति, नवरं पढमं संघयणं, सेसं तहेव, भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्को त्पादः सू 715 ॥ 850 ॥ सेणं पंच भवग्गहणाई, कालादेसेणं जहन्नेणं एक्तीसं सागरोवमाई दोहिं वासपुहुत्तेहिं अन्भहियाई उक्को सेणं छावहिं सागरोवमाइं तिहिं पुचकोडीहिं अन्भहियाइं एवतियं, एवं सेसाधि अट्ठ गमगा भाणियवा, नवरं ठिति संवेहं च जाणेजा, मणूसे लद्धी णवसुवि गमएसु जहा गेवेजेसु उववजमाणस्स नवरं पढमसंघ यणं । सबट्टगसिद्धगदेवा णं भंते ! कओहिंतो उवव01, उववाओ जहेव विजयादीणं जाव से णं भंते ! 6 केवतिकालहितिएमु उववजेजा ?, गोयमा ! जहन्नेणं तेत्तीसं सागरोवमहिति0 उक्कोसेणवि तेत्तीससागरोवम|हितीएसु उववन्नो, अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाई कालादे0 जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अन्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाइं दोहिं पुवकोडीहिं अन्भहियाई एवतियं 9 / सो चेव अप्पणा जहन्नकालहितीओ जाओ एस चेव वत्तवया नवरं ओगाहणाठितिओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा 9 / सो चेव अप्पणा उक्कोसकालटि-II ॥ 850 ॥ तीओ जाओ एस चेव वत्तवया नवरं ओगाहणा जह0 पंच धणुसयाई उक्को. पंचधणु सयाई, ठिती jaha Jain Education Intematonal For Personal & Private Use Only
Page #387
--------------------------------------------------------------------------
________________ पुञ्चकोडी उक्को पुछकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादे0 जह0 तेत्तीस सागरोवमाई दोहिं पुच। कोडीहिं अमहियाई उक्को0 तेत्तीसं साग0 दोहिवि पुचकोडीहिं अन्भहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा, एते तिन्नि गमगा सङ्घट्टसिद्धगदेवाणं । सेवं भंते ! 2त्ति भगवं गोयमे जाव । विहरै ॥ (सूत्रं 715 ) ॥ 24-24 // समत्तं च चडवीसतिमं सयं ॥ 24 ॥ 'जहन्नेणं पलिओ मट्ठीएस' त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, 'उक्कोसेणं तिपलिओ maThiiesa'tti यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एवं तिर्यञ्चो भवन्ति तदनतिरिक्तं च देवायुर्बभ्रन्तीति, 'दो पलिओ माई' ति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओ mAI'ti त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति, 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहनेणं धणुहपुहुत्तं त्ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई ति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति ॥ सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे - 'जाहे व अप्पणा जहन्नका लट्ठीओ भवई' त्यादौ 'नो सम्मामिच्छादिट्ठी' त्ति मिश्र दृष्टिर्निषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्य। स्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थि तेरन्ययोरभावा। दिति ॥ अथ मनुष्याधिकारे -- 'नवरं आदिल्लएसु दोसु गमएस' इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्या - वगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय' मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च षड् गव्यूता For Personal & Private Use Only
Page #388
--------------------------------------------------------------------------
________________ त्कालभवान् हत्वास ठाणेस मुहं साहस्थितिसद्भावात तलाओ कायबाल व्याख्या न्युक्तानि इह तु त्रीणि, चतुर्थे गमे तु पार जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गन्यूते उक्त इह तु जघन्यत उत्कर्षतश्च गव्यू- 24 शतके प्रज्ञप्ति तम् , एवमन्यदप्यूह्यम् ॥ ईशानकदेवाधिकारे-'सातिरेगं पलिओवमं काय, ति ईशाने सातिरेकपस्योपमस्य जपन्य उद्देशः 24 अभयदेवी- स्थितिकत्वात् , तथा 'चउत्थगमए ओगाहणा जहन्मेणं धणुहपुत्रांति ये sAtirekapalyopamAyuSastiya'zcaH सुक्मांशोद्भवाः |वैमानिको. या वृत्तिः2 क्षुद्रतरकायास्तानपेक्ष्योक्तम् , "उक्कोसेणं साइरेगाइं दो गाउयाईति एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या त्पाद: ॥ 851 ॥ भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु गाउयंति सौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ग्यातवर्षायुर्मनुष्याणां गव्यूतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकफ्ल्योपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यातवर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहनाभावादिति ॥ सनत्कुवरदेवाधिकारे-'जाहे य अप्पणा जहन्नेऽत्यादी 'पंच लेस्साओ आदिल्लाओ कायबाओऽत्ति जघन्यस्थितिकस्तिर्यक् ॥ सनत्कुमारे समुत्पित्सुर्जघन्यस्थितिसामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽप्रेतनभवलेश्यापरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति । 'लंतगाईणं जहाणेऽत्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, 'संघयणाई बंभलोए लंतएसु पंच AillagANi'tti छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात् , यदाह-"छेवढेण उ गम्मै चत्तारि उजाव आइमा कप्पा । वड्डेज कप्पजुयलं संघयणे कीलियाईए ॥ 1 ॥ " इति [सेवार्तेन तु गच्छति चतुर आद्यान् कस्पान यावत् ॥ 851 ॥ कीलिकादिषु संहननेषु कल्पयुग्मं वर्धयेत् ॥ 1 ॥ ] इति ॥"झ्नेन्न्ण् तिन्नि भवग्गणाईति आनतादिदेवो मनुष्येम्य । 55456257 For Personal & Private Use Only
Page #389
--------------------------------------------------------------------------
________________ एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, 'उकोसेणं सत्तावन्न मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति ॥ चतुर्विंशतितमझते चतुर्विशतितमः ॥ 24 ॥ ॥ समाप्तं च विवरणतश्चतुर्विंशतितमं शतम् ॥ 24 ॥ चरमजिनवरेन्द्रमोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्द्यसूत्रे । विवृतिमिह शते नो कर्तुमिष्टे बुधोऽपि, प्रचुरगमगभीरे किं पुनर्माशोऽज्ञः ॥ 1 ॥ व्याख्यातं चतुर्विंशतितमशतम् , अथ पञ्चविंशतितममारभ्यते, तस्य चैबमभिसम्बन्धः-प्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहगाथेयम्। लेसा य 1दव 2 संठाण 3 जुम्म 4 पज्जव 5 नियंठ 6 समणा य 7ओहे 8 भविया 9भविए 10 सम्मा 11 मिच्छे य 12 उद्देसा ॥ 1 ॥ तेणं कालेणं 2 रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ pa01, गोयमा ! छल्लेसाओ pa020-कण्हलेसा जहा पढमसए वितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च । जाव चौधिहाणं देवाणं मीसगं अप्पाबहुगंति ॥ (सूत्रं 716) ॥ 'लेसे त्यादि, तत्र 'लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्था याच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं sarvatra 1] For Personal & Private Use Only
Page #390
--------------------------------------------------------------------------
________________ 25 zatake उद्देशः1 लेश्याविभागः सू 716 व्याख्या-15॥ 'dava'tti द्वितीये द्रव्याणि वाच्यानि 2 'saMThANa'tti तृतीये संस्थानादयोऽर्थाः 3 'jumma'tti चतुर्थे कृतयुग्मादयोऽर्थाः प्रज्ञप्तिः 4 'पज्जवत्ति पञ्चमे पर्यवाः 5 'niyaMTha'tti षष्ठे पुलाकादिका निर्ग्रन्थाः 6 'समणा यत्ति सप्तमे सामायिकादि-द अभयदेवी- संयतादयोऽर्थाः 7 'ओहेऽत्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम् ?, ओघे-सामान्ये वर्तमाना भव्या- या वृत्तिः । भव्यादिविशेषणैरविशेषिता इत्यर्थः 8 'भविएऽत्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यम् 9 ॥ 852 ॥ 'अभविएऽत्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः 10 'samma'tti एकादशे सम्यग्दृष्टिविशेषणाः 11 | 'मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः 12 'uddesa'tti एवमिह शते द्वादशोद्देशका भवन्तीति । तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'तेणं kAleNa'mityAdi, 'जहा पढमसए बितिए उद्देसए तहेव लेसाविभागोऽत्ति स च-'नेरइयाणं भंते ! कति लेस्साओ पन्नत्ताओ? इत्यादि, 'अप्पाबहुयं ca'tti तच्चैवम्-'एएसि णं भंते ! जीवाणं सलेस्साणं कण्हलेस्साण मित्यादि, अथ कियडूरं तद्वाच्यमित्याह-'जाव चउबिहाणं devANa'mityAdi, तच्चैवम्-'एएसि णं भंते ! भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं देवाण य देवीण य । कण्हलेसाणं जाव सुक्कलेसाण य कयरेशहितो ?" इत्यादि । अथ प्रथमशते उक्तमप्यासां स्वरूपं कस्मात्पुनरप्युच्यते !, उच्यते, प्रस्तावान्तरायातत्वात् , तथाहि-इह संसारसमापन्नजीवानां योगाल्पबहुत्वं वक्तव्यमिति तत्प्रस्तावाल्लेश्याल्पबहुत्वप्रकरणमुक्तं, तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाहकतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता ?, गोयमा! चोइसविहा संसारसमावन्नगा जीवा ॥ 852 ॥ dain Education International For Personal & Private Use Only
Page #391
--------------------------------------------------------------------------
________________ य, taM0- सुहुमाप्पजत्तगा 1 सुहुमपज्जत्तगा 2 बादर अपजत्तगा 3 बादरपजत्तगा 4 बेइंदिया अप्पजत्ता 5 बेइंदिया पज्जत्ता 6 एवं तेइंदिया 8 एवं चौरिंदिया 10 असन्निपंचिंदिया अप्पज्ञत्तमा 12 असन्निपंचिंदिया पज्जत्तगा 12 सन्निपंचिंदिया अपजत्तगा 13 सन्निपंचिंदिया पजत्तमा 14 / एतेसि णं भंते ! चोदसविहाणं संसारसमावन्नगाणं जीवाणं जहन्नुकोसगस्स जोगस्स कयरे 2 जाव विसेसाहिया ?, गोयमा ! सवत्थोवे सुहुमरस अपजत्तगस्स जहन्नए जोए 1 बादरस्स अपजत्तगस्स जहन्नए जोए असंखेजगुणे 2 बेंदि यस अपज्जत्तगस्स जहन्नए जोए असंखेश्2अगुणे 3 एवं तेइंद्रियस्स 4 एवं चरिंदियस्स 5 असन्निस्स पंचिंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 6 सन्निस्स पंचिंदियस्स अपजत्तगस्स जहन्नए जोए असंखेज्जगुणे 7 सुहुमस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 8 बादरस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 9 सुहुमस्स अपजत्तगस्स उक्कोसए जोए असंखेज्जगुणे 10 बादरस्स अपजत्तगस्स उक्कोसए जोए असंखेजगुणे 11 सुहमस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 12 बादरस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 13 वेदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 14 एवं तेंदिय एवं जाव सन्निपंचिंदियस्स पजत्तगस्स जहन्नए जोए असंखेजगुणे 18 बेंदियस्स अपजत्तगस्स उक्कोसए जोए असंखेज्जगुणे 19 एवं । तेंद्रियस्सवि 20 एवं चरिंदियस्सवि 21 एवं जाव सन्निपंचिंदियस्स अपजत्तगस्स उक्कोसए जोए असंखे0 23 बेंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखे0 24 एवं तेइंद्रियस्सवि पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे For Personal & Private Use Only ---
Page #392
--------------------------------------------------------------------------
________________ 4||25 zatake व्याख्या 25 चरिंदियस्स पज्जत्तगस्स उक्कोसए असंखे026 असन्निपंचिंदियपज्जत्त0 उक्कोसए जोए असंखेजगुणे 27 एवं प्रज्ञप्तिः सन्निपंचिंदियस्स पजत्तगस्स उक्कोसए जोए असंखेज्जगुणे 28 (सूत्रं 717) ॥ अभयदेवी उद्देशः1 | योगाल्पया वृत्तिः2/ | 'कैविहेऽत्यादि, 'suhama'tti सूक्ष्मनामकर्मोदयात् 'अपजत्तगत्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात् , एवमितरे। बहुत्वं तद्विपरीतत्वात् , 'bAyara'tti बादरनामकर्मोदयात् , एते च चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां, 'ज्घ्न्नुक्को॥853॥ सू 717 सगस्स jogassa'tti जघन्यो-निकृष्टः काञ्चिव्यक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्षः-उत्कृष्टो जघन्योत्कर्षः । तस्य योगस्य-वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाच्चाष्टाविंशतिविधस्याल्पबहुत्वादि जीवस्थानकविशेषाद्भवति, तत्र 'सत्वत्थोवे' इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्म त्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापि जघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः है सकाशात्स्तोकः-सर्वस्तोको भवति जघन्यो योगः, स पुनर्वैग्रहिककार्मणाउदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरं 6 च समयवृद्ध्याऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति, 'बायरस्सेऽत्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्ख्यातगुणः-असङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, ॥ 853 ॥ इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां सजिनामसज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति सख्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयो ARASAASAS640* Jain Education Interational For Personal & Private Use Only mainelibrary.org
Page #393
--------------------------------------------------------------------------
________________ | पशमविशेषसामर्थ्याद् यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा । महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापना सुहुम । सुहुम बादर । बादर । बेइंद्री । बेरिद्री । तेरिंद्री । तेरिंद्रीं चरिंद्री चौरिंद्री । असन्नी । असन्नी । सनी । सन्नीप. अपज्जत्त पजत अपज्जत्त पज्जत्त अपज्जत्त । पज्जत्त । अप. | पज्जत्त । अपज्जत पज्जत अपज्जत्त पज्जत्त अपज्जत्त या. जघन्य । जघन्य । जघन्य जघन्य जघन्य । जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य । असं. 2 14 16 17 18 उत्कृष्ट । उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट । उत्कृष्ट उत्कृष्ट उत्कृष्ट । उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट 10 / 12 / 11 / 13 / 20 / 25 - 21 26 22 27 23 / 28 योगाधिकारादेवेदमाह दो भंते । नेरतिया पढमसमयोववन्नगा किं समजोगी किं विसमजोगी ?, गोयमा ! सिय समजोगी सिय विसमजोगी, से केणटेणं भंते ! एवं वुच्चति सिय समजोगी सिय विसमजोगी?, गोयमा ! आहारयाओ वा से अणाहारए अणाहारयाओ वा से आहारए सिय हीणे सिय तुल्ले सिय अब्भहिए जै हीणे असंखेज-॥ इभागहीणे वा संखेजइभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अह अन्भहिए असंखेजइभा-18 गमब्भहिए वा संखेजइभागमभहिए वा संखेजगुणमन्भहिए वा असंखेजगुणमभहिए वा से तेणट्टेणं । जाव सिय विसमजोगी एवं जाव वेमाणियाणं (सूत्रं 718) ॥ ACARRRRRRRRRRRC For Personal & Private Use Only
Page #394
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 854 ॥ 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि । विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगिन्ति समो योगो विद्यते ययोस्तौ समयोगिनी एवं विषमयोगिनी, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'से' ति स नारकोऽनाहारकः अनाहारकाद्वा-अनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह- 'सिय हीणेऽत्ति यो नारको विग्रहाभावेनागत्याहारक । एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारक। त्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुल्लेत्ति यौ समानसमयया विग्रहगत्याऽनाहारकौ भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, 'अन्भहिएऽत्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यना हार का पेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति ॥ योगाधिकारांदेवेदमपरमाह कविणं भंते! जोए pa0 1, गोयमा ! पन्नरसविहे जोए paM0 taM0 - सचमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवैजोए मोसवैजोए सचामोसवैजोए असच्चामोसवैजोए ओरालि - | यसरीरकायजोए ओरालियमीसासरीरकायजोए वेडधियसरीरकायजोए वेडवियमीसासरीरकायजोगे आहारगसरीरकायजोगे आहारगमीसास0 kA0 कम्मास0kA0 15 ॥ एयस्स णं भंते ! pannarasavihassa jahannuko For Personal & Private Use Only 25 zatake उद्देशः 1 समविषम योगिता पश्ञ्चदशयोग जघन्यादि sU718. 719 ॥ 854 //
Page #395
--------------------------------------------------------------------------
________________ सगस्स कयरे 2 जाव विसेसा?, गोयमा ! सबथोवे कम्मगसरीरजहन्नजोए 1 ओरालियमीसगस्स जहनजोए असंखे02 वेउब्वियमीसगस्स जहन्नए असं03 ओरालियसरीरस्स जहन्नए जोए असं0 4 वेउवियसरीरस्स जहन्नए जोए असं05 कम्मगसरीरस्स उक्कोसए जोए असंखे06 आहारगमीसगस्स जहन्नए । जोए असं07 तस्स चेव उक्कोसए जोए असं08 ओरालियमीसगस्स 9 वेउवियमीसगस्स 10, एएसि8 णं उक्कोसए जोए दोण्हवि तुल्ले असंखे0, असचामोसमणजोगस्स जहन्नए जोए असं0 11 आहारसरीरस्स जहन्नए जोए असंखे0 12 तिविहस्स मणजोगस्स 15 चउविहस्स वयजोगस्स 19 एएसि णं सत्तण्हवि तुल्ले जहन्नए जोए असं0, आहारगसरीरस्स उक्कोसए जोए असं020 ओरालियसरीरस्स वेवियस्स चौधिहस्स य मणजोगस्स चउविहस्स य वैजोगस्स एएसि णं दसण्हवि तुल्ले उक्कोसए जोए असंखेजगुणे 30 सेवं भंते ! 2त्ति (सूत्रं 719) ॥ पणवीसैमे सए पढमो उद्देसो 25-1 ॥ __'कैविहे ण' मित्यादि, व्याख्या चास्य प्राग्वत् ॥ योगस्यैवाल्पबहुत्वं प्रकारान्तरेणाह-'एयस्स ण' मित्यादि, इहापि योगः परिस्पन्द एव, इह चेयं स्थापना । 2 3 4 1 / 2 3 / 4 1 2 3 4 मिश्र 5 6 सत्यमनो असत्यमन मिश्रमन असत्यामृ सत्यवाक् असत्यवाक् मिश्रवाकू असत्यामृ. औदारिक औदारिक मेश्र वैक्रिय किय आहारक आहारकमिश्र कार्मण जघन्य 12 जघन्य 12 जघन्य 12 जघन्य 10 जघन्य 12 जघन्य 12 जघन्य 12 जघन्य 12 जघन्य4 जघन्य 2 जघन्य 5 जघन्य 3 जघन्य 11 जघन्य 7 जघन्य 1 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उत्कृष्ट 14 उस्कृष्ट 9 उत्कृष्ट 14 उत्कृष्ट उत्कृष्ट 13 उस्कृष्ट 8 उत्कृष्ट 6 For Personal & Private Use Only
Page #396
--------------------------------------------------------------------------
________________ ||pnycviNshtitmshte प्र्थ्म्ः॥25॥1॥ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 25 शतके उद्देशः2 जीवानन्त्यं सू 720 ॥ 855 ॥ MAMALAMACHAROSAS - प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमा इत्यवतम्बरखास्यदा दिसूत्रम्__कतिविहा णं भंते ! दवा पन्नत्ता ?, गोयमा! दुविहा दवा paM0 taM0-जीवदवा य अजीवदवा य, अजीवदवा णं भंते ! कतिविहा pa01, गोयमा ! दुविहा pa0, तंजहा-रूविअजीवदवा य अरूविअजीवदवा य एवं एएणं अभिलावेणं जहा अजीवपजवा जाव से तेणटेणं गोयमा ! एवं वुच्चै ते णं नो संखेजा नो असंखेज्जा अणंता । जीवदवा णं भंते ! किं संखेन्जा असंखेजा अणंता ?, गोयमा ! नो संखेजा नो असंखेजा अणंता, से केणटेणं भंते ! एवं वुच्चै जीवदवा णं नो संखेजा नो असंखेज्जा अणंता ?, गोयमा ! असंखेना नेरइया जाव असंखेज्जा वाउक्काइया वणस्सैकाइया अणंता असंखिज्जा बेंदिया एवं जाव वेमाणिया अणंता सिद्धा से तेणटेणं जाव अणंता (सूत्रं 720) ॥ 'कैविहा 'मित्यादि, 'जहा अजीवपज्जवत्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवद्या णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! | दसविहा pa0, taM0-धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवदवा णं भंते ! कतिविहा पन्नत्ता, गोयमा ! PROGRAMMARCROSAROK // 855 // For Personal & Private Use Only
Page #397
--------------------------------------------------------------------------
________________ SAUSIOSOSSROOSSSSSS दसविहा pa0, taM0-खंधा इत्यादि, तथा 'ते णं भंते ! किं संखेज्जा असंखेज्जा अणंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अणंता, से केण?णं भंते ! एवं वुच्चै ?, गोयमा ! अणंता परमाणू अणंता दुपएसिया खंधा अणंता तिपएसिया खंधा जाव अणंता अणंतपएसिया khaMdha'tti ॥ द्रव्याधिकारादेवेदमाह जीवदवाणं भंते ! अजीवदवा परिभोगत्ताए हवमागच्छंति अजीवदवाणं जीवदवा परिभोगत्ताए हवमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदचा परिभोगत्ताए हवमागच्छंति नो अजीवदवाणं जीवदवा परिभोगत्ताए हवमागच्छंति, से केणतुणं भंते ! एवं वुचै जाव हवमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदवे परियादियंति अजीव0 2 ओरालियं वेउध्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिंदियं मणजोगं वैजोगं कायजोगं आणापाणत्तं च निवत्तियंति से तेणद्वेणं जाव हवमागच्छंति, नेरतिया णं भंते ! अजीवदया परिभोगत्ताए हवमागच्छति अजीवदवाणं नेरतिया परिभोगत्ताए.?, गोयमा ! नेरतियाणं अजीवदया जाव हवमागच्छंति नो अजीववाणं नेरतिया हवमागच्छंति, से केण?णं?, गोयमा ! | नेरतिया अजीवदवे परियादियंति a02 वेउवियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च निवत्तियंति, से तेणटेणं गोयमा! एवं वुच्चै जाव वेमाणिया नवरं सरीरइंदियजोगा भाणियबा जस्स जे अत्थि (सूत्रं 721) ॥ For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________ 25 zatake | उद्देशः2 अजीवभोग्यताअनन्तपुद्गलावगाहासू 721-722 व्याख्या- 'जीवदवाणं भंते ! अजीववे' त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन ग्राहकत्वात् इतराणि तु परिप्रज्ञप्तिः ॥ भोग्यान्यचेतनतया ग्राह्यत्वादिति ॥ द्रव्याधिकारादेवेदमाहाभयदेवीयावृत्तिः2 | से नूर्ण भंते ! असंखेजे लोए अणंताई दवाइं आगासे भइयवाई ?, हंता गोयमा ! असंखेन्जे लोए जाव भ्विय्वाइण्॥ लोगस्स णं भंते ! एगंमि आगासपएसे कतिदिसिं पोग्गला चिजंति ?, गोयमा ! निवाघाएणं 856 ॥ छद्दिसिं वाघायं पड्डुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, लोगस्स णं भंते ! एगंमि आगास|पएसे कतिदिसिं पोग्गला छिजंति एवं चेव, एवं उवचिजंति एवं अवचिजंति (सूत्रं 722) ॥ दा 'से नूण' मित्यादि, 'asaMkheja'tti असङ्ख्यातप्रदेशात्मके इत्यर्थः 'अणंताई दवाईति जीवपरमाण्वादीनि |'आगासे bhaiyavAI'ti काक्वाऽस्य पाठः सप्तम्याश्च पष्ठ्यर्थत्वादाकाशस्य 'भक्तव्यानि' भर्त्तव्यानि धारणीयानीत्यर्थः, | पृच्छतोऽयमभिप्रायः-कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं ?, 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम् , आवेदयतश्चायमभिप्रायः-यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णे'| प्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव 2 प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति ॥ असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिमद्भवतीत्यत आह-'लोगस्सेऽत्यादि ॥ 'कतिदिसिं पोग्गला |cijaMti'tti कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे ऽचीयन्ते लीयन्ते 'chijaMti'tti व्यतिरिक्ता bhavanti 'uvacijati' // 856 // For Personal & Private Use Only
Page #399
--------------------------------------------------------------------------
________________ त्ति स्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति 'avacijjati'tti स्कन्धरूपा एव प्रदेशविचटनेनापचीनयन्ते । द्रव्याधिकारादेवेदमाह जीवे णं भंते ! जाई दवाई ओरालियसरीरत्ताए गेण्हइ ताई किं ठियाई गेण्हइ अठियाई गेण्हइ !, गोयमा ! ठियाइंपि गेण्हइ अठियाइंपि गेण्हइ, ताई भंते ! किं दवओ गेण्हइ खेत्तओ गेण्हइ कालओ गेण्हइ भावओ गेण्हइ ?, गोयमा ! दवओवि गेण्हइ खेत्तओवि गेण्हइ कालओवि गेण्हा भावओवि गेण्हइ ताई दवओ अणंतपएसियाई दवाई खेत्तओ असंखेजपएसोगाढाइं एवं जहा पन्नवणाए पढमे आहारुद्देसए जाव निवाघाएणं छद्दिसिं वाघायं पडुच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं ॥ जीवे णं भंते ! जाई दवाइं वेउवियसरीरत्ताए गेहै ताई किं ठियाइं गे* अठियाई ge01, एवं चेव नवरं नियम छद्दिसिं एवं आहारगसरीरत्ताएवि ॥ जीवे णं भंते ! जाई दवाइं तेयगसरीरत्साए गिण्हा पुच्छा, गोयमा ! ठियाई गेण्हइ नो अठियाई गेण्हइ सेसं जहा ओरालियसरीरस्स कम्मगसरीरे एवं चेव एवं जाव भावओवि गिण्हइ, जाई दवाई दवओ ge0 ताई किं एगपएसियाइं गेण्हइ दुपएसियाई गेण्हइ ? एवं जहा भासापदे जाव अणुपुश्विं गेनो अणाणुपुरि गेण्हइ, ताई भंते ! कतिदिसिं गेण्हइ ?, गोयमा ! निवाघाएणं जहा ओरालियस्स ॥ जीवे णं भंते ! जाइं दवाइं सोइंदियत्ताए ge0 जहा वेउवियसरीरं एवं जावर जिभिदियत्ताए फासिंदियत्ताए जहा ओरालियसरीरं मणजोगत्ताए जहा कम्मगसरीरं नवरं niyama For Personal & Private Use Only
Page #400
--------------------------------------------------------------------------
________________ व्याख्या- छद्दिसिं एवं वैजोगत्ताएवि कायजोगत्ताएवि जहा ओरालियसरीरस्स । जीवे णं भंते ! जाई दवाई ANA- 25 शतके प्रज्ञप्तिः पाणत्ताए ge0 जहेव ओरालियसरीरत्ताए जाव सिय पंचदिसिं |सेव्ण् भंते 2त्ति । केइ चउवीसदंडएणं एयाणि उद्देशः2 अभयदेवीपदाणि भन्नंति जस्स जं अत्थि ( सूत्रं 723 ) ॥ 25-2 ॥ द्रव्यग्रह या वृत्तिः2 'जीवे णमित्यादि, 'ठियाईति स्थितानि-किं जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानि च-तदनन्तर स्थितादि ॥ 857 ॥ सू 723 वतीनि, तानि पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये त्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि, 'किं दवओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रतःक्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः ॥ वैक्रियशरीराधिकारे-'नियमं chaddisiM'ti यदुक्तं तत्रायमभिप्रायः-वैक्रियश-16 रीरी पञ्चेन्द्रिय एव प्रायो भवति स च त्रसनाड्या मध्ये एव तत्र च षण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकटू देशस्येत्यत उच्यते-'नियम chaddisiM'ti, यच्च वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियशरीरं भवति तदिह न विव-18 क्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति ॥ तैजससूत्रे-'ठियाई geNhaI'tti जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हईत्ति न तदनन्तरवर्तीनि गृह्णाति, तस्याकर्षपरिणामा भावात् , अथवा स्थितानि-स्थिराणि गृह्णाति नो अस्थितानि-अस्थिराणि तथाविधस्वभावत्वात् 'जहा भासापदेऽत्ति यथा है प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच 'तिपएसियाइं गिण्हाति जाव अणंतपएसियाई गिण्हई' इत्यादि, 85 ॥ श्रोत्रेन्द्रियसूत्रे-'जहा veuviyasarIraM'ti यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं पदिकं ca evamidamapi, USISAASAASASHISHUSHAX For Personal & Private Use Only
Page #401
--------------------------------------------------------------------------
________________ श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च 'सिय तिदिसि' मित्यादि नास्ति व्याघाताभावादिति । 'फासिंदियत्ताए जहा ओरालियसरीरं 'ति, अयमर्थः - स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरं स्थितास्थि। तानि षैदिगागतप्रभृतीनि चेति भावः, 'मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छद्दिसिं' ति मनोयोगतया तथा द्रव्याणि गृह्णाति यथा कार्म्मणं, स्थितान्येव गृह्णातीति भावः, केवलं तत्र व्याघातेनेत्याद्युक्तं इह तु नियमात् षदि - शीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात्, अत्रसानां हि तन्नास्तीति, 'एवं वैजोगत्तारवित्ति मनोद्रव्यवद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा orAliyasarIrassa'tti काययोगद्रव्याणि स्थितास्थितानि पदिगागतप्रभृतीनि चेत्यर्थः । 'केइ' इत्यादि तत्र पश्च शरीराणि पञ्चेन्द्रियाणि त्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुदेश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ॥ पञ्चविंशतितमशते द्वितीयः ॥ 252 ॥ द्वितीयोदेशके द्रव्याण्युक्तानि तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - कति णं भंते ! ठाणा pa0 1, गोयमा ! छ संठाणा pa0, sa0 - परिमंडले वट्टे तसे चौरंसे आयते अणित्थंथे, परिमंडला णं भंते ! संठाणा वट्टयाए किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे0 नो असंखे0 अनंता, वहा णं भंते ! संठाणा एवं चैव एवं जाव अणित्थंथा एवं पएसल्याएवि, एएसि णं भंते । For Personal & Private Use Only
Page #402
--------------------------------------------------------------------------
________________ 25 zatake उद्देशः 3 संस्थानानि सू 724 व्याख्या- ॥ परिमंडलवतंसचौरंसआयताणित्थंथाणं संठाणाणं दवट्ठयाए पएसट्ठयाए दवट्ठपएसट्टयाए कयरेशहि प्रज्ञप्तिः तो जाव विसेसाहिया वा?, गोयमा! सवत्थोवा परिमंडलसंठाणा दवयाए वट्टा संठाणा दट्टयाए अभयदेवी- संखेजगुणा चौरंसा संठाणा दबट्टयाए संखेजगुणा तंसा संठाणा वट्टयाए संखेजगुणा आयतसंठाणा या वृत्तिः26 दबट्टयाए संखेजगुणा अणित्थंथा संठाणा दबट्टयाए असंखेजगुणा, पएसट्टयाए सवत्थोवा परिमंडला संठाणा 1858 ॥ पएसट्टयाए वटा संठाणा संखेजगुणा जहा वट्टयाए तहा पएसट्टयाएवि जाव अणित्थंथा संठाणा पएस-4 ट्ठयाए असंखेजगुणा, दवट्टपएसट्टयाए सवत्थोवा परिमंडला संठाणा दवट्टयाए सो चेव गमओ भाणिययो जाव अणित्थंथा संठाणा दव0 असंखे0 अणित्थंथेहिंतो संठाणेहिंतो दवट्टयाए परिमंडला संठाणा पएस40 असंखे0 वट्टा संठाणा पएसट्ट0 संखे0 सो चेव पएसट्टयाए गमओ भाणि जाव अणित्थंथा संठाणा पएसट्ठयाए असंखेजगुणा (सूत्रं 724) ॥ 'कैणं भंते! इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थंथेत्ति इत्थम्-अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति । 6 इत्थंस्थं न इत्थंस्थमनित्थंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते ! saMThANa'tti परिमण्डलसंस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थः 'दबट्टयाएऽत्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाएऽत्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दवट्ठपएसट्टयाएऽत्ति तदुभयमाश्रित्येत्यर्थः 'सवत्थोवा परिमंडलसंठाणे ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात, तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशा 858 ॥ For Personal & Private Use Only
Page #403
--------------------------------------------------------------------------
________________ वगाहाद्बहुतरप्रदेशावगाहि वृत्तचतुरस्रव्यस्रायतानि तु क्रमेण जघन्यतः पञ्चचतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात्स्तोकानि, तेभ्यश्च क्रमेणान्येषामल्पाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सङ्ख्येयगुणानि तान्युक्तानि, 'अणित्थंथा संठाणा दवट्टयाए असंखेजगुण त्ति अनित्थंस्थसंस्थानवन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिवहूनीतिकृत्वाऽसडा. ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्प्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं-द्रव्यतोऽनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्ख्येयगुणानीत्यादि वाच्यमिति ॥ कृता सामान्यतः संस्थानप्ररूपणा, अथ रत्नप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थ प्रस्तावनार्थमाह। कति णं भंते ! संठाणा पन्नत्ता ?, गोयमा ! पंच संठाणा paM0-परिमंडले जाव आय्ते। परिमंडला 0 भंते ! संठाणा किं संखेजा असंखेजा अणंता ?, गोयमा ! नो संखे0 नो असं0 अणंता, वट्टा गंभंते संठाणा किं संखेजा, एवं चेव एवं जाव आयता । इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेजा असंखे0 अणंता ?, गोयमा ! नो संखे0 नो असंखे0 अणंता, बट्टा णं भंते ! संठाणा किं संखे0 असं0 एवं चेव, एवं जाव आयया । सक्करप्पभाए णं भंते ! पुढवीए परिमंडला संठाणां एवं चेव एवं जाव आयया एवं जाव अहेसत्तमाए । सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा एवं चेव एवं जाव्। अचुए, गेविजविमाणा णं भंते ! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं iisipthbhaaraaevi|| For Personal & Private Use Only
Page #404
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 859 ॥ जत्थ णं भंते ! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे0 नो असं0 अनंता । वहा णं भंते ! संठाणा किं संखेज्जा असं0 चेव एवं जाव आयता । जत्थ णं भंते! एगे वट्टे संठाणे जवमज्झे तत्थ परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चैव एवं जाव आयता, एवं एकेकेणं संठाणेणं पंचवि चारेयधा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ णं परिमंडलासंठाणा किं संखेज्जा पुच्छा, गोयमा ! नो संखेज्जानो असंखेज्जा अनंता, वट्टा णं भंते ! संठाणा किं संखे0 पुच्छा, गोयमा ! नो संखे0 नो असंखेजा अनंता एवं चैव जाव आयता, जत्थ णं भंते ! इमीसे रयण0 पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा 0 ? पुच्छा, गोयमा ! नो संखे0 नो असं0 अनंता, वट्टा संठाणा एवं चैव जाव आयता, एवं पुणरवि एक्केकेणं । संठाणेणं पंचवि चारेयधा जहेव हेट्ठिल्ला जाव आयताणं एवं जाव आहेसत्तमाए एवं कप्पेसुवि जाव ईसी - पन्भारा पुढवीए (सूत्रं 725 ) ॥ 'कै ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम् ॥ अथ प्रकारान्तरेण तान्याह' जत्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र च कल्पनया यानि 2 तुल्यप्रदे - शावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्कयां स्थाप्यन्ते, | एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो bhavati, For Personal & Private Use Only 25 zatake उद्देशः 3 रत्नप्रभादि पु संस्थाना नि सू 725 ॥ 859 ॥
Page #405
--------------------------------------------------------------------------
________________ तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वादाद्या पङ्किईस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषां क्रमेणाल्पतरत्वात् इस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन इस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते-'jattha'tti यत्र देशे ऽएगेऽत्ति एक 'परिमंडलेऽत्ति परिमण्डलं । संस्थानं वर्तत इति गम्यते, 'जवमोत्ति यवस्येव मध्य-मध्यभागो यस्य विपुलत्वसाधर्म्यात्तद् यवमध्यं यवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि-यवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि कि सङ्ख्यातानि ? इत्यादि|प्रश्नः, उत्तरं त्वनन्तानि यवाकारनिर्वर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति ॥ पूर्वोक्तामेव संस्थानप्ररूपणां रत्नप्रभादिभेदेनाह-'जत्थेऽत्यादि सूत्रसिद्धम् ॥ अथ 'संस्थानान्येव प्रदेशतोऽव-॥ गाहतश्च निरूपयन्नाह। वट्टे णं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे pa0 1, गोयमा ! बट्टे संठाणे दुविहे pa0-घणवट्टे य |पयरवट्टे य, तत्थ णं जे से पयरवटे से दुविहे pa0 ta0-ओयपएसे य जुम्मपएसे य, तत्थ णं जे से ओयपएसिए। |से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से जुम्मपए। सिए से जहन्नेणं बारसपएसिए बारसपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से घणवढे से दुविहे pa0, taM0-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जह 18॥ सत्तपएसिए सत्तपएसोगाढे 50 उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे pa0, तत्थणं je se jummapaesie dain Education International For Personal & Private Use Only
Page #406
--------------------------------------------------------------------------
________________ ऋ 25 शतके उद्देशः3 वृत्तादीनां प्रदेशावगा । हौ sU726 व्याख्या- से जहन्नेणं बत्तीसपएसिए बत्तीसपएसोगाढे pa0, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे ॥ तंसे णं प्रज्ञप्तिः भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे pa0?, गोयमा ! तंसे णं संठाणे दुविहे paM0 20 घणतंसे य पयराभयदेवी-॥तंसे य, तत्थ णं जे से पयरतंसे से विहे paM0, taM0-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएया वृत्तिः2 सिए से जह0 तिपएसिए तिपएसोगाढे 50 उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से ॥ 860 ॥ जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगाढे pa0 उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे pa0, तत्थ |णं जे से घणतंसे से दुविहे pa0, taM0-ओयपएसिए जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्नणं पणतीसपएसिए पणतीसपएसोगाढे उक्कोसेणं अणंतपएसिए तं चेव, तत्थ णं जे से जुम्मपएसिए से जहन्नेणं |चउप्पएसिए घउप्पएसोगाढे pa0 उक्को. अणंतपएसिए तं चेव ॥ चौरंसे णं भंते ! संठाणे कतिपदेसिए ? पुच्छा, गोयमा ! चौरंसे संठाणे दुविहे pa0 भेदो जहेव वस्स जाव तत्थ णं जे से ओयपएसिए से जहन्नेणं नवपएसिए नवपएसोगाढे pa0, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे pa0, तत्थ णं जे से जुम्मपदेसिए से जहन्नेणं चौपएसिए चौपएसोगाढे 50 उक्कोसेणं अणंतपएसिए तं चेव तत्थ गंजे से घणचौरंसे से दुविहे pa0, तंजहा-ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्नणं सत्तावीसैपए|सिए सत्तावीसतिपएसोगाढे उक्को अणंतपएसिए तहेव तत्थ जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए अट्ट॥पएसोगाढे pa0 उक्को अणंतपएसिए तहेव ॥ आयए णं भंते ! संठाणे कतिपदेसिए कतिपए सोगाढे pa0? ॥ 86 ॥ dain Education International For Personal & Private Use Only
Page #407
--------------------------------------------------------------------------
________________ गोयमा ! आयए णं संठाणे तिविहे पतं0-सेढिआयते पयरायते घणायते, तत्थ णं जे से सेढिआयते से दविहे pa0, taM0-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे ओयप0 से जहतिपएसिए तिपएसोगाढे उक्को अणंतपए तं चेव, तत्थ पंजे से जुम्मपएसे जह0 दुपएसिए दुपएसोगाढे उक्कोसेणं अणंता तहेव तत्थ णं जे से पयरायते से दुविहे paM0,taM0-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए पन्नरसपएसोगाढे उक्कोसेणं अणंत तहेव, तत्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगाढे उक्कोसेणं अणंत तहेव, तत्थ णं जे से घणायते से दुविहे paM0 20-ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्नेणं पणयालीसपएसिए पणयालीसपएसोगाढे उकोसेणं अणंत. तहेव, तत्थ गंजे से जुम्मपएसिए से जह0 बारसपएसिए बारसपएसोगाढे उक्कोसेणं अगंत0 तहेव ॥ परिमंडले णं भंते ! संठाणे कतिपदेसिए ? पुच्छा, गोयमा ! परिमंडले णं संठाणे दुविहे paM0, taM0-घणपरिमंडले य पयरपरिमंडले य. ॥ तत्थ णं जे से पयरपरिमंडले से जहन्नेणं वीसतिपदेसिए वीसैपएसोगाढे उक्कोसेणं अणंतपदे0 तहेव, तत्था दणं जे से घणपरिमंडले से जहन्नेणं चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे pa0, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे पन्नत्ता ( सूत्रं 726) ॥ ओइल् 'वट्टे ण' मित्यादि, अथ परिमण्डलं पूर्वमादावुक्तं इह तु कस्मात्तत्त्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते ?, उच्यते, वृत्तादीनि चत्वार्यपि प्रत्येक समसङ्ख्यविषमसङ्ख्यप्रदेशान्यतस्तत्साधर्मात्तेषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्प Jan Education International For Personal & Private Use Only
Page #408
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 861 ॥ श्वाद् विचित्रत्वाद्वा सूत्रगतेरिति, 'घणवट्टेऽत्ति सर्वतः समं घनवृत्तं मोदकवत् 'पयरवट्टेऽत्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं मण्डकवत्, 'ओयप एसिए' ति विषमसङ्ख्य प्रदेश निष्पन्नं 'जुम्मपएसिएऽत्ति समसयप्रदेश निष्पन्नं, 'तत्थ पांजे से ओयएसिए पयरवट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्ख्येयप्रदेशावगाढं लोकस्याप्यसङ्ख्येयप्रदेशात्मकत्वात्, 'जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए' इति, एतस्य स्थापना- 8888 'जे से ओयपएसिए घणवट्टे से जहनेणं सत्तपएसिए सत्तपएसोगाढे प्ति, एतस्य स्थापना - अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं बत्तीसइएसिए' इत्यादि, एतस्य स्थापना - अस्य चोपरीदृश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति ॥ त्र्यस्रसूत्रे - 'जे से ओयपएसिए से जहनेणं तिपएसिएऽत्ति, अस्य स्थापना - 'जे से जुम्मपएसिए से जहनेणं छप्पएसिएऽत्ति अस्य स्थापना- 'जे से ओयपएसिए से जहन्नेणं पणतीसपएसिएऽत्ति, अस्य स्थापना - 88880 OM अस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप्र-देशिकः एतस्याप्युपरि षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशा इति । 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना - अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति ॥ चतुरस्रसूत्रे - 'जे से ओयपएसिए से जहनेणं नवपएसिएऽत्ति एवं 'जे से जुम्मपएसिए से जहनेणं चउप्पएसिएऽत्ति, एवं 'जे से ओयपएसिए से जहन्नेणं सत्तावीसपएसिए' tti, evametasya navapradezika - For Personal & Private Use Only | 25 zatake उद्देशः 3 वृत्तादीनां दशावगा हौ सू 726 ॥ 861 ॥
Page #409
--------------------------------------------------------------------------
________________ CASSAIRALSOCCALCCASEAS प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहन्ने अपएसिए' त्त्येवं 8 अस्योपर्यन्यश्चतुष्पदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ॥आय्त्सूत्रे-'सेद्दिआये' त्ति श्रेण्यायतं-प्रदेशश्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, तच्चैवं- 000 1 तदेव युग्मप्रदेशिक द्विप्रदेशिकं तच्चैवं- 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिएऽत्ति एवं-88888 तदेव युग्मप्रदेशिकं जघन्यं पट्रप्रदेशिकं तच्चैव-100 एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवम्-88888| अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं, तच्चैवम्-888, एतस्य षड्प्रदेशिकस्योपरि षट्रप्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति ॥ "परिमंडले ण' मित्यादि, इह ओजोयुग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं स्थापना-... एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं घनपरिमण्डलं भवतीति ॥ अनन्तरं परिमण्डलं ...... प्ररूपितम् , अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह। परिमंडले णं भंते ! संठाणे दवट्टयाए किं कडजुम्मे तेओए दावरजुम्मे कलियोए ?, गोयमा! नो कडजुम्मे णो तेयोए णो दावरजुम्मे कलियोए, वट्टे णं भंते ! संठाणे वयाए एवं चेव एवं जाव आयते ॥ परिमंडला णं भंते ! संठाणा वट्टयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं For Personal & Private Use Only
Page #410
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2/ | 25 शतके उद्देशः3 संस्थानप्रदेशादिकृत. युग्मादि सू 727 ॥ 862 ॥ सिय कडजम्मा सिय तेओगा सिय दावरजुम्मा सिय कलियोगा, विहाणादेसेणं नो कडश्2अम्मा नो तेओगा नो दावरजुम्मा कलिओगा एवं जाव आय्ता॥ परिमंडले णं भंते ! संठाणे पएसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा! सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे सिय कलियोए एवं जाव आयते, परिमंडलाणं भंते! संठाणा पएसट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा। विहाणादेसेणं कडजुम्मावि तेओगावि दावरजुम्मावि कलियोगावि 4 एवं जाव आयता ॥ परिमंडले णं भंते ! संठाणे किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे ?, गोयमा ! कडजुम्मपएसोगाढे णो तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे नो कलियोगपएसोगाढे ॥ वट्टे णं भंते ! संठाणे किं कडजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मपदेसोगाढे सिय तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय क्लियोग्पेसोगाद्धे। तंसे णं भंते ! संठाणे पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे सिय तेयोगपएसोगाढे सिय दावरजुम्मपदेसोगाढे नो कलिओगपएसोगाढे । चौरंसे गंभंते ! संठाणे जहा वट्टे तहा चौरंसेवि । आयए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय क्लिओग्पेसोगाद्धे|प्रिम्ण्द्द्ला णं भंते! संठाणा किं कडजुम्मपएसोगाढा तेयोगपएसोगाढा ? पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मपएसोगाढा णो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोगपएसोगाढा । वहा णं भंते ! संठाणा किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावर गाढे ॥ से जम्मपदेसोगाढे सिय तेयोगपागासगाढे ॥ वद्दे णं भंते ! संहार ॥ 862 ॥ For Personal & Private Use Only
Page #411
--------------------------------------------------------------------------
________________ SALAASARAM जुम्मपएसोगाढा नो कलियोगपएसोगाढावि, तंसा णं भंते ! संठाणा किं कडजुम्मा पुच्छा, गोयमा ! o-18 घादे0 कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मनो कलियोगपएसोगाढावि विहाणादे कडजुम्मपएसोगा0 तेयोगप0 नो दावरजुम्मपएसोगा0 नो कलियोगपएसोगाढा । चौरंसा जहा वहा । आयया णं भंते ! संठाणा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलिओगपएसोगाढा विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसोगाढावि ॥ परिमंडले णं भंते ! संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठितीए दावरजुम्मसमयहि-4 तीए कलिओगसमयठितीए ?, गोयमा ! सिय कडजुम्मसमयठितीए जाव सिय कलिओगसमयठितीए एवं जाव आयते । परिमंडला णं भंते ! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा ! ओघादेसेणं सिय । कडजुम्मसमयहितीया जाव सिय कलियोगसमयहितीया, विहाणादेसेणं कडजुम्मसमयठितीयावि जाव कलियोगसमयठितीयावि, एवं जाव आय्ता॥ परिमंडले णं भंते ! संठाणे कालवन्नपज्जवेहिं किं कडजुम्मे जाव सिय कलियोगे ?, गोयमा ! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवेहिं । एवं पंचहिं वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव lukkhphaaspjvhiN|| (सूत्रं 727) 'परिमंडलेऽत्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि For Personal & Private Use Only
Page #412
--------------------------------------------------------------------------
________________ 25 zatake उद्देशः 3 संस्थानप्रदेशादिकृतयुग्मादि सू 727 व्याख्या- भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिर्3हे कदाचिदेकमधिकमित्यत प्रज्ञप्तिः एवाह-'परिमंडला णं भंते' इत्यादि, 'oghAdeseNaM'ti सामान्यतः 'vihANAdeseNaM'ti विधानादेशो यत्समुदितानाअभयदेवी मप्येकैकस्यादेशनं तेन च कल्योजतैवेति ॥ अथ प्रदेशार्थचिन्तां कुर्वन्नाह-'परिमंडले ऽमित्यादि, तत्र परिमण्डलं या वृत्तिः2/ संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, 'सिय ॥ 863 ॥ कडजुम्मेऽत्ति तत्प्रदेशानां चतुष्कापहारेणापहियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात्, यदा त्रिपर्यवसानं तत्तदा योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति ॥ athAvagAhapradezanirUpaNAyAha'parimaMDale'tyAdi, 'कडजुम्मपएसोगाढेऽत्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे । चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति ॥ 'वढे ण' मित्यादि, 'सिय कडजुम्मपएसोगार्3हेऽत्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं 'सिय तेओयपएसो गाढेऽत्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं तत्त्यग्रत्वात्व्योजःप्रदेशावगाढं 'सिय कलिओयपएसोगाढेऽत्ति यत्प्रतरवृत्तं ठा पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योजप्रदेशावगाढमिति ॥'त्ण्से ण' मित्यादि, 'सिय कडजुम्मपएसोगाढेऽत्ति यद् घनत्र्यनं चतुष्पदेशिकं तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढेऽत्ति यत् प्रतरत्र्यनं त्रिप्रदेशावगाढं घनत्र्यनं च पञ्चत्रिंशत्प्रदेशावगाढं तत्व्यग्रत्वात्त्र्योजःप्रदेशावगाढं, 'सिय दावरजुम्मपएसोगाढेऽत्ति यत्प्रतरत्र्यनं षट्मदेशिकमुक्तं । तद् व्यग्रत्वाद् द्वापरप्रदेशावगाढमिति ॥'curNse Na'mityAdi, 'जहा वढेऽत्ति 'सिय कडजुम्मपएसोगाढे siya ॥ 863 ॥ For Personal & Private Use Only
Page #413
--------------------------------------------------------------------------
________________ तेओयपए सोगाढे सिय कलिओयपएसोगाढे' इत्यर्थः तत्र यत् प्रतरचतुरस्रं चतुष्प्रदेशिकं घनचतुरस्रं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृत युग्मप्रदेशावगाढं, तथा यद् घनचतुरस्रं सप्तविंशतिप्रदेशिकमुक्तं तत्र्यग्रत्वात्र्योजः प्रदेशावगाढं, | तथा यत्प्रतरचतुरस्रं नवप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजः प्रदेशावगाढमिति ॥ 'आयए ण' मित्यादि 'सिय कडजुम्म|पएसो गाढे ऽति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेशावगाढं यावत्करणात् 'सिय तेओयपएसोगा ढे सिय दावरजुम्मपएसोगाढे' त्ति दृश्यं, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं । तत्र्यग्रत्वात्र्योजःप्रदेशावगाढं, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्प्रदेशिकं तद् द्व्यग्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे' त्ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजः प्रदेशावगाढमिति ॥ | एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह - 'परिमंडला Na'mityAdi, 'oghAdeseNavi'tti सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'vihANAdeseNavi'tti भेदतः एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव विंशतिचत्वारिंशत्प्रभृतिप्रदेशावगाहित्वेनोक्तत्वात्तेषामिति ॥ ' वा 'मित्यादि, 'ओघादेसेणं कडजुम्मपएसोगाढे' त्ति वृत्तसंस्थानाः स्कन्धाः सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां तत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात्, विधानादेशेन पुनर्द्वापरप्रदेशावगाढवर्जाः शेषाव गाढा भवन्ति, यथा पूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे द्वयावशिष्टता नास्ति एवं सर्वेष्वपि तेषु वस्तुस्वभावत्वाद्, अत एवाह - 'विहाणादेसेण' मित्यादि । एवं व्यस्त्रादिसंस्थानसूत्राण्यपि भावनीयानि ॥ एवं तावत्क्षेत्रत eka For Personal & Private Use Only
Page #414
--------------------------------------------------------------------------
________________ व्याख्यात्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह-'parimaMDaleNa'mityAdi, 25 शतके 8 उद्देशः3 प्रज्ञप्तिः अयमर्थः-परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुअभयदेवी संस्थानप्रदेरग्रा भवन्ति त्रिव्येकाना वा ?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्घहगाथाः-"परिमंडले य 1 व 2 यावृत्तिः2 शादिकृत. तंसे 3 चौरंस 4 आयए 5 चेव । घणपयरपढमवजं ओयपएसे य जुम्मे य ॥ 1 ॥ पंच य बारसयं खलु यमादि ॥ 864 ॥ दसत्त य बत्तीसयं च वट्टमि । तियछक्कयपणतीसा चौरो य हवंति तंसंमि ॥ 2 ॥ नव चेव तहा चौरो सत्ता सू 727 बीसा य अट्ट चौरंसे । तिगदुगपन्नरसे चेव छच्चेव य आयए होंति ॥ 3 ॥ पणयालीसा बारस छन्भेया आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ता य भवे पएसग्गं ॥ 4 ॥ सवेवि आययम्मि गेण्हसु परिमंहैडलंमि कडजुम्मं । वजेज कलिं तंसे दावरजुम्मं च सेसेसु ॥ 5 ॥ " इति ॥ [ परिमण्डलं च वृत्तं त्र्यनं चतुरस्रमा यतं चैव प्रथमवानि धनप्रतरभेदानि ओजःप्रदेशानि युग्मानि च ॥ 1 ॥ पञ्च च द्वादश खलु सप्त च द्वात्रिंशच्च वृत्ते त्रयः षट् पञ्चत्रिंशच्चत्वारश्च भवन्ति व्यने ॥ 2 ॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरने त्रयो द्वौ पञ्चदश चैव दिषट् चैव चायते भवन्ति ॥ 3 ॥ पञ्चचत्वारिंशद्वादशषप्रदेशा आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च |भवेत् प्रदेशपरिमाणम् ॥ 4 ॥ आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं व्यने कलिं वर्जयेत् शेषेषु द्वापर- ॥ 864 ॥ युग्मं च ॥ 5 ॥ ] द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वात्संस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह सेढीओ णं भंते ! दबट्टयाए कि संखेजाओ असंखेजाओ अणंताओ?, गोयमा ! नो संखेजाओ SACROSOLOCACANCE For Personal & Private Use Only
Page #415
--------------------------------------------------------------------------
________________ - - - गंताओ, मृत दबूयाए कि पूर्व चेव, एवं नो नो अणंताओ, दबट्टयाए कि सर्व चेव 3, ए - नो असंखे0 अणंताओ, पाईणपडीणायताओणं भंते ! सेढीओ दबट्टयाए किं संखेजाओ एवं चेव 3, एवं दाहिणुत्तरायताओवि एवं उड्डमहायताओवि । लोगागाससेढीओ णं भंते ! दबट्टयाए किं संखेजाओ असंखेजाओ अणंताओ?, गोयमा ! नो संखेजाओ असंखेजाओ नो अणंताओ, पाईणपडीणायताओ णं भंते ! | लोगागाससेढीओ दवट्टयाए किं संखेजाओ एवं चेव, एवं दाहिणुत्तराययाओवि, एवं उडमहायताओवि । अलोयागाससेढीओ णं भंते ! दट्टयाए किं संखेजाओ असंखेजाओ अणंताओ?,गोयमा!नो संखेजाओनो असंखेजाओ अणंताओ, एवं पाईणपडीणाययाओवि एवं दाहिणुत्तराययाओवि एवं उड्डमहायताओवि । | सेढीओ णं भंते ! पएसट्टयाए किं संखेजाओ जहा दबट्टयाए तहा पएसट्टयाएवि जाव उड्डमहाययाओवि सबाओ अन्न्ण्त्। लोयागाससेढीओ णं भंते ! पएस0 किं संखेजाओ पुच्छा, गोयमा ! सिय संखे0सिय । असं0 नो अणंताओ एवं पाईणपडीणायताओ दाहिणुत्तरायताओवि एवं चेव उड्डमहायताओवि नो संखजाओ असंखे0 नो अन्न्ण्ताओ॥ अलोगागाससेढीओ णं भंते ! पएसट्टयाए पुच्छा, गोयमा! सिय संखे0 सिय असं0 सिय अणंताओ पाईणपडीणाययाओ णं भंते ! अलोया0 पुच्छा, गोयमा ! नो संखेजा ओ नो असंखेजाओ अणंताओ, एवं दाहिणुत्तरायताओवि, उड्डमहायताओ पुच्छा, गोयमा ! सिय संखेज्जाओ सिय असं0 सिय अणंताओ (सूत्रं 728) ॥ / 'seDhI'tyAdi, श्रेणीशब्देन च यद्यपि पङ्किमात्रमुच्यते तथाऽपीहाकाशप्रदेशपतयः श्रेणयो ग्राह्याः, तत्र श्रेणयोस्विवक्षितलोकालोकभेदत्वेन सामान्याः1 तथा ता एव पूर्वापरायताः2 दक्षिणोत्तरायताः 3 अधिआयताः 4, एवं lo 82-%2-%2-02- For Personal & Private Use Only www.ainelibrary.org
Page #416
--------------------------------------------------------------------------
________________ MEENA व्याख्या- | कसम्बन्धियोऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्न 'अणंताओऽत्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षिप्रज्ञप्तिः तत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यात प्रदेशात्मकत्वालोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने उद्देशः 3 अभयदेवी- | पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओ णं भंते ! पएसट्टयाए' इत्यादौ 'सिय 5संस्थानप्रदे. या वृत्तिः26 | संखेजाओ सिय असंखेज्जाओऽत्ति अस्येयं चूर्णिकारव्याख्या-लोकवृत्तानिष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः । शादिकृत । युग्मादि श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सङ्ख्यात प्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, त्तीका॥865॥ सू 728 | कारस्तु साक्षेपपरिहारं चेह प्राह-"परिमंडलं जहन्नं भणियं कडजुम्मवट्टियं लोए। तिरियाययसे ढीणं संखेजपएसिया किह णु? ॥ 1 ॥ दो दो दिसासु एकेकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुड्डी किर जाव लोगंतो ॥ 2 ॥ " | इत्याक्षेपः, परिहारस्तु-"अटुंसया पसजइ एवं लोगस्स न प्रिम्ण्द्द्ल्या। वट्टालेहेण तओ वुड्डी कडजुम्मिया जुत्ता ॥ 3 ॥ " [लोके कृतयुग्मवर्तितं जघन्यं परिमण्डलं भणितं तियगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ॥ 1 ॥ द्वौ द्वौ दिक्षु एकैकश्च । विदिक्षु एष कृतयुग्मः प्रथमपरिमण्डलाद वृद्धि स्तस्य याव्ल्लोकान्त्ः॥2॥ एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता ततो वृत्तालेखेन कृतयुग्मिका वृद्धियुक्ता ॥ 3 ॥ ] _pU. एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति । 'नो अणंताओत्ति लोकप्रदेशानामनन्तत्वा-cggessag भावात् , 'उड्डमहाययाओ' 'नो संखेजाओ असंखेजाओऽत्ति यतस्तासामुच्छ्रितानामूर्ध्वलोकान्ता3. Beggaegessda दधोलोकान्तेऽधोलोकान्तादूद्ध लोकान्ते प्रतिघातोऽतस्ता ॥ 86 ॥ असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोण. तो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सहयातई॥ प्रदेशा लभ्यन्ते, अत एव सूत्रवचनादिति । / 115 For Personal & Private Use Only
Page #417
--------------------------------------------------------------------------
________________ 'अलोगागाससेढीओ भंते! पएसट्टयाए' इत्यादि, 'सिय संखेज्जाओ सिय असंखेज्जाओऽत्ति यदुक्तं तत्सर्वं क्षु-18 लकप्रतरप्रत्यासन्ना ऊ धआयता अधोलोकश्रेणीराश्रित्येत्यवसेयं, ता हि आदिमाः सङ्ख्यातप्रदेशास्ततोऽसङ्ख्यातप्रदेशास्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोकश्रेणयः प्रदेशतोऽनन्ता एवेति ॥ सेढीओणमंते ! किं साइयाओ सपज्जवसियाओ 1 साईयाओ अपजवसि02 अणादीयाओ सपज्जवसियाओ3 अणादीयाओअप041, गोयमा! नोसादीयाओ सपनो सादीयाओ अपणो अणादीयाओसप0 | अणादीयाओ apa0 एवं जाव उड्डमहायताओ, लोयागाससेढीओ णं भंते ! किं सादीयाओ सप0 पुच्छा, गो! सादीयाओ सपज्जवसियाओ नो सादीयाओ अपज्जवसियाओ नो अणादीयाओ सपज्जव0 नोअणादीयाओ अपज एवं जाव उद्द्द्द्म्हाय्ताओ। अलोयागाससेढीओ णं भंते ! किं सादीयाओ सप0 पुच्छा, गोयमा ! सिय साइयाओ सपज्जवसियाओ 1 सिय साईयाओ अपज्जवसियाओ 2 सिय अणादीयाओ सपज्जवसियाओ3 सिय अणाइयाओ अपज्जवसियाओ 4, पाईणपडीणाययाओ दाहिणुत्तरायताओ य एवं चेव, नवरं नो सादीयाओ सपज्जवसियाओ सिय साईयाओ अपज्जवसियाओ सेसं तं चेव, उडमहायताओ जाव ओहियाओ तहेव चउभंगो । सेढीओ णं भंते ! दवट्टयाए किं कडजुम्माओ तेओयाओ ? पुच्छा, गोयमा ! कडजुम्माओ नो तेओयाओ नो दावरजुम्माओ नो कलियोगाओ एवं जाव उड्डमहायताओ, लोगागाससेढीओ एवं चेव, एवं अलोगागासेढीओवि । सेढीओ णं भंते ! पएसट्टयाए किं कडजुम्माओ For Personal & Private Use Only
Page #418
--------------------------------------------------------------------------
________________ -- व्याख्या- पुच्छा, एवं चेव एवं जाव उद्द्द्द्म्हाय्ताओ। लोयागाससेढीओ णं भंते ! पएसट्टयाए पुच्छा, गोयमा ! सिय 25 शतके प्रति कडजुम्माओ नो तेओयाओ सिय दावरजुम्माओ नो कलिओगाओ, एवं पाईणपडीणायताओवि दाहिणुत्त ॥ ॥ उद्देशः3 अभयदेवी-18॥ रायताओवि, उड्डमहाययाओ णं पुच्छा, गोयमा ! कडजुम्माओ नो तेओगाओ नो दावरजुम्माओनो कलि- आकाशया वृत्तिः योगाओ। अलोगागाससेढीओ णं भंते ! पएसट्टयाए पुच्छा, गोयमा ! सिय कडजुम्माओ जाव सिय कलि श्रेणिगतिओगाओ, एवं पाईणपडीणायताओवि एवं दाहिणुत्तरायताओवि, उडमहायताओवि एवं चेव, नवरं नो कलि-15 shrennignni॥866|| | पिटकाल्पओगाओ सेसं तं चेव (सूत्रं 729) ॥ कति णं भंते ! सेढीओ pa0?, गोयमा! सत्त सेढीओ पन्नत्ताओ, तंजहा-8 | बहुत्वानि उज्जुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला ॥ परमाणुपोग्गलाणं |सू 729 भंते! किं अणुसेढी गती पवत्तति विसेदि गती पवत्तति ?, गोयमा ! अणुसेंढी गति पवत्तति नो विसेद्धीं। 733 8 गती पवत्तति । दुपएसियाणं भंते ! खंधाणं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव |अणंतपएसियाणं ख्ण्धान्न्ण्। नेरइयाणं भंते ! किं अणुसेढी गती पवत्तति विसेढींगती पवत्तति एवं चेव, एवं जाव । वेमाणियाणं ॥ (सूत्रं 730) इमीसे गंभंते ! रयणप्पभाए पुढवि. केवतिया निरयावाससयसहस्सा पन्नत्ता?, ॥ गोयमा! तीसं निरयावाससयसहस्सा 50, एवं जहा पढमसते पंचमुद्देसगे जाव अणुत्तरविमाणत्ति ॥ (सूत्रं ॥731) कैविहे णं भंते! गणिपिडए pa01, गोयमा दुवालसंगे गणिपिडएपं0 20-आयारोजाव दिहिवाओ, से किं तं आयारो ?, आयारे णं समणाणं निग्गंथाणं आयारगो एवं अंगपरूवणा भाणियबा जहा नंदीए, जाव ॥ Pi SCAREERSAMACHAR // 86 kA For Personal & Private Use Only
Page #419
--------------------------------------------------------------------------
________________ SAMROGRAMMARCSCAMES सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भ्न्निओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥ 1 ॥ (सूत्र्ण्732)॥एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे 2? पुच्छा, गोयमा! अप्पाबहुयं जहा बहुवत्तवयाए अट्ठगैसमासाप्पाबहुगं च । एएसि णं भंते ! सइंदियाणं एगिदियाणं जाव अणिंदियाण य कयरे 21, एयंपि जहा बहुवत्तवयाए तहेव ओहियं पयं भाणियचं, सकाइयाप्पाबहुगं। तहेव ओहियं भाणियचं ॥ एएसिणं भंते ! जीवाणं पोग्गलाणं जाव सधपजवाण य कयरे 2 जाव बहुवतघयाए, एएसि णं भंते ! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं जहा बहुवत्तघयाए जाव आउ। यस्स कम्मरस अबंधगा विसेसाहिया । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 733 ) ॥ 25-3 ॥ | 'सेढीओ णं भंते ! किं साईयाओ' इत्यादिप्रश्नः, इह च श्रेण्योऽविशेषितत्वाद्या लोके चालोके च तासां सर्वासां |ग्रहणं, सर्वग्रहणाच्च ता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्र्तिस्सेध्ः। 'लोगागाससेढीओ ण' मित्यादौ तु 'साइयाओ सपजवसियाओ' इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य परिमितत्वादिति । 'अलोगागाससेढी' त्यादौ 'सिय साईयाओ सपज्जवसियाओऽत्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, 'सिय साइयाओ अपज्जवसियाओऽत्ति द्वितीयः, स च लोकान्ता6 दवधेरारभ्य सर्वतोऽवसेयः, 'सिय अणाईयाओ सपज्जवसियाओऽत्ति तृतीयः, स च लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात् , 'सिय अणाईयाओ अपज्जवसियाओऽत्ति चतुर्थः, स च लोकं परिहृत्य याः श्रेणयस्तदपेक्षयेति । 'पाईणप For Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 867 ॥ डीणाययाओ' इत्यादौ 'नो साईयाओ सपज्जवसियाओऽत्ति अलोके तिर्यक्श्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्याभावान्न 25 शतके प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह-'सिय साइयाओ' इत्यादि। 'सेढीओ णं भंते ! दबट्टयाए किं कडजु- उद्देशः3 |म्माओ?' इत्यादि प्रश्नः, उत्तरं तु 'कडजुम्माओऽत्ति, कथं ?, वस्तुस्वभावात् , एवं सर्वा अपि, यः पुनर्लोकालोकश्रेणीषु है आकाशप्रदेशार्थतया विशेषोऽसावुच्यते-तत्र 'लोगागाससेढीओ णं भंते ! पएसट्टयाए' इत्यादौ स्यात् कृतयुग्मा अपि स्यात् श्रेणिगति श्रेणिगणिद्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्व दक्षिणं वा लोकार्द्ध तदितरेण तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तर पिटकाल्पश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनरूयोजप्रदेशाः कल्योजप्रदेशा बहुत्वानि वा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद रुचकप्रदेशात्पूर्वतो यल्लोकश्रेण्यर्द्ध तत्प्रदेशशतमानं भवति, यच्चापरदक्षिणा- सू 729दुचकप्रदेशादपरतो लोकश्रेण्यर्द्धं तदपि प्रदेशशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता 733 भवति, तथा दक्षिणपूर्वादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तन्नवनवतिप्रदेशमानं, यच्चापरदक्षिणायतादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्ध तदपि च नवनवतिप्रदेशमानं, ततश्च द्वयोर्नवनवत्योर्मीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्याम्वपि लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा-"तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा । सेढीओ कडजुम्मा उड्डमहेआयय- ॥ 867 ॥ मसंखा ॥ 1 ॥ " इति [ तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा । श्रेणयः कृतयुग्माः ऊवार्धआयताः अस्ण्ख्याताः॥1] तथा 'अलोगागाससेढीओ णं भंते! पएसेऽत्यादौ 'सिय कडजुम्माओत्ति याः क्षुल्लकातर For Personal & Private Use Only
Page #421
--------------------------------------------------------------------------
________________ द्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमरपृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयाओ सिय दावरजुम्माओऽत्ति दृश्य, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्ताख्योजाः, यतः । क्षुल्लकप्रतरद्वयस्याध उपरिच प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओऽत्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'uhAyayANa'mityAdi, इह क्षुल्लकातरद्वयमानेन या उत्थिता U:यतास्ता द्वापरयुग्माः तत ऊमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन त्र्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात् , एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्व भावनीयमिति ॥अथ् |प्रकारान्तरेण श्रेणीप्ररूपणायाह-kaiNa'mityAdi, zreNayaH'pradezapatayo जीवपुद्गलसञ्चरणविशेषिताः tatra'ujjayAyata'tti ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्धलोकादेरधोलोकादौ ऋजुतया यान्तीति, 'एगओ वंकति 'एकत' एकस्यां दिशि 'वङ्का' वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति-श्रेण्यन्तरेण यान्तीति, स्थापना चेवम्-'duhaovaMka'tti यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधाक्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य । भवति, तथाहि-प्रथमसमये आग्नेय्यास्तिर्यग् नैरृत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं । सनाड्या मध्ये बहिर्वा भवतीति, 'egaokhaha'tti यया जीवः पुद्गलो वा नाड्या वामपार्थादेस्तां प्रविष्टस्त यैव गत्वा पुनस्तद्वामपार्धादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य-आकाशस्य लोकनाडी For Personal & Private Use Only
Page #422
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः व्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयम् ॥ 'duhaokhaha'tti नाड्या वामपादेर्नाडी प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपार्थादौ ययोत्पद्यते सा द्विधाखा, नाडीबहिर्भूतयोमदक्षिणपार्श्वलक्षणयोर्द्वयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयम् ॥ 'cakavAla'tti चक्रवालं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्रवाला, सा चैवम्- 'addhacakkavAla'tti चक्रवालार्द्धरूपा, सा चैवम् ॥ अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य paramANvAdigatiprajJApanAyAha'paramANupoggalANaM भंते ! इत्यादि, 'अणुसेदिन्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, 'विसेदिति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् ॥ अनुश्रेणिवि|श्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिक प्ररूपयन्नाह-'इमीसे Na'mityAdi, इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति tatprarUpaNAyAha'kaivihe ण' मित्यादि, 'से किं तं आयारोऽत्ति प्राकृतत्वात् , अथ कोऽसावाचारः?, अथवा किं तद्वस्तु यदाचार । इत्येवं व्याख्येयम् , 'AyAreNaM'ti आचारेण शास्त्रेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आयारगो' इत्यनेनेदं सूचितम्-'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया वित्तीओं आघवजातत्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिक-विनयफले कर्मक्षयादि शिक्षा-ग्रहणासेवनाभेदभिन्ना अथवा 'veNaiya'tti वैनयिको विनयो वा-शिष्यस्तस्य शिक्षा वैनयिकशिक्षा विने 25 शतके उद्देशः3 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प। बहुत्वानि sU 729733 ॥ 868 // // 868 // For Personal & Private Use Only
Page #423
--------------------------------------------------------------------------
________________ गयावा जहा नंदीए तिपादानेऽन्यतरगतार्थाभिधा आचारश्च गोचरश्चेत्यादिन HOUSKROSMANGALS यशिक्षा वा भाषा-सत्याऽसत्यामृषा च अभाषा-मृषा सत्यामृषा च चरणं-व्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिन्द्धस्ततश्च ता आख्यायन्ते-अभिधीयन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानं तत्सर्व तत्प्राधान्यख्यापनार्थमेवावसेयमिति । एवं अंगपरूवणा |भाणियबा जहा नंदीएऽत्ति एवमिति-पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा च तत एवावधार्या, अथ कियदूरमियमङ्गप्ररूपणा ननाक्ता वक्तव्या इत्याह-'जाव सुत्तत्थोऽगाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दरत्वेवकारार्थः स चावधारणे इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, माभूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्ये|वंभूतो भणितो जिनादिभिः, 'tRtIyazca'tRtIyaH पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात् , 'एषः' अनन्तरोक्तः प्रकारत्रयलक्षणो 'भवति' स्यात् 'विधिः' विधानम् 'अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते । इति गाथार्थ्ः॥1॥ अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति teSAmevAlpabahutvapratipAdanAyAha'eesi Na'mityAdi, 'paMcagaisamAseNaM'ti पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायांप्रज्ञापनायास्तृतीयपदे इत्यर्थः, तच्चैवमर्थतः-"नरनेरइया देवा सिद्धा तिरिया कमेण इह होति । थोवमसंखासंखा अणंतगुणिया अणंतगुणा ॥ 1 ॥ " [नरा नैरयिका देवाः सिद्धास्तिर्यञ्चः क्रमेणेह भवन्ति । स्तोका असङ्ख्या असङ्ख्याः अनन्तगुणिता अन्न्त्गुन्नाः॥2॥] 'अगैसमासप्पाबहुयं ca'tti अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम् , For Personal & Private Use Only
Page #424
--------------------------------------------------------------------------
________________ 45 व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः2 ॥ 86 ॥ अष्टगतयश्चैवं-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदावेधा सिद्धिगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः-"नारी 1 25 शतके नर 2 नेरइया 3 तिरित्थि 4 सुर 5 देवि 6 सिद्ध 7 तिरिया याथोव असंखगुणा चौ संखगुणाणंतगुण दोन्नि ॥ 1 ॥ " उद्देशः 3 [नार्यो नरा नैरयिकास्तियस्त्रियः सुरा देव्यः सिद्धास्तिर्यश्चश्च स्तोका असङ्ख्यगुणाश्चत्वारः सञ्जयगुणा अनन्तगुणौ द्वौ ॥1॥]ईद् आकाश श्रेणिगति. 'सइंदियाणं egeMdiyANa'mityAdau यावत्करणादूद्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयपि जहा बहुवत्तवयाए तहे- श्रेणिगणिवत्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यत- पिटकाल्पस्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं bhANiya'ti तच्चैवमर्थतः-"पण 1 चौ 2 ति 3 दुय 4 अप्रिंदिय 5 बहुत्वानि । एगिदि 6 सइंदिया 7 कमा हुंति । थोवा 1 तिन्नि य अहिया 4 दोणतगुणा 6 विसेसहिया 7 ॥ [ पञ्चचतुस्त्रिद्वी-॥ सू 729न्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रियाःक्रमाद् भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तंगुणौ विशेषाधिकाश्च ॥ 1 ॥ ] 'सका 733 इयाप्पाबहुगं तहेव ओहियं bhANiya'ti सकायिकपृथिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यं, तच्चैवमर्थतः-"तस 1 तेउ 2 पुढवि 3 जल 4 वाउकाय 5 अकाय 6 वणस्तै 7 सकाया 8 / थोव 1 असंखगुणा 2 हिय तिन्नि उ 5 दोणंतगुण 7 अहिया 8 ॥ " [त्रसास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका असङ्ख्यातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च ॥ 1 ॥ ] alpabahutvAdhikArAdevedamAha'eesi ||'मित्यादि, 'जीवाणं पोग्गलाणं' इह यावत्करणादिदं दृश्य-समयाणं दवाणं paesANaM'ti 'जहा बहु- 869 ॥ वित्तबयाएऽत्ति, तदेवमर्थतः-"जीवा 1 पोग्गल 2 समया 3 दव 4 पएसा य 5 पजवा 6 चेव । थोवा 1 गंता 2 णता RAMCOMSANGALORENABAL For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________ - 4 3 विसेसाहिया 4 दुवेऽणंता 6 ॥ 1 ॥ " [जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनन्ता अनन्ता 8 विशेषाधिका द्वावनन्तौ ॥ 1 ॥ ] इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह-"जं पोग्गलावबद्धा जीवा पाएण होति तो थोवा । जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति ॥ 2 ॥ " [ यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भवन्ति जीवैविरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति ॥ 1 ॥ ] जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं ?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमाश्रित्यानन्तगुणं भवति, तथा तैजसशरीराप्रदेशतोऽनन्तगुणं कार्मणं, |एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्ते च ते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता त्विह न कृता, यस्मा|त्तानि मुक्तान्यपि स्वस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विनसापरिणता अनन्तगुणास्त्रिंविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माज्जीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आह च। "जं जेण परिग्गहियं तेयादि जिएण देहमेकेक । तत्तो तमणंतगुणं पोग्गलपरिणामओ होइ॥1॥ तेयाओ पुण कम्मगमणंतगुणियं जओ विणिद्दिढ । एवं ता अवबद्धाई तेयगकम्माई जीव्हिण्॥2॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्काई । इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं ॥ 3 ॥ तेसिं मुक्काइण्पिहों|t saThANa'NaMtabhAgaMmi / तेणं तदग्गहणमिहं। . - 1 च पुगलापुद्गलास्तोला अपि जीवहन कृता. - - dain Education International For Personal & Private Use Only www.janelibrary.org
Page #426
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 3 ॥ 870 ॥ |बद्धाबद्धाण दोपहपि ॥ 4 ॥ इह पुण तेयसरीरगबद्धच्चिय पोग्गला अणंतगुणा । जीवेहितो किं पुण सहिता अवसेसरासीहिं! 25 शतके ॥5॥थोवा भणिया सुत्ते प्न्न्र्स्विह्प्पोग्पाओग्गा। तत्तो मीसपरिणया पंतगुणा पोग्गला भणिया ॥ 6 ॥ तो वी- उद्देशः3 |ससापरिणया तत्तो भणिया अणंतसंगुणिया । एवं तिविहपरिणया सवेवि य पोग्गला लोए ॥ 7 ॥ जं जीवा सबेवि य आकाश। एकमि पोग्प्रिन्न्यान्न्ण्पि। बटुंति पोग्गलाणं अणंतभागंमि तणुयम्मि ॥ 8 ॥ वहुएहिं अणन्ताणतएहिं तेण गुणिया जिए shrennigtihiNto| सिद्धा हवंति सबेवि पोग्गला sblogNmi॥9॥" [जीवेन येन यत्तैजसादिशरीरमेकैकं परिगृहीतं तदनन्तगुणं ततो भव श्रेणिगणि |पिटकाल्पति पुद्गलपरिणामात् ॥ 1 ॥ तैजसात्पुनः कार्मणमनन्तगुणितं यतो विनिर्दिष्टम् । एवं तावज्जीवैद्धानि तैजसकार्मणानि ॥ 2 ॥ बहुत्वानि । इतोऽनन्तगुणानि तेभ्यश्चैव यानि मुक्तानि भवन्ति । शेषदेहानां पुनरिहाग्रहणं स्तोकत्वात् ॥ 3 ॥ यत्तानि मुक्तान्यपि स्व-भासू 729स्थानानन्तभागे भवन्ति । तेन तदग्रहणमिह द्वयोरपि ब्द्धाब्द्ध्योः॥4॥ इह पुनस्तैजसशरीरबद्धा एव पुद्गला अन्न्त्गुन्नाः। जीवेभ्योऽवशेषराशिभिः सहिताः किं पुनः ? ॥ 5 ॥ सूत्रे पञ्चदशविधप्रयोगप्रायोग्याः स्तोका भ्न्निताः। ततो मिश्रपरिणताः। पुद्गला अनन्तगुणा भ्न्निताः॥ 6 ॥ ततो विश्रस परिणतास्ततोऽनन्तगुणिता भणिताः । एवं त्रिविधपरिणताः सर्वेऽपि च । | लोके पुद्ग्लाः॥7॥ सर्वेऽपि न जीवाः प्रयोगपरिणतानां पुद्गलानामेकस्मिन् यत् तनुकेऽनन्तभागे वर्तन्ते ॥ 8 ॥ ततः तेन जीवेभ्यो बहुभिर्यदनन्तानन्तैर्गुणिताः पुद्गलाः सर्वलोके सिद्धा भवन्ति सर्वेऽपि ॥ 9 ॥ ] ननु पुद्गलेभ्योऽनन्तगुणाः समया। 1870 ॥ ॥ इति यदुक्तं तन्न संगतं, तेभ्यस्तेषां स्तोकत्वात् , स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात् समयानां पुद्गलानां च सकललोकवर्ति-12 त्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्त्तते, एवं च साम्प्रतः।4॥ +SACRACCX dain Education International For Personal & Private Use Only
Page #427
--------------------------------------------------------------------------
________________ SUSNESAMASSASSACROSCARSCOCAL समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च-"होति य अणंतगुणिया अद्धासमया उ पोग्गलेहितो । नणु थोवा ते नरखेत्तमेत्ततवत्तणाओत्ति ॥ 1 ॥ भन्नै समयक्खेत्तंमि सन्ति जे । केइ दवपज्जाया । वट्टै संपयसमओ तेसिं पत्तेयमेक्केके ॥ 2 ॥ एवं संपयसमओ जं समयक्खेत्तपज्जवब्भत्थो । तेणाणंता समया भवंति एकेकसमयमि ॥ 3 ॥ " [ पुद्गलेभ्योऽनन्तगुणा अद्धासमया भवन्ति । ननु ते स्तोकाः स्युनरक्षेत्रमात्रे वर्त्तमानत्वात् ॥ 1 ॥ भण्यते समयक्षेत्रे ये केचिद् द्रव्यपर्यायाः सन्ति तेषां प्रत्येकमेकैकस्मिन् साम्प्रतसमयो वर्तते ॥ 2 ॥ एवं साम्प्रतसमयो यत्समयक्षेत्रपर्यवाभ्यस्तस्तेनानन्ताः समया एकैकस्मिन् समये भवन्ति ॥ 3 ॥ ] एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात् , किञ्च-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणा: समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सु समयेषु तात्त्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्ख्या लभ्यते, एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवरा शिना कल्पनया सहस्रमानेन भागे हृते शतं लब्धं, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या 6 समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसझ्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात् , तथाऽन्ये प्वपि तावत्सु तात्त्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषु तात्त्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यव For Personal & Private Use Only
Page #428
--------------------------------------------------------------------------
________________ व्याख्या * प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 871 ॥ मात्राः कल्पनया लक्षप्रमाणाः, एवं चैकैकस्मिंस्तात्त्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपयवस|||25 शतके शेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुद्गलेभ्य इति, यदाह-"ज' सबलोगदवप्पएसपजवगणस्स भइयस्स । | उद्देशः3 लब्भइ समयक्खेत्तप्पएसपजायपिंडेण ॥ 1 ॥ एवैसमएहिं गएहिं लोगपज्जवसमा समयसंखा । लब्भइ अन्नेहिपि य तत्ति । आकाशयमेत्तेहिं तावैया ॥ 2 ॥ एवमसखेजेहिं समएहिं गएहिं तो गया होति । समयाओ लोगदवप्पएसपज्जायमेत्ताओ ॥ 3 ॥ श्रेणिगति श्रेणिगणीय सबलोगपज्जवरासीओवि समया अणंतगुणा । पावंति गणेहंता किं पुण tA pogglehiNto?||4||"[ytsmykssetrprdesh बात गणहता कि पुणता पागलाहता । / 4 / / [यत्समयक्षत्रप्रदश- पिटकाल्प पर्यायपिण्डेन भक्तस्य सर्वलोकद्रव्यप्रदेशपर्यवगणस्य ल्भ्य्ते॥1॥एताव्त्सु समयेषु गतेषु लोकपर्यायसमा समयसङ्ख्या लभ्यते बहुत्वानि अन्यैरपि तावन्मात्रैस्तावती ॥ 2 ॥ एवमसङ्खयेयेषु समयेषु गतेषु ते लोकद्रव्यप्रदेशपर्यायप्रमाणाः समया गता भवंति ॥ 3 ॥ सू 729एवं सर्वलोकपर्यवराशेरपि समया अनन्तगुणा गण्यमाना भवन्ति किं पुनस्ते पुद्ग्लेभ्य्ः॥4॥] अन्यस्तु प्रेरयतिउत्कृष्टतोऽपि षण्मासमात्रमेव सिद्धिगतेरन्तर भवति तेन च सेत्स्यद्भयः सिद्धेभ्योऽपि च जीवेभ्योऽसङ्ग्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयापेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम् ?, अत्रोच्यते, यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणि शेषाणि च जीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति न ॥ 871 ॥ | सङ्ख्यातगुणादीनि, समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति, उक्तञ्च-"एत्तो समएहिंतो होति विसेसाहियाई द्वाई। जं भेया सबेच्चिय समया दवाई पत्तेयं ॥ 1 ॥ सेसाई जीवपोग्गलधम्माधम्मंबराई छूद्धाई। दषट्ठाए samaesu For Personal & Private Use Only
Page #429
--------------------------------------------------------------------------
________________ | तेण दबा विसेसहिया ॥ 2 ॥" [ भेदा यत्सर्वेऽपि समयाः प्रत्येकं द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति ॥ 1 ॥ | शेषाणि जीवपुद्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया समयेषु तेन द्रव्याणि विशेषाधिकानि ॥ 2 ॥ ] नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्त्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणू। नामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावे च वर्त्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाच्च न ते । वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तञ्चात्र - "Aha'ddhAsamayANaM किं पुण दबठ्ठए व नियमेणं । तेसि पए। सट्ठाविहु जुज्जइ खंधं समासज्ज ॥ 1 ॥ [ ग्रन्थाग्रम् 17000 ] सिद्धं खंधो दवं तदघयवाविय जहा पएसत्ति । इय तब। त्ती समया होंति पएसा य दक्षं च ॥ 2 ॥ भन्नै परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा । अद्धासमयाणं पुण अन्नो। नावेक्खया नत्थि ॥ 3 ॥ अद्धासमया जभ्हा पत्तेयत्ते य खंधभावे य । पत्तेयवत्तिणो च्चिय ते teNa'nnonnaniravekkhA ||4||" [ आहाद्धासमयानां किं पुनर्नियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते ॥ 1 ॥ स्कन्धो द्रव्यं सिद्धं तद वयवा अपि च यथा प्रदेशा इति । एवं तद्वर्त्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥ 2 ॥ भण्यते परमाणूनामन्योऽन्या। पेक्षया स्कन्धता सिद्धा । अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति ॥ 3 ॥ अद्धासमया यस्मात्प्रत्येकत्वे स्कन्धभावे च । प्रत्येकवर्त्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः ॥ 4 ॥ ] अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा ityetatkatham ?, ucyate, For Personal & Private Use Only
Page #430
--------------------------------------------------------------------------
________________ व्याख्याअद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात् , ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारण 25 शतके प्रज्ञप्तिः माश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाश- उद्देशः3 अभयदेवी- प्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोधिआयतश्रेणीविरचने आकाशया वृत्तिः26 श्रेणिगतिनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति न पुनर्घनस्ततः कालसमयाः स्तोका भवन्तीति, इह 8 shrennignni॥872|| गाथाः-"एत्तो सबपएसाणंतगुणा खप्पएसणंतत्ता । सबागासमणंतं जेण जिणिंदेहिं पन्नत्तं ॥ 1 ॥ " आह समेऽणंतत्तंमि । पिटकाल्पखेत्तकालाण किं पुण निमित्तं । भणियं खमणंतगुणं कालो य सिमणंतभागंमि ॥ 2 ॥ भन्नै नभसेढीए अणाइयाए अप- बहुत्वानि ज्व्सियाए। निष्फज्जइ खंमि घणो न उ कालो तेण सो थोवो ॥ 3 ॥ " [ इतः सर्वप्रदेशाः खप्रदेशानन्तत्वादनन्त- सू 729गुणाः सर्वाकाशमनन्तं येन जिनेन्द्रः प्रज्ञप्तम् ॥ 1 ॥ आहानन्तत्वे समे क्षेत्रकालयोः किं पुनः कारणं खमनन्तगुणं भणितं कालश्चानन्तभागे तस्य ॥2॥भ्न्न्य्ते नभःश्रेणी अनाद्यपर्यवसितायां निष्पद्यते खे घनो न तु काले तेन स स्तोक्ः॥3॥]] प्रदेशेभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थ गाथा-"एत्तो य अणंतगुणा पज्जाया जेण नहपएसम्मि । एक्ककमि । अणंता अगुरुलहू पजवा भणिया ॥ 1 ॥ " [इतश्चानन्तगुणाः पर्याया येन नभ प्रदेशे एकैकस्मिन्ननन्ता अगुरुलघुप ॥ 872 ॥ र्यवा भ्न्निताः॥1॥]॥ इति पञ्चविंशतितमशते तृतीय्ः॥25-3॥ AKASMALLACES For Personal & Private Use Only
Page #431
--------------------------------------------------------------------------
________________ GOOD तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् कति णं भंते ! जुम्मा पन्नत्ता ?, गोयमा ! चत्तारि जुम्मा paM0, taM0-कडजुम्मे जाव कलिओगे, से केण एवं vu0 चत्तारि जुम्मा paM0 कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाव से तेण गोयमा! एवं वु। नेरइयाणं भंते ! कति जुम्मा pa0?, गोयमा ! चत्तारि जुम्मा paM0, तंजहा-कडजुम्मे जाव कलियोए, से केण एवं वु. नेरइयाणं चत्तारि जुम्मा 50, taM0-कडजुम्मे अट्ठो तहेव एवं जाव वाउकाइयाणं, वणस्सैकाइयाणं भंते ! पुच्छा, गोयमा ! वणस्सैकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा, से केणडे एवं वुचा वणस्सैकाइया जाव कलियोगा?, गोयमा! उववायं पडुच, से तेणटेणं तं चेव, बेंदियाणं जहा नेरइयाणं एवं जाव वेमाणिक, सिद्धाणं जहा वणस्सैकाइयाणं ॥ कतिविहा णं भंते ! सबदवा pa01, गोयमा ! छविहा सव्वद्या pa0 तंजहा-धम्मत्थिकाए अधम्मत्थिकाए जाव अद्धासमए । धम्मत्थिकाए णं भंते ! दवट्टयाए किं कडजुम्मे जाव कलिओगे?, गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलिओए, एवं अहम्मत्थिकाएवि, एवं आगासत्थिकाएवि, जीवत्थिकाए णं भंते ! पुच्छा, गोयमा! कडजुम्मे नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलत्थिकाए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलियोगे, अद्धासमये जहा जीवत्थिकाए ॥ धम्मत्थिकाए णं भंते ! पएसट्टयाए किं कडजुम्मे ? पुच्छा, 8 गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए ॥ एएसि णं भंते ! dhamma For Personal & Private Use Only
Page #432
--------------------------------------------------------------------------
________________ RA व्याख्या- थिकायाधम्मत्थिकाय जाव अद्धासमयाणं दबट्टयाए0 एएसिणं अप्पाबहुगंजहा बहुवत्तवयाए तहेव निर- 25 शतके प्रज्ञप्तिः वसेसं ॥ धम्मत्थिकाए णं भंते ! किं ओगाढे अणोगाढे ?, गोयमा ! ओगाढे नो अणोगाढे, जै ओगाढे किं उद्देशः 4 अभयदेवी- संखेजपएसोगाढे असंखेजपएसोगाढे अणंतपएसोगाढे ?, गोयमा! नो संखेजपएसोगाढे असंखेजपएसोगाढे कृतयुग्माया वृत्तिः2 |नो अणंतपएसोगाढे, जै असंखेजपएसोगाढे किं कडजुम्मपएसोगाढे ? पुच्छा, गोयमा ! कडजुम्मपएसोगा दिसू734 ॥ 873 ॥ Dhe no teoge no dAvarajumme no कलियोगपएसोगाढे, एवं अधम्मत्थिकायेवि, एवं आगासत्थिकायेवि, जीवथिकाये पुग्गलत्थिकाये अद्धासमए एवं चेव ॥ इमाणं भंते ! रयणप्पभा पुढवी किं ओगाढा अणोगाढा जहेव धम्मत्थिकाए एवं जाव अहेसत्तमा, सोहम्मे एवं चेव, एवं जाव ईसिपम्भारा पुढवी ॥ (सूत्रं 734)51 दा 'कति Na'mityAdi, 'jumma'tti सज्ञाशब्दत्वाद्राशिविशेषाः । 'नेरइयाणं भंते ! कै जुम्मा ?' इत्यादौ 'अहो तहेवत्ति स चार्थः-'जेणं नेरइया चउक्कएणं अवहारेणं 2 अवहीरमाणा 2 चौपजवसिया ते णं नेरइया कडजुम्मेऽत्यादि । इति । वनस्पतिकायिकसूत्रे ऽउववायं paDucca'tti, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एव प्राप्नुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते, उद्वर्तनामप्य ङ्गीकृत्य स्पादेतत् केवलं सेह न विवक्षितेति ॥ अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह-'कतिविहा णं है ॥ 873 ॥ भंते ! सबदवा' इत्यादि, तत्र 'कतिविधानि' कतिस्वभावानि कतीत्यर्थः, 'धम्मत्थिकाए ऽमित्यादि 'कलियोगेऽत्ति एकत्वाद्धम्मोस्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, 'jIvatthI'tyAdi, जीवद्रव्याणामवस्थिता For Personal & Private Use Only
Page #433
--------------------------------------------------------------------------
________________ SHOSHSHSHSHAUSASIS नन्तत्वात्कृतयुग्मतैव, 'पोग्गलत्थिकाए' इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाचातुर्विध्यमध्ये यं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह-'अद्धासमए जहा जीवत्थिकाएऽत्ति ॥ 4 उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते-'dhammatthI'tyAdi, सर्वाण्यपि द्रव्याणि कृतयुग्मानि prdeshaarthtyaa| अव-13 स्थितासङ्ख्यातप्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति ॥ अथैतेषामेवाल्पबहुत्वमुच्यते-'एएसि ण' मित्यादि, 'जहा बहुवत्तवयाएऽत्ति यथा प्रज्ञापनायास्तृतीयपदे, तच्चैवमर्थतः-धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात् , तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात् , एवं पुद्गलास्तिकायाद्धासमयाः, प्रदेशार्थचि. न्तायां त्वाद्यौ प्रत्येकमसङ्ख्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोको च, जीवपुरलाद्धासमयाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि ॥ अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभिः प्ररूपयन्नाह-'धम्मस्थिकाए' इत्यादि, 'असंखेजपएसोगाढे-' त्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ लोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपएसोगाढेऽत्ति लोकस्यावस्थितासङ्ख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोका। वगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्तप्रदेशत्वादास्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चावस्थितासङ्ख्येयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति । अथावगाहप्रस्तावादिदमाह-'इमा 'मित्यादि ॥ अथ कृतयुग्मादिभिरेव जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह जीवे णं भंते ! दवट्टयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे kalioe, For Personal & Private Use Only
Page #434
--------------------------------------------------------------------------
________________ व्याख्या एवं नेरइएवि एवं जाव सिद्धे । जीवा णं भंते ! दबट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा! ओघादेसेणं कडजुम्मा नो तेयोगा नो दावर0 नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावरजुम्मा प्रज्ञप्तिः । 25 शतके उद्देशः4 अभयदेवी- कलियोगा, नेरइया णं भंते ! दवट्ठयाए पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, द्रव्यप्रदेया वृत्तिः2/ * विहाणादेसेणं णो कडजुम्मा णो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिहा ॥ जीवे णं भंते ! पए- | शार्थ तया 874 ॥ सट्टयाए किं कड0 पुच्छा, गोयमा ! जीवपएसे पडुच्च कडजुम्मे नो तेयोगे नो दावर0 नो कलियोगे, सरीर- कृतयुग्मा पएसे पडुच्च0 सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए । सिद्धे णं भंते ! पएस0 किं कडजु- दिसू735 *म्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए । जीवा णं भंते ! पएसट्टयाए कि कडजुम्मे ? पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो 8 दावर0 नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसणं कडजुम्मावि जाव कलियोगावि, एवं नेरइयावि, एवं जाव वेमान्निया। सिद्धा णं भंते ! पुच्छा, गोयमा ! | ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावरजुम्मा नो कलिओगा ॥ (सूत्रं 735) 'जीवे Na'mityAdi, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'जीवा 'मित्यादि, जीवा अवस्थितानन्तत्वादोघादेशेन-सामान्यतः कृतयुग्माः, 'विहाणादेसेणं ति भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एकत्वात्तत्स्वरू ॥ 874 ॥ पस्य । 'नेरइया णमित्यादौ 'oghAdeseNaM'ti सर्व एव परिगण्यमानाः 'सिय kaDajumma'tti कदाचिच्चतुष्कापहारेण For Personal & Private Use Only
Page #435
--------------------------------------------------------------------------
________________ चतुरग्रा भवन्ति, एवं 'सिय तेओयाओं' इत्याद्यप्यवगन्तव्यमिति ॥ उक्का द्रव्यार्थतया जीवादयः, अथ तथैव प्रदेशार्थतयोच्यन्ते-'जीवे ऽमित्यादि, 'जीवपएसे पडुच kaDajumma'tti असङ्ख्यातत्वादवस्थितत्वाच्च जीवप्रदेशानां चतुरन एव जीवः प्रदेशतः, 'सरीरपएसे पडुच्चेऽत्यादि, औदारिकादिशरीरप्रदेशानामनन्तत्वेऽपि संयोगवियोगधर्मत्वादयु-4 | गपच्चतुर्विधता स्यात् । 'जीवा 'मित्यादि, 'ओघादेसेणवि विहाणादेसेणवि kaDajumma'tti समस्तजीवानां प्रदेशा अनन्तत्वादवस्थितत्वाच्च एकैकस्य जीवस्य प्रदेशा असङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोघादे। शेन सर्वजीवशरीरप्रदेशानामयुगपच्चातुर्विध्यमनन्तत्वेऽपि तेषां सङ्घातभेदभावेनानवस्थितत्वात् , 'विहाणादेसणं kaDajummAvI'tyAdi, विधानादेशेनैकैकजीवशरीरस्य प्रदेशगणनायां युगपच्चातुर्विध्यं भवति, यतः कस्यापि जीवशरीरस्य कृतयुग्मप्रदेशता कस्यापि योजप्रदेशतेत्येवमादीति ॥ अथ क्षेत्रतो जीवादि तथैवाह जीवे णं भंते । किं कडजुम्मपएसोगाढे पुच्छा, गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे, एवं जाव सिद्धे । जीवा णं भंते ! किं कडजुम्मपएसोगाढा पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग0 नोदावर0 नो कलियोग0,विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलियोग पएसोगाढावि, नेरइयाणं पुच्छा,गोयमा! ओघादेसेणं सिय कडजुम्मपएसोगाढा जाव सिय कलियोगपएसोगाढा, विहाणादसेणं कडजुम्मपएसोगाढावि जाव कलियोगपएसोगाढावि, एवं एगिंदियसिद्धवजा सबेवि, सिद्धा एगिदियाय जहा जीवा|जीवे णं भंते! किं कडजुम्मसमयहितीए जाव सियक0 पुच्छा,गोयमा! कड-2 dain Education International For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________ स्थिति व्याख्या जुम्मसमयहितीए नो तेयोग नो दावर0 नो कलियोगसमयहितीए । नेरइए णं भंते ! पुच्छा, गोयमा ! 25 शतके प्रज्ञप्तिः ॥ सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमयहितीए, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवा उद्देशः 4 अभयदेवी- दणं भंते ! पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मसमयद्वितीया नो तेओग0 नो दावर0 अवगाहया वृत्तिः2/ नो कलिओग0 / नेरइया NaM0 पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्वितीया जाव सिय कलियो कृत0 सू ॥ 87 ॥ गसमयद्वितीयावि, विहाणादेसेणं कडजुम्मसमयहितीयावि जाव कलियोगसमयद्वितीयावि, एवं जाव वेमा|णिया, सिद्धा जहा जीवा ॥ (सूत्रं 736) 'जीवे Na'mityAdi, औदारिकादिशरीराणां विचित्रावगाहनत्वाच्चतुरग्रादित्वमस्तीत्यत एवाह-'सिय कडजुम्मे त्या|दि । जीवा णं भंते !' इत्यादि, समस्तजीवैरवगाढानां प्रदेशानामसङ्ख्यातत्वादवस्थितत्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशावगाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपच्चतुर्विधास्ते, नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाण त्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेकदाऽपि चतुर्विधास्ते भवन्ति, 'एवं एगिदियसिद्धवजा सवेवित्ति असुरादयो नारकवद्वक्तव्या इत्यर्थः, तत्रौघतस्ते कृतयुग्मादयोऽयोगपोन विधानतस्तु युगपदेवेति, 'सिद्धा एगिदिया य जहा jIva'tti सिद्धा एकेन्द्रियाश्च यथा जीवास्तथा वाच्या इत्यर्थः, ते चौघतः कृतयुग्मा एव विधानतस्तु युगपच्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् ॥ अथ स्थि-14 ॥ 875 ॥ तिमाश्रित्य जीवादि तथैव प्ररूप्यते-'जीवे Na'mityAdi, तत्रातीतानागतवर्तमानकालेषु जीवोऽस्तीति सर्वाद्धाया अनन्त वं एगिदियामाणत्वादयोगपयेन चालविधास्ते, नारकाः परमता एवं For Personal & Private Use Only
Page #437
--------------------------------------------------------------------------
________________ 6 समयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति । 'जीवा Na'mityAdi, बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव अनाद्यनन्तस्वेनानन्तसमयस्थितिकत्वात्तेषां, नारकादयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघादेशेन स्यात् कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपच्चतुर्विधा अपि ॥ अथ भावतो जीवादि है तथैव प्ररूप्यते___ जीवे णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे ? पुच्छा, गोयमा ! जीवपएसे पडुच्च णो कडजुम्मे जाव णो । कलियोगे सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए, सिद्धो ण चेव पुच्छि. | जति । जीवा णं भंते ! कालवन्नपज वेहिं पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि *णो कडजुम्मा जाव णो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलि0, एवं जाव वेमा0, एवं नीलवन्नपज्जवेहिं दंडओ bhA0 एगत्तपुहत्तेणं । एवं जाव लुवखफासपज्जवेहिं ॥ जीवे णं भंते ! आभिणिबोहियणाणपजवेहिं किं कडजुम्मे पुच्छा, गोयमा ! ॥ सिय कडजुम्मे जाव सिय कलियोगे, एवं एगिदियवजं जाव वेमाणिए । जीवा णं भंते ! आभिणिबोहियणाणपजवेहिं पुछा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसणं कडजुम्मावि जाव कलियोगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयणाणपज्जवेहिवि, ओहिणाणपज्जवेहिवि एवं For Personal & Private Use Only
Page #438
--------------------------------------------------------------------------
________________ व्याख्या- चेव, नवरं विकलिंदियाणं नत्थि ओहिनाणं, मणपजवनाणंपि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं 25 शतके प्रज्ञप्तिः नस्थि, जीवे णं भंते ! केवलनाणप0 किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे णो तेयोगे णो दावरजुम्मे 4 उद्देशः 4 अभयदेवीणो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा गं भंते ! केवलनाणपुच्छा, गोयमा ! ओघादेसेणवि विहा पर्याय या वृत्तिः2 जाणादे0 कडजुम्मा नो teo0 नो दावर0 णो कलियो0, एवं मणुस्सावि, एवं सिद्धावि । जीवे णं भंते! मइअ कृतयुग्मा दिसू737 876 ॥ नाणपजवेहिं किं कडजुम्मे0 1, जहा आभिणिबोहियणाणपज्जवेहिं तहेव दो दंडगा, एवं सुयन्नाणपज्जवेहिवि, एवं विभ्ण्ग्नान्न्प्ज्ज्वेहिवि। चक्खुदंसणाचक्खुदंसणओहिदंसणपज्जवेहिवि एवं चेव, नवरं जस्स जं अस्थि तं भाणियवं, केवलदसणपज्जवेहिं जहा केव्ल्नान्न्प्ज्ज्व्हिण्॥ (सूत्रं 737) ॥ 'जीवे Na'mityAdi, 'जीवपएसे पडुच्च णो kaDajumma'tti अमूर्त्तत्वाजीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवर्णापेक्षया तु क्रमेण चतुर्विधोऽपि स्याद् अत एवाह-sarIre"tyAdi, 'सिद्धो न चेव pucchijjaI'tti अमूर्त्तत्वेन तस्य वर्णाद्यभावात् । 'आभिणियोहियनाणपज्जवेहिं ति आभिनिबोधिक ज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपलिच्छेदास्ते आभिनिबोधिकज्ञानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयोगपद्येन जीवश्चतुरग्रादिः स्यात्, "एवं एगिदियवज्जंति एकेन्द्रियाणां सम्यक्त्वाभावान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति । 'जीवा Na'mityAdi, बहुत्वे समस्तानामाभि ॥ 476 ॥ |निबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे चायुगपच्चतुरग्रादित्वमोघतः स्याद्विचित्रत्वेन क्षयोपशमस्य तत्पर्यायाणामनव dain Education International For Personal & Private Use Only
Page #439
--------------------------------------------------------------------------
________________ स्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यं तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । 'दो दंडग' त्ति एकत्वबहुत्व कृतौ द्वौ दण्डकाविति ॥ पूर्व 'सरीरपए से पडुच्चेऽत्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाहकति णं भंते ! सरीरगा पन्नत्ता 1, गोधमा ! पंच सरीरगा pa0, taM0-ओरालिए जाव कम्मए, एत्थ सरीरगपदं निरवसेसं भाणियां जहा पन्नवणाए ॥ ( सूत्रं 738 ) जीवा णं भंते! किं सेया णिरेया ?, गोयमा ! जीवा सेयावि निरेयावि, से केणद्वेणं भंते! एवं वुच्चति जीवा सेयावि निरेयावि ?, गोयमा ! जीवा दुबिहा पन्नत्ता, तंजहा- संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिडा णं दुविहा पन्नत्ता, तंजहा - अणंतरसिद्धा य परंपरसिद्धा य, तत्थ णं जे ते परंपरसिद्धा ते णं निरेया, तत्थ णं जे ते अणंतरसिद्धा ते णं सेया, ते णं भंते! किं देतेया सधेया ?, गोयमा ! णो देसेया सधेया, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा paM0 तंजहा- सेलेसिपडिवन्नगा य असेलेसिपडिवन्नगा य, तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेया, तत्थ णं जे ते असेलेसीपडिवन्नगा ते णं सेया, ते णं भंते । किं देसेया सवेया ?, गोयमा ! देसेयावि सधेयावि, से तेणद्वेणं जाव निरेयावि । नेरइया णं भंते! किं देसेया सधेया ?, गोयमा ! देसेयावि सधेयावि, से केणट्ठेणं जाव सर्व्वयावि ?, गोयमा ! नेरइया दुविहा paM0 taM0 - viggahagatisa For Personal & Private Use Only
Page #440
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 1877 ॥ मावन्नगा य अविग्गहगहसमावन्नगा य, तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सधेया, तत्थ णं जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, से तेणद्वेणं जाव सज्ञेयावि, एवं जाव वेमाणिया ॥ ( सूत्रं 739) 'कै 'मित्यादि, 'एत्थ सरीरगपय' मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं तच्चैवं- 'नेरइयाणं भंते ! कति सरीरा पन्नत्ता 1, go0 ! तओ सरीरा पन्नत्ता, taM0- वेडविए तेयए कम्मए य' इत्यादि ॥ शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह - 'जीवा Na'mityAdi, 'seya'tti सहजेन - चलनेन सइजा: 'नि। reya'tti निश्चलना: 'अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तरास्ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सइजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर। सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, 'deteya'tti देशैजा:- देशतश्चलाः 'sadheya'tti सर्वेजाः - सर्वतश्चलाः 'नो देसेया sadheya'tti सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वैजत्वमेव, 'तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं nireya'tti निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां 'देसेयावि sandheyAvi'tti इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्तनशरीरस्थस्य । देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तु गच्छन्तः सर्वैजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । 'विग्गहगैस। mAvannaga'ti विग्रहगतिसमापनका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'अविग्गहगहसमावन्नग' त्ति अविग्रहगति। समापन्नकाः - विग्रहगतिनिषेधादृजुगतिका अवस्थिताश्च, तत्र विग्रहगतिसमापन्ना गेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वेजाः, | अविग्रहगतिसमापन्नकास्त्ववस्थिता एवेह विवक्षिता इति संभाव्यते, ते च देहस्था एव मारणान्तिकसमुद्घातात् dezene - For Personal & Private Use Only 25 zatake उद्देशः 4 शरीराणि सैज निरे जत्वादि |सू 738739 ॥ 877 ॥
Page #441
--------------------------------------------------------------------------
________________ लिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः स्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति ॥ उक्ता जीववक्तव्यता अथाजीववक्तव्यतामाह परमाणुपोग्गला णं भंते ! किं संखेजा असंखेजा अणंता ?, गोयमा ! नो संखेजा नो असंखेजा अर्णता; एवं जाव अणंतपएसिया ख्ण्धा। एगपएसोगाढा णं भंते ! पोग्गला किं संखेजा असंखेज्जा अणंता, एवं 4॥चेच, एवं जाव अस्ण्खेज्पेसोगाद्धा। एगसमयठितीया णं भंते ! पोग्गला किं संखेजा ?, एवं चेव, एवं जाव असंखेजसमयद्वितीया । एगगुणकालगा णं भंते ! पोग्गला किं संखेजा01, एवं चेव, एवं जाव अणंतगुणकालगा, एवं अवसेसावि वण्णगंधरसफासा णेयवा जाव अणंतगुणलुक्खत्ति । एएसि णं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं दबट्टयाए कयरेशहितो अप्पा वा बहुया वा तुल्ला वा vi0, गोयमा ! दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला दबयाए बहुगा, एएसि णं भंते! दुपए|सियाणं तिप्पएसाण य खंधाणं दवट्टयाए कयरे रहिंतो बहुया0?, गोयमा ! तिपएसियखंधेहिंतो दुपए|सिया खंधा दवट्ठयाए बहुया, एवं एएणं गमएणं जाव दसपएसिएहिंतो खंधेहिंतो नवपएसिया खंधा दवट्ठयाए बहुया । एएसि णं भंते! दसपएसिए पुच्छा,गोयमा ! दसपएसिएहिंतो खंधेहिंतो संखेजपएसिया खंधा दवट्ठयाए बहुया, एएसिणं भंते ! संखेज. पुच्छा, गोयमा ! संखेजपएसिएहिंतो खंधेहिंतो असंखेजपएसिया खंधा वट्टयाए बहुया, एएसिणं भंते ! असंखेज. पुच्छा, गोल,अणंतपएसिएहिंतो खंधेहिंतो असंखेजप For Personal & Private Use Only
Page #442
--------------------------------------------------------------------------
________________ व्याख्या- एसिया खंधा दवट्ठयाए बहुया, एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसट्टयाए कयरे |25 शतके प्रज्ञप्तिः 2 हिंतो बहुया ?, गोयमा! परमाणुपोग्गलेहिंतो दुपएसिया खंधा पएसट्टयाए बहुया, एवं एएणं गमएणं उद्देशः4 अभयदेवी- जाव नवपएसिएहिंतो खंधेहिंतो दसपएसिया खंधा पएसट्टयाए बहुया, एवं सत्वत्थ पुच्छियचं, दसपएसिएहि- | रमावाया वृत्तिः2 तो खंधेहिंतो संखेजपएसिया खंधा पएस. बहुया, संखेजपएसिएहिंतो असंखेजपएसिया खंधा पएसट्टयाए दीनाम्ल्प्॥878॥ बहुया, एएसि णं भंते ! असंखेजपएसियाणं पुच्छा, गोयमा! अणंतपएसिएहिंतो खंधेहिंतो असंखेजपए- बहुता सू सिया खंधा पएसट्टयाए बहुया ॥ एएसिणं भंते ! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं दवट्ठयाए 740 4 कयरेरहिंतो जाव विसेसाहिया वा?, गोयमा ! दुपएसोगाढहिंतो पोग्गलेहिंतो एगपएसोगाढा पोग्गला त दवट्टयाए विसेसाहिया, एवं एएणं गमएणं तिपएसोगाढेहिंतो पोग्गलेहिंतो दुपएसोगाढा पोग्गला दबट्टयाए । विसेसा0 जाव दसपएसोगाढेहिंतोपोग्गले हिंतो नवपएसोगाढा पोग्गला दबट्ठयाए विसेसाहिया, दसपएसोगाढेहिंतो पोग्गलेहितो संखिजपएसोगाढा पोग्गला दबट्टयाए बहुया, संखेजपएसोगाडेहिंतो पोग्गलेहितो असंखेजपएसोगाढा पोग्गला दबट्टयाए बहया, पुच्छा सवत्थ भान्नि। एएसिणं भंते! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं पएसट्टयाए कयरेशहितो विसेसा?, गोयमा ! एगपएसोगाढेहिंतो पोग्गलेहिंतो दुपएसोगाढा पोग्गला पएसट्टयाए विसेसा, एवं जाव नवपएसोगादेहितोपोग्गलेहिंतो दसपएसोगाढा ॥ 878 ॥ पोग्गला पएस0 विसेसाहिया, दसपएसोगादेहितो पोग्गलहितो संखेजपएसोगाढा पोग्गला पएसट्टयाए RECACCAS dalin Education International For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________ बहया. संखेजपएसोगाढहिंतो पोग्गलेहितो असंखेजपएसोगाढा पोग्गला पएसट्टयाए ब्या। एएसिणं भंते ! एगसमयहितीयाणं दुसमयहितीयाण य पोग्गलाणं दवट्ठयाए जहा ओगाहणाए वत्तवया एवं त्थितीएवि। एएसि णं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणं दवट्ठयाए एएसि णं जहा परमाणुपोग्गलादीणं तहेव वत्तवया निरवसेसा, एवं सबेसिं वन्नगंधरसाणं, एएसिणं भंते! एगगुणकक्खडाणं दुगुणकक्ख डाण य पोग्गलाणं दवट्ठयाए कयरेरहितो. विसेसाहिया ?, गोयमा ! एगगुणकक्खडेहिंतो पोग्गलेहितो से दुगुणकक्खडा पोग्गला दबट्टयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहिंतो पोग्मलेहिंतो दसगुणकक्खडा । पोग्गला दबट्टयाए विसे, दसगुणकक्खडेहिंतो पोग्गलेहिंतो संखिजगुणकक्खडा पोग्गला दबट्टयाए बहया, |संखेजगुणकक्खडेहिंतो पोग्गलहितो असंखेजगुणकक्खडा पोग्गला वट्टयाए बहुया, असंखेजगुणकक्खडेहिंतो पोग्गलहितो अणंतगुणकक्खडा पोग्गला दवट्टयाए बहुया, एवं पएसट्टयाए सवत्थ पुच्छा भाणियचा, जहा कक्खडा एवं मौयगरुयलहुयावि, सीयौसिणनिद्धलक्खा जहा वन्ना ॥ (सूत्रं 740) __'paramANupoggalANa'mityAdi, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे 2 बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातनदेशिकेभ्योऽसङ्ख्यांतप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो Annonser For Personal & Private Use Only
Page #444
--------------------------------------------------------------------------
________________ व्याख्या. ॥ द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवः द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमा- ॥25 शतके प्रज्ञप्तिः त्रा एव वणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या ॥ अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि उद्देशः4 अभयदेवी-18 चिन्त्यते-'एएसि णमित्यादि, एगपएसोगाढाणं dupaesogADhANaM'ti तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिक द्रव्याद्यर्थया वृत्तिः2॥ स्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यणुकादयोऽनन्ताणुकान्ताः, 'visesAhiya'tti समधिकाः न तु द्विगुणादय तयाऽल्प. वहुत्वं सू ॥ 879 ॥ इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः 2 उत्तरोत्तरास्तथाविधस्वभाव 741 त्वाव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्ख्येयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्ख्येयगुणा बहव इति, एतदेवाह-'एगगुणकक्खडेहितो' इत्यादि ॥ अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह एएसि णं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेज अणंतपएसियाण य खंधाणं दवट्टयाए पएस0 दबहपएसट्टयाए कयरे 2जाव विसेसाहिया वा?,गोयमा सवत्थोवा अणंतपएसिया खंधा दबट्टयाए परमाणुपोग्गला वट्टयाए अणंतगुणा संखेज्जपएसिया खंधा दवट्टयाए संखेजगुणा असंखेजपएसिया खंधा दबट्टयाए असंखेजगुणा, पएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अणंतगुणा ॥ 879 ॥ संखेजपएसिया खंधा पएसट्टयाए संखेजगुणा असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा, दघट्टपएस-10 ईंयाए सवत्थोवा अणंतपएसिया खंधा दवट्टयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपोग्गला दबट्ठपएसह jalt Education International For Personal & Private Use Only
Page #445
--------------------------------------------------------------------------
________________ याए अणंतगुणा संखेजपएसिया खंधा दवट्टयाए संखेजगुणा ते चेव पएसट्टयाए संखेजगुणा असंखेजपएसिया खंघा दवट्टयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेजगुणा । एएसि णं भंते ! एगपएसोगाढाणं संखेजपएसोगाढाणं असंखेजपएसोगाढाण य पोग्गलाणं दवट्टयाए पएसट्टयाए दबहपएसट्टयाए कयरे 2 जाव विसेसाहिया वा?, गोयमा सवत्थोवा एगपएसोगाढा पोग्गला दबट्टयाए संखेजपएसोगाढा पोग्गला दबट्टयाए |संखेजगुणा असंखेजपएसोगाढा पोग्गला दवट्ठयाए असंखेजगुणा,पएसट्टयाए सव्वत्थोवा एगपएसोगाढापोग्गला अपएसट्टयाए संखेजपएसोगाढा पोग्गला पएसट्टयाए संखेजगुणा असंखेजपएसोगाढा पोग्गला पएसट्टयाए असंखेजगुणा दवट्ठपएसट्टयाए सवत्थोवा एगपएसोगाढा पोग्गला दबढापदेसट्टयाए असंखेजपएसोगाढा पोग्गला दबट्टयाए संखेजगुणा ते चेव पएसट्टयाए संखेजगुणा असंखेजपएसोगाढा पोग्गला दबट्टयाए असंखेजगुणा ते चेव पएसट्टयाए अस्ण्खेज्गुन्ना। एएसिणं भंते! एगसमयहितीयाणं संखिजसमयहितीयाणं असंखेजसमयहितीयाण यपोग्गलाणं जहा ओगाहणाए तहा ठितीएवि भाणियवं अप्पाबहुगं । एएसि णं भंते ! एग गुणकालगाणं संखेजगुणकालगाणं असंखेजगुणकालगाणं अर्णतगुणकालगाण य पोग्गलाणं दबट्टयाए पएस18 हयाए दवट्टपएसट्टयाए एएसि णं जहा परमाणुपोग्गलाणं अप्पाबहुगं तहा एएसिपि अप्पाबहुगं, एवं सेसा-5 णवि वन्नगंधरसाणं । एएसि णं भंते! एगगुणकक्खडाणं संखेजगुणकक्खडाणं असंखेज. अणंतगुणकक्खडाण य पोग्गलाणं वट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे 2 जाव vi01, गोयमा! सवत्थोवा एगगुणक SALGLORIASSASSIST For Personal & Private Use Only
Page #446
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 880 ॥ 25 शतके उद्देशः4 | द्रव्याद्यर्थतयाऽल्पबहुत्वं सू 741 क्खडा पोग्गला दवट्ठयाए संखेजगुणकक्खडा पोग्गला दबट्टयाए संखेजगुणा असंखेजगुणकक्खडा पोग्गला दवट्टयाए असंखेजगुणा अणंतगुणकक्खडा दवट्ठयाए अणंतगुणा, पएसट्टयाए एवं चेव नवरं संखेजगुणकक्खडा पोग्गला पएसट्टयाए असं0 सेसं तं चेव, दवट्ठपएसट्टयाए सवत्थोवा एगगुणकक्खडा पोग्गला दबट्ठपएसट्टयाए संखेजगुणकक्खडा पोग्गला दबट्टयाए संखेजगु0 ते चेव पएसट्टयाए संखेजगुणा असंखेजगुणकक्खडा दवट्टयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेजगुणा अणंतगुणकक्खडा दवट्टयाए अणंतगुणा ते चेव पएसट्टयाए |अणंतगुणा एवं मौयगरुयलहुयाणवि अप्पाबहुयं, सीयौसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव ॥ (सूत्रं 741) ___ 'एएसि णमित्यादि, 'परमाणुपोग्गला अपएसट्टयाएऽत्ति इह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात् , 'परमाणुपोग्गला वट्टापएसट्टयाएऽत्ति परमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्थाः प्रदेशवि। वक्षायां चाविद्यमानप्रदेशार्था इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्ते उच्यन्ते तद्भावस्तत्ता तया, 'सवत्थोवा एगपएसोगाढा पोग्गला दबट्टयाएऽत्ति इह क्षेत्राधिकारात्क्षेत्रस्यैव प्राधान्यात्परमाणुव्यणुकाद्यनन्ताणुकस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशाव। गाढा आधाराधेययोरभेदोपचारादेकत्वेन व्यपदिश्यन्ते ततश्च 'सवत्थोवा एगपएसोगाढा पोग्गला दबट्ठयाएऽत्ति, लोकाकाशप्रदेशपरिमाणा एवेत्यर्थः, तथाहि-न स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन न परिणत इति, तथा 'संखेजपएसोगाढा पोग्गला दबट्टयाए saMkhenaguNa'tti अत्रापि. क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्त्यर्थमुदाहरणं dayate 1188 ॥ For Personal & Private Use Only
Page #447
--------------------------------------------------------------------------
________________ 'जहा किल पंच ते सबलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अणेगे संजोगा लब्भंति' इमा एएसिं ठवणा-_._एतेषां च सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा 5. 'असंखेजपए- सोगाढा पोग्गला दबट्टयाए asaMkhejaguNa'tti भावनैवमेव असङ्ख्येयप्रदेशात्मकत्वादवगाहक्षेत्रस्यासङ्ख्येयगुणा इत्ययमस्य भावार्थ इति ॥ पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह परमाणुपोग्गलेणं भंते ! दवड्याए किं कडजुम्मे तेयोए दावर0कलियोगे?, गोयमा! नो कडजुम्मे नो teyoWe नो दावर0 कलियोगे एवं जाव अणंतपएसिए खंधे । परमाणुपोग्गला णं भंते ! दबट्टयाए किं कडजुम्मा । PI । पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयो-18 गा नो दावर0 कलियोगा एवं जाव अणंतपएसिया ख्ण्धा। परमाणुपोग्गले णं भंते ! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मा नो तेयोगा नोदावर0 कलियोगे दुपएसिए पुच्छा गोयमा! नो कड0 नो तेयोय0 दावर0 नो कलियोगे, तिपए0 पुच्छा गोयमा!नो कडजुम्मे तेयोए नो दावर नो कलियोए चउप्पएसिए पुच्छा गोयमा ! कडजुम्मे नो तेओए नो दावर नो कलियोगे पंचपएसिए जहा परमाणुपोग्गले छप्पएसिए जहा दुप्पएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा चउप्पएसिए नवपएसिए जहा परमाणुपोग्गले दसपएसिए जहा दुप्पएसिए, संखेजपएसिए णं भंते ! पोग्गले पुच्छा, गोयमा! siya kaDajumme For Personal & Private Use Only www.janelibrary.org
Page #448
--------------------------------------------------------------------------
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 881 ॥ जाव सिय कलियोए एवं असंखेजपएसिएवि अणंतपएसिएवि । परमाणुपोग्गला णं भंते ! पएसट्टयाए किं 25 शतके कड0 पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कड0 नो ते- उद्देशः 4 योया नो दावर. कलियोगा, दुप्पएसियाणं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा नो तेयोया परमाण्वसिय दावरजुम्मा नो कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोया दावरजुम्मा नो कलियोगा, तिप दिःकृतयु ग्म्त्वादि। एसिया णं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं नो कडजुम्मा l सार्धादि तेयोगा नो दावर नो कलियोगा, चउप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि । सू 742कडजुम्मा नो तेयोगा नो दावर नो कलियोगा, पंचपएसिया जहा परमाणुपोग्गला, छप्पएसिया जहा 743 दुप्पएसिया, सत्तपएसिया जहा तिपएसिया, अट्ठपएसिया जहा चौपएसिया, नवपएसिया जहा परमाणुपोग्गला, दसपएसिया जहा दुपएसिया, संखेजपएसिया णं पुच्छा, गोयमा ! ओघादेसेणं सिय कड-II जुम्मा जाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि जाव कलियोगावि एवं असंखेजपएसियावि अन्न्ण्त्पेसियावि॥ परमाणुपोग्गले णं भंते ! किं कडजुम्मपएसोगाढे? पुच्छा, गोयमा ! कडजुम्मपएसोगाढे नो तेयोग नो दावरजुम्म कलियोगपएसोगाढे । दुपएसिएणं पुच्छा,गोयमा! नोकडजुम्मपएसोगाढे णो तेयोग.सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे । तिपएसिए णं पुच्छा, गोयमा ! णो कडजुम्मपएसोगाढे सिय तेयोगपएसोगाढे सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे 3 / चउप्पएसिए णं GANAMANCHORS For Personal & Private Use Only in Education International www.janelibrary.org.
Page #449
--------------------------------------------------------------------------
________________ पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे 4, एवं जाव अनंतपएसिए ॥ परमाणुपोग्गला णं भंते ! किं कड0 पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा णो तेयोग0 नो दावर0 नो कलियोग0, विहाणादेसेणं नो कडजुम्मपएसोगाढा णो तेयोग0 नो दावर0 कलिओगपएसोगाढा । दुष्पएसिया णं पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग0 नो दावर0 नो कलिओग0, विहाणादेसेणं नो कडजुम्मपएसोगाढा नो तेयोगपए सोगाढा दावरजुम्मपएसो गाढावि कलियोगपएसो गाढावि । तिप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग0 नो दावर0 नो कलि0 विहादेसेणं नो कडजुम्मपएसोगाढा तेओगपएसोगाढावि दावरजुम्मपएसोगाढावि कलिओगपएसो गाढावि 3 / चउप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग0 नो दावर0 नो कलिओग0 | विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसोगाढावि 4 एवं जाव अणतपएसिया ॥ परमाणुपोग्गले णं भंते! किं कडजुम्मसमयद्वितीए ? पुच्छा, गोयमा ! सिय कडजुम्मसमयद्वितीए जाव सिय कलिओगसमयद्वितीए, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते । किं कडजुम्म0 ?, पुच्छा, गोयमा । ओघादेसेणं सिय कडजुम्मसमयठितीया जाव सिय कलियोगसमयद्वितीया 4, विहाणादेसेणं कडजुम्मसमयद्वितीयावि जाव कलियोगसमयद्वितीयावि 4, एवं जाव अणतपएसिया । परमाणुपोग्गले णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे तेओगे जहा ठितीए वत्तवया एवं वन्नेसुवि सधेसु गंधेसुवि एवं ceva rasesuvi For Personal & Private Use Only
Page #450
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 882 ॥ सार्धादि जाव महुरो रसोत्ति, अणंतपएसिए णं भंते! खंधे कक्खडफासपजवेहिं किं कडजुम्मे पुच्छा, गोयमा! सिय 25 शतके कडजुम्मे जाव सिय क्लिओगे। अणंतपएसिया णं भंते ! खंधा कक्खडफासपजवेहिं किं कडजुम्मा पुच्छा, उद्देशः4 गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा 1, विहाणादेसेणं कडजुम्मावि जाव कलियो परमाण्वगावि 4, एवं मौयगरुयलहुयावि भाणियचा, सीयौसिणनिद्धलुक्खा जहा वन्ना ॥ (सूत्रं 742) परमाणु दिःकृतयु ग्मत्वादि पोग्गले णं भंते ! किं सहे अणड्ढे ?, गोयमा ! नो सड्ढे अणड्डे । दुपएसिए णं पुच्छा गो! सढे नो अणड्डे, | तिपएसिए जहा परमाणुपोग्गले, चौपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा sU742|दुपएसिए सत्तपएसिए जहा तिपएसिए अट्टपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपए- 743 |सिए जहा दुपएसिए, संखेजपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय सढे सिय अणड्डे, एवं असंखेजपएसिएवि, एवं अणंतपएसिएवि । परमाणुपोग्गला णं भंते ! किं सड्डा अणड्डा ?, गोयमा! सड्डा वा अणड्डा वा एवं जाव अणंतपएसिया ॥ (सूत्रं 743) __'paramANu'ityAdi, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनव। स्थितस्वरूपत्वात् , विधानतस्त्वेकैकशः कल्योजा एवेति । 'पंचपएसिए जहा paramANupoggala'tti एकाग्रत्वात्कल्योज इत्यर्थः 11882 ॥ 'छप्पएसिए जहा दुप्पएसिएऽत्ति व्यग्रत्वाद्वापरयुग्म इत्यर्थः, एवमन्यदपि ॥ 'संखेजपएसिए Na'mityAdi, सङ्ख्यातप्रदेशि-॥DI कस्य विचित्रसङ्ख्यत्वाद्भजनया चातुर्विध्यमिति । 'दुप्पएसिया Na'mityAdi, द्विप्रदेशिका यदा समसङ्ख्या भवन्ति तदा For Personal & Private Use Only
Page #451
--------------------------------------------------------------------------
________________ प्रदेशतः कृतयुग्माः, यदा तु विषमसङ्ख्यास्तदा द्वापरयुग्माः, 'vihANAdeseNa'mityAdi, ये द्विप्रदेशिकास्ते प्रदेशार्थतया । एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति । तिप्पएसिया णमित्यादि, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषां, यथा चतुर्णा तेषां मीलने द्वादश प्रदेशास्ते च चतुरग्राः पञ्चानां त्र्योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा एव त्र्य्न्नुक्त्वात्स्क्न्धानामिति। 'चउप्पएसिया Na'mityAdi, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव । 'पंचपएसिया जहा paramANupoggala'tti सामान्यतः स्यात्कृतयुग्मादयः प्रत्येक चैकाया एवेत्यर्थः । 'छप्पएसिया जहा duppaesiya'tti ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि ॥ अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह-'परमाणु' इत्यादि, परमाणुः कल्योजःप्रदेशावगाढ एव एकत्वात् द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो वा स्यात् परिणामविशेषात् , एवमन्यदपि सूत्रं नेयम् ॥ 'परमाणुपोग्गला 'मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेषां, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजःप्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । 'अगणंतपएसिए णं भंते ! खंधेऽत्ति, इह कर्कशादिस्पर्शाधिकारे यदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव वादरस्य । कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत एवाह-सीओसिणनिडलुक्खा जहा vanna'tti eta *ACHLOAMROCROSAMSROCALCANCCC For Personal & Private Use Only
Page #452
--------------------------------------------------------------------------
________________ त्पर्यवाधिकारे परमाण्वादयोऽपि वाच्या इति भावः ॥ पुद्गलाधिकारादिदमाह-'paramANu'ityAdi, 'सिय सढे सिय 4 25 शतके व्याख्या-IG प्रज्ञप्तिः अणड्डेऽत्ति यः समसङ्ख्यप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्गलेऽत्यादि, यदा बहवोऽणवः उद्देशा4 अभयदेवी । परमाण्वा। समसङ्ख्या भवन्ति तदा सार्द्धाः यदा तु विषमसङ्ख्यास्तदाऽनर्धाः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति ॥ पुद्गला-॥ या वृत्तिः2 दीनां सैज|धिकारादेवेदमुच्यते स्वादिध्॥883॥ परमाणुपोग्गले णं भंते ! ki see niree ?, goyamA ! siya see siya niree, एवं जाव अणंतपएसिए । मादिमध्य|परमाणुपोग्गला णं भंते ! कि सेया निरेया ?, गोयमा ! सेयावि निरेयावि, एवं जाव अणंतपएसिया ॥ पर प्रदेशाः सू माणुपुग्गले णं भंते ! सेए कालओ केवचिरं होइ ?, गोयमा ! जह0 एकं समयं उक्कोसे. आवलियाए असं 744-745 खेजइभागं, परमाणुपोग्गले णं भंते ! निरेए कालओ केवचिरं होइ ?, गोयमा ! जह0 एकं समयं उक्कोसेणं असंखेजं कालं, एवं जाव अणंतपएसिए, परमाणुपोग्गला णं भंते ! सेया कालओ केवचिरं होन्ति ?,गोयमा! सबद्धं, परमाणुपोग्गला णं भंते ! निरेया कालओ केवचिरं होइ ?, गोयमा ! सबद्धं, एवं जाव अणंतपएसिया ॥ परमाणुपोग्गलस्स णं भंते ! सेयस्स केवतियं कालं अंतरं होइ ?, गोयमा! सहाणंतरं पडुच्च जहन्नेणं ॥ 883 ॥ |एकं समयं उक्कोसेणं असंखेनं कालं परहाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं असंखेश्2a कालं । निरेयस्स दि। केवतियं कालं अंतरं होइ ?, गोयमा! सहाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजइ॥ भागं, परपुर्णतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं असंखेनं कालं । दुपएसियस्स णं भंते ! खंधस्स seyassa SONALESAMROSALAMAUSER For Personal & Private Use Only
Page #453
--------------------------------------------------------------------------
________________ पुच्छा, गोयमा ! सहाणंतरं पडुच जहन्नेणं एवं समयं उक्कोसेणं असंखेज्जं कालं, परद्वाणंतरं पडुच्च जहनेणं एक्कं समयं उक्कोसेणं अनंतं कालं । निरेयस्स केवतियं कालं अंतरं होइ ?, गोयमा ! सहाणंतरं पडुच्च जहन्नेणं । एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परद्वाणंतरं पडुच्च जहनेणं एक्कं समयं उक्कोसेणं अनंतं कालं, | एवं जाव अनंतपएसियस्स । परमाणुपोग्गला णं भंते ! सेयाणं केवतियं कालं अंतरं होइ ?, गोयमा ! नत्थ अंतरं, एवं जाव अनंतपएसियाणं खंधाणं ॥ एएसि णं भंते ! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे2 हिंतो जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा परमाणुपोग्गला सेया निरेया असंखेज्जगुणा एवं । जाव असंखिज्जपएसियाणं खंधाणं । एएसि णं भंते! अनंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे 2 | जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा अणतपएसिया खंधा निरेया सेया अनंतगुणा ॥ एएसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज एसियाणं अनंत एसियाण य खंधाणं सेयाणं निरेयाण य दबट्टयाए परसट्ट्याए दबट्टपएसइयाए कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा अणतपए। सिया खंधा निरेया दवट्टयाए 1 अनंतपएसिया खंधा सेया दवट्टयाए अनंतगुणा 2 परमाणुपोग्गला सेया दबट्टयाए अनंतगुणा 3 संखेजपएसिया खंधा सेया दवट्टयाए असंखेजगुणा 4 असंखेजपएसिया खंधा सेया दधट्टयाए असंखेजगुणा 5 परमाणुपोग्गला निरेया दवट्टयाए असंखेज्जगुणा 6 संखेज्जपएसिया खंधा निरेया । वट्टयाए संखेज्जगुणा 7 असंखेज्जपएसिया खंधा निरेया दवट्टयाए असंखेज्जगुणा 8 पएसट्र्याए एवं चेव नवरं For Personal & Private Use Only
Page #454
--------------------------------------------------------------------------
________________ ध्याख्या- परमाणुपोग्गला अपएसट्टयाए भाणियवा, संखेजपएसिया खंधा निरेया पएसट्टयाए असंखेजगुणा सेसं तं प्रज्ञप्तिः चेव, दवट्ठपएसट्टयाए सवत्थोवा अणंतपएसिया खंधा निरेया दवट्टयाए 1 ते चेव पएसट्टयाए अणंतगुणा 2] अभयदेवी अणंतपएसिया खंधा सेया दवट्टयाए अणंतगुणा 3 ते चेव पएसट्टयाए अणंतगुणा 4 परमाणुपोग्गला सेया यावृत्तिः2 दवट्टयाए अपएसट्टयाए अणंतगुणा 5 संखेजपएसिया खंधा सेया दवट्टयाए असंखेजगुणा 6 ते चेव पेस्॥884॥ याए असंखेजगुणा 7 असंखेजपएसिया खंधा सेया दवट्टयाए असंखेजगुणा 8 ते चेव पएसट्टयाए असंखे जगुणा9परमाणुपोग्गला निरेया घट्टापएसट्टयाए असंखिजगुणा 10 संखिजपएसिया खंधा निरेया दवदृयाए असंखेजगुणा 11 ते चेव पएसट्टयाए संखिजगुणा 12 असंखिजपएसिया खंधा निरेया दवट्ठयाए असंखेजगुणा 13 ते चेव पएसट्टयाए असंखिजगुणा 14 / परमाणुपोग्गलेणं भंते ! किं desee soe niree ?, goyamA ! no desee siya savee siya niree, dupaesie णं भंते ! खंधे पुच्छा, गोयमा ! siya desee siya niree एवं जाव अणंतपएसिए । परमाणुपोग्गला णं भंते ! किं देसेया सवेया निरेया ?, गोयमा! नो देसेया सवेयावि निरेयावि, दुपएसिया णं भंते ! खंधा पुच्छा, गोयमा ! देसेयावि सोयावि निरेयावि, एवं जाव अन्न्ण्त्पेसिया। परमाणुपोग्गले गं भंते ! सोए कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं आवलियाए असंखेजइभागं, निरेये कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेनाणं असंखिजं कालं । दुपएसिए णं भंते ! खंधे देसेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एकं समय 25 शतके । उद्देशः4 परमाण्यादीनां सैज। त्वादिधमादिमध्धप्रदेशाः sU 744-755 SAIRAALARUSLARARASI // 884 // Jain Education Interational For Personal & Private Use Only
Page #455
--------------------------------------------------------------------------
________________ 8 उक्कोसेणं आवलियाए असंखेजइभागं, सवेए कालओ केवचिरं होइ ?, गोयमा! जहन्नेणं एक समयं उक्कोसेदणं आवलियाए असंखेजइभागं, निरेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं. एकं समयं उक्कोसेणं असंखिज्जं कालं, एवं जाव अणंतपएसिए । परमाणुपोग्गला णं भंते ! सवेया कालओ केवचिरं होंति ?, गो। यमा! सबई, निरेया कालओ केवचिरं होइ ?, सबद्धं । दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं0 1, सबद्धं, सोया कालओ केवचिरं?, सबद्धं, निरेया कालओ केवचिरं0 1, सबद्धं, एवं जाव अन्न्ण्त्पेसिया। परमाणुपोग्गलस्स णं भंते ! सवेयस्स केवतियं कालं अंतरं होइ ?, गोयमा ! सहाणंतरं पडच जहनेणं एक समयं उक्कोसेणं असंखिजं कालं, परहाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं । निरेयस्स केवतियं अंतरं होइ ?, सहाणंतरं पडुच जह. एकं समयं उकोसेणं आवलियाए असंखेजहभागं, परहाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं । दुपएसियस्स णं भंते ! खंधस्स देसेयस्स के बतियं कालं अंतरं होइ ?, सट्टाणंतरं पडुच जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं, परहाणंतरं पडुच जहन्नेणं एकं समयं उक्कोसेणं अणंतं कालं, सवेयस्स केवतियं कालं ? एवं चेव जहा देसेयस्स, निरेयस्स केव|तियं ?, सहाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजहभागं, परहाणंतरं पडुच्च जह-2 नेणं एकं समयं उक्कोसेणं अणंतं कालं, एवं जाव अणंतपएसियस्स ॥ परमाणुपोग्गलाणं भंते ! सवेयाणं केव-13 दतियं कालं अंतरं होइ !, नत्थि अंतरं, निरेयाणं केवतियं ?, नथि अंतरं, दुपएसियाणं भंते ! खंधाणं dese NAGACAUSEUREGALOCALASS For Personal & Private Use Only
Page #456
--------------------------------------------------------------------------
________________ व्याख्या- याणं केवतियं कालं ?, नस्थि अंतरं, सोयाणं केवतियं कालं ?, नथि अंतरं, निरेयाणं केवतियं कालं ?, 25 शतके उद्देशः4 नत्थि अंतरं, एवं जाव अणंतपएसियाणं । एएसिणं भंते ! परमाणुपोग्गलाणं सवेयाणं निरेयाण य कयरे 2] अभयदेवी-3 परमाण्वाजाव विसेसाहिया वा?, गोयमा! सवत्थोवा परमाणुपोग्गला सव्वेया निरेया असंखेजगुणा । एएसिणं भंते ! या वृत्तिः2 दीनां सैजदुपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा ?, गोयमा! सवत्थोवा । त्वादि dh॥885॥ दुपएसिया खंधा सव्वेया देसेया असंखेजगुणा निरेया असंखिजगुणा, एवं जाव असंखेजपएसियाणं खंधाणं । 6 आदिमध्यएएसि णं भंते ! अणंतपएसियाणं खंधाणं देसेयाणं सवेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?, प्रदेशाःसू गोयमा ! सवत्थोवा अणंतपएसिया खंधा सवेया निरेया अणंतगुणा देसेया अणंतगुणा । एएसि णं भंते ! 744-745 | परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं देसेयाणं सवेयाणं निरेयाणं दवट्ठयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा अणंतपएसिया खंधा सवेया बट्टयाए 1 अणंतपएसिया खंधा निरेया वट्टयाए अणंतगुणा 2 अणंतपएसिया खंधा । देसेया दवट्टयाए अणंतगुणा 3 असंखेजपएसिया खंधा सचेया दवट्टयाए असंखेजगुणा 4 संखेज्जपएसिया खंधा सव्वेया वट्टयाए असंखेजगुणा 5 परमाणुपोग्गला सत्वेया दवट्टयाए असंखेजगुणा 6 संखेजपएसिया ॥ 885 ॥ | खंधा देसेया वट्टयाए असंखेजगुणा 7 असंखेजपएसिया खंधा देसेया दवट्टयाए असंखेजगुणा 8 परमाणुपोग्गला निरेया दबट्टयाए असंखेजगुणा 9संखेज्जपएसिया खंधा निरेया वट्ठयाए संखेजगुणा 10 असंखे For Personal & Private Use Only
Page #457
--------------------------------------------------------------------------
________________ *ASARAMESHRESTHA जपएसिया खंधा निरेया दवट्ठयाए असंखिजगुणा 11, एवं पएसट्टयाएवि नवरं परमाणुपोग्गला अपएसहयाए भाणियवा संखिजपएसिया खंधा निरेया पएसट्टयाए असंखिजगुणा सेसं तं चेव, दबद्दपएसट्टयाए स|वत्थोवा अणंतपएसिया खंधा सवेया वट्टयाए 1 ते चेव पएसट्टयाए अणंतगुणा 2 अणंतपएसिया खंधा निरेया दबट्ठयाए अणंतगुणा 3 ते चेव पएसट्टयाए अनंतगुणा 4 अणंतपएसिया खंधा देसेया दवट्ठयाए अणंतगुणा 5 ते चेव पएसट्टयाए अणंतगुणा 6 असंखिजपएसिया खंधा सव्वेया दबट्टयाए अणंतगुणा7ते चेव पएस ट्ठयाए असंखेजगुणा 8 संखिजपएसिया खंधा सबेया दवट्टयाए असंखेजगुणा 9 ते चेव पएसट्टयाए असंखेहै जगुणा 10 परमाणुपोग्गला सव्वेया वट्टापएसट्टयाए असंखेजगुणा 11 संखेजपएसिया खंधा देसेया दवट्ठ- याए असंखेजगुणा 12 ते चेव पएसट्टयाए असंखेजगुणा 13 असंखेजपएसिया खंधा देसेया घट्टयाए असं। खेजगुणा 14 ते चेव पएस0 असंखे015 परमाणुपोग्गला निरेया दवट्ठापदेसट्टयाए असंखेजगुणा 16 सं-15 | खेजपएसिया खंधा निरेया दवट्टयाए संखेजगुणा 17 ते चेव पएसट्टयाए संखेजगुणा 18 असंखेजपएसिया निरेया दबढ0 असंखेजगुणा 19 ते चेव पएसट्टयाए असंखेजगुणा 20 ( सूत्रं 744 ) कति णं भंते ! धम्म-ल्द् 4॥थिकायस्स मज्झपएसा पन्नत्ता?, गोयमा! अट्ठ धम्मत्थिकायस्स मज्झपएसा प्न्न्त्ता। कति णं भंते !|2 अधम्मत्थिकायस्स मज्झपएसा pa0, एवं चेव, कति णं भंते ! आगासस्थिकायस्स मज्झपएसा pa0, एवं चेव । / कति णं भंते ! जीवस्थिकायस्स मज्झपएसा pa0, गोयमा! अट्ठ जीवत्थिकायस्स मज्झपएसा pa0, एए णं dan Education International For Personal & Private Use Only
Page #458
--------------------------------------------------------------------------
________________ व्याख्या- भंते ! अट्ट जीवस्थिकायस्स मज्झपएसा कतिसु आगासपएसेसु ओगाहंति ?, गोयमा! जहन्नेणं एकसि वा प्रज्ञप्तिः दोहिं वा तीहिं वा चरहिं वा पंचहिं वा छहिं वा उक्कोसेणं अट्ठसु नो चेव णं सत्तसु । सेवं भंते 2त्ति ॥ अभयदेवी (सूत्रं 745) ॥ 25 शते 4 uddeshkH॥ या वृत्तिः2 ___ 'paramANu'ityAdi, 'सेएऽत्ति चलः, सैजत्वं चोत्कर्षतोऽप्यावलिकाअसङ्ख्येयभागमात्रमेव, निरेजताया औत्स्र्गिक्॥886॥ त्वात् , अत एव निरेजत्वमुत्कर्षतोऽसङ्ख्येयं कालमुक्तमिति, 'निरेएऽत्ति निश्चलः । बहुत्वसूत्रे ऽसबद्धं ति सर्वाद्धां-सर्वकालं परमाणवः सइजाः सन्ति, नहि कश्चित् स समयोऽस्ति कालत्रयेऽपि यत्र परमाणवः सर्व एव न चलन्तीत्यर्थः, एवं निरेजा अपि सर्वाद्धामिति ॥ अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह-'paramANu'ityAdi, 'सहाणंतरं paDucca'tti स्वस्थानं-परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तत्प्रतीत्य 'जहन्नेणं । एक समयंति निश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेनं kAlaM'ti निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेक समयं चलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्ख्येयं कालं क्वचित्स्थिरो भूत्वा पुनश्चलतीत्येवं दृश्यमिति, 'परहाणंतरं paDucca'tti परमाणोर्यत्परस्थाने-द्यणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरं तत्प्रतीत्येति 'जहन्नेणं एक समयं उक्कोसेणं असंखेज kAlaM'ti, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य PAjaghanyatastena सहैकं समयं स्थित्वा पुनर्धाम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यती ति । 'निरेयस्सेऽत्यादि, निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलि 25 शतके । उद्देशः4 परमाण्वादीनां सैज। स्वादिधमादिमध्यप्रदेशाः सू 744-745 RRCHAEOLARS पडत्ति परमाणति , परमाणुपुद्गलातिया स्थित्वा पुलः सन्नावलि ॥ 886 ॥ For Personal & Private Use Only
Page #459
--------------------------------------------------------------------------
________________ काया असञ्जयेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाचलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एक समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतरत्वसङ्ख्येयं कालं तेन सह स्थित्वा पृथग् भूत्वा पुनस्तिष्ठति । 'दुपएसियस्सेऽत्यादि, 'उक्कोसेणं अणंतं kAlaM'ti, कथम् !, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्ननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्धं प्रतिपद्य पुनश्चलतीत्येवमिति ॥ सइजादीनामेवाल्पबहुत्वमाह-एएसि 'मित्यादि, 'निरेया asaMkhejaguNa'tti स्थिति4 क्रियाया औत्सर्गिकत्वादहुत्वमिति, अनन्तप्रदेशिकेषु सइजा अनन्तगुणाः वस्तुस्वभावात् ॥ एतदेव द्रव्यार्थप्रदेशार्थोभया-3 निरूपयन्नाह-eesiNa'mityAdi, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टौ पदानि, एवं प्रदेशार्थतायामपि, उभ। यार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ 'पएसट्टयाए एवं चेव' इत्यत्रातिदेशे यो vizeSI'sAvucyate-'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः है स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्योऽसङ्ख्येयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते प्रदेशतोऽसङ्ख्येयगुणा भवन्ति उत्कृष्ट सङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति ॥ अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह-'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् For Personal & Private Use Only
Page #460
--------------------------------------------------------------------------
________________ व्याख्या- सङ्ख्येयादीनां तु त्रयाणां प्रत्येकं देशैजसर्वैजनिरेजत्वैर्विशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां । 25 शतके प्रज्ञप्तिः 15 चैतान्येव विंशतिः, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापा उद्देशः 4 अभयदेवी-ददिति ॥ अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह कै णं भंते । परमाण्वाया वृत्तिः इत्यादि, "अह धम्मस्थिकायस्स majjhapaesa'tti, एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इति चूर्णिकारः, इह च* दीनां सैजयद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तर एव भवति न रुचके तथाऽपि दिशामनुदिशां च त्त्प्र्भ्॥887॥ त्वादि ध मोदिमध्यवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति संभाव्यते, 'jIvatthikAyassa'tti प्रत्येक जीवानामित्यर्थः, ते च सर्वस्या प्रदेशाः सू मवगाहनायां मध्यभाग एव भवन्तीति मध्यप्रदेशा उच्यन्ते, 'जहन्नेणं एकसि वेऽत्यादि सङ्कोचविकाशधर्मत्वात्तेषाम् 744-745 'उक्कोसेणं ahasu'tti एकैकस्स्तेइषामवगाहनात्, 'नो चेव णं sattasuvi'tti वस्तुस्वभावादिति ॥ ॥ पञ्चविंशतिहै तमशते चतुर्थः ॥ 25 ॥ 4 ॥ HOSTESSASASHISH चतुर्थोद्देशके पुद्गलास्तिकायादयो निरूपितास्ते च प्रत्येकमनन्तपर्यवा इति पञ्चमे पर्यवाः प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादि सूत्रम्__ कतिविहा णं भंते ! पजवा पन्नत्ता?, गोयमा ! दुविहा पजवा paM0, taM0-जीवपजवा य अजीवपजवा य, पज्जवपदं निरवसेसं भाणियवं जहा पन्नवणाए । (सूत्रं 746) आवलियाणं भंते ! किं संखेजा समया असं ॥ 887 ॥ dain Education International For Personal & Private Use Only
Page #461
--------------------------------------------------------------------------
________________ खेजा समया अणंता समया ?, गोयमा! नो संखेजा समया असंखेजा समया नो अणंता समया, आणापाणूणं भंते ! किं संखज्जा एवं चेव, थोवे णं भंते ! किं संखेजा, एवं चेव, एवं लवेवि मुहत्तेवि एवं अहोरत्तेवि, एवं पक्खे मासे उडू अयणे संवच्छरे जुगे वाससये वाससहस्से वाससयसहस्से पुवंगे पुत्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छिणिउपूरंगे अच्छणिउपूरे औयंगे औये नौयंगे नउए पौयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे ओसप्पिणी एवं उस्सप्पिणीवि, पोग्गलपरियट्टे णं भंते!कि संखेजा समया असं खेज्जा समया अणंता समया ? पुच्छा, गोयमा! नो संखेजा समया नो असंखेजा समया अणंता समया, है एवं तीयद्धाअणागयद्धस बद्धा ॥ आवलियाओ णं भंते ! किं संखेज्जा समया ? पुच्छा, गोयमा ! नो संखे जा समया सिय असंखिज्जा समया सिय अणंता समया, आणापाणूणं भंते ! किं संखेजा समया 31, एवं चेव, थोवाणं भंते ! किं संखेजा समया 3, एवं जाव ओसप्पिणीओत्ति, पोग्गलपरियहाणं भंते ! किं संखेजा समया ? पुच्छा, गोयमा! णो संखेजा समया णो असंखेजा समया अणंता समया, आणापाणूणं भंते! किं संखेजाओ आवलियाओ पुच्छा, गोयमा ! संखेजाओ आवलियाओ णो असंखिजाओ आवलियाओ नो अणंताओ आवलियाओ, एवं थोवेवि एवं जाव सीसपहेलियत्ति । पलिओवमे णं भंते ! किं संखेजा 3? पुच्छा, गोयमा! णो संखेजाओ आवलियाओ असंखिजाओ आवलियाओ नो अणंताओ आवलियाओ, For Personal & Private Use Only
Page #462
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 888 ॥ एवं सागरोवमेवि एवं ओसप्पिणीवि उस्सप्पिणीवि, पोग्गलपरियहे पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ णो असंखेज्जाओ आवलियाओ अनंताओ आवलियाओ, एवं जाव सङ्घद्धा । आणापाणूणं भंते ! किं संखेज्जाओ आवलियाओ ? पुच्छा, गोयमा ! सिय संखेज्जाओ आवलियाओ सिय असंखेज्जाओ सिय अनंताओ, एवं जाव सीसपहेलियाओ, पलिओयमाणं पुच्छा, गोयमा ! णो संखेज्जाओ आवलियाओ सिय असंखेज्जाओ आवलियाओ सिय अनंताओ आवलियाओ एवं जाव उस्सप्पिणीओ, पोग्गलपरियद्वाणं पुच्छा, गोयमा ! णो संखेज्जाओ आवलियाओ णो असंखेजाओ आवलियाओ अनंताओ आवलियाओ । थोवे णं भंते! किं संखेजाओ आणापाणूओ असंखेजाओ जहा आवलियाए वत्तवया एवं आणापाणूवि निरवसेसा, एवं एतेणं गमएणं जाव सीसपहेलिया भाणियवा । सागरोवमे णं भंते ! किं संखेज्जा पलिओवमा ? पुच्छा, गोयमा ! संखेज्जा पलिओवमा णो असंखेज्जा पलिओवमा णो अनंता पलिओवमा, एवं ओसप्पिणीएव उस्सप्पिणीएवि, पोग्गलपरियहे णं पुच्छा, गोयमा ! णो संखेज्जा पलिओवमा णो असंखेज्जा पलिओवमा । अनंता पलिओवमा एवं जाव सङ्घद्धा । सागरोवमाणं भंते! किं संखेज्जा पलिओचमा ? पुच्छा, गोयमा ! | सिय संखेजा पलिओवमा सिय असंखिजा पलिओवमा सिय अनंता पलिओषमा, एवं जाव ओसप्पिणीवि । उस्सप्पिणीवि । पोग्गलपरियट्टाणं पुच्छा, गोयमा ! णो संखेज्जा पलिओवमा णो असंखेज्जा पलिओवमा अनंता पलिओवमा । ओसप्पिणी णं भंते । किं संखेज्जा सागरोवमा जहा पलिओवमस्स वत्तवया तहा For Personal & Private Use Only 25 zatake उद्देशः 5 पर्यवाः A. वलिकादी. नां समया दिसू 746-747 ॥ 888 //
Page #463
--------------------------------------------------------------------------
________________ सागरोवमस्सवि, पोग्गलपरियडू णं भंते! किं संखेजाओ ओसप्पिणीओ पुच्छा, गोय्मा। णो संखेजाओ ओसप्पिणीओ णो असंखिज्जा अणंताओ ओसप्पिणिउस्सप्पिणीओ एवं जाव सबद्धा, पोग्गलपरियट्टा णं भंते ! किं संखेजाओ ओसप्पिणिउस्सप्पिणीओ पुच्छा, गोयमा ! णो संखेजाओ ओसप्पिणिउ-12 स्सप्पिणीओ णो असंखे0 अणंताओ ओस्प्पिन्निउस्स्प्पिन्नीओ। तीतद्धा णं भंते ! किं संखेजा पोग्गलपरिया ? पुच्छा, गोयमा ! नो संखेजा पोग्गलपरियट्टा नो असंखेजा अणंता पोग्गलप0, एवं अणागयावि, एवं सबद्धावि । (सूत्रं 747) अणागयद्धा णं भंते ! किं संखेजाओ तीतहाओ असंखे. अर्णताओ? गोयमा ! णो संखेजाओ तीतद्धाओ णो असंखेजाओ तीतद्धाओ णो अणंताओ सीतद्धाओ, अणागयद्धार्ण तीतद्धाओ समयाहिया, तीतद्धा णं अणागयद्धाओ स्म्यून्ना। सबहा णं भंते ! किं संखेजाओ तीतद्धाओ? पुच्छा, गोयमा ! णो संखेजाओ तीतद्धाओ णो असंखे0 णो अणंताओ तीयद्धाओ, सबद्धा णं तीयद्धाओ सातिरेगदुगुणा तीतद्धाणं सव्वद्धाओ थोवूणए अद्धे, सबद्धा णं भन्ते ! किं संखेजाओ अणागयद्धाओ पुच्छा, गोयमा! णो संखेजाओ अणागयद्धाओ णो असंखेजाओ अणागयद्धाओ णो अणंताओ अणागयद्धाओ सबद्धा णं अणागयद्धाओ थोवूणगदुगुणा अणागयद्धा णं सबद्धाओ सातिरेगे अद्धे (748) ॥ _ 'कैविहेऽत्यादि, 'pajava'tti पर्यवा गुणा धा विशेषा इति पर्यायाः, 'जीवपजवा ya'tti जीवधर्मा एवमजीवपर्यवा अपि, 'पज्जवपयं निरवसेसं bhANiya'ti 'जहा पन्नवणाएऽत्ति पर्यवपदं च-विशेषपदं प्रज्ञापनायां पञ्चम, taccaiva For Personal & Private Use Only
Page #464
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 889 ॥ PLESSOARA 'जीवपज्जवा णं भंते ! किं संखेजा असंखेजा अणंता, गोयमा ! नो संखेजा णो असंखेज्जा अणंता' इत्यादीति॥ 25 शतके विशेषाधिकारात्कालविशेषसूत्रम्-'आवलिया णमित्यादि, बहुत्वाधिकारे ऽआवलियाओ Na'mityAdau 'नो संखेना । उद्देशा5 samaya'tti एकस्यामपि तस्यामसङ्ख्याताः समयाः बहुषु पुनरसङ्ख्याता अनन्ता वा स्युर्न तु सङ्ख्येया इति । 'अणागयद्धाणं अतीतानातीतद्धाओ samayAhiya'tti अनागतकालोऽतीतकालात्समयाधिकः, कथं ?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वा गताद्धे |भ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्वसाधादनागते ॥ sU748 क्षिप्तस्ततः समयातिरिक्ता अनागताद्धाभवति, अत एवाह-अनागतकालादतीतः कालः समयोनो भवतीति, etadevAha'tItaddhA Na'mityAdi, 'सबद्धा णं तीतद्धाओ sAtiregaduguNa'tti सर्वाद्धा-अतीतानागताद्धाद्वयं, सा चातीताद्धातः सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्ध, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह-तीतद्धा णं सबद्धाए थोवूणए अद्धेऽत्ति, इह कश्चिदाह-अतीताद्धातोऽनागताद्धाऽनन्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः एवं च समत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते, इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति ॥ पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि ॥ 889 ॥ भवन्तीति निगोदभेदान् दर्शयन्नाहकतिविहाणं भंते ! णिओदा पन्नत्ता ?, गोयमा! दुविहा णिओदा pa0,0-णिओगाय णिओयजीवायद 5-54ERARAMANGALIGAR dain Education International For Personal & Private Use Only
Page #465
--------------------------------------------------------------------------
________________ णिओदा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा - सुहमनिगोदा य बायरनिओगा य एवं निओगा भाणियवा जहा जीवाभिगमे तहेव निरवसेसं (सूत्रं 749 ) ॥ कतिविहे णं भंते ! णामे पन्नत्ते ?, गोयमा ! छवि णामे पन्नत्ते, तंजहा - ओदइए जाव सन्निवाइए । से किं तं उदइए णामे ?, उदहए णामे दुविहे pa0, taM0 - उदए य उदद्यनिष्पन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामणाणत्तं, सेसं तहेव जाव सन्निवाइए । सेवं भंते ! 2 ( सूत्रं 750 ) / / 25/5 // 'कतिविहे ऽत्यादि, 'निगोदा यत्ति अनन्तकायिकजीवशरीराणि 'निगोयजीवा यत्ति साधारणनामकर्मोदयवर्त्तिनो जीवाः, 'जहा जीवाभिगमे त्ति, अनेनेदं सूचितं - 'सुहुमनिगोदा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा । पन्नत्ता, तंजहा - पज्जत्तगा य अपज्जत्तगा य' इत्यादि ॥ अनन्तरं निगोदा उक्तास्ते च जीवपुद्गलानां परिणामभेदाद् भव । न्तीति परिणामभेदान् दर्शयन्नाह - 'कतिविहे णं भंते! नामे' इत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरं, 'नवरं इमं nANasaM'ti सप्तदशशते भावमाश्रित्येदं सूत्रमधीतं इह तु नामशब्दमाश्रित्येत्येतावान् विशेष इत्यर्थः ॥ ॥ पञ्चविंशतितमशते पञ्चमः ॥ 255 ॥ 4069684 पञ्चमोद्देशकान्ते नामभेद उक्तो, नामभेदाच्च निर्ग्रन्थभेदा भवन्तीत्यतस्ते षष्ठेऽभिधीयन्ते इत्यनेन सम्बन्धेनायातस्या|स्यैतास्तिस्रो द्वारगाथाः - For Personal & Private Use Only
Page #466
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः2 ॥ 890 ॥ पन्नवण 1 वेद 2 रागे 3 कप्प 4 चरित्त 5 पडिसेवणा 6 णाणे 7 / तित्थे 8लिंग 9 सरीरे 10 खेत्ते 11 काल 12 गइ 13 संजम 14 निगासे 15 ॥ 1 ॥ जोगु 16 वओग 17 कसाए 18 लेसा 19 परिणाम 20 बंध 21 वेदे य 22 / कम्मोदीरण 23 उवसंपजहन्न 24 सन्ना य 25 आहारे 26 ॥ 2 ॥ भव 27 आगरिसे 28 कालं 29 तरेय 30 समुग्धाय 31 खेत्त 32 फुसणा य 33 / भावे 34 परिणामे 35 विय अप्पावहयं 36 नियंठाणं 37 ॥ 3 ॥ रायगिहे जाव एवं वयासी-कति णं भंते!णियंठा पन्नत्ता?, गोयमा! पंच णियंठा पन्नत्ता, तंजहा-पुलाए बौसे कुसीले णियंठे सिन्नाए॥ पुलाए णं भंते ! कतिविहे पन्नत्ते, गोयमा! पंचविहे pa0,तंनाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अहासुहुमपुलाए णामं प्ण्च्मे। बौसे णं भंते! कतिविहे pa01, गोयमा ! पंचविहे pa0, taM0-आभोगबौसे अणाभोगबौसे संवुडब उसे असंवुडबौसे अहासुहुमबौसे णाम पंचमे । कुसीले णं भंते ! कतिविहे pa0?, गोयमा! दुविहे pa0 taM0-पडिसेवणाकुसीले य कसायकुसीले य, पडिसेवणाकुसीले णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे pa0, तंजहा-नाणपडिसेवणाकुसीले दसणपडिसेवणाकुसीले चरित्सपडिसेवणाकुसीले लिंगपडिसेवणाकुसीले अहासुहमपडिसेवणाकुसीले णामं पंचमे, कसायकुसीले णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! पंचविहे paM0 20-नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकसीले अहासुहमकसायकुसीले णामं पंचमे । नियंठे णं भंते ! कतिविहे pa01, गोयमा! पंचविहे paM0, तंजहा-पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अच 25 शतके उद्देशः5 निगोदा नामच सू 749-750 उद्देशः 6 निर्ग्रन्थेषु भेदवेदी sU 751 ॥ 890 ॥ For Personal & Private Use Only
Page #467
--------------------------------------------------------------------------
________________ मसमयनियंठे अहासुद्धमनियंठे णामं पंचमे । सिणाए णं भंते ! कतिविहे pa01, गो! पंचविहे pa0 taM0अच्छची 1 असबले 2 अकम्मंसे 3 संसुद्धनाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी ॥1पुलाए णं भंते ! किं सवेयए होजा अवेदए होजा?, गोयमा! सवेयए होज्जा णो अवेयए होजा, जै सवेयए होजा किं इत्थिवेदए होजा पुरिसवेयए पुरिसनपुंसगवेदए होजा?, गोयमा! नो इथिवेदए होजा पुरिसवेयए TU होज्जा पुरिसनपुंसगवेयए वा होजा। बौसे णं भंते ! किं सवेदए होजा अवेदए होजा?, गोयमा! सवेदए होजा है णो अवेदए होज्जा, जै सवेदए होजा किं इत्थिवेयए होजा पुरिसवेयए होजा पुरिसनपुंसगवेदए होना, गोयमा ! इत्थिवेयए वा होजा पुरिसवेयए वा होजा पुरिसनपुंसगवेयए वा होजा, एवं पडिसेवणाकुसीलेवि, कसायकुसीले णं भंते ! किं सवेदए ? पुच्छा, गोयमा ! सवेदए वा हो अवेदए वा हो, जै अवेदए कि उवसंतवेदए खीणवेदए हो?, गोयमा! उवसंतवेदए वा खीणवेदए वा हो, जै सवेयए होजा किं इस्थि। वेदए पुच्छा, गोयमा ! तिमुवि जहा buso|nniyNtthe णं भंते !किं सवेदए पुच्छा, गोषमा! णो सवेयए होजा अवेयए हो, जै अवेयए ho0 किं उवसंत पुच्छा, गोयमा ! उवसंतवेयए वा होइ खीणवेयए वा होजा । सिणाए णं भंते ! किं सवेयए होजा?, जहा नियंठे तहा सिणाएवि, नवरं णो उवसंतवेयए होजा खीणवेयए होज्जा 2 ॥ (सूत्रं 751) 'पण्णवणेऽत्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र pannavaNa'ttidvArAbhidhAnAyAha-रायगिहेऽत्यादि, 'kati SPAANGROHOAAN**35ASSARI For Personal & Private Use Only
Page #468
--------------------------------------------------------------------------
________________ 749.750 व्याख्या- paNa'mityAdi niyaMTha'tti निर्गताः सबाह्याभ्यन्तरामन्थादिति निर्ग्रन्थाः-साधवः, एतेषां च प्रतिपन्नसर्वविरतीनामपि विचि- 25 शतके प्रज्ञप्तिः |त्रचारित्रमोहनीयकर्मक्षयोपशमादिकृतो भेदोऽवसेयः, तत्र 'pulAya'tti पुलाको-निस्सारो धान्यकणः पुलाक्व्त्पुलाक्ः॥h उद्देशः 5 अभयदेवी|संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते, बौसेऽत्ति बकुशं-शबलं कर्बुरमित्यनान्तरं, निगोदा या वृत्तिः24 | नामचसू ततश्च बकुशसंयमयोगाद्वकुशः 'कुसीलेऽत्ति कुत्सितं शीलं-चरणमस्येति कुशीलः 'नियंठेऽत्ति निर्गतो ग्रन्थात्-मोहनी-॥ ॥ 892 ॥ |यकर्माख्यादिति निर्ग्रन्थः 'सिणाएऽत्ति स्नात इव स्नातो घातिकर्मलक्षणमलपटलक्षालनादिति । तत्र पुलाको द्विविधो 8 उद्देशः 6 लब्धिप्रतिसेवाभेदात् , तत्र लब्धिपुलाको लब्धिविशेषवान् , यदाह-"संघाइयाण कजे चुन्निज्जा चक्कवट्टिमवि जीए। निम्रन्थेषु तीए लद्धीएं जुओ लद्धिपुलाओ मुणेयधो ॥1॥"[स्न्ग्घादिकानां कार्ये यया चक्रवर्तिनमपि चूरयेत्तया लब्ध्या युतो भेदवेदौ लब्धिलाको ज्ञ्यात्व्य्ः॥1॥] अन्ये वाहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्वयतिरिक्तः कश्चिदपर इति । आसेवनापुलाकं पुनराश्रित्याह-'पुलाए णं भंते !'इत्यादि, 'नाणपुलाएऽत्ति ज्ञानमा। श्रित्य पुलाकस्तस्यासारताकारीविराधको ज्ञानपुलाकः, एवं दर्शनादिपुलाकोऽपि, आह च-"खलियाइदूसणेहिं नाणं । संकाइएहिं सम्मत्तं । मलत्तरगुणपडिसेवणाइ चरणं विराहेइ॥1॥लिण्ग्पुलाओ अन्नं निकारणओ karei jo liNg॥8 मणसा अकप्पियाणं निसेवओ होइ अहसुहमो ॥ 2 ॥ " [ स्खलितादिदूषणैर्ज्ञानं शङ्कादिभिः सम्यक्त्वं मूलोत्तर-1 ॥ 891 ॥ गुणप्रतिसेवनया चारित्रं विराधयति ॥ 1 ॥ लिङ्गलाकोऽन्यत् निष्कारणतः करोति यो लिङ्गम् । मनसाऽकल्पितानां |निषेवको भवति य्थासूक्स्स्म्ः॥2॥bkusho द्विविधो भवत्युपकरणशरीरभेदात, तत्र वस्त्रपात्राधुपकरणषिभूषानुवत्तन sU 751 ASSASALSAS For Personal & Private Use Only
Page #469
--------------------------------------------------------------------------
________________ शील उपकरणबकुशः करचरणनखमुखादिदेहावयवविभूषाऽनुवर्ती शरीरबकुशः, स चायं द्विविधोऽपि पञ्चविधः, तथा चाह-bauseNa'mityAdi, 'आभोगबौसेऽत्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्तम्-"आभोगे जाणंतो करेइ दोसं अजाणमणभोगे । मूलुत्तरेहिं संवुड विवरीअ असंवुडो होइ ॥ 1 ॥ अच्छिमुह मज्जमाणो होइ अहासुहुमओ तहा बउसो । अहवा जाणिज्जतो असंवुडो संवुडो इय्रो॥2॥"जानानो दोषं करोत्याभोगः अजानानोऽनाभोगो मूलोत्तरयोः संवृतोऽसंवृतो भ्व्तीत्र्ः॥1॥ अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा bkushH। अथवा ज्ञायमानोऽसंवृतः इतरः स्ण्वृत्ः॥2॥] 'पडिसेवणाकु4. सीले यत्ति तत्र सेवना-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिसेवनाकुशील: 'कसायकुसीलेऽत्ति । कषायैः कुशील कषायकुशीलः 'नाणपडिसेवणाकुसीलेऽत्ति ज्ञानस्य प्रतिषेवणया कुशीलो ज्ञानप्रतिषेवणाकुशील: एवमन्येऽपि, उक्तञ्च-"इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए । अहसुहुमो पुण तुस्से एस त्व्स्सित्तिस्ण्साए॥1॥"||| [ ज्ञानप्रभृतिकानुपजीवन्निह ज्ञानादिकुशीलो भवति यथासूक्ष्मः पुनरेष तपस्वीति प्रशंसया तुष्यति ॥ 1 ॥ "] 'नाणकसायकुसीले त्ति ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीलः, एवमन्येऽपि, इह गाथाः-"णाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ विन्नेओ ॥1॥चारित्त्ण्मि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईए निसेवयं होइ अहसुहुमो ॥2॥अह्वावि कसाएहिं नाणाईणं विराहओ जो u|सो नाणाइकुसीलो णेओ वक्खाणभेएणं ॥ 3 ॥ " ज्ञानदर्शनलिङ्गानि यः क्रोधमानादिभिर्युनक्ति स ज्ञानादिकुशीलः कषायतो bhavati For Personal & Private Use Only
Page #470
--------------------------------------------------------------------------
________________ व्याख्याविज्ञ्येय्ः॥1॥ यः कषायांच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीन्निषेवमाणो भवति यथासूक्ष्मः ॥ 2 ॥ 25 शतके प्रज्ञप्तिः अथवाऽपि यस्तु कषायैर्ज्ञानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन ॥ 3 ॥ ] 'पढमसमयनियंठे' उद्देशः5 अभयदेवी- इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहूर्त्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिम्रन्थः निगोदा यावृत्तिः शेषेष्वप्रथमसमयनिम्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः शेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति नामच सू पारिभाषिकी सञ्ज्ञा, उक्तं चेह-"अंतमुहुत्तपमाणयनिग्गंथद्धाइ पढमसमयंमि । पढमसमयंनियंठो अन्नेसु अपढमसमओ 749-750 ॥ 892 // || सो॥1॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो । सेसेसु पुण अचरमो सामनेणं तु अहसुहुमो ॥ 2 ॥ " उद्देशः 6 निर्ग्रन्थेषु [अन्तर्मुहुर्तप्रमाणनिम्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थः अन्येष्वप्रथमसमयः स्ः॥1॥ एवमेव तदद्धायाश्चरमसमये चरमसमयः यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः ॥ 2 ॥ ] "acchavI'tyAdi, acchavI'tti अव्यथक इत्येके, छवियोगाच्छविः-शरीरं तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदो व्यापारस्तस्या अस्तित्वात्क्षपी तन्निषेधादक्षपीत्यन्ये, घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते 1 'अशवलः' एकान्तविशु द्धचरणोऽतिचारपद्धाभावात् 2'अकाशः' विगतघातिका 3 'संशद्धज्ञानदर्शनधर' केवलज्ञानदर्शनधारीति दूध चतुर्थः अर्हन् जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् 4 'अपरिश्रावी' परिश्रवति-आश्रवति ॥ 892 ॥ कर्म बनातीत्येवंशीलः परिश्रावी तनिषेधादपरिश्रावी-अबन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वहन जिनः केवलीत्ययं पञ्चमो भेद उक्ता, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न निकम्मी kA artha For Personal & Private Use Only www.janelibrary.org
Page #471
--------------------------------------------------------------------------
________________ केनचिद्वत्तिकृतेहान्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवं संभावयामः-शब्दनयापेक्षयैतेषां भेदो भावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम् ॥ अथ वेदद्वारे-'नो अवेयए होज्जत्ति पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपकनेण्योरभावात् 'नो इत्थिवेयएऽत्ति स्त्रियाः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयएऽत्ति पुरुषः सन् यो नपुंसकवेदको वर्द्धितकत्वादिहै भावेन भवत्यसौ पुरुषनपुंसकवेदकः न स्वरूपेण नपुंसकवेदक इतियावत् । 'कसायकुसीले Na'mityAdi, 'उवसंतवेदए है। वा होजा खीणवेयए वा hoja'tti सूक्ष्मसम्परायगुणस्थानकं यावत् कषायकुशीलो भवति, स च प्रमत्ताप्रमत्तापूर्व8 करणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति, 'नियंठे ण' मित्यादौ 4 'उवसंतवेयए वा होज्जा खीणवेयए वा hoja'tti श्रेणिद्वये निर्ग्रन्थत्वभावादिति । 'सिणाए ण' मित्यादौ 'नो उवसंतवेयए होजा खीणवेयए hoja'tti क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥ रागद्वारे पुलाए णं भंते । किं सरागे होजा वीयरागे होजा?, गोयमा ! सरागे होजा णो वीयरागे होजा, एवं जाव कसायकुसीले । णियंठे णं भंते ! किं सरागे होजा? पुच्छा, गोयमा ! णो सरागे होजा वीयरागे * होजा, जै वीयरागे होजा किं उवसंतकसायवीयरागे होजा खीणकसायवीयरागे वा होजा?, गोयमा! उवसंतकसायवीयरागेवा होजाखीणकसायवीयरागेवा होज्जा, सिणाए एवं चेव, नवरंणो उवसंतकसायवीय-8 रागे होजा खीणकसायवीयरागे होज्जा 3 ॥ (सूत्रं752) पुलाए णं भंते ! किं ठियकप्पे होजा अट्ठियकप्पे होजा? गोयमा ! ठियकप्पे वा होजा अद्वियकप्पे वा होजा, एवं जाव सिन्नाए। पुलाए गंभंते ! किं जिणकप्पे For Personal & Private Use Only
Page #472
--------------------------------------------------------------------------
________________ व्याख्या होजा धेरकप्पे होजा कप्पातीते होजा?, गोयमा ! नो जिणकप्पे होजा थेरकप्पे होजा णो कप्पातीते है|25 शतके प्रज्ञप्तिः होज्जा । बौसे णं पुच्छा, गोयमा ! जिणकप्पे वा होज्जा थेरकप्पे वा होजा नो कप्पातीते होजा, एवं पडि- उद्देशः 6 अभयदेवी- 4 सेवणाकुसीलेवि । कसायकुसीले णं पुच्छा, गोयमा ! जिणकप्पे वा होजा थेरकप्पे होज्जा कप्पातीते वा रागादिकया वृत्तिः2 है होज्जा । नियंठे णं पुच्छा, गोयमा ! नो जिणकप्पे होजा नो थेरकप्पे होजा कप्पातीते होजा, एवं सिणाएवि ल्पाःसयंमाः प्रतिसेवा सू ॥ 893 ॥ |4 ॥ (सूत्रं 753) पुलाए णं भंते ! किं सामाइयसंजमे होज्जा छेओवट्ठावणियसंजमे होजा परिहारविसुद्धि *752-755 यसंजमे होजा सुहमसंपरागसंजमे होज्जा अहक्खायसंजमे होजा ?, गोयमा ! सामाइयसंजमे वा होजा छेओवट्ठावणियसंजमे वा होजा णो परिहारविसुद्धियसंजमे होजा णो सुहमसंपरागे होजा णो अहक्खायसंजमे होजा, एवं बौसेवि, एवं पडिसेवणाकृसीलेवि, कसायकुसीले णं पुच्छा, गोयमा ! सामाइयसंजमे वा होजा जाव सुहुमसंपरागसंजमे वा होजा णो अहक्खायसंजमे होजा । नियंठे णं पुच्छा, गोयमा ! णो सामाइयसंजमे होजा जाव णो मुहुमसंपरागसंजमे हो अहक्खायसं0 होजा, एवं सिणाएवि 5॥(सूत्र्ण् 754) पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होजा?, गोयमा! पडिसेवए होजा णो अपडिसेवए हो ज्जा, जै पडिसेवए होजा किं मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होजा?, गोयमा ! मूलगुणपडिदासेवए वा होजा उत्तरगुणपडिसेवए वाहोजा, मूलगुण पडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्त्-|||।893॥ घरगुण पडिसेवमाणे दुसविहस्स पच्चक्खाणस्स अन्नयरं प्द्दिसेवेजा। बौसे णं पुच्च्छा, गोयमा! पडिसेवए ho SANSKRISSAGES For Personal & Private Use Only
Page #473
--------------------------------------------------------------------------
________________ ROCALISTRAS RIGH ज्जा णो अपडिसेवए होजा, जै पडिसेवए होजा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होजा?, गोयमा ! णो मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेजा, पडिसेवणाकुसीले जहा पुलाए । कसायकुसीले णं पुच्छा, गोयमा ! णो पडिसेवए होजा अपडिसेवए होजा, एवं निग्गंथेवि, एवं सिणाएवि 6 ॥ (सूत्रं 755) _ 'पुलाए णं भंते ! किं सरागेत्ति स्राग्ः-स्क्स्साय्ः॥ कल्पद्वारे-'पुलाए Na'mityAdi 'पुलाए णं भंते ! किं ठियकप्पेऽत्यादि, आचेलक्यादिषु दशसु पदेषु प्रथमपश्चिमतीर्थङ्करसाधवः स्थिता एव अवश्यं तत्पालनादिति तेषां स्थितिकरूपस्तत्र वा पुलाको भवेत् , मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत् , एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेति तमाश्रित्याह-'पुलाए णं भंते ! किं जिणकप्पे ॥ | इत्यादि, 'कप्पातीतेऽत्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र । 'कसायकुसीले Na'mityAdau 'कप्पातीते वा hoja'tti र । कल्पातीते वा कपायकुशीलो भवेत् , कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकपायित्वादिति । 'नियंठे ऽमित्यादौ । 'कप्पातीते hojja'tti निर्ग्रन्थः कल्पातीत एव भवेद् , यतस्तस्य जिनकल्पस्थविरकल्पधा न सन्तीति । चारित्र द्वारं व्यक्तमेव ॥ प्रतिसेवनाद्वारे च-पुलाए ण' मित्यादि, 'पडिसेवएऽत्ति संयमप्रतिकूलार्थस्य सम्बलनकषायोदया। त्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः 'मूलगुणपडिसेवएऽत्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन । सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स पचक्खा T For Personal & Private Use Only
Page #474
--------------------------------------------------------------------------
________________ व्याख्या- Nassa'tti तत्र दशविधं प्रत्याख्यानं 'अनागतमैकंत koDIsahiya'mityAdi प्राग्व्याख्यातस्वरूपम् , अथवा 'नवकारपोरि-18/25 शतके प्रज्ञप्तिः सीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं paDiseveja'tti एकतरं प्रत्याख्यानं विराधयेत् , उपलक्षणत्वाच्चास्य पिण्डवि- | उद्देशः6 अभयदेवी- शुद्धयादिविराधकत्वमपि संभाव्यत इति 6 ॥ ज्ञानद्वारे ज्ञानश्रुतेसू यावृत्तिः2 756-757 पुलाए णं भंते ! कतिसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसुवा होजा, दोसु होजमाणे दोसु ॥ 894 ॥ 4 आभिणिबोहियनाणे सुअनाणे होजा तिसु होमाणे तिसु आभिणिबोहियनाणे सुयनाणे ओहिनाणे होजा, एवं बौसेवि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले णं पुच्छा, गोयमा! दोसु वा तिसु वा चउसु वा होजा, दोसु होमाणे दोसु आभिणिबोहियनाणे सुयनाणे होजा, तिसु होमाणे तिसु आभिणिबोहियनाणसुयनाणओहिनाणेसु होजा अहवा तिसु होमाणे आभिणिबोहियनाणसुयनाणमणपज्जवनाणेसु होजा, चउसु होजमाणे चउसु आभिणियोहियनाणसुयनाणओहिनाणमणपज्जवनाणेसु होजा, एवं नियंठेवि । सिणाएणं पुच्छा, गोयमा! एगमि केवलनाणे होज्जा ॥ (सूत्रं 756) पुलाए णं भंते ! केवतियं सुयं अहिज्जेज्जा?, गोयमा ! जहन्नेणं नवमस्स पुवस्स ततियं आयारवत्थु, उक्कोसेणं नव पुबाई अहिजेजा । बौसे पुच्छा, गोय. मा! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं दस पुवाई अहिजेजा। एवं पडिसेवणाकुसीलेवि । कसायकु ॥ 894 ॥ ॥सीले पुच्छा, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुबाई अहिज्जेजा, एवं niyNtthevi। सिदाणाए पुच्छा, गोयमा ! सुयवतिरित्ते होज्जा 7 ॥ (सूत्रं 757) dan Education International For Personal & Private Use Only
Page #475
--------------------------------------------------------------------------
________________ आभिनिबोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह-'पुलाए णं भंते! केवैयं सुर्य । मित्यादि, 'जहन्नेणं अट्ठपवयणमायाओऽत्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्य भाव्यं, ज्ञानपूर्वकत्वाच्चारित्रस्य, तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं बकुशस्य जघन्यतोऽपि |भवतीति, तच्च 'अढण्हं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृ5॥ नामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुपादिना व्यभिचार इति ॥ तीर्थद्वारे पुलाए णं भंते ! किं तित्थे होज्जा अतित्थे होज्जा ?, गोयमा ! तित्थे होजा णो अतित्थे होजा, एवं बौ-IP सेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा! तित्थे वा होजा अतित्थे वा होजा, जह अतित्थे होजा किं तित्थयरे होजा पत्तेयबुद्धे होना ?, गोयमा ! तित्थगरे वा होजा पत्तेयवुद्धे वा होजा, एवं नियंठेवि, एवं सिणाएवि 8॥(सूत्र्ण् 758) पुलाए णं भंते ! किं सलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?, गोयमा ! दवलिंगं पडुच सलिंगे वा होज्जा अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगं पडुच्च नियमा सलिंगे होज्जा एवं जाव सिणाए 9 ॥ (सूत्रं 759) पुलाए णं भंते ! कैसु सरीरसु होजा, गोयमा ! तिसु ओरालियतेयाकम्मएम होज्जा, बौसे णं भंते ! पुच्छा, गोयमा ! तिसु वा चउसु वा होजा, तिसु होमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउवियतेया व्या. 150 For Personal & Private Use Only
Page #476
--------------------------------------------------------------------------
________________ प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 895 ॥ SOCOSSOS HUGO कम्मएसु होजा, एवं प्द्दिसेव्न्नाकुसीलेवि। कसायकुसीले पुच्छा, गोयमा ! तिसु वा चउसु वा पंचसु वा 25 शतके होजा, तिसु होजमाणे तिसु ओरालियतयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउवियते उद्देशः6 याकम्मएसु होजा पंचसु होमाणे पंचसु ओरालियवेउवियआहारगतेयाकम्मएसु होजा, णियंठे सिणाओ य। पुलाकादे स्तीर्थलिंगजहा पुलाओ॥10॥ (सूत्र 760) पुलाए णं भंते! किं कम्मभूमीए होज्जा अकम्मभूमीए होजा, शरीरभूमगोयमा ! जम्मणसंतिभावं पडुच्च कम्मभूमीए होना जो अकम्मभूमीए होजा, बौसे णं पुच्छा, गोयमा! यः सू जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा णो अकम्भूमीए होजा, साहरणं पडुच्च कम्मभूमीए वा होज्जा 758-761 अकम्मभूमीए वा होज्जा, एवं जाव सिणाए ॥ 11 ॥ (सूत्रं 761) __ 'तित्थेऽत्ति सङ्के सति, 'कसायकुसीले त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'अतित्थे वा होजेऽत्युच्यते, अत एवाह-'जै अतित्थे ॥ होजा किं तित्थयरे होज्जेऽत्यादि । लिङ्गद्वारे लिङ्गं द्विधा-द्रव्यभावभेदात् , तत्र च भावलिङ्गं-ज्ञानादि, एतच्च म्वलि-18 अमेव, ज्ञानादिभावस्याहतानामेव भावात् , द्रव्यलिङ्गं तु वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्ग-रजोहरणादि, पर। लिहं च द्विधा-कुतीर्थिकलिक गृहस्थरिङ्ग चेत्यत आह-पुलाए णं भैते । किं सलिंगेऽत्यादि । त्रिविधलिङ्गेऽपि भवेदू, द्रव्यलिङ्गानपेक्षत्वाच्चरणपरिणामस्येति ॥ शरीरद्वारं व्यकं । क्षेत्रद्वारे-'पुलाए णं भंते ! किं क्म्म्भूमीए'18॥895 ॥ इत्यादि, 'जम्मणसंतिभावं paDucca'tti जन्म-उत्पादः सद्भावश्च-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेना-16 तित्यत्ति सङ्के सत्ति, कसादिति तदन्यापेक्षया द्रव्यभावभेदात, tatra For Personal & Private Use Only
Page #477
--------------------------------------------------------------------------
________________ स्तित्वमेव तयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्म्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः, अकर्म्मभूमौ पुमरसौ न जायते तज्जातस्य चारित्राभावात् न च तत्र वर्त्तते, पुलाकलब्धौ वर्त्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् । / बकुशसूत्रे ऽमो अकम्मभूमीए होज त्ति अकर्म्मभूमौ बकुशो न जन्मतो भवति स्वकृतविहारतश्च परकृतविहारतस्तु कर्मभूम्यामकर्म्मभूम्यां च संभवतीत्येतदेवाह - 'साहरणं पडुचेत्यादि, इह च संहरणं - क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्नयनम् ॥ कालद्वारे पुलाए णं भंते! किं ओसप्पिणिकाले होजा उस्सप्पिणिकाले ho0 णोओसप्पिणिणउस्सप्पिणिकाले बा होजा ?, गोयमा ! ओसप्पिणिकाले वा होज्जा उस्सप्पिणिकाले वा होजा नौस्सप्पिणिनोओसप्पिणिकाले वा होज्जा, जै ओसप्पिणिकाले होज्जा किं सुसमसुसमाकाले होज्जा 1 सुसमाकाले होज्जा 2 सुसमदूसमाकाले होजा 3 दूसमसुसमाकाले होज्जा 4 दूसमाकाले होजा 5 दूसमदूसमाकाले होजा 61, go0 ! जंमणं पहुच णो सुसमसुसमाकाले होज्जा 1 णो सुसमाकाले होज्जा 2 सुसमद्समाकाले होज्जा 3 दूसमसुसमाकाले वा होजा 4 णो दूसमाकाले होजा 5 णो दूसमदूसमाकाले होज्जा 6, संतिभावं पडुच्च णो सुसमसुस माकाले होज्जा णो सुसमाकाले होज्जा सुसमद्समाकाले वा होजा दूसमसुसमाकाले वा होजा दूसमाकाले वा होज्जा णो दूसमसमाकाले होज्जा, जै उस्सप्पिणिकाले होला किं दूसमसमाकाले होज्जा दूसमाकाले । होजा दूसमसुसमाकाले होज्जा सुसमद्समाकाले होजा सुसमाकाले होज्जा सुसमसुसमाकाले होजा ?, For Personal & Private Use Only
Page #478
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः2 | 25 शतके उद्देशः6 | पुलाकादे कालः सू 762 ॥ 896 ॥ गो! जंमणं पडुच्च णो दूसमदूसमाकाले होजा1 दूसमाकाले वा होजा 2 दूसमसुसमाकाले वा होजासुसमदूसमाकाले वा होज्जा 4 णो सुसमाकाले होज्जा 5 णो सुसमसुसमाकाले होज्जा 6, संतिभावं पडुच्च णोदृसमदूसमाकाले होजा 1 दूसमाकाले होज्जा 2दूसमसुसमाकाले वा होजा 3 सुसमदूसमाकाले वा होजा4 णो सुसमाकाले होज्जा 5 णो सुसमसुसमाकाले होजा 6 / जै णउस्सप्पिणिनोअवसप्पिणिकाले होजा किं सुसमसुसमापलिभागे हो सुसमपलिभागे0 सुसमदूसमापलिभागे ho0 दूसमसुसमापलिभागे?,गोयमा! जमणं संतिभावं च पड्डुच्च णो सुसमसुसमापलिभागे होजा णो सुसमपलिभागे0 णो दूसमदूसमापलिभागे होजा दूसमसुसमापलिभागे हो । बौसे णं पुच्छा, गोयमा! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा हो. नोओसप्पिणिनौस्सप्पिणिकाले वा होजा, जै ओसप्पिणिकाले ho0 किं सुसमसुसमाकाले पुच्छा, गोयमा! जमणं संतिभावं च पडुच णो सुसमसुसमाकाले होजा णो सुसमाकाले होजा सुसमदूसमाकाले वा होजा दूसमसुसमाकाले वा होजा दूसमाकाले वा हो. णो दूसमदूसमाकाले हो, साहरणं पडुच्च अन्नयरे समाकाले होजा । जै उस्सप्पिणिकाले होजा किं दूसमदूसमाकाले ho06? पुच्छा, गोयमा ! जम्मणं पडुच्च णो दूसमदूसमाकाले होज्जा जहेव पुलाए, संतिभावं पडुच्च णो दूसमदूसमाकाले होजा णो दूसमाकाले होजा एवं संतिभावेणवि जहा पुलाए जाव णो सुसमसुसमाकाले ho0, साहरणं |पहुच्च अन्नयरे समाकाले हो । जै नोओसप्पिणिनौस्सप्पिणिकाले हो.? पुच्छा, गोयमा ! जम्मणसं । साहरणं फाले वा होजा दसतिभावं च पडच पा होजा, जा आसिप्पिणिकाले वा इसमदूसमापलि-/ ॥ 896 ॥ For Personal & Private Use Only
Page #479
--------------------------------------------------------------------------
________________ तिभावं पडुच्च णो सुसमसुसमापलिभागे होज्जा जहेव पुलाए जाव दूसमसुसमापलिभागे हो, साहरणं त पडुच्च अन्नयरे पलिभागे होजा, जहा बौसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठो सिणा ओ य जहा पुलाओ, नवरं एतेसिं अन्भहियं साहरणं भाणियचं, सेसं तं चेव 12 ॥ (सूत्रं 762) l त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहेमवतादिषु, 'सुसमदूसमाकाले वा hoja'tti आदिदेवकाले इत्यर्थः, 'दुस्सममुसमकाले वत्ति चतुर्थेऽरके इत्यर्थः, उक्तात्समाद्यान्नान्यत्रासौ जायते, 'संक्तिभावं पडचेऽत्यादि, अवसर्पिण्यां सद्भाव प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत् , तत्र चतुर्थारके जातः सन् पञ्चमेऽपि वर्त्तते, तृतीय चतुर्थारके सद्भावस्तु तजन्मपूर्वक इति, 'जै ussappiNI'tyAdi, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो भवति, तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपद्यत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव सस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जै NoosappiNI'tyAdi, 'सुसमपलिभागेऽत्ति सुषमसुषमायाः प्रतिभागः-सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुषमसुषमाप्रतिभागो महाविदेहेषु । 'नियंठो सिणाओ य जहा पुलाओऽत्ति एतौ पुलाकवद्वक्तव्यौ, विशेषं पुनराह-'नवरं एएसिं अन्भहियं साहरणं bhANiya'ti पुलाकस्य । हि पूर्वोत्तयुक्त्या संहरणं नास्ति एतयोश्च तत्संभवतीति कृत्वा तद्वाच्य, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ । पूर्वसंहृतयोनिम्रन्थस्नातकत्वप्राधौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह-"समणीमवग्यवेयं परिहारपुलाय dain Education International For Personal & Private Use Only www.janelibrary.org
Page #480
--------------------------------------------------------------------------
________________ # H 25 शतके उद्देशः6 पुलाकादेगइतिः sU763 व्याख्या- 18 मष्पमत्तं च । चोइसविं आहारवं च ण व कोइ स्ण्ह्रि॥1॥" [श्रमणीमपमतवेदं परिहारं पुलाकमप्रमानं c|च्तु- प्रज्ञप्तिः दादशपूर्विणमाहारकं च न कोऽपि संहरति ॥ 1 ॥ ] इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्त दास्तदायुश्च अभयदेवी पुलाकादीनां निरूप्यतेया वृत्तिः पुलाए णं भंते ! कालगए समाणे किं मतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किं ॥ 897 ॥ |भवणवासीसु उथवजेजा वाणमंतरेसु उववजेजा जोइसवेमाणिएसु उववज्जेजा, गोयमा! जो भवणा सीसु णोवाण णो जोइस0 वेमाणिएसु उवव0, वेमाणिएसु उववजमाणे जह. सोहम्मे कप्पे उकोसेणं सह|स्सारे कप्पे उववजेज्जा, बौसे णं एवं चेच नवरं उक्कोसेणं अच्छुए कप्पे, पडिसेषणाकुसीले जहा बौसे, कम्सा-1 यकुसीले जहा पुलाए, नवरं उक्कोसेणं अणुत्तरविमाणेसु उपवजेजा, णियंठे ण भंते ! एवं चेव, एवं जाच वेमाणिएमु उववजमाणे अजहन्नमणुक्कोसेणं अणुप्तरविमाणेसु उववजेजा, सिणाए णं भंते ! कालगए सम्माणे किं गर्ति गच्छइ, गोयमा! सिद्धिगतिं गच्छइ । पुलाए गंभंते ! देवेसु उबवजमाणे किं इंदत्ताए पुषवलेजा दो सामाणियत्ताए उववजेजा तायत्तीसाए वा उक्वजेना लोगपालसाए वा उवधजेना अहमिंदत्ताए या उक वजेजा ?, गोयमा ! अविराहणं पडुच्च इंदत्ताए उबब. सामाणियत्ताए उववज्जेजा लोगपालत्ताए वा उवव0 सायत्तीसाए वा उववजेजा नो अहमिंदत्ताए उवचनेजा, विराहणं पडुच अन्नयरेसु उयवज्जेज्जा, एवं बरसेवि, द एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा! अधिराहणं पड्डुच्च इंदत्साए वा उबषनेजा जाव ASHS+06+0645 kakrakkhana // 897 // For Personal & Private Use Only
Page #481
--------------------------------------------------------------------------
________________ अहमिंदत्तार उवष विराहणं पहुच जनयरेसु उवष0, भियंठे पुच्छा, गोयमा अधिराहणं पडुच्च णो इंदसाएर उवव आव जो लोगपालत्ताए उधव अहमिंदत्साए उधव0, चिराहणं पडुच्च अन्नयरेसु uvv0॥ पुलायरस णं भंते ! देवलोगेसु उववजमाणस्स केवतियं कालं ठिती pa01, गोयमा! जहन्नेणं पलिओवमपुहुसं उक्कोसे0 अट्ठारस सागरोषमाई, बौसस्स पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुहुत्तं उक्कोसेणं बावीसं सागरोवमाई, एवं पडिसेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा! जहन्ने] पलिओवमपुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, णियंठस्स पुच्छा, गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई 13 ॥ (सूत्रं 763) तत्र च 'अविराहणं paDucca'tti अविराधना ज्ञामादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उयवजेजत्ति भवनपत्यादीनामन्यतरेषु देवेघूत्पद्यन्ते, विराधितसंयमानां भवनपत्याधुत्पादस्योक्त॥ त्वात् , यच्च प्रागुक्तं 'वेमाणिएसु uvavajeja'tti तत्संयमाविराधकत्वमाश्रित्याषसेयम् ॥ संयमद्वारे संयमस्थानामि तेषां है चाल्पत्वादि चिन्त्यते, तत्र पुलागस्स णं भंते ! केवतिया संयमट्ठाणा pa01, गो! असंखेज्जा संयमट्टाणा pa0, एवं जाव कसायकु18॥सीलस्स । नियंठस्स णं भंते ! केवैया संजमट्ठाणा pa01, गोयमा ! एगे अजहन्नमणुक्कोसए संजमहाणे, एवं सिणायस्सवि, एतेसि णं भंते ! पुलागवौसपडिसेवणाकसायकुसीलनियंठसिणायाणं संजमट्ठाणाणं कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवे नियंठस्स सिणायस्स [ग्रन्थाग्रम् 14000]ya ege aja HECHASSISTAHIRISASIS For Personal & Private Use Only
Page #482
--------------------------------------------------------------------------
________________ व्याख्याहन्नमणुक्कोसए संजमहाणे पुलागस्स णं संजमहाणा असंखेजगुणा बौसस्स संजमहाणा असंखेजगुणा पडि 25 शतके प्रज्ञप्तिः । सेवणाकुसीलस्स संजमट्ठाणा असंखेज्जगुणा कसायकुसीलस्स संजमट्ठाणा असंखेजगुणा 14 ॥ (सूत्रं 764) उद्देशान अभयदेवी- 'पुलागस्सेऽत्यादि, संयमः-चारित्रं तस्य स्थानानि-शुद्धिप्रकर्षाप्रकर्षकृता भेदाः संयमस्थानानि, तानि च प्रत्येकं सर्वा- पुलाकादेः या वृत्तिः2 है काशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्ख्येयानि भवन्ति, विचित्रत्वाच्चारि- संयमस्थात्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'एगे अजहन्नमणुक्कोसए संजमठाणेऽत्ति निर्ग्रन्थस्यैकं संयमस्थानं। नानि सू ॥ 898 ॥ 764 भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्वादेव तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति ॥ अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह-'एएसि ॥'मित्यादि, सर्वेभ्यः स्तोकं सर्वस्तोक निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः?, यस्मादेकं, फिंभूतं तत् ? इत्याह-'अजहन्नेऽत्यादि, एत्तश्चैवं शुद्धेरे-13 कविधत्वात् , पुलाकादीनां तूक्तक्रमेणासङ्ख्येयगुणानि तानि क्षयोपशमवैचित्र्यादिति ॥ अथ निकर्षद्वार, तत्र निकर्षः* संनिकर्षः, पुलाकादीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह पुलागस्स णं भंते ! केवतिया चरित्तपज्जवा pa01, गो! अणंता चरित्तपज्जवा pa0, एवं जाव sinnaayss। पुलाए णं भंते ! पुलागस्स सट्टाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! सिय॥ ॥ 898 ॥ हीणे 1 सिय तुल्ले 2 सिय अम्भहिए 3, जैहीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजहभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अनंतगुणहीणे वा, अह अन्भहिए अणंतभागमभहिए vA Jan Education Intematonal For Personal & Private Use Only
Page #483
--------------------------------------------------------------------------
________________ **ACHICHICH असंखजहभागमभहिए वा संखेजभागमभहिए वा संखेज्जगुणमन्भहिए वा असंखेनगुणमन्भहिए वा॥ अणंतगुणमन्भहिए वा॥ पुलाए णं भंते! बौसस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किंहीणेतुल्ले अन्भहिए, गोयमा! हीणे नो तुल्ले नो अन्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं सम छट्ठाणवडिए जहेव सहाणे, नियंठस्स जहा बौसस्स, एवं सिणायस्सवि ॥ बौसे णं भंते ! पुलागस्स परहाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! णो हीणे No tulle anbhahie annNtgunnmbhhie| bause णं भंते ! बौसस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोय्मा। सिय हीणे सिय तुल्ले सिय अन्भहिए, जै हीणे छट्ठाणवडिए । बौसे णं भंते ! पडिसेवणाकुसीलस्स परहाणसन्निगासेणं चरित्तपज्जवेहिं किंहीणे01, छट्ठाणवडिए, एवं कसायकुसीलस्सवि ॥ बौसे णं भंते ! नियंठस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा!हीणे णो तुल्ले णो अन्भहिए अणंतगुणहीणे, एवं सिणायस्सवि, पडिसेवणाकुसीलस्स एवं चेव बौसवत्तबया भाणियबा, कसायकुसीलस्स एस चेव बौसवत्तवया नवरं पुलाएणवि समं छट्ठाणवडिए । णियंठे णं भंते ! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपनवेहिं पुच्छा, गोयमा ! णो हीणे । ष्णोतुल्ले अन्भहिए अणंतगुणमन्भहिए, एवं जाव ksaaykusiilss|nniyNtthe गं भंते!णियंठस्स सट्ठाणसन्निगा र सेणं पुच्छा, गोयमा ! नो हीणे तुल्ले णो अन्भहिए, एवं सिन्नाय्स्स्वि। सिणाए णं भंते ! पुलागस्स परहांणसन्नि एवं जहा नियंठस्स वत्तघया तहा सिणायस्सवि भाणियबा जाव सिणाए णं भंते ! सिणायस्स। 9648 HORE For Personal & Private Use Only
Page #484
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 899 ॥ MECHAKRA सहाणसन्निगासेणं पुच्छा, गोयमा! णो हीणे तुल्ले णो अन्भ्हिए। एएसिणं भंते ! पुलागबकुसपडिसेवणा- | 25 शतके कुसीलकसायकुसीलनियंठसिणायाणं जहन्नुकोसगाणं चरित्तपजवाणं कयरे 2 जाव विसेसाहिया वा', उद्देशः 6 गोयमा ! पुलागस्स कसायकुसीलस्स य एएसि णं जहन्नगा चरित्तपजवा दोण्हषितुल्ला सवत्थोवा, पुलागल्स पुलाकादेः उक्कोसगा चरित्तपजवा अनंतगुणा, बौसस्स पडिसेवणाकुसीलस्स य एएसिणं जहन्नगा चरित्तपजया |पयेवयोग कषायाःसू । दोण्हवि तुल्ला अणंतगुणा, बौसस्स उक्कोसगा चरित्तपजवा अणंतगुणा, पडिसेवणाकुसीलस्स उक्कोसगा 765-767 चरित्तपज्जवा अणंतगुणा, कसायकुसीलस्स उकोसगा चरित्तपजवा अणंतगुणा, णियंठस्स सिणायस्स य एतेसि णं अजहन्नमणुकोसगा चरित्तपज्जवा दोण्हवि तुल्ला अणंतगुणा 15 ॥ (सूत्रं 765) पुलाए णं भंते ! किं सयोगी होजा अजोगी वा होला ?, गोयमा ! सयोगी होजा नो अयोगी होजा, जह सयोगी होजा किं मणजोगी होजा वहजोगी होजा काययोगी होजा?, गोयमा! मणजोगी वा होजा वयजोगी वा होजा कायजोगी वा होजा, एवं जाव नियंठे । सिणाए णं पुच्छा, गोयमा ! सयोगी वा होजा अयोगी वा होजा, जह सयोगी होजा किं मणजोगी होजा सेसं जहा पुलागस्स 16 ॥ (सूत्रं 766) पुलाए णं भंते । किं सागारोवउत्ते होजा अणागारोवउत्ते होजा?,गोयमा! सागारोवउत्ते वा होजा अणागारोवउत्ते वा होना एवं जाव सिणाए 17 ॥ (सूत्रं 767) पुलाए णं भ्ण्ते। सकसायी होजा अकसायी होजा?, गोयमा ! सकसापी ICM|899 ॥ होजा णो अकसायी होजा, जा सकसाई से णं भंत! कतिसु कसाएमु होजा, गोयमा! vasu For Personal & Private Use Only
Page #485
--------------------------------------------------------------------------
________________ OMOMOMOMOMvaka कोहमाणमायालोमेसु होजा, एवं उसेचि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले गं पुच्छा, गोय्मा। सकसायीहोजाणो अकसायी होना, जैसकसायीहोजा सेणं भंते! कतिसुकसाएसु होना,गीयमा! |चउसुवा तिसु था दोसु वा एगमि वा होजा, चउसु होमाणे चासु संजलणकोहमाणमायालीमेसु होला तिसु होमाणे तिसु संजलणमाणमायालोमेसु होना दोसु होमाणे संजलणमायालोमेसु होला एगमि होमाणे संजलणलोभे होजा, नियंठे णं पुच्छा गोय्मा। NI सकसायी होजा अकसायीहोजा, जइअकसायी होना किं वसंतकसायी होजा खीणकसायी होना ?, गोयमा उपसंतकसायी चाहोबाखीणकसायी वा होजा, |सिणाए एवं चेच, नवरं गो उपसंतकसायी होजा, खीणकसायी होजा 18 ॥ (सूत्र 768) | "पुलागस्सेऽत्यादि, 'carittapajjaya'tti चारित्रख-सर्वविरतिरूपपरिणामस्थ पर्यवा-भेदाश्चारित्रपर्थवास्ते च बुद्धिकृत्ता अविभागपलिच्छेदा विषयकृता वा सहाणसंनिगासणं ति स्वं-आत्मीयं सजातीयं स्थान-पर्धवाणामाश्रयः स्वस्थान|पुलाकादेः पुलाकादिरेव तस्य संनिकर्षः-संयोजनं स्वस्थानसंनिकर्षस्तेम, किं ?-'हीणेऽत्ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः "तुल्लेत्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः 'anbhahiya'tti विशुद्धत्तरपर्यवयोगादभ्यधिकः, 'सिय हीणेऽत्ति अशुद्धसंयमस्थानव|र्त्तित्वात् 'सिय तुल्लेऽत्ति एकसंयमस्थानवर्त्तित्वात् 'सिय अन्भहिएऽत्ति विशुद्धतरसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि 10000, तस्य सर्वजीवानन्तकेन zatapa RECER-61-4 For Personal & Private Use Only
Page #486
--------------------------------------------------------------------------
________________ 05 25 zatake उद्देशः6 पुलाकादेः पर्यवयोगकषायाः व्याख्या-15 रिमाणतया कल्पितेन भागे हृते शतं लब्धं 100, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि प्रज्ञप्तिः 9900, पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमिअभयदेवी त्यनन्तभागहीनः, 'असंखेज्जभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 लोकाकाशप्रदेशपरिमाणेया वृत्तिः2 नासङ्ख्येयकेन कल्पनया पच्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च ॥ 9.0 ॥ शतानि 9800, पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्खये यकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः, 'संखेजभागहीणे va'tti पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 उत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्र, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव द। सहस्राणि 9000 पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसावुत्कृष्टसक्येयकभागहारलब्धेन ॥ सहस्रेण हीनः, 'संखेजगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च सहस्र, ततश्चोत्कृष्टसहवेयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सक्येयगुणहीनः, 'असंखेजगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपयेवाग्रं 5 च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिजायते दश सहस्राणि, स च तेन लोकाकाशप्रदेशपरिमाणासयेयकेन कल्पनया पश्चाशत्प्रमाणेन गुणकारेण हीन SHARIDURIAISIAISAIPAISA // 900 // For Personal & Private Use Only
Page #487
--------------------------------------------------------------------------
________________ च शतानि पर्यवापरणपर्यवानं सहस्रमाचरणपर्यवानं शतमाने सत्यर्थः, विजातीयश्च । इत्यसोयगुणहीन इति, 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशक द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैर्व्याख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्माप्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसमयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽद्योऽनन्तगुणाधिक इति॥ | 'पुलाए णं भंते ! बौसस्सेऽत्यादि, 'parahANasannigAseNaM'ti विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशा। दिः, तत्र पुलाको बकुशाद्धीनस्तथाविधविशुद्ध्यभावात् , 'कसायकुसीलेणं समं छहाणवडिए जहेव सहाणेऽत्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् अविशुद्धसंयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात् , | यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात् , व्यवच्छिन्ने च पुलाके कषायकुशील एकक एवासाचेयानि संयमस्थानानि व्या. 151 dain Education International For Personal & Private Use Only
Page #488
--------------------------------------------------------------------------
________________ PALIOS व्याख्याऽप्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 901 ॥ 25 शतके उद्देशः 6 पुलाकादेः पर्यवयोगकषायाः सू 768 *98* गच्छति शुभतरपरिणामत्वात् ,ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति, ततश्च बकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्ख्येयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थान प्राप्त इति । 'नियंठस्स जहा bausassa'tti पुलाको निर्ग्रन्थादनन्तगुणहीन इत्य्र्थ्ः॥ चिन्तितः पुलाकोऽवशेषैः सह, अथ बकुशश्चिन्त्यते-'बौसे ऽमित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात् , बकुशात्तु हीनादिविचित्रपरिणामत्वात् , प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निम्रन्थस्नातकाभ्यां तु हीन एवेति, | 'बौसवत्तवया bhANiyaca'tti प्रतिसेवाकुशीलस्तथा वाच्यो यथा बकुश इत्यर्थः, कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाद्वकुशोऽभ्यधिक एवोक्तः सकषायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तत्सरिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादिति ॥ अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयनाह-एएसि ॥'मित्यादि ॥ योगद्वारे-'अयोगी वा hoja'tti इहायोगी शैलेशीकरणे । उपयोगद्वारं तु सुगमत्वान्न । लिखितम् । कषायद्वारे-'सकसाई hoja'tti पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् |'तिसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सवलनक्रोधे उपशान्ते क्षीणे वा शेषेषु त्रिषु, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ॥ लेश्याद्वारे पुलाए णं भंते ! किं सलेस्से होजा अलेस्से होजा ?, गोयमा! salesse hojA No alesse hojA, jaha // 90 Jain Education Intematonal For Personal & Private Use Only
Page #489
--------------------------------------------------------------------------
________________ salesse होज्जा से णं भंते ! कतिसु लेस्सासु होज्जा ?, गोयमा ! तिसु विसुद्धलेस्सासु होज्जा, taM0 तेउलेस्साए पूम्ह लेस्साए सुक्कलेस्साए, एवं बौसस्सवि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा ! सलेस्से होज्जा णो अलेस्से होज्जा, जै सलेस्से होज्जा से णं भंते ! कतिसु लेसासु होज्जा ? गोयमा ! छसु लेसासु होज्जा, taM0- कण्हलेस्साए जाव सुक्कलेस्साए, नियंठे णं भंते ! पुच्छा, गोयमा ! सलेस्से होज्जा णो अलेस्से होज्जा, जै सलेसे ho0 से णं भंते ! कतिसु लेस्सासु होज्जा ?, गोयमा ! एक्काए सुक्कलेस्साए होजा, सिणाए पुच्छा, गोयमा ! salesse vA alesse vA hojjA, jai salesse ho0 se णं भंते ! कतिसु लेस्सासु होज्जा ? गोयमा ! |एगाए परमसुक्कलेस्साए होजा 19 ॥ सूत्रं 769) पुलाए णं भंते । किं वहुमाणपरिणामे होज्जा हीयमाणपरिणामे होजा अवट्ठियपरि0 ?, गोयमा ! वहुमाणपरि0 वा होजा हीयमाणपरिणामे वा होज्जा अवट्ठियपरिणामे वा होज्जा, एवं जाव कसायकुसीले । णियंठे णं पुच्छा, गोयमा ! वहुमाणपरिणामे ho0 णो हीयमाणप0 ho0, अवद्वियपरिणामे वा होज्जा, एवं सिणाएव । पुलाए णं भंते ! केवैयं कालं वमाणपरिणामे होज्जा ?, गोयमा ! जहनेणं एवं समयं उक्को0 अंतोमु0, केवतियं कालं हीयमाणपरिणामे होज्जा ?, गोयमा ! जह0 एकं समयं उक्को0 अंतोमु0, केवैयं कालं अवट्टियपरिणामे होज्जा ?, गोयमा ! जहन्ने0 एकं । समयं उक्कोसेणं सत्त समया, एवं जाव कसायकुसीले । नियंठे णं भंते ! केवतियं कालं वहुमाणपरिणामे होज्जा ?, गोयमा ! जहन्ने0 अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्टियपरिणामे होज्जा ?, For Personal & Private Use Only
Page #490
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 902 ॥ 25 शतके उद्देशः6 पुलाकादेतेश्यापरिणामाः सू 769-770 गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं । सिणाए णं भंते ! केवैयं कालं वड्डमाणपरिणामे होजा?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवैयं कालं अवट्ठियपरिणामे होजा ?, गोयमा ! |जह* अंतोमु0 उक्कोसे0 देसूणा पुषकोडी 20 ॥ (सूत्रं 770) 'तिसु visuddhalesAsu'tti भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयो भवन्ति, कषायकुशीलस्तु षट्स्वपि, | सकषायमेव आश्रित्य 'पुबपडिवन्नओ पुण अन्नयरीए उ लेसाए' [पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां] इत्येतदुक्तमिति संभाव्यते, 'एकाए परमसुक्काएऽत्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति ॥ परिणामद्वारे-वड्डमाणपरिणामे इत्यादि, तत्र च वर्द्धमानः-शुद्धरुत्कर्ष गच्छन् हीयमानस्त्वपकर्ष गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात् , स्नातकस्तु हानिकारणाभावान हीयमानपरिणामः स्यादिति ॥ pariNAmAdhikArAdevedamAha'pulAe Na'mityAdi, तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैक समयमिति 'उक्कोसेणं अंतोमुहत्तंति एतत्स्वभावत्वावर्द्धमानपरिणामस्येति । एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं बकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुन: पुलाकस्य, पुलाकत्वे मरणाभा। वात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति,यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रेन्थो । जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यातू , केवलज्ञानोत्पत्तौ परिणामान्तरभावात् , अवस्थितपरिणामः पुन मात्, स्नातकस्नु हानिकस्तु स्थिर इति, तत्र निर्माणपरिणामे इत्यादि, सदा तु शुक्लैव, साडयातर ॥ 902 ॥ For Personal & Private Use Only
Page #491
--------------------------------------------------------------------------
________________ निर्ग्रन्थस्य जघन्यत एक समयं मरणात्स्यादिति । 'सिणाए णं भंते !' इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहूर्त्त वर्द्धमानपरिणामः, शैलेश्यां तस्यास्त प्रमाणत्वात् , अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त, कथम् ?, उच्यते, यः स केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'उकोसेणं देसूणा puvakoDI'tti पूर्वकोव्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे पुलाए णं भंते ! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति । बौसे पुच्छा, गोयमा ! सत्तविहबंधए वा अट्टविहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ बंधै, एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छबिहबंधए वा, सत्त बंधमाणे आउयवजाओ सत्त कम्मप्पगडीओ बंधै, अह बंधमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ बंधै, छ बंधमाणे आउयमोहणिज वजाओ छक्कम्मप्पगडीओ बंधै । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज्जं कम्मं बंधै । सिणाए पुच्छा, | गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्जं कम्मं बंधै 21 ॥ (सूत्रं 771) पुलाए |णं भंते ! कति कम्मप्पगडीओ वेदेइ?, गोयमा! नियम अट्ट कम्मप्पगडीओ वेदेइ, एवं जाव कसायकुसीले, नियंठे णं पुच्छा, गोयमा ! मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेइ । सिणाए णं पुच्छा, गोयमा ! veya ornare ** ** dain Education International For Personal & Private Use Only
Page #492
--------------------------------------------------------------------------
________________ व्याख्या- [णिज्जआउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेइ 22 ॥ (सूचं 772) पुलाए णं भंते ! कति कम्मप्प-॥25 शतके प्रज्ञप्तिः । गडीओ उदीरेति ?, गोयमा ! आउयवेयणिजवजाओ छ कम्मप्पगडीओ उदीरेइ । बौसे पुच्छा, गोयमा! उद्देशः6 अभयदेवी सत्तविहउदीरए वा अट्टविहउदीरए वा छबिहउदीरए वा, सत्त उदीरमाणे आउयवज्जाओ सत्त कम्मप्पगया vRttiH2/4 | पुलाकादेडीओ उदीरेति, अट्ठ उदीरमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिज्जव |ब्न्ध्वेदो॥903॥ जाओ छ कम्मपगडीओ उदीरेति, पडिसेवणाकुसीले एवं चेव, कसायकुसीले णं पुच्छा, go0! सत्तविहउदी-।3॥ जाओ दीरणा:सू दरए वा अट्टविहउदीरए वा छविहउदीरए वा पंचविहउदीरए वा, सत्त उदीरमाणे आउयवज्जाओ सत्त कम्म-6 771-773 प्पगडीओ उदीरेति, अट्ट उदीरमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणि॥ जवजाओ छ कम्मप्पगडीओ उदीरेति, पंच उदीरेमाणे आउयवेयणिजमोहणिज्जवजाओ पंच कम्मप्पगडीओ । उदीरेति । नियंठे णं पुच्छा, गोयमा ! पंचविहउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिज्जमोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरमाणे णामं च गोयं च उदीरेति । सिणाए पुच्छा, गोयमा ! दुविहउदीरए वा अणुदीरए वा, दो उदीरमाणे णामं च गोयं च उदीरेति 23 ॥ (सूनं 773) | __'आउयवजाओऽत्ति पुलाकस्यायुर्वन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति । 'बौसेऽइत्यादि, त्रिभा.द * गाद्यवशेषायुषो हि जीवा आयुर्वनन्तीति त्रिभागद्वयादौ तन्न बघ्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कम्र्मणां ॥ 903 ॥ ॥ बन्धका भवन्तीति, 'छविहं बंधेमाणा' इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बध्नाति, अप्रमत्तान्तत्वात dain Education International For Personal & Private Use Only
Page #493
--------------------------------------------------------------------------
________________ द्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति शेषाः स्स्द्देवेति। 'एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव वनाति, ह बन्धहेतुषु योगानामेव सद्भावात् , 'अबंधए वत्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति ॥ वेदनद्वारे-'मोसाहणिजबजाओऽत्ति निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य तु घातिकर्मणां क्षीण-IN । त्वाद्वेदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जेत्यादि ॥ उदीरणाद्वारे-'आउयवेयणिजवजाओत्ति, अयमर्थःपुलाक आयुर्वेदनीयप्रकृती!दीरयति तथाविधाध्यवसायस्थानाभावात् , किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति,एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयति स ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति, स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ॥ 'upasaMpajahanna'ttidvAraM, तत्रोपसम्पत् उपस. म्पत्तिः-प्राप्तिः 'jahanna'tti हानं-त्यागः उपसम्पच्च हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकषायत्वादिकमुपसम्पद्यते इत्यर्थः, तत्र पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति किं उवसंपज्जति ?, गोयमा ! पुलायत्तं जहति कसायकुसीलं वा अस्संजमं वा उवसंपज्जति, बौसे णं भंते! बौसत्तं जहमाणे किं जहति किं उवसंपज्जति?, गोयमा ! बौसत्तं जहति पडिसेवणाकुसीलं वा कसायकुसीलं वा असंजमं वा संजमासंजमं वा उवसंपज्जति, पडिसेवणाकुसीले णं भंते ! पडि पुच्छा, गोयमा ! पडिसेवणाकुसीलत्तं जहति बौसं वा कसायकुसीलं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति, कसायकुसीले पुच्छा, गोयमा ! कसायकुसीलतं जहति पुलायं ACCAKACHROCK: For Personal & Private Use Only w
Page #494
--------------------------------------------------------------------------
________________ 64 व्याख्या- वा षौसं वा पडिसेवणाकुसीलं वा णियंठं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति, णियंठे पुच्छा,॥25 शतके प्रज्ञप्तिः । गोयमा ! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं vA uvsNpjti|sinnaae पुच्छा, गोयमा! उद्देशः6 अभयदेवी-&आसिणायत्तं जहति सिद्धिगतिं उवसंपन्जति 24 ॥ (सूत्रं 774) पुलाए णं भंते ! किं सन्नोवउत्ते होजा नोस पुलाकादेया वृत्तिः2 नोवउत्ते होजा?, गोयमा ! णोसन्नोवउत्ते वा होजा सन्नोवउत्ते वा होजा । बौसे णं भंते ! पुच्छा, गोयमा! ग्रहसंज्ञासन्नोवउत्ते वा होजा नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे हारेतराः ॥ 904 ॥ सिणाए य जहा पुलाए 25॥(सूत्र्ण् 775) पुलाए णं भंते ! किं आहारए होजा अणाहारए होजा?, गोयमा! सू 774आहारए होजा णो अणाहारए होजा, एवं जाव niyNtthe। सिणाए पुच्छा, गोयमा! आहारए वा होजा अणा-12 हारए वा होज्जा 26 ॥ (सूत्रं 776) | 'पुलाए Na'mityAdi, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसद्भावात् , एवं ॥ यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन् , कषायकुशीलो हि विद्यमानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकं च निर्ग्रन्थभावं, निर्ग्रन्थस्तु कषायित्वं । वा स्नातकत्वं वा याति, स्नातकस्तु सिङ्ख्यत्येवेति । निर्ग्रन्थसूत्रेऽकसायकुसीलं वा सिणायं वा' इह भावप्रत्ययलोपात् 4 ॥ 904 ॥ | कषायकुशीलत्वमित्यादि दृश्यं, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु ॥ मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि ASSASURESANSASTERS KAASHAIRS For Personal & Private Use Only
Page #495
--------------------------------------------------------------------------
________________ भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति ॥ सज्ञाद्वारे - 'सन्नोवउत्तेऽत्ति, इह सज्ञा - आहारादिसञ्ज्ञा तत्रोपयुक्तः - कथञ्चिदाहाराद्यभिष्वङ्गवान् सञ्ज्ञोपयुक्तः, नोसञ्ज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात्, न तु पुलाकः सरागत्वात् नैवं न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् चूर्णिकारस्त्वाह - 'नोसन्ना nANasanna'tti, तत्र च पुलाकनिर्ग्रन्थस्नातकाः नोसञ्ज्ञोपयुक्ताः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसञ्ज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथाविधसंयमस्थानसद्भावादिति ॥ आहारकद्वारे - ' आहारए होज 'त्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्व कारणानामभावादाहारकत्वमेव । 'सिणाए' इत्यादि, स्नातकः केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु अयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारक इति ॥ भवद्वारे पुलाए णं भंते! कति भवग्गहणाई होजा 2, गोयमा ! जहन्नेणं एकं उक्कोसेणं तिन्नि । बौसे पुच्छा, गोयमा ! जह0 एवं उक्कोसेणं अट्ठ, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए । सिणाए पुच्छा, गोयमा ! एक्कं 27 ॥ (सूत्रं 777) पुलागस्स णं भंते ! एगभवग्गहणीया केवतिया आगरिसा । pa0 ?, गोयमा ! जहन्नेणं एक्को उक्कोसेणं तिन्नि । बौसस्स णं पुच्छा, गोयमा ! जहन्नेणं एक्को उक्कोसेणं सतग्गसो, एवं पडिसेवणाकुसीलेवि, कसायकुसीलेविं । णियंठस्स णं पुच्छा, गोयमा ! जहन्नेणं एको उक्कोसेणं For Personal & Private Use Only
Page #496
--------------------------------------------------------------------------
________________ 25 zatake उद्देशः6 पुलाकादेर्भवाकर्षों सू 777 778 व्याख्या दोन्नि । सिणायस्स णं पुच्छा, गोयमा ! एक्को॥ पुलागस्स णं भंते ! नाणाभवग्गहणिया केवतिया आगरिसा प्रज्ञप्तिः पन्नत्ता ?, गोयमा ! जहन्नेणं donni ukkose. stt| bausassa पुच्छा, गोयमा! जहन्नेणं दोन्नि उक्कोसेणं अभयदेवी सहस्सग्गसो, एवं जाव कसायकुसीलस्स । नियंठस्स णं पुच्छा, गोयमा! जहन्नेणं दोन्नि उक्कोसेणं पंच । या वृत्तिः2/ | सिणायस्स पुच्छा, गोयमा ! नत्थि एकोवि 28 ॥ (सूत्रं 778) ॥ 905 ॥ 'पुलाए Na'mityAdi, पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो |वा तत्रैव भवे भवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति । 'बौसेऽत्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्ध्यति, कश्चित्त्वेकत्रैव बकुशत्वमवाप्य भवान्तरे तदनवाप्येव सिद्धयतीत्यत उच्यते-'जहन्नेणं एकं भवग्गहणं ति, 'उक्कोसेणं अहत्ति किलाष्टौ भवग्रहणानि उत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते-'उक्कोसेणं अहत्ति ॥ अथाकर्षद्वारं, तत्राकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति । 'egabhavaggahaNiya'tti एकभवग्रहणे ये भवन्ति 'सयग्गसोऽत्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तञ्च-"तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होति विरीए|"त्ति [त्रयाणां सहस्रपृथक्त्वं विरतेः पुनः शतपृथक्त्वं भवति ॥ ] 'उक्कोसेणं दोन्नित्ति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति ॥ 'पुलागस्से-| व त्यादौ 'nANAbhavaggahaNiya'tti नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः, 'जहन्नेणं दोन्नित्ति एक आकर्ष ekatra bhave For Personal & Private Use Only
Page #497
--------------------------------------------------------------------------
________________ GODHARIESCREEN द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षों स्यातां, 'उक्कोसेणं satta'tti पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति । 'बौसेऽत्यादि, 'उक्कोसेणं सहस्सग्गसोऽत्ति बकुशस्याष्टौ भवग्रहणानि उत्कर्षत उक्तानि, एकत्र च भवग्रहणे उत्कर्षत आक-॥ र्षाणां शतपृथक्त्वमुक्तं, तत्र च यदाऽष्टास्वपि भवग्रहणेषूत्कर्षतो नव प्रत्येकमाकर्षशतानि तदा नवानां शतानामष्टाभिगुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति । 'नियंठस्से त्यादौ 'उक्कोसेणं paMca'tti निर्ग्रन्थस्योत्कषर्तस्त्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिम्रन्थत्वाकर्ष कृत्वा सिद्ध्यतीति कृत्वोच्यते पञ्चेति ॥ कालद्वारे पुलाए णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणबि अंतोमुहुत्तं । बौस । पुच्छा, गोयमा ! जह0 एकं समयं उक्कोसेणं देसूणा पुचकोडी, एवं पडिसेवणाकुसीलेवि कसायकुसीलेवि । नियंठे पुच्छा, गोयमा ! जह. एकं समयं उक्कोसेणं अण्तोमुहुत्त्ण्। सिणाए पुच्छा, गोयमा!जहन्नेणं अंतोमुहुतं । / | उक्कोसेणं देसूणा पुवकोडी ॥ पुलाया । भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एकं समयं । उक्कोसेणं अंतोमुहुत्तं । बौसे णं पुच्छा, गोयमा ! सचद, एवं जाव कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा बउसा 29 ॥ (सूत्रं 779) पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह अंतोमु0 उक्को0 अणतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवड्डपोग्गलपरियह 25*4%84-12-63- 525 For Personal & Private Use Only
Page #498
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञसिः अभयदेवीया वृत्तिः2 ॥ 906 ॥ |देसूणं, एवं जाव नियंठस्स । सिणायस्स पुच्छा, गोयमा ! नत्थि अंतरं ॥ पुलायाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 एक्कं समयं उक्को0 संखेज्जाई वासाई । बउसाणं भंते ! पुच्छा, गोयमा ! नत्थि अंतरं, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा ! जह0 एक्कं sa0 उक्कोसेणं छम्मासा, सिणायाणं जहा बउसाणं 30 ॥ (सूत्रं 780 'पुलाए ण' मित्यादौ, 'जहन्नेणं aMtomuhuttaM'ti पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्त्तापरिपूर्ती पुलाको न म्रियते नापि । प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्यन्तर्मुहूर्त्तमेतत्प्रमाणत्वादेतत्स्वभावस्येति । 'बौसे' इत्यादि, 'जहन्त्रेणमेकं समयं 'ति बकुशस्य चरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवादिति, 'उक्कोसेणं देसूणा पुनकोडि 'त्ति । पूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति । 'नियंठे ण' मित्यादौ 'जहन्नेणं एक्कं समयं ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मरणसम्भवात्, 'उक्कोसेणं aMtomuhuttaM'ti निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति । 'सिणाये' त्यादौ 'जहन्नेणं aMtomuttaM'ti आयुष्कान्तिमेऽन्तर्मुहूर्त्ते केवलोत्पत्तावन्तर्मुहूर्त्तं जघन्यतः स्नातककालः स्यादिति ॥ पुलाकादीनामेकत्वेन । कालमानमुक्तं अथ पृथक्त्वेनाह - 'पुलाया ण' मित्यादि, 'जहन्त्रेणं एवं समयं 'ति, कथम् ?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्त - कालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वे च जघन्यं पृथक्त्वं भवतीति । 'उक्कोसेणं aMtomuhuttaM'ti यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्त्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूर्त्त तदेकपुलाकस्थि For Personal & Private Use Only 25 zatake uddezaH 6 pulAkAdikAlAntare sU 779780 // 906 //
Page #499
--------------------------------------------------------------------------
________________ | त्यन्तर्मुहूर्त्तान्महत्तरमित्यवसेयं वकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति । 'नियंठा जहा pulAya'tti ते चैवं - जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति ॥ अन्तरद्वारे - 'पुलागस्स Na'mityAdi, तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, कालानन्त्यमेव कालतो नियमयन्नाह - 'अनंताओ' इत्यादि, इदमेव क्षेत्रतोऽपि नियमयन्नाह - 'खेत्तओ' इति, स चानन्तः कालः क्षेत्रतो मीयमानः किंमानः ? इत्याह- 'अवड' मित्यादि, तत्र पुद्गलपरावर्त्त एवं श्रूयते - किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता । क्षेत्रतः पुद्गलपरावत भवति, स च परिपूर्णोऽपि स्यादत आह- 'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्थोऽप्यर्द्धतः पूर्णः स्यादत आह- 'देणं' ति देशेन-भागेन न्यूनमिति । 'सिणायस्स नत्थि aMtaraM'ti प्रतिपाताभावात् ॥ एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह - 'पुलायाण' मित्यादि, व्यक्तम् ॥ समुद्र्घातद्वारे पुलागस्स णं भंते ! कति समुग्धाया पन्नत्ता ?, गोयमा ! तिन्नि समुग्धाया pa0, तं - वेयणासमुग्धाए कसा। यसमुग्धाए मारणंतियसमुग्धाए, बौसस्स णं भंते ! पुच्छा, गोयमा ! पंच समुग्धाया pa0, taM0 - वेयणासमुग्धाए जाव तेयासमुग्धाए, एवं पडि सेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा ! छ समुग्धाया pa0, taM0 - वेयणासमुग्धाए जाव आहारसमुग्धाए, नियंठस्स णं पुच्छा, गोयमा ! नत्थि एक्कोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्धाए pa0 31 ॥ सूत्रं 781 ) पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होना 1 For Personal & Private Use Only
Page #500
--------------------------------------------------------------------------
________________ व्याख्या- असंखेजइभागे होजा 2 संखेज्जेसु भागेसु होजा 3 असंखेजेसु भागेसु होजा 4 सवलोए होज्जा51, गोयमा! 25 शतक प्रज्ञप्तिः । णो संखेजइभागे होजा असंखेजइभागे होजा णो संखेज्जेसु भागेसु होज्जा णो असंखेजेसु भागेसु होजा णो ॥ उद्देशः 6 अभयदेवीसबलोए होजा, एवं जाव niyNtthe। सिणाए णं पुच्छा,गोयमा! णो संखेजइभागे होजा असंखेजइभागे होजा पुलाकादेः या वृत्तिः2 ते णो संखेजेसु भागेसु होज्जा असंखेजेसु भागेसु होजा सवलोए वा होज्जा 32 ॥ (सूत्रं 782) पुलाए णं समुद्घात क्स्सेत्राव्गा907॥ भंते ! लोगस्स किं संखेजइभागं फुसइ असंखेजइभागं फुसइ ?, एवं जहा ओगाहणा भणिया तहा फुस भावासू |णावि भाणियचा जाव सिणाए 33 ॥ (सूत्रं 783) पुलाए णं भंते ! कतरंमि भावे होजा?, गोखओवसमिए 781-784 भावे होजा, एवं जाव क्साय्कुसीले। नियंठे पुच्छा, गोयमा ! उवसमिए वा भावे होजा खइए वा भावे होजा । सिणाए पुच्छा, go0 ! खाइए भावे होजा'34 ॥ (सूत्रं 784) 'कसायसमुग्घाएऽत्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्घातो भवतीति,'मारणंतियसमुग्घाएऽत्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातान्निवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावात् , 'नियंठस्स नत्थि एक्कोवित्ति त्थास्व्भाव्त्वादिति॥ अथ क्षेत्रद्वार, तत्र क्षेत्रं-अवगाहनाक्षेत्रं, तत्र 'असंखेज्जइभागे होजत्ति पुलाकशरीरस्य लोकास्न्ग्ख्येय्भाग्मात्राव्गाहित्वात्। 'सिणाए Na'mityAdi, 'असंखेजइभागे hoja'tti ॥ 907 // शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्ख्येयभागवृत्तिः केवलिशरीरादीनां तावन्मात्रत्वात् , 'असंखेजेसु भागेसु 1 पुलाकत्वादिनिबन्धनानां चारित्रमोहक्षयोपशमादीनामेव विवक्षणात् नात्रौदयिकपारिणामिकाद्यनुक्तौ क्स्स्तिः। . For Personal & Private Use Only www.janelibrary.org
Page #501
--------------------------------------------------------------------------
________________ 4 SHAHARRUSHIRISH AIROS hoja'tti मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्ख्येयेषु भागेषु स्नातको वर्तते, लोकापूरणे च सर्वलोके वर्त्तत इति ॥ स्पर्शनाद्वारे-स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमानं स्पर्शना त्ववगाढस्य तत्पार्धव|र्तिनश्चेति vishessH॥ भावद्वारं च व्यक्तमेव ॥ परिमाणद्वारे च पुलाया णं भंते ! एगसमएणं केवतिया होजा ? गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, |जै अस्थि जहन्नेणं एक्को वा दोवा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुवपडिवन्नए पडुच्च सिय अस्थि सिय नस्थि, जई अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहत्तं । बउसा णं भंते ! एगसमएणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुवपडिवन्नए पडुच्च जहन्नेणं कोडिसंयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं पडिसेवणाकुसी। लेवि । कसायकुसीलाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं |एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, पुवपडिवन्नए पडुच्च जहन्नेणं कोडिसहस्सपुहुत्तं उक्कोसेणवि 1 यद्यपि भाषापुद्गलैर्लोकव्याप्तिर्भाषाभागैः संख्येयैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुद्घाते स्नातकस्य संख्ययानां भागानां । पूरणं स्यात् परं तत्र वासकत्वात् पूर्णत्वाच्च वास्यद्रव्यैलोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकत्वं वा-18 स्यद्रव्यपूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति भङ्गद्वयमेव, न चात्र मथिषटुं, मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्घातवत् भाषाद्रव्येण लोकापूर्तिर्नेष्टा । For Personal & Private Use Only
Page #502
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 908 ॥ कोडसहसपुत्तं । नियंठाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं बावट्टं सतं, अट्ठसयं खवगाणं चउप्पन्नं उवसामगाणं, पुवपडिवन्नए पडुच सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं । सिणायाणं पुच्छा, गोयमा ! पडिवजमाणए पहुच सिय अत्थि सिय नत्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को सेणं अट्ठसतं, पुर्वपडिवन्नए पहुंच जहन्नेणं कोडिपुहुत्तं उक्को सेणवि कोडिपुहुत्तं ॥ एएसि णं भंते! पुलागबकुसपडि सेवणा कुसीलकसायकुसील नियंठ सिणायाणं कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा नियंठा पुलागा संखेज्जगुणा सिणाया संखेज्जगुणा बउसा संखेज्जगुणा पडि सेवणाकुसीला संखेज्जगुणा कसायकुसीला संखेज्जगुणा । सेवं भंतें ! सेवं भंतेति जाव विहरति ॥ ( सूत्रं 785 ) ॥ पंचवीसमसयस्स छट्टो उद्देसओ सम्मत्तो । / 25 / 6 ॥ 'पुलाया ण' मित्यादि, ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं । ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः 1, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्वि। त्रादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत इति ॥ | अल्पबहुत्वद्वारे - 'सङ्घत्थोवा niyaMTha'tti तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात्, 'पुलागा saMkhejaguNa'tti तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात्, 'सिणाया saMkhejjaguNa'tti तेषामुत्कर्षतः कोटी पृथक्त्वमानत्वात्, 'बउसा संखेज्जगुण 'ति तेषा - For Personal & Private Use Only 25 zatake उद्देशः 6 | पुलाकादेः संख्या सू 785 ॥ 908 ॥
Page #503
--------------------------------------------------------------------------
________________ SESLEPIACASA मुत्कर्षतः कोटीशतपृथक्त्वमानत्वात् , 'पडिसेवणाकुसीला saMkhejjaguNa'tti, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ?, सत्यं, किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तट्विनादिकोटीशतमानं प्रतिसेविनां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति न विरोधः, कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया । तेषामक्तत्वादिति ॥ ॥pnycviNshtitmshte षष्ठः ॥ 25-6 ॥ ASAASAASAS | षष्ठोद्देशके संयतानां स्वरूपमुक्त, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-'कै णं भंते !' इत्यादि, द इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम् कति णं भंते! संजया पन्नत्ता, गोयमा ! पंच संजया paM0, taM0-सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहमसंपरायसंजए अहक्खायसंजए, सामाइयसंजए णं भंते ! कतिविहे पन्नत्ते, गोय6 मा दुविहे पन्नत्ते, तंजहा-इत्तरिए य आवकहिए य, छेओवट्ठावणियसंजए णं पुच्छा, गोयमा! दुविहे pa0, taM0-सातियारे य निरतियारे य, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! दुविहे paM0, taM0-णिविसमाणए य निविट्टकाइए य, सुहुमसंपरागपुच्छा, गोयमा ! दुविहे paM0, taM0-संकिलिस्समाणए य विसुद्धमाणए य, अहक्खायसंजए पुच्छा, गोयमा ! दुविहे paM0, taM0-छउमत्थे य केवली य ॥ सामाइयंमि उ कए चाउज्जामं । अणुत्तरं धम्म । तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ 1 ॥ छेत्तूण उ परियागं पोराणं jo Thaveha For Personal & Private Use Only
Page #504
--------------------------------------------------------------------------
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः2 आ ॥ 909 ॥ HASCARRORE अप्पाणं । धम्मंमि पंचजामे छेदोवट्ठावणो स खलु ॥ 2 ॥ परिहरै जो विसुद्धं तु पंचयामं अणुत्तरं धम्मं । |25 शतके तिविहेणं फासयंतो परिहारियसंजओ स ख्लु॥3॥ लोभाणु वेययंतो जो खलु उवसामओ व खवओ वा। उद्देशः 7 सो सुहमसंपराओ अहखाया ऊणओ किंचि ॥ 4 ॥ उवसंते खीणमि व जो खलु कम्ममि मोहणिज्जंमि । छौ सामायि. मत्थो व जिणो वा अहखाओ संजओ स खलु ॥ 5 ॥ (सूत्रं 786) कादिस्वरू sU786 __'कति णं भंते ! इत्यादि, 'सामाइयसंजएऽत्ति सामायिक नाम चारित्रविशेषस्तत्प्रधानस्तेन वा संयतः सामायिकसंयतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः, 'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावज्जीविकस्य सामायिकस्यास्तित्वाद्यावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, साइयारे यत्ति साति|चारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगान्निरतिचारः स च शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीथयोरेव भवतीति, 'णिविसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निविट्ठकाइए यत्ति निर्विशमानकानुचरक इत्यर्थः, 'संकिलि-15 |स्समाणएऽत्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'छउमत्थे य केवली ya'tti व्यक्तम् ॥ अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-'सामाइयंमि उगाहा, सामायिक एव ॥ 909 ॥ प्रतिपन्ने न तु छेपस्थापनीयादौ 'चतुर्याम' चतुर्महाव्रतम् 'अनुत्तरं धर्म' श्रमणधर्ममित्यर्थः 'trividhena'manaprabhRtinA SAMANALISA hai For Personal & Private Use Only
Page #505
--------------------------------------------------------------------------
________________ SHAHARAASLASESORES ROSES 'फासयंतोऽत्ति स्पृशन्-पालयन् यो वर्त्तते इति शेषः सामायिकसंयतः सः 'खल निश्चितमित्यर्थः, अनया च गाथया यावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्य्ः॥1॥'chettuunn'gaahaa, कण्ठ्या, नवरं 'छेदोवहावणेऽत्ति छेदेन-पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्त्ः॥2॥'prihrii'gaahaa, परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः, किं कुर्वन् ? इत्याह-विशुद्धमेव 'पञ्चयाम' अनुत्तरं धर्म त्रिविधेन स्पृशन् , परिहारिकसंयतः स खल्विति, पञ्चयाममित्य6 नेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥ 3 ॥ 'lobhANu'gAhA, 'लोभाणून' लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन् । यो वर्तत इति, शेषं कण्ठ्यम् ॥4॥'uvsNte' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्छद्मस्थो जिनो वा वर्तते स यथाख्यातसंयतः खल्विति ॥ 5 ॥ वेदद्वारे सामाइयसंजए णं भंते ! किं सवेदए होजा अवेदए होजा ?, गोयमा ! सवेदए वा होजा अवेदए वा द होजा, जै सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविमुद्धि यसंजओ जहा पुलाओ, मुहुमसंपरायसंजओ अहक्खायसंजओ य जहा niyNttho|सामाइय्स्ण्जे णं भंते ! किं सरागे होजा वीयरागे होजा ?, गोयमा ! सरागे होज्जा नो वीयरागे होज्जा, एवं सुहुमसंपरायसंजए, अहक्खायसंजए जहा नियंठे 3 ॥ सामाइयसंजमे णं भंते! किं ठियकप्पे होजा अट्ठियकप्पे होजा?,गोयमा! ठियकप्पे वा होज्जा अढियकप्पे वा होजा, छेदोवट्ठावणियसंजए पुच्छा, गोयमा ! ठियकप्पे होजा नो अहि खल्विति ॥5॥हा, अयमर्थः-उपशान' लोभलक्षणकषायति, पञ्चयाममित्य जहा कसायकुसील खायसंजओ य जहाजा , एवं suhuma For Personal & Private Use Only
Page #506
--------------------------------------------------------------------------
________________ व्याख्या यकप्पे होजा, एवं परिहारविसुडियसंजएवि, सेसा जहा सामाइय्स्ण्जे। सामाइयसंजए णं भंते! किं |25 शतके प्रज्ञप्तिः ।3॥जिणकप्पे होजा थेरकप्पे वा होज्जा कप्पातीते वा होज्जा ?, गोयमा ! जिणकप्पे वा हो जहा कसायकुसीले उद्देशः7 अभयदेवी- तहेव निरवसेसं, छेदोवट्ठावणिओ परिहारविसुद्धिओ य जहा बउसो, सेसा जहा नियंठे 4 ॥ (सूत्रं 787) सामायिया वृत्तिः2 सामाइयसंजए णं भंते ! किं पुलाए होजा बौसे जाव सिणाए होजा ?, गोयमा ! पुलाए वा होज्जा बौसे कादे वेदाजाव कसायकुसीले वा होजा नो नियंठे होजा नो सिणाए होजा, एवं छेदोवट्ठावणिएवि, परिहारविमुद्धिय ददि पुला॥910॥ कादि सू संजए णं भंते ! पुच्छा, गोयमा! नो पुलाए नो बौसे नो पडिसेवणाकुसीले होज्जा कसायकुसीले होजा 787-788 नो नियंठे होज्जा नो सिणाए होजा, एवं सुहुमसंपराएवि, अहक्खायसंजए पुच्छा, गोयमा! नो पुलाए होजा जाव नो कसायकुसीले होजा नियंठे वा होजा सिणाए वा ho05॥ सामाइयसंजए णं भंते !किं पडिसेवए हो. अपडिसेवए होजा ?, गोयमा! पडिसेवए वा होजा अपडिसेवए वा होजा, जै पडिसेवए होजा । किं मूलगुणपडिसेवए होजा सेसं जहा पुलागस्स, जहा सामाइयसंजए एवं छेदोवट्ठावणिएवि, परिहारविसु॥ द्धियसंजए पुच्छा, गोयमा! नो पडिसेवए होजा अपडिसेवए होजा एवं जाव अहक्खायसंजए 6 ॥ सामा-8 इयसंजए णं भंते ! कतिसु नाणेसु होज्जा , गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए, एवं जाव सुहमसंपराए, अहक्खायसंजयस्स पंच नाणाई भयणाए जहा नाणुद्देसए । सामाइयसंजए णं भंते ! केवतियं सुयं अहिज्जेजा, गोयमा ! जहन्नेणं अट्ट pava ॥ For Personal & Private Use Only
Page #507
--------------------------------------------------------------------------
________________ मामाइयसंजए णं भत वणिए परिहारविसुद्धिएपहिलिंगे होजा जहा - यणमायाओ जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुडियसंजए पुच्छा, गोयमा ! जहन्नेणं नवमस्स पुवस्स ततियं आयारवत्थु उक्कोसेणं असंपुन्नाई दस पुवाई अहिज्जेजा, सुहमसंपरायसंजए जहा सामाइयसंजए, अहक्खायसंजए पुच्छा, गोयमा! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोदस पुबाई अहिज्जेज्जा सुयवतिरित्ते वा होजा । सामाइयसंजए णं भंते! किं तित्थे हो. अतित्थे होजा?, गोयमा! तित्थे वा होजा अतित्थे वा होजा जहा कसायकुसीले, छेदोवट्ठावणिए परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए 8 / सामाइयसंजए णं भंते! किंसलिंगे होज्जा अन्नलिंगे होला गिहिलिंगे होजा जहा पुलाए, एवं छेदोवट्ठावणिएवि, परिहारिविसुद्धियसंजए णं भंते! किं पुच्छा, गोयमा! दवलिंगपि भावलिंगंपि पडुच्च सलिंगे होज्जा नो अन्नलिंगे होजा नोगिहिलिंगे होजा, सेसा जहा सामाइयसंजए 9 / सामाइयसंजए णं भंते ! कतिसु सरीरेसु होजा?, गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, सेसा जहा पुलाए 10 / सामाइयसंजए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बौसे, एवं छेदोवद्यावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए 11 ॥ (सूत्रं 788) ___सामायिकसंयतोऽवेदकोऽपि भवेत् , नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा भवति, नवमगुणस्थानकं च यावसामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीलेऽत्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु क्षीणो For Personal & Private Use Only
Page #508
--------------------------------------------------------------------------
________________ व्याख्यापशान्तवेद इत्य्र्थ्ः। 'परिहारविसुद्धियसंजए जहा पुलागोऽत्ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, 'सुहु 425 शतके 'प्रज्ञप्तिः मसंपराये' त्यादौ 'जहा नियंठोऽत्ति क्षीणोपशान्तवेदत्वेनावेदक इत्य्र्थ्ः। एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानु- उद्देशः 7 अभयदेवी- सारेण स्वयमवगन्तव्यानीति ॥ कल्पद्वारे-'णो अढियकप्पेऽत्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, कालगतिया वृत्तिः2 तत्र च छेदोपस्थापनीयं नास्तीति ॥ चारित्रद्वारमाश्रित्येदमुक्तम्-'सामाइयसंजए णं भंते ! किं पुलाएऽइत्यादि, संयमस्था । पुलाकादिपरिणामस्य चारित्रत्वात् ॥ ज्ञानद्वारे-'अहक्खायसंजयस्स पंच नाणाई भयणाए जहा णाणुद्देसएऽत्ति, ॥ ncritr॥911|| iha ca ज्ञानोद्देशकः-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं,भजना पुनः केवलियथाख्यातचारित्रिणः । पर्यवाः सू । केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे 789-792 यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत evAha'jahanneNaM अट्ठ पवयणमायाओ' इत्यादि ॥ कालद्वारे सामाइयसंजए णं भंते ! किं ओसप्पिणीकाले होजा उस्सप्पिणिकाले होजा नोओसप्पिणिनौस्सप्पि|णिकाले होजा ?, गोयमा ! ओसप्पिणिकाले जहा बौसे, एवं छेदोवद्यावणिएवि, नवरं जम्मणं संतिभावं(च) 3 पडुच चउसुवि पलिभागेसु नत्थि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव, परिहारविसुद्धिए पुच्छा, गोयमा ! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा होजा नोओसप्पिणिनौस्सप्पिणिकाले नोहोजा, जै ओसप्पिणिकाले होजा जहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ,सुहमसंपराइओ जहा LOCAERCAMGA5% For Personal & Private Use Only
Page #509
--------------------------------------------------------------------------
________________ नियंठो, एवं अहक्खाओवि 12 ॥ (सूत्रं 789) सामाइयसंजए णं भंते! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किं भवणवासीसु उवव0 वाणमंतर0 उववज्जेज्जा jor3असिएसु उववज्जेज्जा वेमाणिएस उववज्जेज्जा ?, go0 ! णो भवणवासीसु उववज्जेज्जा जहां कंसायकुसीले, एवं छेदोवद्वावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, अहक्खाए पुच्छा, गोयमा ! | एवं अहकखाय संजएवि जाव अजहन्नमणुकोसेणं अणुत्तरविमाणेसु उववज्जेज्जा, अत्थेगतिए सिज्यंति जाव अंतं करेंति । सामाइयसंजए णं भंते । देवलोगेसु उववज्जमाणे किं इंदत्ताए उववज्जति पुच्छा, गोयमा ! अविराहणं पडुच एवं जहा कसायकुसीले, एवं छेदोवद्वावणिएवि, परिहारविसुद्धिए जहा पुलाए, सेसा जहा । नियंठे । सामाइयसंजयस्स णं भंते! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती 50 1, गोयमा ! जहनेणं दो पलिओवमाइं उक्कोसेणं तेत्तीसं सागरोवमाहं, एवं छेदोवद्वावणिएवि, परिहारविसुद्वियस्स पुच्छा, गोमा ! जहन्नेणं दो पलिओ माई उक्कोसेणं अट्ठारस सागरोवमाई, सेसाणं जहा नियंठस्स 13 ॥ ( सूत्रं 790) सामाइयसंजयस्स णं भंते ! केवैया संजमद्वाणा पन्नत्ता ?, गोयमा ! असंखेज्जा संजमट्ठाणा pa0, एवं जाव परि हारविसुद्धियस्स, सुहुमसंपरायसंजयस्स पुच्छा, गोयमा ! असंखेजा अंतोमुहुत्तिया संजमट्ठाणा 10, अहक्खाय संजयस्स पुच्छा, गोयमा ! एगे अजहन्नमणुकोसए संजमट्ठाणे । एएसि णं भंते ! सामाइयछेदोवट्ठा। वणियपरिहारविसुद्धियसुहुमसंपरागाहक्खाय संजयाणं संजमट्ठाणाणं कयरे 2 जाव विसेसाहिया vA ?, For Personal & Private Use Only
Page #510
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 912 ॥ TAGASISISHAHAHISISHISH गोयमा ! सवत्थोवे अहक्खायसंजमस्स एगे अजहन्नमणुकोसए संजमहाणे सुहमसंपरागसंजयस्स अंतोमुह |25 शतके त्तिया संजमहाणा असंखेनगुणा परिहारविसुद्धियसंजयस्स संजमहाणा असंखेजगुणा सामाइयसंजयस्स उद्देशः 7 छेदोवट्ठावणियसंजयस्सय एएसि णं संजमट्ठाणा दोण्हवि तुल्ला असंखेजगुणा 14 ॥ (सूत्रं 791) सामाइय- कालगतिसंजयस्स गं भंते ! केवैया चरित्तपजवा pa01, गोयमा ! अणंता चरित्तपजवा pa0 एवं जाव अहक्खायसं- संयमस्थाजयस्स ॥ सामाइयसंजए णं भंते ! सामाइयसंजयस्स सट्ठाणसन्निगासेणं चरित्तपजवेहिं किं हीणे तुल्ले अब्भ नचरित्र|हिए ?, गोयमा ! सिय हीणे छट्ठाणवडिए, सामाइयसंजए णं भंते ! छेदोवट्ठावणियसंजयस्स परहाणसन्निगा पर्यवासू 789-792 सेणं चरित्तपजवेहिं पुच्छा, गोयमा ! सिय हीणे छट्ठाणवडिए, एवं परिहारविसुद्धियस्सवि, सामाइयसंजए |णं भंते ! सुहमसंपरागसंजयस्स परट्टाणसन्निगासेणं चरित्तपन्जवे पुच्छा, गोयमा ! हीणे नो तुल्ले नो अब्भ हिए अणंतगुणहीणे, एवं अहक्खायसंजयस्सवि, एवं छेदोवट्ठावणिएवि, हेडिल्लेसु तिसुवि समं छट्ठाणवडिए । उवरिल्लेसु दोसु तहेव हीणे, जहा छेदोवट्ठावणिए तहा परिहारविसुद्धिएवि, मुहुमसंपरागसंजए णं भंते ! सामाइयसंजयस्स परहाण पुच्छा, गोयमा!नो हीणे नो तुल्ले अन्भहिए अणंतगुणमन्भहिए, एवं छेओवट्ठावणियपरिहारविसुद्धिएसुवि समं सहाणे सिय हीणे नो तुल्ले सिय अब्भहिए, जैहीणे अणंतगुणहीणे अह अन्भ्हिए। अणंतगुणमन्भहिए, सुहमसंपरायसंजयस्स अहक्खायसंजयस्स परहाणे पुच्छा, गोयमा! हीणे नो तुल्ले नो ॥ 912 ॥ अन्भहिए अणंतगुणहीणे, अहक्खाए हेहिल्लाणं चउण्हवि नो हीणे नो तुल्ले अन्भहिए अणंतगुणमन्भहिए, la For Personal & Private Use Only
Page #511
--------------------------------------------------------------------------
________________ sahANe no hINe tulle no abbhhie| eesi णं भंते ! सामाइयछेदोवट्ठावणियपरिहारविसुद्धियसुहमसंपराय अहक्खायसंजयाणं जहन्नुकोसगाणं चरित्तपजवाणं कयरे 2 जाव विसेसाहिया वा ?, गोयमा! सामाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं जहन्नगा चरित्तपजवा दोण्हवि तुल्ला सवत्थोवा परिहारविसुद्धियसंजयस्स जहन्नगा चरित्तपजवा अणंतगुणा तस्स चेव उक्कोसगाचरित्तपजवा अणंतगुणा सामाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं उक्कोसगा चरित्तपजवा दोण्हवि तुल्ला अनंतगुणा सुहमसंपरायसंजयस्स जहन्नगा चरित्तपज्जवा अणंतगुणा तस्स चेव उक्कोसगा चरित्तपजवा अणंतगुणा अहक्खायसंजयस्स अजहन्नम4 णुक्कोसगा चरित्तपज्जवा अणंतगुणा 15 ॥ सामाइयसंजए णं भंते! किं सजोगी होजा अजोगी होजा?, गोयमा! सजोगी जहा पुलाए एवं जाव सुहुमसंपरायसंजए अहक्खाए जहा सिणाए 16॥सामाइय्स्ण्जे णं भंते ! किं सागारोवउत्ते होज्जा अणागारोवौ ?, गोयमा ! सागारोवउत्ते जहा पुलाए एवं जाव अहक्खाए, नवरं सुहमसंपराए सागारोवउत्ते होजा नो अणागारोवउत्ते होजा 17 ॥ सामाइयसंजए णं भंते ! किं सकसायी होज्जा अकसायी होजा ?, गोयमा ! सकसायी होजा नो अकसायी होजा, जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहमसंपरागसंजए पुच्छा, गोयमा ! सकसायी होज्जा 4 नो अकसायी होजा, जै सकसायी होजा से णं भंते ! कतिसु कसायेसु होजा ?, गोयमा! एगंमि संजलणलोभे होज्जा, अहक्खायसंजए जहा नियंठे 18 ॥ सामाइयसंजए णं भंते ! किं salesse hojA alesse hojA?, For Personal & Private Use Only
Page #512
--------------------------------------------------------------------------
________________ कादीनां व्याख्या- गोयमा! सलेस्से होजा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, 25 शतके प्रज्ञप्तिः सुहमसंपराए जहा नियंठे, अहक्खाए जहा सिणाए, नवरं जै सलेस्से होजा एगाए सुकलेस्साए उद्देशः 7 अभयदेवी- होजा 19 ॥ (सूत्रं 792) सामायिया वृत्तिः2/ 'एवं छेओवट्ठावणिएवित्ति, अनेन बकुशसमानः कालतश्छेदोपस्थापनीयसंयंत उक्तः, तत्र च चकुशस्योत्सर्पिण्यव सद्भावादि ॥ 913 ॥ सर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्पमसुषमाप्रतिभागे च विधिः सू 792 छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह-navara'mityAdi // संयमस्थानद्वारे-सुहमसंपरायेऽत्यादौ "असंखेज्जा अंतोमुहुत्तिया saMjamaTThANa'tti अन्तर्मुहुर्ते भवानि आन्तर्मुहूर्तिकानि, अन्तर्मुहर्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्ख्येयानि तानि भवन्ति, यथाख्याते वेकमेव, तदद्धायाश्चरणविशुद्धेनिर्विशेषत्वादिति ॥ संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्ख्येयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि परिह हत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसमवेयगुणानि दृश्यानि, ततः परिहतानि, यानि चत्वार्यष्टौ च पूर्वोक्तानि । | तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति ॥ स्न्नि-6॥913॥ कर्षद्वारे-'सामाइयसंजमे णं भंते ! सामाइयसंजयस्सेऽत्यादौ 'सिय हीणेऽत्ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु समाने संयमस्थाने वर्तेते तदा tulye, For Personal & Private Use Only
Page #513
--------------------------------------------------------------------------
________________ हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत एवाह-'छट्ठाणवडिएऽत्ति ॥ उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनार्थमाह-'नवरं सुहमसंपराइएऽइत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति ॥ लेश्याद्वारे-यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्यादलेश्यो वा, यदि सलेश्यस्तदा परमशक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह-'नवरं जईत्यादि ॥ परिणामद्वारे सामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होजा हीयमाणपरिणामे अवट्ठियपरिणामे ?, गोयमा ! वहुमाणपरिणामे जहा पुलाए, एवं जाव परिहारविसुद्धिए, सुहमसंपराय पुच्छा, गोयमा! वड्डमाणपरिणामे वा होजा हीयमाणपरिणामे वा होज्जा नो अवट्ठियपरिणामे होजा, अहक्खाए जहा niyNtthe। सामाइयसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा ! जह0 एवं समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहमसंपरागसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहुतं, केवतियं कालं हीयमाणपरिणामे एवं चेव, अहक्खायसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्ठिय परिणाम होजा?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं देसूणा पुत्वकोडी 20 ॥ (सूत्रं 793) 'सुहमसंपरायेऽइत्यादौ, वडमाणपरिणामेवा होजाहीयमाणपरिणामे वा होजानो अवट्ठियपरिणामे hoja'tti For Personal & Private Use Only
Page #514
--------------------------------------------------------------------------
________________ उद्देशः7 _15 सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न 25 शतके प्रज्ञप्तिः भवति, गुणस्थानकस्वभावादिति । तथा 'सुहमसम्परायसंजए णं भंते ! केवैयं कालं' इत्यादौ 'जहन्नेणं एकं अभयदेवी- समयंति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात् , 'उक्कोसेणं अंतो- सामायियावृत्तिः2 muhuttaM'ti तद्गुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्य हीयमानपरिणामोऽपि भावनीय इति । तथा 'अहक्खायसंजए कादीनां जाणं भंते !' इत्यादौ 'जहन्नेणं अंतोमुहुत्तं उक्कोसेणंपि अंतोमुहुत्तं त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति परिणामः ॥ 914 ॥ बन्धादि सू TU यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालं तद्व्यवच्छेदात् , अवस्थितपरिणामस्तु 793-796 जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात्, 'उक्कोसेणं देसूणा putvakoDi'tti एतच्च प्राग्वदावनीयमिति ॥ बन्धद्वारे सामाइयसंजए णं भंते ! कै कम्मप्पगडीओ बंधै ?, गोयमा ! सत्तविहबंधए वा अढविहवंधए वा एवं जहा बौसे, एवं जाव परिहारविसुद्धिए, सुहमसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिजवजाओ छ है कम्मप्पगडीओ बंधति, अहक्खाएसंजए जहा सिणाए 21 ॥ सामाइयसंजए णं भंते ! कति कम्मप्पगडीओ । वेदेति ?, गोयमा ! नियमं अट्ट कम्मप्पगडीओ वेदेति, एवं जाव सुहमसंपराए, अहक्खाए पुच्छा, गोयमा ! 4 ॥ |सत्तविहवेयए वा चउविहवेयए वा,सत्तविह वेदेमाणे मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदति, चत्तारि वेदेमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति 22 ॥ सामाइयसंजए णं भंते ! kati kamma For Personal & Private Use Only
Page #515
--------------------------------------------------------------------------
________________ 4) सामाइयसंजए ण भावणियसंजयं वा सुहुमसंपराजयत्त जहति सामाइय-13 GARLIAMARAGAON प्पगडीओ उदीरेति ?, गोयमा ! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए, सुहमसंपराए पुच्छा, गोयमा ? छविह उदीरए वा पंचविह उदीरए वा, छ उदीरमाणे आउयवेयणिजवजाओ छ कम्मप्पगडीओ । उदीरेइ पंच उदीरमाणे आउयवेयणिजमोहणिज्ज वजाओ पंच कम्मप्पगडीओ उदीरेइ, अहक्खायसंजए पुच्छा, गोयमा! पंचविह उदीरए वा दुविह उदीरए वा अणुदीरए वा, पंच उदीरमाणे आउय सेसं जहा नियंठस्स 23 ॥ (सूत्रं 794) सामाइयसंजए णं भंते ! सामाइयसंजयत्तं जहमाणे किं जहति किं उवसंपजति ?, गोयमा ! सामाइयसंजयत्तं जहति छेदोवद्यावणियसंजयं वा सुहुमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उवसंपज्जति, छेओवट्ठावणिए पुच्छा, गोयमा ! छेओवट्ठावणियसंजयत्तं जहति सामाइयसंज. परिहारवि0 सुहमसं0 असंज. संजमासंजमं वा uva0, परिहारविसुद्धिए पुच्छा, गोयमा! परिहारविसुद्धियसंजयत्तं जहति छेदोवट्ठावणियसंजयं वा असंजमं वा उपसंपजति, सुहमसंपराए पुच्छा, गोयमा! सुहमसंपरायसंजयत्तं जहति सामाइयसंजयं वा छेओवट्ठावणियसंजयं वा अहक्खायसंजयं वा असंजमं वा उवसंपज्जइ, अहक्खायसंजए णं पुच्छा, गोयमा ! अहक्खायसंजयत्तं जहति सुहमसंपरागसंजयं वा असंजमं वा सिद्धिगतिं वा उवसंपज्जति 24 ॥ (सूत्रं 795) सामाइयसंजए णं भंते ! किं सन्नोवउत्ते ho0 नोसन्नोव-18 उत्ते होजा?, गोयमा ! सन्नोवउत्ते जहा बउसो, एवं जाव परिहारविसुद्धिए, सुहमसंपराए अहक्खाए य जहा पुलाए 25 ॥ सामाइयसंजए णं भंते ! किं आहारए होजा अणाहारए होजा जहा पुलाए, एवं जाव For Personal & Private Use Only
Page #516
--------------------------------------------------------------------------
________________ |25 zatake | उद्देशः 7 सामायिका दिसंयताः व्याख्या सुहमसंपराए, अहक्खायसंजए जहा सिणाए 26 ॥ सामाइयसंजए णं भंते ! कति भवग्गहणाई होज्जा ?, प्रज्ञप्तिः ।5॥गोयमा ! जह. एक समयं उक्कोसेणं अट्ठ, एवं छेदोवट्ठावणिएवि, परिहारविमुद्धिए पुच्छा, गोयमा ! जह अभयदेवी- एकं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए 27 ॥ (सूत्रं 796) या वृत्तिः2॥ 'सहमसंपराए' इत्यादौ 'आउयमोहणिज्जवजाओछ कम्मप्पगडीओ बंधैऽत्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बनाति ॥ 915 ॥ अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति तर्जा पट् कर्मप्रकृतीबंधातीति ॥ वेदद्वारे ऽअहक्खायेऽत्यादौ 'सत्तविहवेयए पा चउविहवेयए वत्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'mohavaja'tti मोहवजर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात् क्षीणत्याद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् ॥ उपसम्पद्धानद्वारे-'सामाइयसंजए Na'mityAdi, सामायिकसंयतः सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात्पञ्चयामधर्मसङ्क्रमे पार्श्वनाथशिष्यवत् , शिष्यको वा महावतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितः असंयमादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीयसंयत। श्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थ प्रतिपद्यमानः, द्र परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारवि शुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणात् असंयम वा प्रतिया पद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसयतस्वं BOARAN ॥ 915 ॥ dan Education International For Personal & Private Use Only
Page #517
--------------------------------------------------------------------------
________________ CHOSEORARISHISHISHIRISH प्रतिपद्यते यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीयसंयतवं वा प्रतिपद्यते यदि पूर्व छेदोपस्थापनीयसंयतो * भवेत् , यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन्॥ |श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे सामाइयसंजयस्स णं भंते ! एगभवग्गहणिया केवतिया आगरिसा pa0, गोयमा ! जहन्नेणं जहा बौसस्स, छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नेणं एवं उक्कोसेणं वीसपुहुत्तं, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं एक उक्कोसेणं तिन्नि, सुहमसंपरायस्स पुच्छा, गोयमा! जहन्नेणं एवं उक्कोसेणं चत्तारि, अहक्खायस्स पुच्छा, गोयमा ! जहन्नेणं एवं उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते ! नाणाभवग्गहणिया केवतिया आगरिसा pa0 1, गोयमा ! जहा बौसे, छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स जहन्नेणं दोन्नि उक्कोसेणं सत्त, सुहुमसंपरागस्स जहन्नेणं दोन्नि उक्कोसेणं नव, अहक्खायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच ॥ (सूत्रं 797) 'छेदोवट्ठावणीयस्सेऽत्यादौ 'वीसपुहुत्तं ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां । 4 भवन्ति 'परिहारविसुद्धियस्सेऽत्यादौ 'उक्कोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहमसंपरायस्सेऽत्यादौ 'उक्कोसेणं चत्तारित्ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सक्तिश्यमान For Personal & Private Use Only
Page #518
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 916 ॥ विशुद्धयमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतस्रः प्रतिपत्तयः सूक्ष्मसम्परायसंयतत्वे भवन्ति, 'अहक्खाए' इत्यादौ 'उक्को। सेणं दोन्नित्ति उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहणाकर्षाधिकारे 'छेओवहावणीयस्से' त्यादौ 'उक्कोसेणं उवरिं नवण्हं सयाणं अंतोसहस्स' त्ति, कथं ?, किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैर्गुणिता । नव शतानि षष्ट्यधिकानि भवन्ति, इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्य, 'परिहारविमुद्धियस्से' त्यादौ 'उक्कोसेणं satta'tti, कथम् ?, एकत्र भवे तेषां त्रयाणामुक्त। त्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति, 'सुहमसंपरायस्से' त्यादौ 'उक्कोसेणं nava'tti, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्र। यस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । 'अहक्खाए' इत्यादौ 'उक्को सेणं paMca'tti, कथं ?, यथाख्यातसंयतस्यैकत्र भवे द्वावाकर्षो द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति ॥ कालद्वारे सामाइयसंजए णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुचकोडी, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहन्नेणं एवं समयं उक्कोसेणं देसूएहिं एकूणतीसाए वासेहिं ऊणिया पुचकोडी, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए । सामाइयसंजया णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सङ्घद्धा, छेदोवद्वावणिएसु पुच्छा, गोयमा ! जहन्नेणं अडाइज्जाई वाससयाई उक्को0 पन्नासं सागरोवमको डिसय सहस्साई, परिहारविसुद्धीए पुच्छा, For Personal & Private Use Only 25 zatake uddezaH 7 AkarSAH sU 797 // 916 //
Page #519
--------------------------------------------------------------------------
________________ वाससहस्सासहस्साई उक्कोसण गोयमा! जहन्नेणं देसूणाई दो वाससयाई उक्को0 देसूणाओ दो पुत्वकोडीओ, सुहमसंपरागसंजया णं भंते । / पुच्छा, गोयमा !जह. एक समयं उक्कोसेणं अंतोमुहुत्तं, अहक्खायसंजया जहा सामाइयसंजया 29 ॥ सामाइयसंजयस्सरणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जहन्नेणं जहा पुलागस्स एवं जाव अहक्खायसंजयस्स, सामाइयसं0 भंते ! पुच्छा, गोयमा ! नत्थि अंतरं, छेदोवट्ठावणिय पुच्छा, गोयमा ! जहनेणं तेवहिं वाससहस्साई उक्कोसेणं अट्ठारस सागरोवमकोडाकाडीओ, परिहारविसुद्धियस्स पुच्छा, गोयमा! जहन्नेणं चौरासीई वाससहस्साई उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ, सुहमसंपरायाणं जहा नियंठाणं, अहक्खायाणं जहा सामाइयसंजयाणं 30 ॥ सामाइयसंजयस्स णं भंते ! कति समुग्घाया पन्नत्ता ?, गोयमा ! छ समुग्घाया पन्नत्ता, तं जहाकसायकुसीलस्स, एवं छेदोवट्ठावणियस्सवि, प्रिहार्विसुद्धिय्स्स्4॥ जहा पुलागस्स, सुहुमसंपरागस्स जहा नियंठस्स, अहक्खायस्स जहा सिणायस्स 31 ॥ सामाइयसंजए णं भंते ! लोगस्स किं संखेजइभागे होज्जा असंखेजइभागे पुच्छा, गोयमा! नो संखेजइ जहा पुलाए, एवं जाव सुहमसंपराए । अहक्खायसंजए जहा सिणाए 32 ॥ सामाइयसंजए णं भंते ! लोगस्स किं संखेजहभागं फुसइ जहेव होजा तहेव फुसइ 33 ॥ सामाइयसंजए णं भंते ! कयरंमि भावे होजा?, गोयमा! उवसमिए भावे होजा, एवं जाव सुहमसंपराए, अहक्खायसंपराए पुच्छा,गोयमा ! उवसमिए वा खइए वा भावे होज्जा 34 / सामाइयसंजयाणं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! पडिवजमाणए य पडुच्च जहा ॥ सामाइया एवं छेदोवटावायरस 31 ॥ लाए, एवं जाव For Personal & Private Use Only
Page #520
--------------------------------------------------------------------------
________________ व्याख्या कसायकुसीला तहेव निरवसेसं, छेदोवट्ठावणिया पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय 4 25 शतके प्रज्ञप्तिः नत्थि, जै अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं, पुवपडिवन्नए पडुच सिय अस्थि उद्देशः 7 अभयदेवी- | सिय नत्थि, जै अत्थि जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, परिहारविसुद्धिया जहा सामायिका या वृत्तिः2 | पुलागा, सुहमसंपराया जहा नियंठा, अहक्खायसंजयाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय । दीनां काअस्थि सिय नस्थि, जह अस्थि जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं बावट्ठसयं अत्तरसयं खवगाणं ॥ 917 ॥ लान्तरादि sU798 |चउप्पन्नं उवसामगाणं, पुवपडिवन्नए पडुच जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुत्तं ॥ एएसिणं भंते ! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपरायाहक्खायसंजयाणं कयरे 2 जाव विसेसाहिया ?, गोयमा! सवत्थोवा मुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्वायसंजया संखे0 छेओवट्ठावणियसंजया संखे0 सामाइयसंजया संखेजगुणा 36 ॥ (सूत्रं 798) 'सामाइय' इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया puccakoDI'tti यदुक्तं तद्गर्भसमयादारभ्यावसेयम् , अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, परिहारविसुंद्धिए जहन्नेणं एवं samaya'ti मरणापेक्षमेतत् , 'उक्कोसेणं देसूणएहिंति, अस्यायमर्थः-देशोननववर्षजन्मपयो-IN 4. येण केनापि पूर्वकोव्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविहै शुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं RRRRRRR । 7 ॥ - dain Education International For Personal & Private Use Only
Page #521
--------------------------------------------------------------------------
________________ यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजएऽति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो । देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सर्पिण्यामादि। तीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं भवतीति, तीर्थं च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- ' अड्डाइज्जाई' इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उक्को सेणं पन्नास 'मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो vAsasayAI'ti, कथम् ?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्म्यूने ते इति देशोने इत्युक्तं, एतच्च टीकाकार व्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देणाओ दो पुचकोडीओऽन्ति, कथम् 1, अवसपिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति ॥ अन्तरद्वारे - 'छेओवट्ठावणिए' त्यादौ 'जहनेणं तेवट्ठि वाससहस्साई 'ति, कथम् 2, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सपिण्याचैकान्तदुष्पमायां च तत्प्रमाणायामेव तदभावः स्यात् एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्को सेणं अट्ठारस सागरोवमकोडाकोडीओऽत्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं pravarttate For Personal & Private Use Only
Page #522
--------------------------------------------------------------------------
________________ व्याख्या-15 ततश्च सुषमदुष्पमादिसमात्रये क्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणे अतीते अवसर्पिण्याश्चैकान्तसुषमादित्रये 8॥25 शतके प्रज्ञप्तिः क्रमेण चतुस्त्रिद्विसागरोपमकोटीरप्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तत इत्येवं यथोक्तं छेदोपस्थाप-॥ | उद्देशः7 अभयदेवीनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमि त, 'परिहारविसुद्धियस्से' सामायिका या वृत्तिः2 | त्यादि, परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम् ?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयो दिसंयताः ॥ 918 ॥ रुत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परि हारविशुद्धिक न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् , यश्चेहान्तिमजिनानन्तरो दुष्पमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 8 | 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओऽत्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति ॥ परिणामद्वारे 'छेदोवट्ठावणिये' इत्यादौ 'जहन्नेणं कोडिसयपुहत्तं उक्कोसेणवि koDisayapuhuttaM'tti, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्यस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः-इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति ॥ अल्पबहुत्वद्वारे-'सवत्थोवा suhumasaMparAyasaMjaya'tti स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषां, "परिहारविसुद्धियसंजया saMkhejaguNa'tti तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम् , 'अहक्खायसंजया saMkhejaguNa'tti कोटीपृथक्त्व ॥ 918 ॥ For Personal & Private Use Only
Page #523
--------------------------------------------------------------------------
________________ |मानत्वात्तेषां, 'छेदोवट्ठावणियसंजया saMkhejaguNa'tti कोटीशतपृथक्त्वमानतया तेषामुक्तत्वात् , 'सामाइयसंजया saMkhejaguNa'tti कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वात्तेषामिति ॥ अनन्तरं संयता उक्तास्तेषां च । केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्ब-IPI न्धादालोचकगुणान् गुरुगुणांश्च drshynnaah। पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तत्तो सामायारी पायच्छित्ते तवे चेव ॥ 1 ॥ कहविहा ण भंते ! पडिसेवणा पन्नत्ता ?, गोयमा ! दसविहा पडिसेवणा paM0, taM0-इप्प 1 प्पमाद 2 'णाभोगे 3. | आउरे 4 आवती 5 ति य । संकिन्ने 6 सहसक्कारे, 7 भय 8 प्पओसा 9 य वीमंसा 10 ॥ 1 ॥ दस आलोय-1 णादोसा पन्नत्ता, तंजहा-आकंपैत्ता 1 अणुमाणइत्ता 2 जं दिहं 3 बायरं च 4 सुहम वा 5 / छन्नं 6 सहाउलयं 7 बहुजण 8 अवत्त 9 तस्सेवी 10 ॥ 2 ॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा-जातिसंपन्ने 1 कुलसंपन्ने 2 विणयसंपन्ने 3 णाणसंपन्ने 4 दंसणसंपन्ने 5 चरित्तसंपन्ने 6 खंते 7 दंते 8 अमायी 9 अपच्छाणुतावी 10 / अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं 1 आहारवं 2 ववहारवं 3 उच्चीलए 4 पकुचए 5 अपरिस्सावी 6 निजवए 7 अवायदंसी 8 ॥ (सूत्रं 799) 'दसविहेऽत्यादि, 'दप्पप्पमायणाभोगेऽत्ति, इह सप्तमी प्रत्येक दृश्या, तेन दर्षे सति प्रतिसेया bhavati, darpazca in Education international For Personal & Private Use Only www.janelibrary.org
Page #524
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः या वृत्तिः2 ॥ 919 ॥ ॥ वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम् , 'आतुरेऽत्ति आतुरत्वे kA25 शतके सति, आतुरश्च बुभुक्षापिपासादिबाधितः, 'AvaIya'tti आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् । उद्देशः 7 प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद् ग्लानत्वमिति, 'संकिण्णेऽत्ति प्रतिसेवादि सङ्कीर्णे स्वपक्षपरपक्षब्याकुले क्षेत्रे सति, 'saMkiya'tti क्वचित्पाठस्तत्र घ शङ्किते-आधाकादित्वेन शङ्कितभक्तादिविषये, | सू 799 निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति, तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसकारेऽत्ति सहसाकारे सति-आकस्मिकक्रियायां, तथा च-"पुचि अपासिऊणं पाए छूढंमि जं पुणो पासे । न तरै नियत्तेउं पायं सहसाकरणमेयं ॥ 1 ॥ " इति, "भयप्पओसा यत्ति भयात्-सिंहादिभयेन प्रतिसेवा भवति, तथा प्रद्वेषाच्च, प्रद्वेषश्चक्रोधादिः, 'vImaMsa'tti विमर्शात्-शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति ॥ 'आकंपैत्ताऽगाहा, आकम्प्य-आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्य वैयावृत्त्यकरणादिनाऽऽवर्ण्य यदालोचनमसावालोचनादोषः 'aNumANaitta'tti अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुद|ण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दोषः, एवं 'जं दिटुंत्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति 'बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वात् , 'सुहुमं वत्ति सूक्ष्ममेवातिचारजातमालोच Him919 ॥ | यति, यः किल सूक्ष्म तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं ति छन्नं 1 पूर्वमदृष्ट्वा पादे त्यक्ते ( प्रसारिते ) यत्पुनः पश्यति न च पादं निवर्तयितुं शक्नोति एतत्सहसाकरणम् ॥ 1 ॥ dain Education International For Personal & Private Use Only www.janelibrary.org
Page #525
--------------------------------------------------------------------------
________________ प्रतिच्छन्नं प्रच्छन्नं-अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, 'सदाउलयंति शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'bahujaNa'tti बहवो जना-आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'avatta'tti अव्यक्तःअगीतार्थस्तस्मै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवित्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति ॥ 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इति, उच्यते, जातिसम्पन्नःप्रायोऽकृत्यं न करोत्येव कृतं च सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्याः प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गीकरोति, क्षान्तो-गुरुभिरुपालम्भितो न कुप्यति, दान्तो-दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी-अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वन्निर्जराभागी भवतीति ॥ 'आयारव' मित्यादि, तत्र 'आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'AhAravaM'ti आलोचितापराधानामवधारणावान् vavahAravaM'ti आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उबीलएऽत्ति अपनीडकः-लज्जयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलज्जीकृत्य सम्यगालोचनां कारयतीत्यर्थः 'पकुवएऽत्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः 'अपरिस्सावित्ति आलोचकेनालोचितान् दोषान् yo'nyasmai For Personal & Private Use Only
Page #526
--------------------------------------------------------------------------
________________ 801 दिन कथयत्यसावपरिश्रावी 'निजवएऽत्ति 'निर्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहको व्याख्याप्रज्ञप्तिः 'अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति ॥ अनन्तरमालोचनाचार्य उक्का, स च सामा उद्देशः7 अभयदेवी- ॥3॥चार्याः प्रवर्तको भवतीति तां प्रदर्शयन्नाह सामाचार्य या वृत्तिः2 दसविहा सामायारी paM020-इच्छा 1 मिच्छा 2 तहकारे 3, आवस्सिया य 4 निसीहिया 5 / आपु- प्रायश्चित्ता च्छणा य 6 पडिपुच्छा 7, छंदणा य 8 निमंतणा 9 ॥ 1 ॥ उवसंपया 10 य काले, सामायारी भवे dshaa॥ निसू800॥920॥ (सूत्रं 800) दसविहे पायच्छित्ते paM0 20-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्ठप्पारिहे पारंचियारिहे । (सूत्रं 801) 'दसविहा sAmAyArI'tyAdi, प्रतीता चेयं, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दना-पूर्वगृहीतेन भक्तादिना निमन्त्रणा त्वगृहीतेन, उपसम्पच्च-ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति ॥ | अथ सामाचारीविशेषत्वासायश्चित्तस्य तदभिधातुमाह-'दसविहेऽत्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र 'आलोयणारिहेऽत्ति आलोचना-निवेदना तल्लक्षणां शुद्धिं यदईत्यतिचारजातं तदालोचनाह, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं मालोचनामिथ्यादुष्कृते, विवेकः-अशुद्धभक्कादित्यागः, ॥ 920 ॥ | व्युत्सगे:-कायोत्सर्गः तपो-निर्विक्रतिकादि, छेद:-प्रवज्यापर्यायैस्वीकरणं मुलं-महानतारोपणं अनवस्थाप्यं-कृततपसो व्रतारोपणं पाराश्चिकं-लिङ्गादिभेदमिति ॥ प्रायश्चित्तं ca tapa ukta, atha tapa eva bhedata Aha For Personal & Private Use Only
Page #527
--------------------------------------------------------------------------
________________ SPRIENAIRASAHIHIHIHIHIR दुविहे तवे पन्नत्ते, तंजहा-पाहिरिए य अभितरए य, से किं तं वाहिरए तवे ?, वाहिरए तवे छविहे pa0, taM0-अणसण ऊणोयरिया भिक्खायरिया य र्स्प्रिचाओ। कायकिलेसोपडिसंलीणया बज्झो (तवो होइन ॥ 1 ॥ से किं तं अणसणे?, a0 2 दुविहे paM0, taM0-इत्तरिए य आवकहिए य, से किं तं इत्तरिए !, 2 अणेगविहे पन्नत्ते, तंजहा-cautthe bhatte छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चोदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते जाव छम्मासिए भसे, सेसं इत्त्रिए। से किं तं आवकहिए , आवक 2 दुविहे paM0, taM0-पाओवगमणे य भत्तपच्चक्खाणे य, से किं तं पाओवगमणे ?. |pA02 दुविहे. paM0, taM0-नीहारिमे य अणीहारिमे य नियमं अपडिकम्मे, से तं पाओवगमणे, से किं तं भसपचक्खाणे, भत्त0 2 दुविहे paM0, 20-नीहारिमे य अनीहारिमे य नियमं सपडिकमे, सेत्तं भत्तपच्चक्खाणे, सेत्तं आवकहिए, सेत्तं अणसणे । से किं तं ओमोयरिया ?, ओमोयरिया दुविहा paM0, taM0-दरोमोय. रिया य भावोमोयरिया य, से किं तं दरोमोयरिया 1, 2 दुविहा pa0, taM0-उवगरणरोमोयरिया य भत्तपाणदरोमोयरिया य, से किं तं उवगरणदबोमोयरिया , 2 एगे वत्थे एगे पादे चियत्तोवगरणसातिजणया, सेत्तं उवकरणदयोमोय0, से किं तं भत्तपाणदरोमोयरिया ?, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणस्स अप्पाहारे दुवालस जहा सत्तमसए पढमोद्देसए जाव नो पकामरसभोतीति वत्तवं सिया, सेत्तं भत्तपाणदरोमोयरिया, सेत्तं दरोमोयरिया, से किं तं भावोमोयरिया ?, भावो0 2 अणेगविहा paM0, dain Education International For Personal & Private Use Only
Page #528
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 921 ॥ taM0-अप्पकोहे जाव अप्पलोभे अप्पसदे अप्पझझे अप्पतुमतुमे, सेत्तं भावोमोदरिया, सेन्तं ओमोयरिया । से किं तं भिक्खा0 1, bhi0 2 अणेगविहा pa0, तं - दवाभिग्गहचरए जहा उववाइए जाव सुद्धेसणिए संखादत्तिए, सेत्तं भिक्खायरिया से किं तं रसपरिचाए 1, 20 2 अणेगविहे paM0 taM0 - निव्विगितिए पणीयरसविवज्जए जहा उववाइए जाव लूहाहारे, सेत्तं रसपरिचाए । से किं तं कायकिलेसे ?, कायकिलेसे अणेगविहे paM0 taM0-ठाणादीए उक्कडयासणिए जहा उववाइए जाव सङ्घगायपडिकम्मविष्यमुक्के, सेत्तं कायकिलेसे । से किं तं । पडिसंलीणया ?, पडिलीणया चउबिहा paM0 taM0 - इंदियपडिसंलीणया कसायपडिसंलीणया जोगपडिसलीया विवित्तसयणा सणसेवणया । से किं तं इंदियपडिसंलीणया 1, 2 पंचविहा paM0 taM0- सोइंदियविसयप्पयारणिरोहो वा सोइंद्रियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो चक्खिदियविसय एवं जाव फासिंदियविसयपयारणिरोहो वा फासिंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो, सेत्तं इंदियपडिलीणया, से किं तं कसायपडिसलीणया ?, कसायपडिसंलीणया चउबिहा paM0, तंजहा -कोहोदयनिरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणं एवं जाव लोभोदयनिरोहो वा उदयपत्तस्स वा लोभस्स विफलीकरणं, सेत्तं कसायपडिसलीणया, से किं तं जोगपडिसंलीणया ?, जोगपडिसंलीणया तिविहा पन्नत्ता, तंजहा - अकुसलमणनिरोहो वा कुसलमणउदीरणं वा मणस्स वा एगन्ती भावकरणं अकुसलवैनिरोहो वा कुसलवइउदीरणं वा वहए बा एगत्ती भावकरणं, से किं तं कायपडिसंलीणया 1, 2 जन्नं सुसमाहियपसंत साहरियपाणिपाए kummo iva For Personal & Private Use Only 25 zatake uddezaH 7 tapobhedAH sU 802 // 921 //
Page #529
--------------------------------------------------------------------------
________________ SUSISHASHASTASIASANAISAI गुतिदिए अल्लीणे पल्लीणे चिट्ठति, सेत्तं कायपडिसंलीणया, सेत्तं जोगपडिसलीणया, से किं तं विवित्तसयणासणसेवणया ?, विवित्तसय 2जन्नं आरामेसु वा उज्जाणेसु वा जहा सोमिलुद्देसए जाव सेज्जासंथारगं। उवसंपज्जित्ताणं विहरह, सेत्तं विवित्तसयणासणसेवणया, सेत्तं पडिलीणया, सेत्तं बाहिरए तवे 1 ॥ से दकिं तं अभितरए तवे?, 2 छविहे paM0, taM0-पायच्छित्तं विणओ वेयाक्चं तहेव स्ज्झाओ|झान्न्ण् विउस्ग्गो। से किं तं पायच्छित्ते ?, पाय 2 दसविहे paM0, taM0-आलोयणारिहे जाव पारंचियारिहे, सेत्तं पायच्छित्ते । से किं तं विणए ?, विणए सत्तविहे पन्नत्ते, तंजहा-नाणविणए दंसणविणए चरित्तविणए मणविणए वयविणए है कायविणए लोगोवयारविणए, से किं तं नाणविणए ?, nA02 पंचविहे pa0, taM0-आभिणियोहियनाणविणए । जाव केवलनाणविणए, सेत्तं नाणविणए, से किं तं दसणविणए ?, दसणविणए दुविहे. 50, taM0-सुस्सूसणाविणए य अणच्चासादणाविणए य, से किं तं सुस्सूसणाविणए ?, सु. 2 अणेगविहे paM0, taM0-सक्कारेइ वा सम्भाणेइ वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया, सेत्तं सुस्सूसणाविणए, से किं तं अणचासायणाविणए ?, a0 2 पणयालीसैविहे paM0, taM0-अरिहंताणं अणच्चासादणया अरिहंतपन्नत्तस्स धम्मस्स अणचासादणया आयरियाणं अणचासादणया उवज्झायाणं अणच्चासादणया थेराणं अणचासादणया कुलस्स अणच्चासादणया गणस्स अणचासादणया संघस्स अणचासादणया किरियाए अणञ्चासादणया संभोगस्स अणच्चासायणया आभिणिबोहियनाणस्स अणच्चासायणया जाव केवलनाणस्स अणच्चासादणया Jan Education International For Personal & Private Use Only
Page #530
--------------------------------------------------------------------------
________________ व्याख्या 15, एएसिं चेव भत्तिबहुमाणेणं एएसिं चेव वन्नसंजलणया, सेत्तं अणचासायणयाविणए, सेत्तं दसणविणए, ॥25 शतके प्रज्ञप्तिः से किं तं चरित्तविणए ?, च 2पंचविहे paM0, taM0-सामाइयचरित्तविणए जाव अहक्खायचरित्तविणए, सेतं । उद्देशा7 अभयदेवी-& चरित्तविणए, से किं तं मणविणए ?, ma02 दुविहे paM0, taM0-पसत्थमणविणए अपसत्थमणविणए य, से किं तपोभेदाः या वृत्तिः2 तं पसत्थमणविणए?, पस02 सत्तविहे pa0, तंजहा-अपावए असावजे अकिरिए निरुवकेसे अणण्हवकरे sU8.2 ॥ 922 ॥ // अच्छविकरे अभूयाभिसंकणे, सेत्तं पसत्थमणविणए, से किं तं अपसत्थमणविणए ?, अप्प0 2 सत्तविहे । |paM0, तं-पावए सावजे सकिरिए सौचक्केसे अण्हवयकरे छविकरे भूयाभिसंकणे, सेत्तं अप्पसत्थमणविणए, सेत्तं मणविणए, से किं तं वैविणए?, व.2 दुविहे paM020-पसत्यवैविणए अप्पसत्थवैविणए य, से किं तं पसत्थवैविणए?, pa02सत्तविहे paM0, taM0-अपावए जाव अभूयाभिसंकणे, सेत्तं पसत्थवैविणए, से किं तं अप्पसत्थवैविणए', a02 सत्तविहे paM0,0-पावए सावजे जाव भूयाभिसंकणे, सेत्तं अपसत्थवयषिणए,से तं वयविणए, से किं तं कायवि01, 2 दुविहे pa0, taM0-पसत्थकायविणए य अप्पसत्थकायविणए य, से किं तं पसत्थकायवि01, पस02सत्तविहे paM0 तंजहा-आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुयट्टणं |आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सविंदियजोगजुंजणया, सेत्तं पसत्थकायविणए, से किं तं. अप्पस ॥ 922 ॥ त्थकायविणए ?, a02 सत्तविहे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं सबिंदियजोगजुंजणया, 4 सेत्तं अप्पसत्थकायविणए, सेतं कायविणए, से किं तं लोगोवयारविणए 1, logo02 sattavihe paM0, taM0 For Personal & Private Use Only
Page #531
--------------------------------------------------------------------------
________________ अन्भासवत्तियं परच्छंद्राणुवत्तियं कज्जहे कयपडिकतिया अत्तगवेसणया देसकालण्णया सबत्थेसु अप्पडिलोमया, सेत्तं लोगोवयारविणए, सेत्तं विणए । से किं तं वेयावच्चे ?, ve0 2 दसविहे paM0 taM0-आयरियवेया। वच्चे उवज्झायवेयावच्चे थेरवेयावच्चे तवस्सीवेया0 गिलाणवेया 0 सेहवेया0 कुलवेया0 गणवेया0 संघवेया0 साहम्मियवेयावचे, सेत्तं वेयाव्च्चे। से किं तं सज्झाए ?, सज्झाए पंचविहे पन्नत्ते, taM0-वायणा पडिपुच्छणा परियहणा अणुप्पेहा धम्मकहा, सेत्तं सज्झाए । ( सूत्रं 802 ) से किं तं झाणे 1, झाणे चउविहे पन्नन्ते, तंजहा-अहे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउविहे पन्नत्ते, तंजहा - अमणुन्न संपयोगसं। पौत्ते तस्स विप्पयोगसतिसमन्नागए यावि भवै 1 मणुन्नसंपओगसंपत्ते तस्स अविप्पयोगसतिसमन्नागए । यावि भवै 2 आयंकसंपयोगसंपत्ते तस्स विप्पयोगसतिसमन्नागए यावि भवै 3 परिज्झुसियकामभोगसं|पयोगसंपत्ते तस्स अविप्पयोगसंति समन्नागए यावि भवै 4, अहस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0कंदणया सोयणया तिप्पणया परिदेवणया 1 / रोज्झाणे चउविहे paM0 taM0-हिंसाणुबंधी मोसाणुबंधी तेया। णुबंधी सारक्खणाणुबंधी, रोद्दस्स णं झाणस्स चत्तारि लक्खणा paM0, taM0 - ओस्सन्नदो से बहुलदोसे अण्णाण। दोसे आमरणांतदोसे 2 / धम्मे झाणे चउविहे चउप्पढोयारे paM0, taM0 - आणाविजए अवायविजए विवागविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0, taM0 - आणारुयी निसग्गरुपी सुत्तरुपी ओगाठरुयी, धम्मस्स णं झाणस्स चत्तारि आलंबणा pa0 तं-वायणा पडिपुच्छणा परियहणा धम्मकहा, धम्मस्सणं For Personal & Private Use Only
Page #532
--------------------------------------------------------------------------
________________ व्याख्या द झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0-एगत्ताणुप्पेहा अणिचाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा 3 / 25 शतके प्रज्ञप्तिः सुक्के झाणे चउबिहे चउप्पडोयारे paM0 saM0-पुहुत्तवियके सवियारी 1 एगंतवियक्के अवियारी 2 सुहुमकिरिए उद्देशः7 अभयदेवी अनियही 3 समोच्छिन्नकिरिए अप्पडिवायी 4, सुक्कस्स णं झाणस्स चत्तारि लक्खणा paM0, taM0-खंती मुत्ती 4 | ध्यानानि या वृत्तिः2 अजवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा paM020-अवहे असंमोहे विवेगे विउसग्गे, सुक्कस्स णं व्युत्सर्गःसू झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0-अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पहा असुभाणुप्पेहा अवाया 803-804 ॥ 923 // णुप्पेहा 4, सेत्तं झाणे ॥ (सूत्रं 803) से किं तं विउसग्गे?, विउसग्गे. दुविहे paM0, taM0-दवविउसग्गे य भावविउसग्गे य, से किं तं दवविउसग्गे ?, दवविउसग्गे चउबिहे paM0, taM0-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दवविउसग्गे, से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे paM0, taM0-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे ?, कसायविउसग्गे चौ. विहे paM0, तंजहा-कोहविउसग्गे माणविउसग्गे मायाविउसग्गे लोभविउसग्गे, सेत्तं कसायविउसग्गे, से किं तं संसारविउसग्गे ?, संसारविउसग्गे चउविहे पन्नत्ते, तंजहा-नेरइयसंसारविउसग्गे जाव देवसंसारविउसग्गे, सेसं संसारविउसग्गे, से किं तं कम्मविउसग्गे ?, कम्मविउसग्गे अढविहे pa0, तंजहा-णाणावर ॥ 923 ॥ दणिजकम्मविउसग्गे जाव अंतराइयकम्मविउसग्गे, सेत्तं कम्मविउसग्गे, सेत्तं भावविउसग्गे, सेत्तं अभितगरिए तवे । सेवं भंते 2 त्ति (सूत्रं 804 ) ॥ पंचविंसतितमसए sattamo uddesao samatto // 25-7 // SAGAR Jan Educantare For Personal & Private Use Only www.janelibrary.org
Page #533
--------------------------------------------------------------------------
________________ 'दुविहेऽत्यादि, 'बाहिरिए यत्ति बाह्य-बाह्यस्यापि शरीरस्य तापनात् मिथ्यादृष्टिभिरपि तपस्तयाऽभ्युपगमाञ्च |'अभितरिए यत्ति आभ्यन्तरम्-अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तया:भ्युपगमाञ्चेति 'ओमोयरिएऽत्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इत्तरिए यत्ति अल्पकालीनं 'आवकहिए यत्ति यावत्कथिकं-यावज्जीविकं, 'पाओवगमणेऽत्ति पादपवनिस्पन्दतयाऽवस्थानं, 'नीहारिमेऽत्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निहरणीयं स्यादितिकृत्वा निहरिमं, 'अणीहारिमे ya'tti अनिर्हारिमं यद् गिरिकन्दरादौ प्रतिपद्यते, 'ciyattovagaraNasAijjaNaya'tti 'ciyattassa'tti लक्षणोपेतता संयतस्यैव 'sAijaNaya'tti स्वदनता परिभोजनमिति, चूण्या तूक्तं-'जं वत्थाइ धारेइ समिवि ममत्तं नस्थि, जै कोइ मग्गइ तस्स देइ' त्ति, 'अप्पकोहेऽत्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति 'अप्पसद्देत्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझेऽत्ति इह झञ्झा-विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः, चूआ तूक्तं-झंझा अणत्थयबहुप्पलावित्तं' 'अप्पतुमंतुमेत्ति तुमन्तुमो-हृदयस्थः कोपविशेष एव, 'दवाभिग्गहचरएऽत्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइएऽत्ति, अनेनेदं सूचितं-'खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए' त्ति शुद्धैषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिएऽत्ति सायाप्रधानाः पश्चषादयो दत्तयो-13 द भिक्षाविशेषा यस्य स तथा, 'जहा उववाइएऽत्ति अनेनेदं सूचितम्-'आयंबिलिए आयामसित्थभोई अरसाहारे' इत्यादि, वर्या तूतं-'झंझा अणत्यादविवक्षणाव्याभिग्रहवाए कालाभिग्गहचरण मन्नएत्ति समाप्रधाना Cak For Personal & Private Use Only
Page #534
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 924 ॥ 'ठाणाइए' त्ति स्थानं - कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, 'जहा उववाइएऽत्ति, अनेनेदं सूचितं- 'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः - मासिक्यादयः, वीरासनं च सिंहासननिविष्टस्य । भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानं, निषद्या च-पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहो va'tti श्रोत्रेन्द्रियस्य यो विषयेषु - इष्टानिष्टशब्देषु प्रचारः - श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो - निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोदियविसए' इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनि। ग्रहो - रागद्वेषनिरोधः 'मणस्स वा एगत्ती भावकरणं' मनसो वा 'egatta'tti विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य |करणमेकताभावकरणं, आत्मना वा सह यैकता- निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए वा एगन्ती भावकरणं' ति वाचो वा विशिष्टैकाग्रत्वेनै कतारूपभावकरणमिति 'सुसमाहियपसंत साहरियपाणिपाए ति सुष्ठु समाहितः। समाधिप्राप्तो बहिर्वृत्त्या स चासौ प्रशान्तश्चान्तर्वृत्त्या यः स तथा संहृतं - अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः । कर्म्मधारयः ' कुम्मो इव गुत्तिदिएऽत्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव ? - कूर्म्म इव, कस्यामवस्थायामित्यत एवाह - 'अल्लीणे पल्लीणेऽत्ति आलीनः - ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्म्मधारयः, 'सोमिलुद्देसएऽत्ति अष्टादशशतस्य दशमोदेशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् ॥ 'पायच्छित्तेऽत्ति इह प्रायश्चित्तशब्देनापराध शुद्धिरुच्यते, | 'वेयावच्चं 'ति वैयावृत्त्यं - भक्तपानादिभिरुपष्टम्भः 'नाणविणएऽत्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्ति बहुमान - | तद्दृष्टार्थभावना विधिग्रहणाभ्यासरूपः 'दंसणविणएऽत्ति दर्शनविनयः सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'carita - For Personal & Private Use Only 25 zatake उद्देशः 7 ध्यानानि व्युत्सर्गः सू 803-804 ॥ 924 //
Page #535
--------------------------------------------------------------------------
________________ ASSOCISCOASTRA विणएऽत्ति सामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविणएऽत्ति लोकानामुपचारो-व्यवहारः |पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविणएऽत्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणचासाय णाविणएऽत्ति अत्याशातना-आशातना तन्निषेधरूपो विनयोऽनत्याशातनाविनयः "किरियाए अणचासायणाएऽत्ति इह । क्रिया-अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते ऽसंभोगस्स अण-4 चासायणाएऽत्ति सम्भोगस्य-समानधाम्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन 'bhattibahumANeNaM'ti इह णंकारो वाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्च इह बाह्या परिजुष्टिः बहु|मानश्च-आन्तरः प्रीतियोगः 'vannasaMjalaNaya'tti सद्भूतगुणवणेनेन यशोदीपनं 'पसत्थमणविणएऽत्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनय:-कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः 'अपावएऽत्ति सामान्येन पापवर्जितं विशेषतः पुनरसावा-क्रोधाद्यवद्यवर्जितं 'अकिरिएऽत्ति कायिक्यादिक्रियाऽभिष्वङ्गवर्जितं 'niruvakkesaM'ti स्वगतशोकाद्युपक्लेशवियुक्तं 'अणण्हयकरेऽत्ति अनाश्रवकरं प्राणातिपाताद्याश्रवकरणरहितमित्यर्थः 'अच्छविकरेऽत्ति क्षपिः-स्वपरयोरायासो यत् तत्करणशीलं न भवति तदक्षपिकरं 'अभूयाभिसंकणेऽत्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं, प्रशस्तवाग्विनयसूत्रे ऽअपावएऽत्ति अपापवाक्प्रवर्त्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि, 'AuttaM'ti आगुप्तस्य-संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघणं ति ऊर्द्ध लवनं द्वारार्गलावरण्डकादेः 'pallaMghaNaM'ti प्रलवनं-प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः 'सवें diyajogajuMjaNa'tti सर्वेषामिन्द्रिय dan Education International For Personal & Private Use Only
Page #536
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः 2 ॥ 925 ॥ | व्यापाराणां प्रयोग इत्यर्थः 'anbhAsavattiyaM'ti अभ्यासो-गौरव्यस्य समीपं तत्र वर्त्तितुं शीलमस्येत्यभ्यासवर्त्ती तद्भावोऽभ्यासवर्त्तित्वं, अभ्यासे वा प्रीतिकं प्रेम, 'परछंदाणुवत्तियंति परस्य - आराध्यस्य छन्दः - अभिप्रायस्तमनुवर्त्तयतीत्ये। वंशीलः परच्छन्दानुवत्तीं तद्भावः परच्छन्दानुवर्त्तित्वं 'कज्जहे ऽति कार्यहेतोः - ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं 'kayapaDikaiya'tti कृतप्रतिकृ (ति)ता नाम विनयात्प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः 'अत्तग। vesaNaya'tti आर्त्त - ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्त्तगवेषणस्तद्भाव आर्त्तगवेषणता 'desakAlaNNaya'tti | प्रस्तावज्ञता अवसरोचितार्थसम्पादनमित्यर्थः 'सङ्घत्सु apaDilomaya'tti सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति । | वैयावृत्त्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'थेरवेयावच्चेऽत्ति इह स्थविरो जन्मादिभिः 'तवस्सिवेयावच्चेऽत्ति तपस्वी । चाष्टमादिक्षपकः ॥ ध्यानसूत्रे - 'अमणुन्नसंपओगसंपउप्न्ते तस्स विप्पओगसैसमन्नागए यावि भवै' त्ति अमनोज्ञ:| अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा स च तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्वि॥ प्रयोगस्मृतिसमन्वागतश्चापि भवति विप्रयोगचिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्त्तध्यानं । स्यादिति शेषः, धर्म्मधर्मिणोरभेदादिति 1 ' मणुन्नसंपओगसंपन्ते तस्स अविप्पओगसैसमन्नागए यावि भवैत्ति प्राग्वन्नवरं मनोज्ञं धनादि 'tassa'tti मनोज्ञस्य धनादेः 2 'आयंकसंपओ' इत्यादि, इहातङ्को - रोगः 3 'परिझुसिय। कामभोगसंपओगसंपत्ते तस्स अविष्पओगसैसमन्नागए यावि भवैऽत्ति व्यक्तं नवरं 'parijhusiya'tti 'जुषी । प्रीतिसेवनयो:' इतिवचनात् सेवितः प्रीतो वा यः कामभोगः - शब्दादिभोगो मदनसेवा वा 'tassa'tti तस्य कामभोग For Personal & Private Use Only 25 zatake उद्देशः 7 ध्य व्युत्सर्गः सू 803-804 ॥ 925 //
Page #537
--------------------------------------------------------------------------
________________ FACASHAGALLERS स्ये ति 4|'kNdnny'tti महता शब्देन विरवणं 'soyaNaya'tti दीनता tippaNaya'tti तेपनता तिपः क्षरणार्थत्वादश्रुविमोचनं 'paridevaNaya'tti परिदेवनता-पुनः पुनः क्लिष्टभाषणतेति । 'hiMsANubaMdhi'tti हिंसा-सत्त्वानां वधबन्धबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तां करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबंधो वा यत्रास्ति तद्धिंसानुबन्धि 'mosANubaMdhi'tti मृषा-असत्यं तदनुबध्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि 'teyANubaMdhi'tti स्तेनस्यचौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि 'sArakkhaNANubaMdhi'tti संरक्षणे-सोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, 'ओस्सन्नदोसेऽत्ति 'ओस्सन्नं ति बाहुल्येन-अनुपरतत्वेन दोषोहिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसेऽत्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु 4 दोषः-प्रवृत्तिलक्षणो बहुदोषः 'अन्नाणदोसेऽत्ति अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः 'आमरणंतदोसेत्ति मरणमेवान्तो मरणान्तः आमरणान्ताद्-आमरणान्तमसंजातानुतापस्य कालकशौकरिकादेरिव या हिंसादिप्रवृत्तिः सैव दोषः आमरणान्तदोषः 'चउप्पडोयारेऽत्ति चतुएं भेदलक्षणालम्बनानुप्रेक्षा 4 लक्षणेषु |पदार्थेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायोवाऽयम् , 'आणाविजयेत्ति । आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च 'आणाविजएऽत्ति, एवं शेषपदान्यपि, नवरम|पाया-रागद्वेषादिजन्या अनर्थाः विपाकः-कर्मफलं संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 'ANArui'tti आज्ञा-सूत्रस्य व्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं साऽऽज्ञारुचिः 'nisaggarui'tti स्वभावत एव तत्त्वश्रद्धानं 'sutta For Personal & Private Use Only
Page #538
--------------------------------------------------------------------------
________________ vyAkhyArui'tti आगमात्तत्त्वश्रद्धानम् 'ogADharui'tti अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः अथवा 25 शतके प्रज्ञप्तिः 'ogADha'tti साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, 'AlaMbaNa'tti धर्मध्यानसौधशिखरारोहणार्थ उद्देशः7 अभयदेवी-5 यान्यालम्ब्यन्ते तान्यालम्बनानि-वाचनादीनि, 'aNuppeha'tti धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, | ध्यानानि यावृत्तिः2 'पुहुत्तवियक्के सवियारेऽत्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो से व्युत्सर्गः सू नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारः-अर्थाद्व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्य 803-804 ॥ 926 // स्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः 1 'एगत्तवियक्के aviyAra'tti एकत्वेनाभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति 2 'सुहुमकिरिए aNiyahi'tti सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्ति वर्द्धमानपरिणामत्वात् , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति 3 'समुच्छिन्नकिरिए appaDivAi'tti समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम् , 'अबहेऽत्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथम् 'असंमोहेऽत्ति देवादिकृतमायाजनितस्य सूक्ष्म ॥ 926 ॥ पदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगेऽत्ति देहादात्मनः आत्मनो वा सर्वसंयोगानां विवेचनं। बुद्ध्या पृथक्करणं विवेकः 4 'विउसग्गेऽत्ति व्युत्सर्गो-निस्सङ्गतया देहोपधित्यागः 'aNaMtavattiyANuppeha'tti भवसन्तान For Personal & Private Use Only
Page #539
--------------------------------------------------------------------------
________________ | स्यानन्तवृत्तिताऽनुचिन्तनं 'viSpariNAmANuppeha'tti वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनम् 'असुभाणुप्पे। ha'tti संसाराशुभत्वानुचिन्तनम् 'अवायाणुप्पेह' त्ति अपायानां प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा- अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीति। कृत्वेति ॥ व्युत्सर्गसूत्रे - 'संसारविसग्गो' ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविसग्गो' त्ति । ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥ पञ्चविंशतितमशते सप्तमः ॥ 25 ॥ 7 ॥ सप्तमोदेशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्ट। मेऽभिधीयते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् -- रायगिहे जाव एवं वयासी- नेरइया णं भंते ! कहं उववज्जंति ?, से जहानामए - पवए पवमाणे अज्झव साणनिवत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपज्जित्ताणं विहरह एवामेव । एएवि जीवा पवओविव पवमाणा अज्झवसाणनिवत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता । पुरिमं भवं उवसंपज्जित्ताणं विहरन्ति । तेसि णं भंते ! जीवाणं कहूं सीहा गती कहं सीहे गतिविसए pa0 1, गोयमा ! से जहानामए - केइ पुरिसे तरुणे बलवं एवं जहा चोदसमसए पढमुद्देसए जाव तिसमएण वा विग्गहेणं उववज्जंति, तेसि णं जीवाणं तहा सीहा गई तहा सीहे गतिविसए pa0 / ते णं भंते! जीवा कहं परभवियाउयं पकरेंति ?, गोयमा ! अज्झवसाणजोगनिवत्तिएणं करणोवाएणं एवं खलु ते जीवा parabhavi For Personal & Private Use Only
Page #540
--------------------------------------------------------------------------
________________ GOLGAON 25 zatake उद्देशः 8. व्याख्या- सयाज्यं पकरेन्ति, तेसि णं भंते! जीवाणं कहं गती पवत्तै ?, गोयमा ! आउक्खएणं भवक्खएणं ठीक्खएणं, प्रज्ञप्तिः 8 एवं खलु तेसिं जीवाणं गती पवत्तति,ते णं भंते ! जीवा किं आयड्डीए उववजंति परिड्डीए उवव0, गोयमा! अभयदेवी आइडीए उवव0 नो परिड्डीए उवव0 ते णं भंते! जीवा किं आयकम्मुणा उवव0 परकम्मुणा उवव0 1, गोयया वृत्तिः2/ मा! आयकम्मुणा उवव0 नो परकम्मुणा उवव0, ! ते णं भंते ! जीवा किं आयप्पयोगेणं उवव0 परप्पयोगेणं ॥ 927 ॥ |उवव01, गोयमा! आयप्पयोगेणं उववजंति नो परप्पयोगेणं उवव0 / असुरकुमारा णं भंते! कहं उवव जंति?, जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववजंति एवं एगिंदियवजा जाव वेमाणिया, | एगिदिया तं चेव नवरं चउसमइओ विग्गहो, सेसं तं चेव, सेवं भंते!2त्ति जाव विहरै ॥ (सूत्रं 805) ॥ पंचवीसंइमस्स अत्त्त्थ्मो॥ 25 ॥ 8 ॥ भवसिद्धियनेरइया णं भंते! कहं उवव.?, गोयमा! से जहानामए पवए पवमाणे अवसेसं तं चेव जाव वेमाणिए, सेवं भ्ण्ते!2त्ति॥ (सूत्रं 806) ॥ 25 ॥ 9 // अभवसिद्धियनेरइया णं भंते! कहं उवव0?, गोयमा! से जहानामए पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिए, सेवं भंते 2 त्ति ॥ (सूत्रं 807) ॥ 25 ॥ 10 // सम्मदिहिनेरइया णं भंते! कहं उवव0?, गोयमा! से जहानामए द्र पवए पवमाणे अवसेसं तं चेव एवं एगिदियवजं जाव वेमाणिया, सेवं भंते !2त्ति ॥ (सूत्रं 808) ॥ 25 ॥ 11 // मिच्छदिहिनेरइया णं भंते! कहं उवव.?, गोयमा! से जहानामए-पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिए, सेवं भंते 2त्ति ॥ (सूत्रं 809) ॥ 25 ॥ 12 // पंचवीसतिमं सयं सम्मत्तं ॥ 25 ॥ 11-12 नारकभव्यादीनामुत्पत्तिरी तिः sU 805-809 ॥ 927 // For Personal & Private Use Only
Page #541
--------------------------------------------------------------------------
________________ 'राग' इत्यादि 'ए' त्ति लवकः- उत्प्लवनकारी ' पवमाणेऽत्ति प्लवमानः- उत्प्लुतिं कुर्वन् 'अज्झव साणनिवत्तिएणं ति उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन 'karaNopAyeNaM'ti उत्प्लवनलक्षणं यत्करणं - क्रियाविशेषः स एवोपायः - स्थानान्तरप्राप्तौ हेतुः करणोपाय स्तेन 'सेयकाले ऽत्ति एष्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह- 'तं ठाणं' ति यत्र स्थाने स्थितस्तत्स्थानं 'विप्रजहाय' लवनतस्त्यक्त्वा 'purimaM'ti पुरोवर्त्तिस्थानम् 'उपसम्पद्य' विहरतीति योगः 'एवामेव ते jIva'tti दान्तिकयोजनार्थः, किमुक्तं भवति ? इत्याह- 'पवओविव pavamANa'tti, 'अज्झवसाणनिवत्तिएण 'ति तथाविधाध्यवसायनिर्वर्त्तितेन 'karaNovAeNaM'ti क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणंकर्म्म लवन क्रियाविशेषो वा करणं करणमिव करणं - स्थानान्तरप्राप्तिहेतुतासाधर्म्यात्कर्मैव तदेवोपायः करणोपायस्तेन 'तं bhavaM'ti मनुष्यादिभवं 'पुरिमं भवंति प्राप्तव्यं नारकभवमित्यर्थः 'ajjhavasANajoganivattieNaM'ti अध्यवसानं - | जीवपरिणामो योगश्च - मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्त्तितो यः स तथा तेन 'karaNovAeNaM'ti करणोपायेन - मिथ्यात्वा। दिना कर्म्मबन्धहेतुनेति ॥ पञ्चविंशतितमशतेऽष्टमः ॥ 258 ॥ एवं नवमदशमैकादशद्वादशाः ॥ 25 / 9 / 10 / 11 / 12 // पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति ॥ 25 ॥ क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं क्वचिच्छान्दीं वृत्तिं क्वचिदपि गमं वाच्यविषयम् । क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् ॥ 1 ॥ For Personal & Private Use Only
Page #542
--------------------------------------------------------------------------
________________ शोद्देशकप्रमाणस्य जीवा 1 य लेस्स व्याख्या॥ अथ षडूविंशतितमं शतकम् ॥ 26 शतके प्रज्ञप्तिः उद्देशः1 अभयदेवी- व्याख्यातं पञ्चविंशतितमं शतम् , अथ षड्विंशतितममारभ्यते, अस्य चायमभिसबन्धः-अनन्तरशते नारकादिजी- जीवादीना या वृत्तिः2 वानामुत्पत्तिरभिहिता सा च कर्मबन्धपूर्विकेतिषड्विंशतितमशते मोहकर्मबन्धोऽपि विचार्यते इत्येवंसम्बन्धस्यास्यैकाद- | पाप्ब्न्धा॥928॥ | शोदेशकप्रमाणस्य प्रत्युद्देशकं द्वारनिरूपणाय तावद्गाथामाह । दिसू __ नमो सुयदेवयाए भगवईए । जीवा 1 य लेस्स 2 पक्खिय 3 दिट्ठी 4 अन्नाण 5 नाण 6 स्न्नाओ7॥ 81-811 वेय 8 कसाए 9उवओग 10 जोग 11 एक्कारवि ठाणा ॥ 1 ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते! पावं कम्मं किं बंधी बंधै बंधिस्सइ 1बंधी बंधै ण बंधिस्सइ 2 बंधी न बंधै5 6 बंधिस्सइ 3 बंधी न बंधै न बंधिस्सइ 41, गोयमा! अत्थेगतिए बंधी बंधै बंधिस्सइ 1 अत्थेगतिए बंधी |बंधै ण बंधिस्सइ 2 अत्थेगतिए बंधी ण बंधै बंधिस्सइ 3 अत्थेगतिए बंधी ण बंधै ण ब्ण्धिस्सि4-1॥ |सलेस्से णं भंते ! जीवे पावं कम्मं किं बंधी बंधा बंधिस्सइ 1 बंधी बंधैण बंधिस्सइ ? पुच्छा, गोयमा! अत्थे। गतिए बंधी बंधै बंधिस्सह 1 अत्थेगतिए एवं चुभ्ण्गो। कण्हलेसे णं भंते ! जीवे पावं कम्मं किं बंधी पुच्छा, | गोयमा! अत्थेगतिए बंधी बंधा बंधिस्सइ अस्थेगतिए बंधी बंधन बंधिस्सइ एवं जाव पम्हलेसे सवत्थ ॥ 928 ॥ | पढमवितियभंगा, मुक्कलेस्से जहा सलेस्से तहेव चुभ्ण्गो। अलेस्से णं भंते! जीवे पावं कम्म किं बंधी पुच्छा, HISRUSAGARRAHA तेणं कालेणं तेण समाधी न बंधै ॥ माह ण बंधिस्सा 2 ऐन बंधिस्सइ 4?, गोया वधिस्सइ 1 बंधी बंधणं समएणं रायगिहे jaao। For Personal & Private Use Only
Page #543
--------------------------------------------------------------------------
________________ गोयमा! बंधी न बंधै न बंधिस्सइ 2 ॥ कण्हपक्खिए णं भंते ! जीवे पावं कम्म पुच्छा, गोयमा! अत्थेगतिए बंधी पढमबितिया भ्ण्गा। सुक्कपक्खिए णं भंते! जीवे पुच्छा, गोयमा! चउभंगो भाणियवो ॥ (सूत्रं 810) 6 सम्मद्दिट्ठीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमवितिया भंगा, सम्मामिच्छादिट्टीणं एवं चेव । नाणीण चत्तारि भंगा, आभिणिबोहियणाणीणं जाव मणपज्जवणाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं 5, अन्नाणीणं पढमबितिया, एवं मैअन्नाणीणं सुयान्नाणीणं विभंगणाणीणवि 6 / आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताणं पढमबितिया नोसन्नोवउत्ताणं चत्तारि 7 / सवेदगाणं पढमवितिया, एवं इत्थिवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि ॥ सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसायिस्सवि मायाकसायिस्सवि लोभकसायिस्सवि चत्तारि भंगा, अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगतिए बंधी न बंधै बंधिस्सइ 3 अत्थे- गतिए बंधी ण बंधै ण बंधिस्सइ 4 / सजोगिस्स चउभंगो, एवं मणजोगस्सवि वैजोगस्सवि कायजोगस्सवि, अजोगिस्स चरिमो, सागारोवउत्ते चत्तारि, अणागारोवउत्तेवि चत्तारि भंगा 11 ॥ (सूत्रं 811) / | 'जीवा य' इत्यादि, 'जीवा ya'tti जीवाः प्रत्युद्देशक बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाः दृष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं, तदेवमेतान्येकादशापि स्थानानीति गाथार्थः ॥ तत्रानन्तरोत्पन्नादिविशेषविरहितं जीवमाश्रित्यैकादशभिरुक्तरूपैरवन्धवक्तव्यतां प्रथमोद्देशकेऽभिधातुमाह-'teNa'mityAdi S5564669545454COLOCAUSA dain Education International For Personal & Private Use Only
Page #544
--------------------------------------------------------------------------
________________ व्याख्या 'पावं कम्मति अशुभं कर्म 'baMdhI'ti बद्धवान् 'बंधैऽत्ति वर्तमाने ऽबंधिस्सइऽत्ति अनागते इत्येवं चत्वारो भङ्गा बद्ध- 26 शतके प्रज्ञप्तिः वानित्येतत्पदलब्धाः, 'न baMdhI'tyetatpadalabhyAritvaha न भवन्ति, अतीतकालेऽबन्धकस्य जीवस्यासम्भवात् , तत्र च बद्ध- | उद्देशः 1 अभयदेवी- वान् बध्नाति भन्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बन्नाति न भन्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं जीवादीनां या वृत्तिः2 भव्यविशेषमाश्रित्य, बद्धवान् न बध्नाति भन्स्यतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यविशेषमाश्रित्य, ततः प्रतिप पापबन्धा दिसू ॥ 929 ॥ तितस्य तस्य पापकर्मणोऽवश्यं बन्धनात्, बद्धवान् न बनाति न भन्त्स्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥ 810-811 लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्च6 कयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्य-16 द्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्स्यतीत्येतस्य सम्भवादिति, अलेश्यः-अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति ॥ पाक्षिकद्वारे-कृष्णपाक्षिकस्या|द्यमेव भङ्गकद्वयं, वर्तमाने बन्धाभावस्य तस्याभावात् , शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बन्नाति भन्स्यति |च प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये 1 तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ 2 तथा बद्धवान् न । बध्नाति चोपशमे भन्स्यति च तत्प्रतिपाते 3 तथा बद्धवान्न बनाति न च भन्स्यति क्षपकत्व इति 4, अत एव Aha'caubhaMgo भाणियबोऽत्ति, ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्या- ॥ 929 ॥ वश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्याभावात् , उक्तं च वृद्धैरिह HABAR For Personal & Private Use Only
Page #545
--------------------------------------------------------------------------
________________ M EROUSANDSOMSASUR साक्षेपपरिहारं-"बंधिसयबीयभंगो जुज्जइ जै कण्हपक्खियाईणं । तो सुक्कपक्खियाणं पढमो भंगो कह गेज्झो?॥1॥ | उच्यते-पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं । इयरेसिं अवसिटुं कालं पइ बीयओ भ्ण्गो॥ 2॥"त्ति [बन्धिशते यदि कृष्णपाक्षिकाणां द्वितीयो भङ्गो युज्यते तदा शुक्लपाक्षिकाणां प्रथमो भङ्गः कथं ग्राह्य्ः॥ 1 ॥ पृच्छानन्तरकालं प्रतीत्य प्रथमः शुक्लपाक्षिकादीनाम् । इतरेषामवशिष्टं कालं प्रतीत्य द्वितीयो भङ्गः ॥ 2 ॥ दृष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यौ द्वावेव, वर्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावात् , अत एवाह-'मिच्छेऽत्यादि । ज्ञानद्वारे-केवलनाणीणं चरमो भंगोऽत्ति वर्तमाने एष्यत्काले च बन्धाभावात् 'अन्नाणीणं paDhamabIya'tti, अज्ञाने मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् । सज्ञाद्वारे-पढमबी-| ya'tti आहारादिसज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, 'नोसन्नोवउत्ताणं cattAri'tti नोसज्ञोपयुक्ता-आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे-सवेयगाणं paDhamabIya'tti वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयम् 'अवेदगाणं चत्तारित्ति स्वकीये वेदे उपशान्ते बध्नाति भन्स्यति च मोहलक्षणं । पापं कर्म यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्स्यतीत्येवं प्रथमः, तथा वेदे क्षीणे बध्नाति सूक्ष्मसंपरायाद्य वस्थायां च न भन्त्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति प्रतिपतितस्तु भन्त्स्यतीति तृतीयः, | तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बनाति न चोत्तरकालं भन्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेति-| कृत्वा न प्रदर्शितमिति ॥ कषायद्वारे-'सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य For Personal & Private Use Only
Page #546
--------------------------------------------------------------------------
________________ 50%AL व्याख्या- | तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थःक्षपकसूक्ष्मसम्परायस्य, एवं लोभकषायिणामपि वाच्यं, 'कोहकसाईणं पढम: 26 शतके प्र्ज्ञ्य्प्तिः। bIya'tti इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थों त्विह न स्तो वर्तमानेऽबन्धकत्वस्याभावात् 'अक- उद्देशः 1 अभयदेवी sAINa'mityAdi, तत्र 'बंधी न बंधई बंधिस्सइऽत्ति उपशमकमाश्रित्य, 'बंधी न बंधै न बंधिस्सइऽत्ति क्षपकमाश्रित्येति, नारदीनां या वृत्तिः2 योगद्वारे-'सजोगिस्स चउभंगोत्ति अभव्यभव्यविशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, 'अजोगिस्स चरमोऽत्ति । पापज्ञाना वबन्धिद बध्यमानभन्त्स्यमानत्वयोस्तस्याभावादिति ॥ त्वादिसू . नेरइए णं भंते! पावं कम्मं किं बंधी बंधै बंधिस्सइ ?, गोयमा! अत्थेगतिए बंधी पढमबितिया 1, सलेस्से 812-813 भंते! नेरतिए पावं कम्मं चेव, एवं कण्हलेस्सेवि नीललेस्सेवि काउलेसेवि, एवं कण्हपक्खिए मुक्कपक्खिए, सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, NANI आभिणियोहियनाणी सुयनाणी ओहिणाणी अन्नाणी मैअन्नाणी सुयान्नाणी विभंगनाणी आहारसन्नोवउत्ते जाव परिग्गहसन्नोवउत्ते, सवेदए नपुंसकवेदए, सकसायी जाव लोभकसायी, सजोगी मणजोगी वयजोगी कायजोगी, सागारोवउत्ते अणागारोवउत्ते, एएसु सवेसु पदेसु पढमबितिया भंगा भाणियवा, एवं असुरकुमारस्सवि वत्तवया भाणियवा नवरं तेउलेस्सा इत्थिवेयगपुरिसवेयगा य अन्भहिया नपुंसगवेदगा न भन्नंति सेसं तं चेव सवत्थ पढमवितिया भंगा, एवं जाव्। ॥ 930 ॥ थणियकुमारस्स, एवं पुढविकाइयस्सवि आउकाइयस्सवि जाव पंचिंदियतिरिक्खजोणियस्सवि सवत्थवि पढमबितिया भंगा नवरं जस्स जा लेस्सा, दिट्टी णाणं अन्नाणं वेदो जोगो य जं जस्स अस्थि तं तस्स भाणि For Personal & Private Use Only
Page #547
--------------------------------------------------------------------------
________________ S USRAHASANSAIRARA 8 यवं सेसं तहेव, मणूसस्स जच्चेव जीवपदे वत्तवया सचेव निरवसेसा भाणियबा, वाणमंतरस्स जहा असुर कुमारस्स, जोइसियस्स वेमाणियस्स एवं चेव नवरं लेस्साओ जाणियवाओ, सेसं तहेव भाणियत्वं ॥ (सूत्रं 812) जीवे णं भंते ! नाणा0 कम्मं किं बंधी बंधै बंधिस्सइ एवं जहेव पावकम्मरस वत्तवया तहेव नाणावरणिजस्सवि bhA0 नवरं जीवपदे मणुस्सपदे य सकसाई जाव लोभकसाइंमि य पढमबितिया भंगा अवसेसं तंजाव वेमा0, एवं दरिसणावरणिजेणवि दंडगो भाणियचो निर्व्सेसो॥जीवे गं भंते । | वेयणिज्जं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए बंधी बंधै बंधिस्सइ 1 अत्थेगतिए बंधी बंधा न बंधिस्सइ 2 अत्थेगतिए बंधी न बंधै न बंधिस्सइ 4, सलेस्सेवि एवं चेव ततियविहूणा भंगा, कण्हलेस्से जाव पम्हलेस्से पढमबितिया भंगा, सुक्कलेस्से ततियविहूणा भंगा, अलेस्से चरिमो भंगो, कण्हपक्खिए पढमबितिया भंगा, सुक्कपक्खिया ततियविहणा, एवं सम्मदिहिस्सवि, मिच्छादिहिस्स सम्मामिच्छादिहिस्स य पढमवितिया, णाणस्स ततियविहूणा आभिणिबोहियनाणी जाव मणपजवणाणी पढमबितिया केवलनाणी ततियविहूणा, एवं नोसन्नोवउत्ते अवेदए अकसायी सागारोवउत्ते अणागारोवउत्ते एएसु ततियविहूणा, अजोगिम्मि य चरिमो, सेसेसु प्द्ध्म्बितिया। नेरइए णं भंते ! वेयणिज्ज कम्मं बंधी बंधै एवं नेरतिया जाव वेमाणियत्ति जस्स जं अत्थि सवत्थवि पढमबितिया, नवरं मणुस्से For Personal & Private Use Only
Page #548
--------------------------------------------------------------------------
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 931 ॥ RECAUSESAM जहा जीवो, जीवे णं भंते ! मोहणिज्जं कम्मं किं बंधै ?, जहेव पावं कम्मं तहेव मोहणिज्वपि निरवसेस । / 262 . 26 शतके उद्देशः 1 जाव वेमाणिए (सूत्रं 813) ॥ नारदीनां । 'नेरइए ऽमित्यादि, 'paDhamabIya'tti नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि-ग्रन्थानम् पापज्ञाना18000] विशेषितं नारकपदं वाच्यं, एवमसुरकुमारादिपदमपि । 'मणूसस्सेऽत्यादि, या जीवस्य निर्विशेषणस्य । वबन्धि। सलेश्यादिपदविशेषितस्य च चतुर्भजयादिवक्तव्यतोक्का सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समान- त्वादि सू धर्मत्वादिति ॥ तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशति- 812-813 दण्डका वाच्याः , एतदेवाह-'जीवे णं भंते !'इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं, यः पुनरत्र विशेषस्तत्प्रतिपादनार्थमाह-'navara'mityAdi / पापकर्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकषायिपदं च तत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं drshnaavrnniiydnnddkaaH|| वेदनीयदण्डके-प्रथमे भनेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमबध्वा पुनस्तद्वन्धनस्यासम्भवात् , चतुर्थे त्वयोगी, 'सलेस्सेवि एवं चेव तैयविहूणा bhaMga'tti, ॥ 931 // इह तृतीयस्याभावः पूर्वोक्तयुक्तरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, यतः 'बंधी न बंधै न बंधिस्सई' इत्येतदयोगिन एव संभवति, स च सलेक्यो न भवतीति, केचित्पुनराहुः-अत एव वचनादयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेक्यस्य चतुर्भङ्गकः संभवति, तत्त्वं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगि AMALNESS For Personal & Private Use Only
Page #549
--------------------------------------------------------------------------
________________ त्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः, एतदेवाह-सुक्कलेसेऽत्यादि, अलेश्यः-शैलेशीगतः! सिद्धश्च, तस्य च बद्धवान्न बध्नाति न भन्त्स्यतीत्येक एवेति, एतदेवाह-'अलेस्से चरमोऽत्ति । 'कण्हपक्खिए paDhamabIya'tti कृष्णपाक्षिकस्यायोगित्वाभावात् , 'सुक्कपक्खिए taIyavihaNa'tti शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीय|विहीनाः शेषास्तस्य स्युरिति । 'एवं sammadihissavi'tti तस्याप्ययोगित्वसम्भवेन बन्धासम्भवान्मिथ्यादृष्टिमिश्रदृष्ट्योश्चायोगित्वाभावेन वेदनीयावन्धकत्वं नास्तीत्याद्यावेव स्यातामत एवाह-'micchaviTThI'tyAdi, ज्ञानिनः केवलिनश्चा योगित्वेऽन्तिमोऽस्ति, आभिनिबोधिकादिष्वयोगित्वाभावान्नान्तिम इत्यत आह-नाणस्सेऽत्यादि, एवं सर्वत्र यत्रायो6 गित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राद्यौ द्वावेवेति भावनीयाविति ॥ आयुष्कर्मदण्डके__ जीवे णं भंते ! आउयं कम्मं किं बंधी बंधै ? पुच्छा, गोयमा ! अत्थेगतिए बंधी चउभंगो सलेस्से जाव सुक्कलेस्से चत्तारि भंगा अलेस्से चरिमो भंगो । कण्हपक्खिए णं पुच्छा, गोयमा! अत्थेगतिए बंधी बंधै बंधि। स्सइ अत्थेगतिए बंधी. न बंधै बंधिस्सइ,सुक्कपक्खिए सम्मदिट्ठी मिच्छादिट्ठीचत्तारि भंगा, सम्मामिच्छादिट्ठीपुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधा बंधिस्सइ अत्थेगतिए बंधी न बंधै न बंधिस्सइ, नाणी जाव ओ NI चत्तारि भंगा, मणपज्जवनाणीपुच्छा, गोयमा! अत्थेगतिए बंधी बंधै बंधिस्सइ, अत्थेगतिए बंधी न बंधै बंधिस्सइ, अत्थेगतिए बंधी नबंधड न बंधिस्सह, केवलनाणे चरमो भंगो, एवं एएणं कमेणं nosannovautte For Personal & Private Use Only
Page #550
--------------------------------------------------------------------------
________________ व्याख्या बितियविहणा जहेव मणपज्जवनाणे, अवेदए अकसाई य ततियचउत्था जहेव सम्मामिच्छत्ते, अजोगिम्मि 26 शतके प्रज्ञप्तिः चरिमो, सेसेसु पदेसु चत्तारि भंगा जाव अणागारोवउत्ते ॥ उद्देशः1 अभयदेवी- / 'चउभंगोऽत्ति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्ध-18 जीवानाया वृत्तिः2 मायुःकर्मतिवान् पूर्व उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्त्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च ब्न्धित्वा॥932॥ भन्त्स्यतीति । 'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः, यस्तु चरमशरीरतयो- दिसू814 | त्पत्स्यते तस्य द्वितीयः, अबन्धकाले तृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि । 'अलेस्से चरमोऽत्ति अलेश्यः शैलेशीगतः सिद्धश्च, तस्य च वर्तमानभविष्यत्कालयोरायुषोऽबन्धकत्वाच्चरमो bhnggH। कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च । संभवति, तत्र च प्रथमः प्रतीत एव, तृतीयस्त्वायुष्काबन्धकाले न बन्नात्येव उत्तरकालं तु तद् भन्तस्यतीत्येवं स्यात् , द्वितीयचतुर्थों तु तस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्र बद्धवान् पूर्व बन्नाति च बन्धकाले भन्त्स्यति चाबन्धकालस्योपरीत्येकः 1 बद्धवान् बनाति न भन्स्यति च चरमशरीरत्वे इति द्वितीयः 2 तथा बद्धवान् न बनात्यबन्धकाले उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः3 चतुर्थस्तु क्षपकस्येति 4 / मिथ्यादृष्टिस्तु द्वितीयभङ्गके न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बनात्यवन्धकाले चतुर्थे न वनात्यबन्धकाले न भन्स्यति चरमशरीरप्राप्ताविति, 'सम्मा- ॥ 932 ॥ मिच्छे' त्यादि, सम्यग्मिथ्यादृष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भन्स्यत्यपीतिकृत्वाऽन्त्यावेवेति, ज्ञानिनां dain Education International For Personal & Private Use Only
Page #551
--------------------------------------------------------------------------
________________ या तयोश्च वयवदावनीय, एतदेवाह केवली ह्यायुर्न वनातिनञ्च भन्स्यति, क्षपकस्य च मनुष्यायपो बन्धनादिति ततो । / PISOS GRISARAY चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवान् इदानीं तु देवायुर्बध्नाति ततो मनुष्यायुभेन्त्स्यतीति प्रथमः, बध्नाति न भन्तस्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, स हि न बध्नाति प्रतिपतितश्च भन्स्यति, क्षपकस्य चतुर्थः, एतदेव दर्शयति-'मणपजवेत्यादि, 'केवलनाणे चरमोऽत्ति केवली ह्यायुर्न बध्नाति न च भन्स्यतीतिकृत्वा, नोसज्ञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्ज मनःपर्यायवद्भावनीयं, एतदेवाह-'eeNa'mityAdi, 'अवेदएऽइत्यादि, अवेदकोऽकषायी च क्षपक उपशमको वा तयोश्च वर्तमानवन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्स्यति क्षपकस्तु नैवं भन्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, 'sesesu'tti शेषपदेषु-उक्तव्यतिरिक्तेषु अज्ञान 1 मत्यज्ञानादि 3 सज्ञोपयुक्ताहारादिसञोपयुक्त 4 | सवेद 1 स्त्रीवेदादि 3 सकषाय 1 क्रोधादिकषाय 4 सयोगि 1 मनोयोग्यादि 2 साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति। नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सवत्थवि नेर* इयाणं चत्तारि भंगा नवरं कण्हलेस्से कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्था, असुरकुमारे एवं चेव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियवा सेसं जहा नेरइयाणं एवं जाव थणिय-13 कुमाराणं, पुढविक्काइयाणं सवत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा, तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंधै बंधिस्सइ सेसेसु सवत्थ चत्तारि भंगा, एवं आउक्काइयवणस्सैकाइयाणवि nirava For Personal & Private Use Only
Page #552
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 933 ॥ सेसं, तेउकाइयवाउकाइयाणं सवत्थवि पढमततिया भंगा, बेइंदियतेइंदियचौरिदियाणपि सबथवि पढम- 26 शतके ततिया भंगा, नवरं सम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ततिओ भंगो । पंचिंदियतिरिक्खजोणि- उद्देशः 1 याणं कण्हपक्खिए पढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्थो भंगो, सम्मत्ते नाणे आभिणिबोहिय- जीवाना। नाणे सुयनाणे ओहिनाणे एएसु पंचसुवि पदेसु बितियविहूणा भंगा, सेसेसु चत्तारि भंगा, मणुस्साणं मायुःकर्म बन्धित्वाजहा जीवाणं, नवरं सम्मत्ते ओहिए नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे एएसु बितियविहूणा दिसू814 भंगा, सेसं तं चेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नाम गोयं अंतरायं च एयाणि जहा नाणावरणिज । सेवं भंते ! 2त्ति जाव विहरति ॥ (सूत्रं 814) ॥ बंधिसयस्स पढमो उद्देसओ ॥ 26-1 ॥ नारकदण्डके-चत्तारि bhaMga'tti, तत्र नारक आयुर्बद्धवान् बन्नाति बन्धकाले भन्त्स्यति भवान्तर इत्येकः 1, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावं भाविबन्धकालं चापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, विशेषमाह-'navara'mityAdi, लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि-कृष्णलेश्यो नारको बद्धवान् वध्नाति भन्स्यति चेति प्रथमः प्रतीत एव, द्वितीयस्तु नास्ति, यतः कृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्धृत्तः सिद्ध्यतीति, तदेवमसौ8 ॥ 933 ॥ नारकस्तियेगाद्यायुर्बद्धा पुनर्भन्स्यति अचरमशरीरत्वादिति । तथा कृष्णलेश्यो नारक आयुष्काबन्धकाले तन्न बनाति बन्धकाले तु भन्त्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य dain Education International For Personal & Private Use Only
Page #553
--------------------------------------------------------------------------
________________ MUSALMAANA प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बद्धा पुनर्न भन्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात् , तृतीयस्तु स्यात् , चतुर्थोऽपि न उक्तयुक्तरेवेति । 'sammAmicchattataiyacauttha'tti सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावादिति । असुरकुमारदण्डके ऽकण्हलेसेवि चत्तारि bhaMga'tti नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति । पृथिवीकायिकदण्डके ऽकण्हपक्खिए पढमतैया bhaMga'tti, इह युक्तिः पूर्वोकैवानुसरणीया ॥ तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायां चापगतायामायुर्बध्नाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे न बध्नाति तेजोलेश्याव। स्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, 'एवं AukkAiyavaNassaikAiyANavi'tti उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गी, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊक्काइएऽइत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्र एकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभङ्गौ भवतस्तत उद्वृत्तानामनन्तरं मनुष्येप्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां "सत्तममहिनेरइया तेउवाऊ अन्न्ण्त्रुब्त्त्त्ता। न य पावे माणुस्सं taheva'saMkhAuA सवे ॥ 1 ॥ " [ सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वृत्ताः मानुष्यं न प्राप्नुवन्ति तथैव सर्वे स्युर्स्न्ग्ख्यातायुस्स्ः॥1॥] इति वचनादिति । 'बेइंदिएऽइत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, यतस्तत उद्धृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं vikalendri For Personal & Private Use Only
Page #554
--------------------------------------------------------------------------
________________ याणां सर्वत्र प्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरं सम्मत्तेऽइत्यादि, सम्यक्त्वे ज्ञाने आभिनिबोधिके श्रुते च |26 शतके प्रज्ञप्तिः 3 विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वादीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्धा उद्देशः1 अभयदेवी- इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायां च न बध्नन्ति तदनन्तरं च भन्स्यंतीति तृतीय इति । 'पंचिंदियति- | जीवानाया वृत्तिः2/ रिक्खेऽत्यादि, पञ्चेन्द्रियतिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बध्वाऽबवा वा तदबन्धकोऽनन्तरमेव । मायुःक्र्म्॥934॥ भवति तस्य सिद्धिगमनायोग्यत्वादिति । 'सम्मामिच्छत्ते taIyacauttha'tti सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावात्तृतीयच- बन्धित्वातर्थावेव, भावितं चैतत्प्रागेवेति । 'सम्मत्तेऽइत्यादि, पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, दिसू814 कथं , यदा सम्यग्दृष्ट्यादिः पश्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव स च पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतावेव, चतुर्थः पुनरेवं-यथा मनुष्येषु बद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरं च प्राप्तस्य चरमभवस्तदैवेति । 'मणुस्साणं जहा jIvANaM'ti, इह विशेषमाह-'navara'mityAdi, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवदवसेयेति ॥ पडूविंशतितमशते प्रथमः ॥ 26-1 ॥ हा प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिवद्धैर्नवभिः पापकर्मादिप्रकरणइजीवादीनि पञ्चविंशतिजीवस्थानानि निरू|पितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अणंतरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा तहेव, गोयमा! अत्थेगतिए बंधी पढम ॥ 934 ॥ For Personal & Private Use Only
Page #555
--------------------------------------------------------------------------
________________ जानामिच्छत्तं ओहिनाणं विभंगवामाणविभंगनाणनोसन्नोवत्ता जहा नेरइयाणं तहेव ते तागा, बितिया भ्ण्गा। सलेस्सेणं भंते ! अणंतरोववन्नए नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! पढमबितिया भंगा, एवं खलु सवत्थ पढमबितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वैजोगो य न पुच्छिजइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचौरिंदियाणं वयजोगो न भन्नै, पंचिंदियतिरिक्खजोणियाणंपि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणजोगो वयजोगो एयाणि पंच पदाणि ण भन्नति । मणुस्साणं अलेस्ससम्मामिच्छत्तमणपज्जवणाणकेवलनाणविभंगनाणनोसन्नोवउत्तावेद्गाकसायीमणजोगवयजोगाजोगिएयाणि एक्कारस पदाणि ण भन्नति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नंति सबेसि, जाणि सेसाणि ठाणाणि सवत्थ पढमबितिया भंगा, एगिदियाणं सवत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिजेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए द्ण्द्दो॥ अणंतराववन्नए णं भंते ! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा ! बंधी न बंधै बंधिस्सइ । सलेस्से णं भंते ! अणंतरोववन्नए नेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो, एवं जाव अणागारोवउत्ते, सवत्थवि ततिओ भंगो, एवं मणुस्सवजं जाव वेमाणियाणं, मणुस्साणं सवत्थ ततियचउत्था भंगा, नवरं कण्हपक्खिएसु ततिओ भंगो, सवेसिं नाणत्ताई ताई चेव । सेवं भंते !2त्ति ॥ (सूत्रं 815) ॥ बंधिसयस्स बितिओ॥ 26-2 ॥ 'अणंतरोववन्नए णमित्यादि, इहाद्यावेव भङ्गौ अनन्तरोपपन्ननारकस्य मोहलक्षणपापकर्माबन्धकत्वासम्भवात् , तद्धि SUSALAMAULMS ण सवत्थ पढमवितियाणयाणं जहा नेरयाणवजोगाजोगि-/5/ dain Education International For Personal & Private Use Only
Page #556
--------------------------------------------------------------------------
________________ व्याख्या सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'savattha'tti लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामा- 26 शतके प्रज्ञप्तिः न्यतो नारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीया- उद्देशः 2 अभयदेवी- नीति दर्शयन्नाह-'navara'mityAdi, तत्र सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां अनन्तरोया वृत्तिः2 तन्नास्तीति न पृच्छनीयं, एवमुत्तरत्रापि ॥ आयुष्कर्मदण्डके-'मणुस्साणं सवत्थ तईयचउत्थति यतोऽनन्तरोत्सन्नो त्पन्नानां मनुष्यो नायुर्बधाति भन्स्यति पुनः चरमशरीरस्त्वसौ न बध्नाति न च भन्स्यतीति । 'कण्हपक्खिएसु तइओऽत्ति उद्देशः 3 ॥ 935 ॥ कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य पदस्यासम्भवात्तृतीय एव, 'सवेसिं नाणत्ता ताई ceva'tti सर्वेषां नारकादिजी 4 परम्परोत्पवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ षविंशतितमशते द्वितीय्ः॥26-2॥ नानां पापबन्धित्वा दिसू816 द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यते इत्येवंसम्बद्धस्यास्ये। दमादिसूत्रम् परंपरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए पढमबितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियचो नेरइयाइओ तहेव नवदंडगसहिओ, अट्ठ ॥ 935 ॥ दण्हवि कम्मप्पगडीणं जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता नेयवा जाव वेमाणिया अणा गारोवउत्ता । सेवं भंते ! 2 त्ति ॥ (सूत्रं 816) ॥ 26-3 ॥ HORRRRRRRR dain Education International For Personal & Private Use Only
Page #557
--------------------------------------------------------------------------
________________ 'परंपरोववन्नए णमित्यादि, 'जहेव पढमो उद्देसओऽत्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंदशतिः पदान्यभिहितानि इह तु नारकादीनि चतुर्विंशतिरेवेति, एतदेवाह-'नेरइयाइओऽत्ति नारकादयोऽत्र वाच्या इत्यर्थः, 'तहेव नवदंडगसंगहिओत्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्ग्रहीतो-युक्तो य उद्देशकः स तथा ॥ षडूविंशतितमशते तृतीयः ॥ 26-3 ॥ ___ अणंतरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्थेगतिए0 एवं जहेव अणंतरोववन्नएहिं नवदंडगसंगहिओ उद्देसो भणिओ तहेव अणंतरोगाढएहिवि अहीणमतिरित्तो भाणियन्वो नेरइयादीए जाव वेमाणिए । सेवं भंते !2 ॥ 26-4 ॥ परंपरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी जहेव परंपरोवपन्नएहिं उद्देसो सो चेव निरवसेसो भान्नियो। सेवं भंते !2 ॥ 26-5 ॥ अणंतराहारए णं भंते ! जानेरतिए पावं कम्मं किंबंधी? पुच्छा, एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निर्व्सेस्ण्। सेवं भ्ण्ते!2॥26-6॥ 6 परंपराहारए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भान्नियो। सेवं भंते ! सेवं भंते ! ॥ 26-7 ॥ अणंतरपजत्तए णं भंते ! नेरइए पावं कम्म |किं बंधी ? पुच्छा, गोयमा ! जहेव अणंतरोववन्नएहिं उद्देसो तहेव निर्व्सेस्ण्। सेवं भंते 2 ॥ 26-8 ॥ परंपरदिपज्जत्तए णं भंते ! नेरइए पावं कम्मं किंबंधी ? पुच्छा, गोयमा! एवं जहेव परंपरोववन्नएहिं uddeso taheva nira-|| Join Education International For Personal & Private Use Only
Page #558
--------------------------------------------------------------------------
________________ | वसेसो भाणियो । सेवं! 2 जाव विहरै ॥ 26-9 ॥ चरिमे णं भंते ! नेरइए पावं कम्मं किं बंधी ? पुच्छा, |26 शतके प्रज्ञप्तिः दिगोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव चरिमेहिं निरवसेसो । सेवं भंते ! 2 जाव विहरति उद्देशः 4अभयदेवी- | ॥ 26-10 ॥ अचरिमे णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्थेगइए एवं जहेव पढया वृत्तिः26 मोद्देसए पढमबितिया भंगा भाणियवा सव्वत्थ जाव पंचिंदियतिरिक्खजोणियाणं । अचरिमे णं भंते ! 9-10 11-12 ॥ 936 // |मणुस्से पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्थेगतिए बंधी बंधड बंधिस्सइ अत्थे0 बंधी बंधै न बंधि अनन्तरा॥स्सइ अत्थेगतिए बंधी न बंधै बंधिस्सइ । सलेस्से णं भंते ! अचरिमे मणूसे पावं कम्मं किं बंधी?, एवं चेव । वगाढादी|तिन्नि भंगा चरमविहणा भाणियचा एवं जहेव पढमुद्देसे, नवरं जेसु तत्थ वीससु चत्तारि भंगा तेसु इह ॥ नांपापब आदिल्ला तिन्नि भंगा भाणियत्वा चरिमभंगवजा, अलेस्से केवलनाणी य अजोगीय एए तिन्निविन पुच्छिज्जंति, |न्धित्वादि । सेसं तहेव, वाणमंतरजोइ0 वेमा0 जहा नेरइए । अचरिमे णं भंते ! नेरइए नाणावरणिजं कम्मं किं बंधी sU817 |पुच्छा, गोयमा!एवं जहेव पावं नवरं मणुस्सेसु सकसाईसु लोभकसाईसु य पढमबितिया भंगा सेसा अट्ठारस |चरमविहूणा सेसं तहेव जाव वेमाणियाणं, दरिसणावरणिजंपि एवं चेव निरवसेसं, वेयणिजे सत्वत्थविद्र पढमवितिया भंगा जाव वेमाणियाणं नवरं मणुस्सेसु अलेस्से केवली अजोगी य नथि । अचरिमे णं भंते ! | नेरइए मोहणिज कम्मं किं बंधी? पुच्छा, गोयमा ! जहेव पावं तहेव निरवसेसं जाव वेमाणिए ॥ अचरिमेणं भंते ! नेरइए आउयं कम्मं किं बंधी? पुच्छा, गोयमा ! पढमबितिया भंगा, एवं सबपदेसुवि, नेरइयाणं dan Education International For Personal & Private Use Only
Page #559
--------------------------------------------------------------------------
________________ SHISHIRISHORA IREACH पढमततिया भंगा नवरं सम्मामिच्छत्ते ततिओ भंगो, एवं जाव थणियकुमाराणं, पुढविक्काइयाउकाइयवणस्सैकाइयाणं तेउलेस्साए ततिओ मंगो सेसेसु पदेसु सवत्थ पढमततिया भंगा, तेउकाइयवाउक्काइयाणं सवत्थ पढमततिया भंगा, बेइंदियतेइंदियचौ0 एवं चेव नवरं सम्मत्ते ओहिनाणे आभिणियोहियनाणे सुयनाणे एएसु चउमुवि ठाणेसु ततिओ भंगो, पंचिंदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततिओ भंगो, सेसेसु पदेसु सवत्थ पढमततिया भंगा, मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मि य ततिओ भंगो, अलेस्स केवलनाण अजोगी य न पुच्छिजंति, सेसपदेसु सवत्थ पढमततिया भंगा, वाणमंतरजोइसियवेमा|णिया जहा नेरइया । नाम गोयं अंतराइयं च जहेव नानावरणिजं तहेव निरवसेसं । सेवं भंते !2 जाव विह रह ॥ (सूत्रं 817) ॥ 26-11 उद्देसो ॥ बंधिसयं सम्मत्तं ॥ 26 ॥ ____ एवं चतुर्थादय एकादशान्ताः , नवरम् 'अणंतरोगाढेऽत्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयं, अन्यथाऽनन्तरोत्पन्नानन्तरावगाढयोर्निर्विशेषता न स्यात्, उक्ता चासौ 'jahevANaMtarovavannaehI'tyAdinA, एवं परम्पराव. गाढोऽपि, 'अनंतराहारएऽत्ति आहारकत्वप्रथमसमयवर्ती परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसमयवर्ती, 'अणं. tarapajjata'tti पर्याप्तकत्वप्रथमसमयवर्ती, स च पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी भवतीत्यसावनन्तरोपपन्नवयपदिश्यते, अत एवाह-एवं जहेव aNaMtarovavannaehI'tyAdi / तथा-'चरमेणं भंते ! नेरइएऽत्ति, इह चरमो यः पुनस्तं भवं न प्राप्स्यति, 'एवं जहेवेत्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि in Educan Interaoral For Personal & Private Use Only
Page #560
--------------------------------------------------------------------------
________________ |सू 817 व्याख्या-1 विशेषोऽवगन्तव्यः, तथाहि-चरमोद्देशकः परम्परोद्देशकवद्वाच्य इत्युक्तं, परम्परोद्देशकश्च प्रथमोद्देशकवत् , तत्र च मनुष्यपदे 26 शतके प्रज्ञप्तिः आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्च-8 उद्दे. 4-11 अभयदेवी- रमोऽसावायुर्बद्धवान् न बध्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य बन्ध्यादि या वृत्तिः इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गको, म्नु॥937॥ *ष्याणां तु चरमभङ्गकवर्जास्त्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचरिमे णं भंते ! मणूसे इत्यादि, 'वीससुपएसुत्ति, तानि चैतानि-जीव 1 सलेश्य 2 शुक्ललेश्य 3 शुक्लपाक्षिक 4 सम्यग्दृष्टि 5 ज्ञानि 6 मतिज्ञानादिचतुष्टय10 नोसज्ञोपयुक्त 11 वेद 12 सकषाय 13 लोभकषाय 14 सयोगि 15 मनोयोग्यादित्रय 18 साकारोपयुक्ता 19. |नाकारोपयुक्त 20 लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव बनाएका तद्भावादिति । 'अलेस्सेऽइत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोस्प्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ द्वावेव, यत एते ज्ञानावरणीयमबझा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भव- ॥ 937 ॥ तीति, 'वेयणिज्जे सवत्थ paDhamabIya'tti, तृतीयचतुर्थयोरसम्भवात, एतयोहि प्रथमः प्रागुक्तयुक्तेने संभवति द्वितीयस्त्वयोगित्व एव भवतीति ॥ आयुर्दण्डके-'अचरिमे णं भंते ! नेरइएऽइत्यादि, 'पढमततिया bhaMga'tti, तत्र प्रथमः प्रतीत एव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्वन्धोऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, For Personal & Private Use Only
Page #561
--------------------------------------------------------------------------
________________ एवं चतुर्थोऽपि, तृतीये तु न बनात्यायुस्तदबन्धकाले पुनर्भन्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्तव्येति ॥ 'बंधिसयंति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् ॥ पड्विंशं शतं वृत्तितः परि-1 समाप्तमिति ॥ 26 ॥ येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणाझुधसभाग्रामाजिरं राजयेद् , ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूर्य्ः॥1॥ ॥ अथ सप्तविंशतितमं शतकम् ॥ LOCUSERSONAGACAS दिजीवेणं भंते! पाव करिसु न करेंति न करिसुन कराभिलावेणं जच्चे व्याख्यातं षविंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूता-॥ |दिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्-. ___जीवे णं भंते! पावं कम्मं किं करिमु करेन्ति करिस्संति 11 करिंसु करेंति न करिस्संति 21 करिंसु न । | करेंति करिस्संति 31 करिंसु न करेंति न करेस्संति 41, गोयमा! अत्थेगतिए करिंसु करेंति करिस्संति ? अत्थे0 करिंसु करेंति न करिस्संति 2 अत्थेकरिंसु न करेंति करेस्संति 3 atthegatie karisuna karati na | kressNti| salesse णं भंते! जीवे पावं कम्म एवं एएणं अभिलावेणं जच्चेव बंधिसए वत्तचया सच्चेष niravase For Personal & Private Use Only
Page #562
--------------------------------------------------------------------------
________________ व्याख्या- साभाणियचा,तहेव नवदंडगसंगहिया एक्कारस उद्देसगा भाणियवा|करिसुगसयं स्म्म्त्त्ण्॥2711-12॥(सूत्र्ण्818) प्रज्ञप्तिः ___ 'जीवे Na'mityAdi, ननु बन्धस्य करणस्य च का प्रतिविशेषः?, उच्यते, न कश्चित् , तर्हि किमिति भेदेनोपन्यासः?, अभयदेवी- II उच्यते, येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थ, अथवा बन्धः सामान्यतः या वृत्तिः2/ करणं त्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति ॥ 'करिंसुयसयंति 'kariMsu'ityanena shbdenopl||938|| |क्षितं शतं प्राकृतभाषया 'करिसुयसयंति ॥ सप्तविंशं शतं वृत्तितः परिसमाप्तमिति ॥ 27 ॥ व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृतिः । दृष्टसमाने मार्गे किं कुरुतादर्शकस्तस्य ॥ 1 ॥ 27 शतके उद्दे. 1-11 करणाधिका |र: sU818 व्याख्यातं कर्मवक्तव्यताऽनुगतं सप्तविंशं शतम् , अथ क्रमायातं तथाविधमेवाष्टाविंशं व्याख्यायते, तत्र चैकादशोहे|शका जीवाद्येकादशद्वारानुगतपापकर्मादिदण्डकनवकोपेता भवन्ति, तत्र चाद्योद्देशकस्येदमादिसूत्रम् जीवा णं भंते! पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा! सवेवि ताव तिरिक्खजोणिएम होजा 1 अहवा तिरिक्खजोणिएसु य नेरइएसु य होजा 2 अहवा तिरिक्खजोणिएसु य मणुस्सेसु । काय होज्जा 3 अहवा तिरिक्खजोणिएसु य देवेसु य होजा 4 अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होज्जा 5 अहवा तिरिक्खजोणिएसु य नेरइएसु य देवेसु य होजा 6 अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होजा 7 अहवा तिरिक्ख0 नेरइएमु य मणुस्सेसु देवेसु य होजा 8 / सलेस्साणं भंते! जीवा पावं SHIRAA54%AA%%%** // 938 // For Personal & Private Use Only www.ainelibrary.org
Page #563
--------------------------------------------------------------------------
________________ कम्मं कहं समजिणिसु कहिं समायरिंसु ?, एवं चेव, एवं कण्हलेस्सा जाव अलेस्सा, कण्हपक्खिया सुकप|क्खिया एवं जावं अणागारोवउत्ता । नेरड्या णं भंते ! पावं कम्मं कहिं समज्जिर्णिसु कहि~ समायरिंसु ?, गोयमा! सवेवि ताव तिरिक्खजोणिएस होजत्ति एवं चेव अट्ठ भंगा भाणियचा, एवं सवत्थ अट्ठ भंगा, एवं । जाव अणागारोवउत्तावि, एवं जाव वेमाणियाणं, एवं नाणावरणिज्ज्ञेणवि दंडओ, एवं जाव अंतराइएणं, एवं । एए जीवादीया वैमाणियपज्जवसाणा नव दंडगा भवंति । सेवं भंते ! 2 जाव विहरह ( सूत्र 819 ) ॥ 281 ॥ 'जीवा णं भंते!' इत्यादि, 'कहिं samajiNeMsu'tti कस्यां गतौ वर्त्तमानाः 'समर्जितवन्तः' ? गृहीतवन्तः 'कहि । समायरिंसु 'त्ति कस्यां समाचरितवन्तः ? पापकर्म्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सधेवि ताव तिरिक्खजोणिएसु hojja'tti, इह तिर्यग्योनिः सर्वजीवानां मातृस्थानीया बहुत्वात् ततश्च । सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति । व्यपदिश्यन्ते, अयमभिप्रायः- ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेना निर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नार कादित्वेनोत्पन्नास्ततस्ते तिर्थ - ग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म समर्जितवन्त इत्युच्यत इत्येकः, 'अहवा तिरिक्खजोणिएस नेरइएस होज 'त्ति । विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्वृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यप। दिश्यन्ते - तिर्यगूनैरयिकेष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, 'अहवा For Personal & Private Use Only
Page #564
--------------------------------------------------------------------------
________________ व्याख्या- तिरिक्खजोणिएसु य मणुएसु य hoja'tti विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोद्वृत्ताः तत्स्थानेषु च 28 शतके प्रज्ञप्तिः तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्ते-तिर्यग्मनुष्येष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त उद्देशः1 अभयदेवी। इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां पापस्यार्जया वृत्तिः24 |तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति नाचारौ . सू 819 ॥ 939 ॥ त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । 'एवं savattha'tti सलेइयादिपदेषु 'नव दंडगा bhavaMti'tti पापकर्मादिभेदेन । | अनन्तरो। पूर्वोक्तेनेति ॥ ॥ अष्टाविंशतिशते प्रथमः ॥ 28 ॥ 1 ॥ xitpannAdInAM अणंतरोववन्नगाणं भंते! नेरइया पावं कम्म कहिं समजिणिसु कहिं समायरिंसु?, गोयमा! सवेवि |च तो सू |ताव तिरिक्खजोणिएसु होजा, एवं एत्थवि अट्ट भंगा, एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अस्थि लेसादीयं अणागारोवओगपज्जवसाणं तं सत्वं एयाए भयणाए भाणियत्वं जाव वेमाणियाणं, नवरं अणंतरेसु जे परिहरियचा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिजेणविदंडओ एवं जाव अंतराइएणं निरवसेसं |एसोवि नवदंडगसंगहिओ उद्देसओ भान्नियो। सेवं भंते!2त्ति ॥ (सूत्रं 820) ॥ 28 ॥ 2 // एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसु भंगेसु नेयवा नवरं जाणियचं जं जस्स अस्थि तं तस्स भाणियचं जाव अच्रिमुद्देसो। सवेवि एए एक्कारस उद्देस्गा। सेवं भंते !2 इति जाव विहरै ॥(सूत्र्ण् 821) ॥ ॥ 939 // कम्मसमजणणसयं सम्मत्तं ॥ 28 ॥ For Personal & Private Use Only
Page #565
--------------------------------------------------------------------------
________________ __ 'अणंतरोववन्नगा 'मित्यादिद्धितीयस्तत्र च 'अणंतरेसु जे परिहरियवा ते जहा बंधिसए तहा इहपित्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'parihariya'tti असम्भवान्न प्रच्छनी। यानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां । तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः1, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसयंति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् ॥ अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति ॥ 28 ॥ इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनघं महार्घचयम् ॥ 1 ॥ CHAGUARSHOSHISHISHIRISHISHES व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम् , अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र च तथैवैकादशोदेशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रम्-. जीवा णं भंते! पावं कम्मं किं समायं पट्टविंसु समायं निविंसु1? समायं पट्टविंसु विसमायं निहविंसु |21 विसमायं पट्टविंसु समायं निहविंसु 31 विसमायं पट्टविंसु विसमायं निट्ठविंसु?, गोयमा ! अत्थेगैया 6 समायं पट्टविंसु समायं निट्ठविंसु जाव अत्थेगैया विसमायं पट्टविंसु विसमायं निट्ठविंसु, से केणटेणं भंते! | एवं वुच्चै अत्थेगैया समायं पट्टविंसु समायं निर्विसु ? तं चेव, गोयमा! जीवा चउविहा पन्नत्ता, तंजहा For Personal & Private Use Only
Page #566
--------------------------------------------------------------------------
________________ 29 zatake उद्देशः1 समविषमप्रस्थापननिष्ठापते सू|22 व्याख्या- | अत्थेगैया समाउया समोववन्नगा 1 अत्थेगैया समाउया विसमोववन्नगा 2 अत्थेगैया विसमाउया समोप्रज्ञप्तिः ववन्नगा 3 अत्थेगैया विसमाउयाविसमोववन्नगा 4, तत्थ णं जेते समाउया समोववन्नगा ते णं पापं कम्म अभयदेवी- समायं पट्टविंसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा तेणं पावं कम्मं समायं पट्टविंसु या वृत्तिः2 विसमायं निविंसु, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु समायं ॥ 940 ॥ निविंसु, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं णि?विंस, से तेणडेणं गोयमा! तं चेव । सलेस्सा णं भंते! जीवा पावं कम्मं एवं चेव, एवं सहाणेसुवि जाव अणागारोवउत्ता, एए सवेवि पया एयाए वत्तवयाए भाणियबा । नेरइया णं भंते ! पावं कम्मं किं समायं । पट्टविंसु समायं निर्विसु ? पुच्छा, गोयमा! अत्थेगैया समायं पट्टविंसु एवं जहेव जीवाणं तहेव भाणिहायवं जाव अणागारोवउत्ता, एवं जाव वेमाणियाणं जस्स जं अस्थि तं एएणं चेव कमेणं भाणियवं जहा * पावेण दंडओ, एएणं कमेणं अट्ठसुवि कम्मप्पगडीसु अट्ट दंडगा भाणियबा जीवादीया वेमाणियपज्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियचो । सेवं भंते! 2 इति ॥ (सूत्रं 822) ॥ 291 ॥ 'जीवा णं भंते! pAva'mityAdi, 'samAya'ti समकं बहवो जीवा युगपदित्यर्थः 'पट्टविंसुत्ति प्रस्थापितवन्त:प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निढविंसुत्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तः 'visama'tti विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, evamanyau dvau / 'atthega SSCRACAN // 940 // For Personal & Private Use Only
Page #567
--------------------------------------------------------------------------
________________ HAMARCHASEARCARALA इया समाउयाऽइत्यादि चतुर्भङ्गी, तत्र 'samAuya'tti समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'samovavannaga'tti विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव |च निष्ठापितवन्तः, नन्यायुःकमैवाश्रित्यैवमुपपन्नं भवति न तु पापं कर्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उक्तञ्च-"udayakkhayakkhaovasameM"tyAdi, अत एवाह-'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पट्टविंसु समायं निढविंसुत्ति प्रथमः, तथा 'तत्थ णं जे ते समाउया visamovavannaga'tti समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पठविंसुत्ति आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य 'विसमायं निहविसत्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया । निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया samovavannaga'tti विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः |'ते णं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः, चतुर्थः सुज्ञात एवेति, इह चैतान भङ्गकान् प्राक्तन। शतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्-"पट्ठवणसए किहणु हु समाऊववन्नएसु चुभ्ण्गो। किह व समजणणसए गमणिज्जा अत्थ ओ भंगा? ॥ 1 ॥ पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ व्च्चा। यथा पृच्छाभङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह । समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । "कम्मसमजणणसए बाहुल्लाओ समाउन्जा ॥ 2 ॥ " [[प्रस्थापनशते समायुरुत्पन्नेषु चतुर्भङ्गी कथं नु कथं वा समर्जनशते भङ्गा अर्थतो गम्याः 1 ॥ 1 ॥ प्रस्थापनशते For Personal & Private Use Only
Page #568
--------------------------------------------------------------------------
________________ CASS व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ 941 ॥ | भङ्गानां पृच्छा भङ्गानुलोम्यतो वाच्या । कर्मसमर्जनशते बाहुल्यात्समायोजयेत् ॥ 1 ॥ ] इति ॥ एकोनत्रिंशशते । 29 शतके प्रथम उद्देशकः ॥ 29 ॥ 1 ॥ उद्दे.2-11 अणंतरोववन्नगा णं भंते! नेरइया पावं कम्मं किं समायं पट्टविं समायं नियुविसु ? पुच्छा, गोयमा! ॥ अनन्तरोअत्थेगैया समायं पट्टविंसु समायं निर्विसु अत्थेगैया समायं पट्टविंसु विसमायं निविंसु, से केणटेणं त्पन्नादीनां भंते! एवं वुचै अत्थेगैया समायं पट्टविंसु? तं चेव, गोयमा! अणंतरोववन्नगा नेर. दुविहा paM0 20- पापसमप्र। अत्थेगैया समाउया समोववन्नगा अत्थेगैया समाउया विसमोववन्नगा, तत्थ णं जे ते समाउया समोव-15 स्थापनादि ॥ वनगा ते णं पावं कम्मं समायं पट्टविंसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा ते णं sU823 | पावं कम्मं समायं पट्टविंसु विसमायं निविंसु, से तेणतं चेव । सलेस्सा णं भंते! अणंतरो0 नेर0 पावं एवं |चेव, एवं जाव अणागारोव0, एवं असुरकु0 एवं जाव वेमा0 नवरं जं जस्स अत्थि तं तस्स भाणि0, एवं ॥ नाणावरणिज्जेणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! 2त्ति जाव विहरति ॥ 29 ॥ 2 ॥ __ एवं एएणं गमएणं जच्चेव बंधिसए उद्देसगपरिवाडी सच्चेव इहवि bhA0 जाव अचरिमोत्ति, अणंतरौद्देस|गाणं चउण्हवि एक्का वत्तवया सेसाणं सत्तण्हं एक्का (सूत्रं 823) ॥ कम्मपट्ठवणसयं सम्मत्तं ॥ 29 ॥ 11 ॥ 'अणंतरोववन्नगा 'मित्यादिद्धितीयः,तत्र चानन्तरोपपन्नका द्विविधाः 'समाउया samovavannaga'tti अनन्तरोप- ॥ 941 ॥ पन्नानां सम एवायुरुदयो भवति तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्तित्वात्तेषां 'samovavannaga'tti dain Education International For Personal & Private Use Only
Page #569
--------------------------------------------------------------------------
________________ CASTSUGUGURAS मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपन्नका उच्यन्ते, समाउया visamovavannaga'tti विषमोपपन्नकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपन्नेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि, नवरम् 'अणंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशका॥ नाम् ॥ 'kammapaThThavaNasarya'ti कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ॥ एकोनत्रिंशं शतं वृत्तितः । समाप्तम् ॥ 29 ॥ अनुसृत्य मया टीका टीकेयं टिप्पिता प्रपटुनेव । अप्रकटपाटवोऽपि हि पटूयते पटुगमेनाटन् ॥ 1 ॥ व्याख्यातमेकोनत्रिंशं शतम्, अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशते कर्मप्रस्थापनाद्याश्रित्य जीवा विचारिताः इह तु कर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम्__ कै णं भंते! समोसरणा पन्नत्ता?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकियावादी अन्नाणियवाई वेणइयवाई, जीवा गं भंते! किं किरियावादी अकिरियावादी अन्नाणियवादी वेण-| इयवादी!, गोयमा! जीवा किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, सलेस्साणं भंते! जीवा किं किरियावादी? पुच्छा, गोयमा! किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेण For Personal & Private Use Only . .jainelibrary.org
Page #570
--------------------------------------------------------------------------
________________ व्याख्या 8 इयवादीवि, एवं जाव सुक्कलेस्सा, अलेस्सा णं भंते! जीवा पुच्छा, गोयमा! किरियावादी नो अकिरिया- 30 शतके प्रज्ञप्तिःत बादी नो अन्नाणियवादी नो वेणइयवादी । कण्हपक्खिया णं भंते! जीवा किं किरियावादी? पुच्छा, गोय- उद्देशः 1 अभयदेवी- मा! नो किरियावादी अकिरियावादी अन्नाणियवादीवि वेणइयवादीवि, सुक्कपक्खिया जहा सलेस्सा, सम्म-क्रियाबाद्या या वृत्तिः2 18॥ दिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरिया-15 दीनि समव वादी नो अकिरियावादी अन्नाणियवादीवि वेणइयवादीवि, NANI जाव केवलनाणी जहा अलेस्से, अन्नाणी सरणानि ॥ 942 ॥ जाव विभंगनाणी जहा कण्हपक्खिया, आहारसन्नोवउत्ता जाव परिग्गहसन्नोव उत्ता जहा सलेस्सा, नोसन्नो सू 824 वउत्ता जहा अलेस्सा, सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा अलेस्सा, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा अलेस्सा, सजोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा । नेरइया णं भंते! किं किरियावादी? पुच्छा, गोयमा! किरियावादीवि जावं वेणइयवादीवि, सलेस्सा णं भंते! नेरइया किं किरियावादी ? एवं चेव, एवं जाव काउलेस्सा कण्हपक्खिया किरियाविवजिया, एवं एएणं कमेणं जच्चेव जीवाणं वत्तवया सच्चेव नेरइयाणं वत्तबयावि जाव अणागारोवउत्ता नवरं जं अत्थि तं भाणियचं सेसं न भण्णति, जहा नेरइया एवं जाव ॥ 942 ॥ थणियकुमारा ॥ पुढविकाइया णं भंते! किं किरियावादी? पुच्छा, गोयमा! नो किरियावादी अकिरिया-15 वादीवि अन्नाणियवादीवि नो वेणइयवादी, एवं पुढविकाइयाणं जं अत्थि तत्थ सवत्थवि एयाइं do majjhi-॥6॥ SCHOODSMSADEMOCOME For Personal & Private Use Only
Page #571
--------------------------------------------------------------------------
________________ SROSAGARLASSOCCAREE ल्लाइं समोसरणाइं जाव अणागारोवउत्तावि, एवं जाव चरिंदियाणं सबहाणेसु एयाई चेव मज्झिलगाई दो समोसरणाई, सम्मत्तनाणेहिवि एयाणि चेव मझिल्लगाई दो समोसरणाई, पंचिंदियतिरिक्खजोणिया जहा जीवा नवरं जं अत्थि तं भाणियत्वं, मणुस्सा जहा जीवा तहेव निरवसेसं, वाणमंतरजोइसियवेमाणिया जहा असुर्कुमारा॥ किरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ तिरिक्खजोणियाउयं पकरेइ मणु|स्साउयं पकरेह देवाज्यं पकरेइ ?, गोयमा! नो नेरइयाउयं पकरेइ नो लिरिक्खजोणियाउयं पकरेड मणमा. उयंपि पकरेइ देवाउयंपि पकरेइ, जै देवाउयं पकरेइ किं भवणवासिदेवाउयं पकरेइ जाव वेमाणियदेवाउ पक01. गोयमा! नो भवणवासीदेवाउयं pa0 नो वाणमंतरदेवाउयं पक0 नो जोइसियदेवाउयं पकरेड वेमाणियदेवाउयं पकरेह । अकिरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ ?तिरिक्ख0 पुच्छा. गोय्मा। नेरइयाउयंपि पकरेइ जाव देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेन्निय्वादीवि। सलेस्सा भंते ! जीवा । किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा! नो नेरइयाउयं एवं जहेव जीवा तहेव सलेस्सावि चौहिवि समोसरणेहिं भाणियबा, कण्हलेस्सा णं भंते ! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? | पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयं पकरेइ नो देवाउयं |पकरेइ, अकिरिय. अन्नाणियवेणइयवादी य चत्तारिवि आउयाइं पकरै, एवं नीललेस्सावि, तेउलेस्सा णं भंते ! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्ख. व्या.158 For Personal & Private Use Only
Page #572
--------------------------------------------------------------------------
________________ sU824 व्याख्या- मणुस्साउयंप. देवाउयंपि पकरेइ, जै देवाउयं पकरेइ तहेव, तेउलेस्सा णं भंते ! जीवा अकिरियावादी 30 शतके प्रज्ञप्तिः । किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ मणुस्साउयंपि पकरेह तिरिक्खजोणियाउयंपि । उद्देशः 1 अभयदेवी- II पकरेइ देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि, जहा तेउलेस्सा एवं पम्हलेस्सावि क्रियावाद्या या वृत्तिः2/ सुक्कलेस्सावि नेयवा ॥ अल्लेस्सा णं भंते ! जाव किरियावादी किं णेरइयाउयं पुच्छा, गोयमा ! नेरइ दीनि समय ॥ 943 ॥ सरणानि याउयपि पकरेइ एवं चउविहंपि, एवं अन्नाणियवादीवि वेणइयवादीवि, सुक्कपक्खिया जहा सलेस्सा, सम्मदिट्ठी णं भंते! जीवा किरियावादी किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं पकरेइ नो तिरिक्ख0 मणुस्साउयं पकरेइ देवाउयंपि पकरेइ, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं भंते!जीवा। अन्नाणियवादी किनेरइयाउयं जहा अलेस्सा, एवं वेणइयवादीवि, NANI आभिणियोहियनाणी य सुयनाणी । य ओहिनाणी य जहा सम्मद्दिट्टी, मणपज्जवणाणी णं भंते! पुच्छा, गोयमा! नो नेरइयाउयं पकरेइ नो है तिरिक्ख0 नो मणुस्स0 देवाउयं पकरेइ, जै देवाउयं पकरेइ किं भवणवासि0 पुच्छा, गोयमा!नो भवणवा सिदेवाउयं पकरेइ नो वाणमंतर0 नो जोइसिय. वेमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी 18॥ जाव विभंगनाणी जहा कण्हपक्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा मणपज्जव नाणी, सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा अलेस्सा, सकसायी जाव लोभकसायी ॥ OG GROCTORSCOPE // 943 // Bain Education International For Personal & Private Use Only
Page #573
--------------------------------------------------------------------------
________________ जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा ( सूत्रं 824) ॥ __'कै Na'mityAdi, 'samosaraNa'tti समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित्केषाञ्चिद्वादिनामवताराः समवसरणानि, 'kiriyAvAi'tti क्रिया कर्तारं विना न संभवति सा चात्मसमवाआयिनीति वदन्ति तच्छीलाश्च येते क्रियावादिनः, | अन्ये त्वाः-क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन?, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चात्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि, 'akiriyAvAi'tti अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः |सर्वसंस्कारा, अस्थितानां कुतः क्रिया? / भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥ 1 ॥ " इत्यादि, अन्ये त्वाहुः अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति-अक्रियां-जीवादि-8 |पदार्थो नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, 'annANiyavAi'tti कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्य dan Education International For Personal & Private Use Only
Page #574
--------------------------------------------------------------------------
________________ 30 zatake दशः 1 क्रियाबाद्य दीनि समव सरणानि सू 824 व्याख्या ज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा न ज्ञानं कस्यापि कचिदपि वस्तुन्यस्ति प्रमाप्रज्ञप्तिः । णानामसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयचाईत्ति विनयेन । अभयदेवी- चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गाया वृत्तिः2 दिहेतुतया वदन्तीत्येवंशीलाच ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः ॥ 944 ॥ | स्थानान्तरादवसेयाः, इह चार्थे गाथा-"अत्थित्ति किरियवाई वयंति natthitti'kiriyavAIo / अन्नाणिय अन्नाणं वेणइया विणयवायति ॥ 1 ॥ " [ अस्तीति क्रियावादिनो वदन्ति नास्तीत्यक्रियावादिनः । अज्ञानिका अज्ञानं नायिका विनयवादमिति ॥ 1 ॥ एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति ॥ 'जीवा णमित्यादि तत्र जीवाश्चतुर्विधा अपि, तथास्वभावत्वात. 'अलेस्सा 'मित्यादि, 'अलेश्या' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्याएयरूपार्थपरिच्छेदयुक्तत्वात् , इह च यानि सम्यग्दृष्टिस्थानानि-अलेश्यत्वसम्यग्दर्शनज्ञानिनोसज्ज्ञोपयुक्तत्वावेदकत्वा दीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्यादृष्टि स्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी Na'mityAdi, सम्यग्मिथ्यादृष्टयो हि साधारणपरिणामत्वान्नो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविन। यवादिन एव स्युरिति ॥ 'पुढविकाइया 'मित्यादि, 'नो kiriyAvAI'ti मिथ्यादृष्टित्वात्तेषामक्रियावादिनोऽज्ञा। निकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात् , वैनयिकवादिनस्तु ते न भवन्ति तथाविध ॥ 944 ॥ For Personal & Private Use Only
Page #575
--------------------------------------------------------------------------
________________ दिपरिणाव युक्तं वंजाव बस्ति सलेश परिणामादिति, 'पुढविकाइयाणं जं atthi'ityAdi, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, 'एवं जाव चौरिदियाण मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह-'sammattanANehivI'tyAdi, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, "जं अस्थि तं bhANiyatvaM'ti, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः ॥ जीवादिषु पञ्चविंशतौ पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह-'किरियेत्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि pakareti'tti, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवा युरिति । 'कण्हलेस्सा णं भंते! जीवाऽइत्यादौ 'मणुस्साउयं pakareMti'tti यदुक्तं तन्नारकासुरकुमारादीनाश्नित्यावसेयं, 8| यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बध्नन्त्येव वैमानिकायुर्वन्धकत्वात्तेषामिति ॥ 'अलेस्सा दाणं भंते ! जीवा kiriyAvAI'tyAdi, अलेश्याः-सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न बध्नन्तीति, सम्यग्मिथ्याह|ष्टिपदे ऽजहा alessa'tti समस्तायूंषि न बनन्तीत्यर्थः ॥ नारकदण्डके___ किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं नो तिरिक्ख0 मणुस्सा4 उयं पकरेइ नो देवाउयं पकरेइ, अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं तिरि क्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाज्यं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । / For Personal & Private Use Only
Page #576
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 945 ॥ सलेस्सा णं भंते! नेरइया किरियावादी किं नेरइयाउयं, एवं सधेवि नेरइया जे किरियावादी ते मणुस्साउयं एगं पकरेइ, जे अकिरियावादी अन्नाणियवादी वेणइयवादी ते सङ्घट्टाणेसुवि नो नेरइयाउयं पकरेइ तिरिक्खजोणियाउयंपि पकरेह मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, नवरं सम्मामिच्छत्ते उवरिल्लेहिं दोहिवि समोसरणेहिं न किंचिवि पकरेह जहेव जीवपदे, एवं जाव धणियकुमारा जहेव नेरइया । अकिरियावादी णं भंते! पुढविक्काइया पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ तिरिक्खजोणियाज्यं0 मणुस्साउयं0 नो देवाउयं पकरेइ, एवं अन्नाणियवादीवि । सलेस्सा णं भंते! एवं जं जं पदं अस्थि पुढविकाइयाणं तहिं 2. मज्झिमेसु दोसु समोसरणेसु एवं चेव दुविहं आउयं पकरेइ नवरं तेउलेस्साए न किंपि पकरेइ, एवं आउक्का। इयाणवि, वणस्सैकाइ0 तेउका0 वाउका0 सवट्ठाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं पक0 तिरिक्खजो0 पक0 नो मणु0 नो देवाउ0 पक0, बेइंदियतेइंदिय चौरिंदियाणं जहा पुढविकाइयाणं । नवरं सम्मत्तनाणेसु न एक्कंपि आउयं पकरेइ ॥ किरियावादी णं भंते ! पंचिं0 तिरि0 किं नेरइयाउयं पकरेइ पुच्छा, गोयमा ! जहा मणपज्जवनाणी, अकिरियावादी अन्नाणियवादी वेणइयवादी य चौहिंपि पकरेह, | जहा ओहिया तहा सलेस्सावि । कण्हलेस्सा णं भंते! किरियावादी पंचिंदियतिरक्ख0 किं नेरइयाउयं पुच्छा, गोयमा ? नो नेरइयाउयं पकरेइ णो तिरिक्ख0 नो मणुस्साउयं नो देवाउयं पकरेइ, अकिरियावादी अन्नाणियवादी वेणइयवाई चविहंपि पकरेह, जहा कण्हलेस्सा एवं नीललेस्सावि काउलेस्सावि, तेउलेस्सा जहा For Personal & Private Use Only 30 zatake उद्देशः 1 क्रियावाद्या युर्बन्धादि सू 825 ॥ 945 ॥
Page #577
--------------------------------------------------------------------------
________________ सलेस्सा, नवरं अकिरियावादी अन्नाणियवादी वेणइयवादी यणो नेरइयाउयं पकरेइ देवाउयंपि पकरेह तिरिक्खजोणियाउयंपि पकरेइ मणुस्साउयंपि पकरेइ, एवं पम्हलेस्सावि0, एवं सुक्कलेस्सावि भाणियचा, कण्हपक्खिया तिहिं समोसरणेहिं चउविहंपि आउयं पकरेइ, सुक्कपक्खिया जहा सलेस्सा, सम्मदिट्ठी जहा मणपजवनाणी तहेव वेमाणियाउयं पकरेइ, मिच्छदिट्टी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी ण य एकपिपकरेइ जहेव नेरइया, NANI जाव ओहिनाणी जहा सम्मदिट्ठी, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सेसा जाव अणागारोवउत्ता सवे जहा सलेस्सा तहा चेव भाणियचा, जहा पंचिंदियतिरिक्खजोणियाणं वत्तवया भणिया एवं मणुस्साणवि भाणियवा, नवरं मणपजवनाणी नोसन्नोवउत्ता य जहा सम्मट्ठिई तिरि. क्खजोणिया तहेव भाणियवा, अलेस्सा केवलनाणी अवेदगा अकसायी अयोगी य एए न एगंपि आउयं |पकरेइ जहा ओहिया जीवा सेसं तहेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा ॥ किरियावादी णं भंते! जीवा किं भवसिद्धीया अभवसिद्धीया?, गोयमा! भवसिद्धीया नो अभवसिद्धीया । अकिरियावादी माणं भंते! जीवा किं भवसिद्धीया पुच्छा, गोयमा! भवसिद्धीयावि अभवसिद्धीयावि, एवं अन्नाणियवादीवि, वेणइयवादीवि । सलेस्सा णं भंते! जीवा किरियावादी किं भव0 पुच्छा, गोयमा ! भवसिद्धीया नो अभ। व्सिद्धीया। सलेस्सा णं भंते! जीवा अकिरियावादी किं भव. पुच्छा,गोयमा! भवसिद्धीयावि अभवसिद्धीयावि, एवं अन्नाणियवादीवि वेणइयवादीवि जहा सलेस्सा, एवं जाव सुक्कलेस्सा, अलेस्सा णं भंते जीवा kiri 861 % For Personal & Private Use Only
Page #578
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 946 ॥ यावादी किं भव0 पुच्छा, गोयमा ! भवसिद्धीया नो अभवसिद्धीया, एवं एएणं अभिलावेणं कण्हपक्खिया तिस्रुवि समोसरणेसु भयणाए, सुक्कपक्खिया चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया, सम्म दिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी दोस्रुवि समोसरणेसु जहा अलेस्सा, नाणी जाव केवलनाणी भवसिद्धीया नो अभवसिद्धीया, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा सम्मदिट्ठी, सवेद्गा जाव नपुंसगवेदगा जहा |सलेस्सा, अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा सम्म - दिट्ठी, सयोगी जाव कायजोगी जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा, एवं नेरइयावि भाणियवा नवरं नायवं जं अस्थि, एवं असुरकुमारावि जाव धणियकुमारा, पुढविक्काइया सङ्घट्टाणेसुवि मझिल्लेसु दोसुवि समवसरणेसु भवसिद्धीयावि अभवसिद्धीयावि एवं जाव । वणस्सैकाइया, बेइंदियतेइंदियचौरिंदिया एवं चैव नवरं संमत्ते ओहिनाणे आभिणिबोहियनाणे सुयनाणे । एएस चेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया, सेसं तं चैव, पंचिंदियतिरिक्ख। जोणिया जहा नेरइया नवरं नायवं जं अस्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । सेवं भंते ! 2 ॥ ( सूत्रं 825 ) ॥ 30 / 1 // 'किरियाबाई Na'mityAdau यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव, यच्च तिर्यगा For Personal & Private Use Only 30 zatake उद्देशः 1 क्रियावाद्या युर्बन्धादि सू 825 ॥ 946 ॥
Page #579
--------------------------------------------------------------------------
________________ युर्न प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः, सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह-'नवरं सम्मेऽत्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे स्तः, तेषां चायुर्वन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुः प्रकुर्वन्तीति । 'पुढविकाइयेऽत्यादौ 'दुविहं आउयंति मनुष्यायुस्तिर्यगायुश्चेति, 'तेउलेस्साए न किंपि pakareMti'tti अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, 'सम्मत्तनाणेसु न एकंपि आउयं pakareMti'tti, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्वन्धो भवत्यल्पत्वात्तत्कालस्येति नैक्रमप्यायुर्बध्नन्ति तयोस्ते इति ॥ पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके-'कण्हलेसा Na'mityAdi, यदा पञ्चेन्द्रियतिर्यश्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बन्नन्ति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति । 'तेउलेसा जहा salesa'tti, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तं, सलेक्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह-'नवरं akiriyAvAI'tyAdi, शेषं तु प्रतीतार्थत्वान्न व्या। ख्यातमिति ॥ त्रिंशत्तमशते प्रथमः ॥ 30 ॥ 1 ॥ TU अणंतरोववन्नगा णं भंते! नेरइया किं किरियावादी? पुच्छा, गोयमा! किरियावादीवि जाव वेणइय वादीवि, सलेस्सा णं भंते! अणंतरोववन्नगा नेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे नेरइयाणं वत्तवया तहेव इहवि भाणियवा, नवरं जं जस्स अत्थि अणंतरोववन्नगाणं नेरहयाणं तं तस्स भाणि in Educon Internal For Personal & Private Use Only
Page #580
--------------------------------------------------------------------------
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 947 ॥ यवं, एवं सहजीवाणं जाव वेमाणियाणं, नवरं अणंतरोववन्नगाणं जं जहिं अत्थि तं तहिं भाणियवं । किरियावाई णं भंते! अणंतरोववन्नगा नेरइया किं नेरइयाज्यं पकरेह ? पुच्छा, गोयमा ! नो नेरइयाउयं पकरेंति नो तिरि0 नो मणु0 नो देवाउयं पकरेह, एवं अकिरियावादीचि अन्नाणियवादीवि वेणइयवादीवि । सलेस्सा णं भंते! किरियावादी अनंतशेववन्नगा नेरइया किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाज्यं पकरेइ जाव नो देवाउयं पकरेइ एवं जाव वेमाणिया, एवं सङ्घट्टाणेसुवि अनंतरोववन्नगा नेरइया न किंचिवि आउयं पकरेह जाव अणागारोवउत्तत्ति, एवं जाव वेमाणिया नवरं जं जस्स अस्थि तं तस्स भाणियां । किरियावादी णं भंते! अणंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया ?, गोयमा ! भवसिद्धिया नो अभवसि - द्विया । अकिरियावादी णं पुच्छा, गोयमा ! भवसिद्धियावि अभवसिद्धियावि, एवं अन्नाणियवादीवि वेणइयवादीवि । सलेस्सा णं भंते! किरियावादी अनंतशेववन्नगा नेरहया किं भवसिद्धिया अभवसिद्धिया ?, गोयमा ! भवसिद्धिया नो अभवसिद्धिया, एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तवया भणिया तहेव इहवि भाणियता जाव अणागारोवउत्तत्ति एवं जाव वैमाणियाणं नवरं जं जस्स अत्थि तं तस्स भाणिय, इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छदिट्ठीया एए सबे भवसिद्धिया नो अभवसिद्धीया, सेसा सबै भवसिद्धीयावि अभवसिद्धीयावि । सेवं भंते! इति ॥ (सूत्रं 826) ॥ 30।2॥ परंपरो। ववन्नगा णं भंते! नेरहया किरियावादी एवं जहेब ओहिओ उद्देसओ तहेव परंपरोववन्नएसुवि नेरइयादीओ For Personal & Private Use Only 30 zatake udde. 2- 11 anantaro* tpannAdInAMsama sU |826-828 // 947 //
Page #581
--------------------------------------------------------------------------
________________ ** | तहेव निरवसेसं भाणियवं तहेव तियदंडगसंगहिओ । सेवं भंते ! 2 जाव विहरै ॥ (सूत्रम् 827) ॥30।3॥ एवं एएण कमेणं जच्चैव बंधिसए उद्देसगाणं परिवाडी सच्चैव इहंपि जाव अचरिमो उद्देसो, नवरं अनंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिवि एक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नै, सेसं तहेव । सेवं भंते! 2त्ति । एए एक्कारसवि उद्देसगा (सूत्रं 828) समवसरणसयं सम्मत्तं ॥ 30 ॥ एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोदेशके 'इमं से लक्खणं' ति 'से' भव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नाभव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । तृतीयोदेश के तु 'तियदंडगसंगहिओऽत्ति, इह । दण्डकत्रयं नैरयिकादिपदेषु - क्रियावाद्यादिप्ररूपणादण्डकः 1 आयुर्वन्धदण्डको 2 भव्याभव्यदण्डक 3 चेत्येवमिति । एकादशोदेशके तु 'अलेस्सो केवली अजोगी य न bhaNNati'tti, अचरमाणामले श्यत्वादीनामसम्भवादिति ॥ त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् ॥ 30 ॥ यद्वा महामन्दरमन्थनेन, शास्त्रार्णवा दुच्छलितान्यतुच्छम् । भावार्थरत्नानि ममापि दृष्टौ यातानि ते वृत्तिकृतो जयन्ति ॥ 1 ॥ त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधर्म्याच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशक युक्तमेकत्रिंशं शतं व्याख्यायते, तस्य. . चेदमादिसूत्रम् - For Personal & Private Use Only
Page #582
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 ॥ 948 ॥ रायगिहे जाव एवं वयासी-कति णं भंते! खुड्डा जुम्मा पन्नत्ता?, गोयमा ! चत्तारि खुड्डा जुम्मा pa0 taM0- |31 शतके कडजुम्मे 1 तेयोए 2 दावरजुम्मे 3 कलिओए 4, से केणटेणं भंते ! एवं वुच्चै चत्तारि खुड्डा जुम्मा0pa0 उद्दे.1-28 taM0-कडजुम्मे जाव कलियोगे?, गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपजवसिए सेत्तं क्षुल्लकयुखुड्डागकडजुम्मे, जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे,जेणंरासीचौ ग्मादीना मुत्पादः सू कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं खुडागदावरजुम्मे,जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे 829-841 एगपज्जवसिए सेत्तं खुड्डागकलियोगें, से तेणटेणं जाव क्लियोगे|खुद्द्द्दाग्क्द्द्जुम्म्नेरिया णं भंते ! कओ उववजंति? किनेरइएहिंतो उववजंति?तिरिक्ख0 पुच्छा,गोयमा!नोनेरइएहिंतो उववज्जति एवं नेरइयाणं उववाओ जहा वक्रतीए तहा भाणियवो । ते णं भंते! जीवा एगसमएणं केवैया उववजंति ?, गोयमा! चत्तारि वाटू अट्ट वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उव्व्ज्ण्ति। ते णं भंते! जीवा कहं उववजंति ?, गोयमा! से जहानामए पवए पवमाणे अज्झवसाण एवं जहा पंचविंसतिमे सए अट्ठमुद्देसए नेरइयाणं वत्तबया तहेव इहवि भाणियवा जाव आयप्पओगेणं उववजति नो परप्पयोगणं उववजंति । रयणप्पभापुढविखुड्डागकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं जहा ओहियनेरइयाणं वत्तवया सच्चेव रयणप्प ॥ 948 ॥ भाएवि भाणियवा जाव नो परप्पयोगेणं उववज्जंति, एवं सकरप्पभाएवि जाव अहेसत्तमाए, एवं उववाओ 5॥ जहा वर्कतीए, अस्सन्नी खलु पढमं दोचं व सरीसवा तैय पक्खी । गाहाए उववाएयचा, सेसं taheva । For Personal & Private Use Only
Page #583
--------------------------------------------------------------------------
________________ खड्डागतेयोगनेरइया णं भंते ! कओ उववजंति किं नेरइएहिंतो ? उववाओ जहा वकंतीए, ते णं भंते ! जीवा एगसमएणं केवैया उववजंति?, गोयमा! तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा। असंखेज्जा वा उववजंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमाए । खुड्डागदावरजुम्मनेरइया णं भंते । / कओ उववजति?, एवं जहेव खुडागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोद्दस वा संखेजा वा असंखेजा वा सेसं तं चेव जाव अहे सत्तमाए । खुड्डागकलिओगनेरइया णं भंते! कओ उववजंति?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं एको वा पंच वा नव वा तेरस वा संखेजा वा असंखेजा वा उववजंति सेसं तं चेव एवं जाव अहेसत्तमाए । सेवं भंते ! 2 जाव विहरति ॥ (सूत्रं 829) ॥ 31 ॥ कण्हलेस्स-5 खुड्डागकडजुम्मनेरइया णं भंते! कओ उववजंति ?, एवं चेव जहा ओहियगमो जाव नो परप्पयोगेणं उववजंति, नवरं उववाओ जहा वक्तीए, धूमप्पभापुढविनेरइया णं सेसं तं चेव, धूमप्पभापुढविकण्हलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं चेव निरवसेसं, एवं तमाएवि अहेसत्तमाएवि, नवरं । |उववाओ सवत्थ जहा व्क्ण्तीए। कण्हलेस्सखुड्डागतेओगनेरइयाणं भंते! कअउवव?, एवं चेव नवरं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेजा वा सेसं तं चेव एवं जाव अहेसत्तमाएवि । कण्ह॥ लेस्सखुड्डागदावरजुम्मनेरइया णं भंते! कओ उववज्जंति?, एवं चेव नवरं दो वा छ वा दस वा चोदस वा। |सेसं तं चेव, धूमप्पभाएवि जाव अहेसत्तमाए । कण्हलेस्सखुडागकलियोगनेरइया णं भंते! कओ उवव-| च्या. 159 dan Education International For Personal & Private Use Only
Page #584
--------------------------------------------------------------------------
________________ 31 zatake udde.1-28 क्षुल्लकयुग्मादीनामुत्पादःसू 829-841 व्याख्या जंति?, एवं चेव नवरं एक्को वा पंच वा नव वा तेरस वा संखेजा वा असंखेजा वा सेसं तं चेव, एवं धूमप्रज्ञप्तिः अभयदेवी प्पभाएवि तमाएवि अहे सत्तमाएवि । सेवं भंते ! 2 त्ति ॥ (सूत्रं 830) ॥ 31 ॥ 2 // नीललेस्सखुड्डागकडया वृत्तिः जुम्मनेरइया णं भंते! कओ उववजंति, एवं जहेव कण्हलेस्सखुड्डागकडजुम्मा नवरं उववाओ जो वालुय प्पभाए सेसं तं चेव, वालुयप्पभापुढविनीललेस्सखुड्डागकडजुम्मनेरइया एवं चेव, एवं पंकप्पभाएवि, एवं ॥ 949 ॥ धूमप्पभाएवि, एवं चउमुवि जुम्मेसु नवरं परिमाणं जाणियचं, परिमाणं जहा knnhlessuddese। सेसं । तहेव । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं 831) ॥ 3 ॥ 3 // काउलेस्सखुड्डागकडजुम्मनेरइया णं भंते ! कओ । उववजंति, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म0 नवरं उववाओ जो रयणप्पभाए सेसं तं चेव । रयणप्प|भापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव01, एवं चेव, एवं सकरप्पभाएवि, एवं वालुयहैप्पभाएवि, एवं चउसुवि जुम्मेसु, नवरं परिमाणं जाणियचं, परिमाणं जहा कण्हलेस्सउद्देसए सेसं तं चेव सेवं भंते ! 2 त्ति ॥ (सूत्रं 832) ॥ 3 ॥ 4 // भवसिद्धीयखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव0?, किं। | नेरइए.?, एवं जहेव ओहिओ गमओ तहेव निरवसेसं जाव नो परप्पयोगेणं उवव0 / रयणप्पभापुढविभव|सिद्धीयखुड्डागकडजुम्मनेरइया णं भंते! एवं चेव निरवसेसं, एवं जाव अहेसत्तमाए, एवं भवसिद्धियखुड्डा7 गतेयोगनेरइयावि एवं जावं कलियोगत्ति, नवरं परिमाणं जाणियवं, परिमाणं पुवभणियं जहा पढमुद्देसए । सेवं भंते! 2 त्ति ॥ (सूत्रं 833) ॥ 31 ॥ 5 // कण्हलेस्सभवसिद्धियखुड्डागकडजुम्मनेरइया णं भंते ! kao *SCUOLAISISSASS // 949 // For Personal & Private Use Only
Page #585
--------------------------------------------------------------------------
________________ उववजंति ?, एवं जहेव ओहिओ कण्हलेस्स उद्देसओ तहेव निरवसेसं चउसुवि जुम्मेसु भाणियो जाव अहे सत्तमपुढविकण्हलेस्सखुड्डागकलियोगनेरइया णं भंते! कओ उववज्जंति ?, तहेव । सेवं भंते ! 2ति ॥ (सूत्रं 834 ) ॥ 31 / 6 // नीललेस्सभवसिद्धिया चउसुवि जुम्मेसु तहेव भाणियवा जहा ओहिए नीललेस्स उद्देसए । सेवं भंते ! सेवं भंते ! जाव विहरै ॥ ( सूत्रं 835 ) ॥ 3117 ॥ काउलेस्साभवसिद्धिया चउसुवि जुम्मेसु तहेव उववाएयवा जहेव ओहिए काउलेस्स उद्देसए । सेवं भंते । 2 जाव विहरै ॥ ( सूत्रं 833 ) ॥ 3118 ॥ जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया एवं अभवसिद्धीएहिवि चत्तारि उद्देसगा भाणियधा जाव काउलेस्साउद्देसओत्ति । सेवं भंते ! 2त्ति ॥ ( सूत्रं 837 ) ॥ 31 / 12 // एवं सम्मदिट्ठीहिवि लेस्सासजुतेहिं चत्तारि उद्देसगा कायचा, नवरं सम्मदिट्ठी पढमबितिएसुवि दोसुवि उद्देसएस अहेसत्तमापुढवीए न उववाएयधो, सेसं तं चैव । सेवं भंते सेवं भंतेत्ति ! ( सूत्रं 838 ) ॥ 31 / 16 // मिच्छादिट्ठीहिवि चत्तारि उद्देसगा कायचा जहा भवसिद्धियाणं । सेवं भंते । 2त्ति (सूत्रं 839 ) ॥ 31 / 20 // एवं कण्हपक्खिएहिवि लेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायवा जहेव भवसिद्धीएहिं । सेवं भंते । सेवं भंते ! त्ति (सूत्रं 840 ) / 31 / 24 // सुक्कपक्खि। एहिं एवं चैवं चत्तारि उद्देसगा भाणियन्वा जाव वालुयप्पभापुढविकाउलेस्ससुक्कपक्खियखुड्डागकलिओगनेरइया णं भंते ! कओ उवव0 1, तहेव जाव नो परप्पयोगेणं उवव0 / सेवं भंते 2 ति ॥ ( सूत्रं 849 ) ॥ 31 ॥ 28 // सधेवि एए अट्ठावीस उद्देसगा ॥ उववायसयं सम्मत्तं ॥ 31 ॥ * For Personal & Private Use Only
Page #586
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 950 ॥ 'रायगिहे' इत्यादि, 'खुड्डा जुम्मत्ति युग्मानि - वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिस तैकादशादिको क्षुल्लक योजः, द्विपट्प्रभृतिकः क्षुल्लकद्वापरः, एकपश्चकप्रभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वक्कंतीए ऽत्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवं-पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम' मित्यादि - गाथाभ्यामवसेयः, 'ajjhavasANa'tti अनेन 'अज्झवसाणनिवत्तिएणं करणोवाएणं' ति सूचितम् ॥ एकत्रिंशशते प्रथमः । | ॥ 311 ॥ द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जहां वकंतीए धूमप्पभापुढविनेरइयाणं' ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूम - प्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपपक्षिसिंहवज इति ॥ 3112 ॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाएऽत्ति, इह नीललेश्या प्रक्रान्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपवर्जा इति । 'परिमाणं jANiyavaM'ti, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः ॥ 313 ॥ चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवी - ष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उववाओ जो रयणप्पभाएऽत्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । शेषं सूत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितः समाप्तम् ॥ 31 ॥ For Personal & Private Use Only 31 zatake udde. 1-28 kSullakayumAdInA mutpAdaH sU |829-841 / / 950 //
Page #587
--------------------------------------------------------------------------
________________ शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः । यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा ॥ 1 ॥ एकत्रिंशे शते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्त्तनोच्यते इत्येवंसम्बन्धमष्टाविंशत्युद्देशकमानमिदं । व्याख्यायते, तस्य चेदमादिसूत्रम् खुड्डागकडजुम्मनेरइया णं भंते! अणंतरं उच्चहित्ता कहिं गच्छंति ? कहिं उववजंति? किं नेरइएसु उववजति तिरिक्खजोणिएसु उवव0 उच्चट्टणा जहा व्क्ण्तीए। ते णं भंते ! जीवा एगसमएणं केवैया उच्चति? गोयमा! चत्तारि वा अट्ट वा बारस वा सोलस वा संखेज्जा वा असंखेजा वा उच्चद्दति, ते णं भंते! जीवा कहं उच्चति?, गोयमा! से जहा नामए पवए एवं तहेव, एवं सो चेव गमओ जाव आयप्पयोगेणं उच्चदृति 8 नो परप्पयोगेणं उच्चदृति, रयणप्पभापुढविनेरइए खुड्डागकड0 एवं रयणप्पभाएवि एवं जाव अहेसत्तमाए, एवं है खुड्डागतेयोगखुड्डागदावरजुम्मखुड्डागकलियोगा नवरं परिमाणं जाणियचं, सेसं तं चेव । सेवं भंते ! 2 त्ति ॥ (सूत्रं 842) ॥ 32 ॥ 1 // कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्देदूसगा भणिया तहेव उवणासएवि अट्ठावीसं उद्देसगा भाणियवा निरवसेसा नवरं उन्मुतित्ति अभिलाओ भाणियबो, सेसं तं चेव । सेवं भंते सेवं भंते त्ति जाव विहरद ॥ (सूत्रं 843 ) उववट्टणासयं सम्मत्तं ॥ 32 ॥ 'खुड्डागेऽत्यादि, 'उवणा जहा वकंतीएऽत्ति, सा चैवमर्थतः-'नरगाओ उबट्टा गन्भे पजत्तसंखजीवीसु 'त्ति ॥ 3 द द्वात्रिंशं शतं वृत्तितः समाप्तम् ॥ 32 ॥ PASAUSIAI OSMOSIS SOOS Jan Education Internaronal For Personal & Private Use Only
Page #588
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 951 ॥ SOCIOGRECRUGSAMACADEM 32 शतके व्याख्याते प्राक्शते व्याख्या, कृतैवास्य smtvtH। ekatra toyacandre hi, दृष्टे दृष्टाः परेऽपि ते ॥ ॥ 1 ॥ उद्दे, 28 उद्वत्तेना सू द्वात्रिंशे शते नारकोद्वर्त्तनोक्ता, नारकाश्चोद्वत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायां ते प्ररूप- 841-842 यितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशावान्तरशतोपेतं व्याख्या- 33 शतके यते, तस्य चेदमादिसूत्रम् । अवान्तर शत, 12 कतिविहा णं भंते! एगिदिया पन्नत्ता?, गोयमा! पंचविहा एगिंदिया pa0 taM0-पुढविक्काइया जाव वण-18इन् उकेन्द्रियस्सैकाइया, पुढविकाइया णं भंते! कतिविहा pa01, गोयमा! दुविहा pa020-सुहमपुढविकाइया य बाय भेदादि सू रपुढविकाइया य, सुहुमपुढविकाइया णं भंते! कतिविहा pa01, गोयमा ! दुविहा पन्नत्ता, तंजहा-पजत्ता 843-848 सुहुमपुढविकाइया य अपजत्ता सुहुमपुढविकाइया य, बायरपुढविकाइया णं भंते! कतिविहा pa0, go0 एवं चेव, एवं आउकाइयावि चउक्कएणं भेदेणं भाणियबा एवं जाव वणस्सैकाइया । अपजत्तसुहुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ pa01, गोयमा! अट्ट कम्मप्पगडी paM0, taM0-नाणावरणिज्जं जाव अंतराइयं, Pilm952 ॥ पज्जत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओप0, गोयमा! अट्ट कम्मप्पगडीओ pa0, तंजहा-नाणावरणिज्जं जाव अंतराइयं । अपज्जत्तबायरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ pa01, गोयमा! एवं चेव 8, पज्जत्तबायरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ एवं चेव 8, एवं एएणं कमेणं जाव बायर For Personal & Private Use Only www.janelibrary.org
Page #589
--------------------------------------------------------------------------
________________ | वणस्सैकाइयाणं पज्जत्तगाणंति । अपज्जत्त सुहुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधगावि अट्ठविहबंधगावि सत्त0 बंधमाणा आउयवज्जाओ सत्त कम्मप्पगडीओ बंधंति अट्ठ बंधमाणा । पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधंति, पज्जत्तसुमपुढविकाइया णं भंते! कति कम्म0 1, एवं चेव, एवं |सचे जाव पज्जत्तवायरवणस्सैकाइया णं भंते! कति कम्मप्पगडीओ बंधंति ?, एवं चेव । अपज्जत्तसुहुमपुढ। विकाइयाणं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! चोद्दस कम्मप्पगडीओ वेदेति, taM0-नाणावरणिजं जाव अंतराइयं, सोइंदियवज्झं चक्खिदियवज्झं घाणिंदियवज्झं जिभिदियवज्झं इत्थिवेदवज्झं पुरिसवेदवज्यं, एवं चउक्कणं भेदेणं जाव पज्जत्तबायरवणस्सैकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! एवं चेव चोद्दस कम्मप्पगडीओ वेदेति । सेवं भंते ! 2त्ति ॥ ( सूत्रं 844 ) ॥ ॥33।1|| कहविहा णं भंते! अनंतशेववन्नगा एगिंदिया pa0 1, गोयमा ! पंचविहा अणंतरोववन्नगा एगिंदि - या pa0 taM0- पुढविका0 जाव वणस्सैकाइया, अणंतरोववन्नगा णं भंते! पुढविक्काइया कतिविहा paM0 1, गोयमा ! दुविहा पन्नत्ता, तंजहा - सुहुमपुढविकाइया य बायरपुढविकाइया य, एवं दुपएणं भेदेणं जाव वणस्स इकाइया अणंतरोववन्नगसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ pa0 1, गोयमा ! अट्ठ कम्मप्पगडीओ pa0 taM0 - नाणावरणिजं जाव अंतराइयं, अणंतरोववन्नगबादरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ pa0 1, गोयमा ! अट्ठ कम्मप्पयडीओ pa0 taM0-नाणावरणिजं जाव अंतराइयं, एवं जाव अणंतरोववन्नगबादरवण For Personal & Private Use Only
Page #590
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 952 ॥ स्सैकाइयाणंति, अनंत रोववन्नग सुहुमपुढ विकाइया णं भंते! कति कम्मप्पगडीओ बंधंति ?, गोयमा ! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधंति, एवं जाव अणंतरोववन्नगबादरवणस्सैकाइयत्ति । अणंतरोववन्नग। सुहमपुढविकाइया णं भंते ! कै कम्मप्पगडीओ वेदेति ?, गोयमा ! चउद्दस कम्मप्पगडीओ वेदेति, taM0नाणावरणिज्जं तहेव जाव पुरिसवेदवज्झं, एवं जाव अनंतशेववन्नगबादरवणस्स इकाइयति । सेवं भंते! सेवं भंतेति ॥ ( सूत्रं 845 ) ॥ 332 ॥ कतिविहा णं भंते! परंपरोववन्नगा एगिंदिया pa0 1, गोयमा ! पंचविहा परंपरोववन्नगा एगिंदिया pa0 taM0- पुढविक्काइया एवं चउक्कओ भेदो जहा ओहिउद्देसए । परंपरोववन्नग अप। जत्तसुहमपुढविकाइयाणं भंते ! कह कम्मप्पगडीओ pa01, एवं एएणं अभिलावेणं जहा ओहिउद्देसए तहेव । निरवसेसं भाणियवं जाव चउद्दस वेदेंति । सेवं भंते ! 2त्ति ॥ ( सूत्रं 846 ) 333 ॥ अनंतरोगाढा जहा अणंतरोववन्नगा 4 ॥ परंपरोगाढा जहा परंपरोववन्नगा 5 ॥ अनंतराहारगा जहा अणंतरोववन्नगा 6 ॥ | परंपराहारगा जहा परंपरोववन्नगा 7 ॥ अणंतरपज्जत्तगा जहा अणंतरोववन्नगा 8 ॥ परंपरपज्जत्तगा जहा परंपरोववन्नगा 9 ॥ चरिमावि जहा परंपरोववन्नगा तहेव 10 ॥ एवं अचरिमावि 11 ॥ एवं एए एक्कारस । उद्देसगा । सेवं भंते! 2 जाव विहरै ॥ ( सूत्रं 847 ) पढमं एगिंदियस सम्मत्तं ॥ 33 ॥ 1 ॥ कैविहा णं । भंते! कण्हलेस्सा एगिंदिया pa0 1, गोयमा ! पंचविहा कण्हलेस्साएगिंदिया pa0, taM0 - पुढविकाइया जाव वणस्सैकाइया । कण्हलेस्सा णं भंते! पुढविकाइया कहविहा pa01, गोयमा ! दुबिहा paM0 taM0 - मुहमपुढवि For Personal & Private Use Only 32 zatake udde. 28 उद्वर्त्तना सू 841-842 33 शतके अवान्तर शत. 12 एकेन्द्रियभेदादि सू 843-848 ॥ 952 //
Page #591
--------------------------------------------------------------------------
________________ NAGAR अगओहिओ अणंतरावमिंदिया 101, गाओ भेदो जाव, एवं एएणं I काइया य बादरपुढविकाइया य, कण्हलेस्सा गंभंते! सुहुमपुढविकाइया कैविहा pa0?, गोयमा! एवं एएणं । अभिलावेणं चउक्तभेदो जहेव ओहिउद्देसए जाव वणस्सैकाइयत्ति, कण्हलेस्सापज्जत्तसुहुमपुढविकाइयाणं भंते! कै कम्मप्पगडीओ pa01, एवं चेव एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव पन्नत्ताओ तहेव |बंधति तहेव वेदेति । सेवं भंते! 2त्ति ॥ कैविहा णं भंते ! अणंतरोववन्नगकण्हलेस्सएगिदिया पन्नत्ता?, गोयमा! पंचविहा अणंतरोववन्नगा कण्हलेस्सा एगिदिया एवं एएणं अभिलावेणं तहेव दुयओ भेदो जाव वणस्सैकाइयत्ति, अणंतरोववन्नगकण्हलेस्ससुहमपुढ विकाइयाणं भंते ! कै कम्मप्पगडीओ pa01, एवं एएणं अभिलावेणं जहा ओहिओ अणंतरोववनगाणं उद्देसओ तहेव जाव वेदेति । सेवं भंते! सेवं भंते ति॥ | कैविहाणंभंते! परंपरोववन्नगा कण्हलेस्सा एगिदिया pa01,गोयमा!पंचविहा परंपरोववन्नगा कण्ह0 एगिदिया । पन्नत्ता, तंजहा-पुढविकाइया एवं एएणं अभिलावेणं तहेव चउक्कओ भेदो जाव वणस्सैकाइयत्ति, परंपरोववन्नगकण्हलेस्सापजत्तसुहुमपुढविकाइयाणं भंते ! कै कम्मपगडीओ pa01, एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोववन्नगौद्देसओ तहेव जाव वेदेति, एवं एएणं अभिलावेणं जहेव ओहिएगिदियसए एक्कारस उद्देसगा भणिया तहेव कण्हलेस्ससतेवि भाणियवा जाव अचरिमचरिमकण्हलेस्साएगिदिया ॥ (सूत्रं 848) ॥ बितियं एगिदियसयं सम्मत्तं ॥ 2 ॥ जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिवि सयं । भाणियब । सेवं भंते! 2त्ति ॥ ततियं एगिदियसयं सम्मत्तं ॥ 3 ॥ एवं काउलेस्सेहिवि सयं भाणियचं नवरं For Personal & Private Use Only
Page #592
--------------------------------------------------------------------------
________________ व्याख्या- काउलेस्सेति अभिलावो भान्निय्बो॥ चउत्थं एगिंदियसयं सम्मत्तं ॥ 4 ॥ कैविहा णं भंते ! भवसिद्धीया 32 शतके प्रज्ञप्तिः एगिंदिया pa01, गोयमा! पंचविहा भवसिद्धिया एगिदिया pa0, taM0-पुढविकाइया जाव वणस्सैकाइया उद्दे: 28 अभयदेवीभेदो चउक्कओ जाव वणस्सैकाइयत्ति । भवसिद्धियापजत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पग उद्वर्तना सू या वृत्तिः2 दडीओ pa01, एवं एएणं अभिलावेणं जहेव पढमिल्लगं एगिदियसयं तहेव भवसिद्धियसयंपि भाणियचं, उद्देस 841-842 33 शतके ॥ 953 ॥ गपरिवाडी तहेव जाव अचरिमोत्ति । सेवं भंते!2 त्ति॥ पंचमं एगिदियसयं सम्मत्तं ॥ 5 ॥ कैविहा णं । अवान्तर भंते ! कण्हलेस्सा भवसिद्धिया एगिदिया pa0?, गोयमा! पंचविहा कण्हलेस्सा भवसिद्धिया एगिदिया pa0, शत. 12 पढविकाइया जाव चणस्सैकाइया, कण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते! कतिविहा pa01. गोयमा! ॥ एकेन्द्रियदविहा पतं0-मुहमपुढविकाइया य बायरपुढविकाइया य, कण्हलेस्सभवसिडीयमुहमपुढविकाइया णं भेदादि सू. | भ्ण्ते। कहविहा pa01, गोयमा! दुविहा paM0 तंजहा-पजत्तगा य अपज्जत्तगा य, एवं बायरावि, एएणं अभि-॥6॥843-848 लावणं तहेव चउक्कओ भेदो bhA0, कण्हलेस्सभवसिद्धीयापजत्तसुहुमपुढविकाइयाणं भंते ! कै कम्मप्पगडीओ pa0, एवं एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव जाव वेदेति । काविहा णं भंते! अणंतरोववन्नगा कण्हलेस्साभवसिद्धिया एगिदिया pa0, गोयमा! पंचविहा अणंतरोववन्नगा जाव वणस्सैकाइया, अणंतरोववन्नगकण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते ! कतिविहा pa01, गोयमा ! दुविहा pa0, taM0- ॥ ॥ 953 // सुहमपुढविका0 एवं दुयओ भेदो। अणंतरोववन्नगकण्हलेस्सभवसिद्धीयसुहमपुढविकाइयाणं भंते ! kaha ka SAUSIASISARUSHA SARGAOSAROMANK For Personal & Private Use Only
Page #593
--------------------------------------------------------------------------
________________ म्मपगडीओ pa01, एवं एएणं अभिलावेणं जहेव ओहिओ अणंतरोववन्नौद्देसओ तहेव जाव वेदेति, एवं एएणं अभिलावणं एक्कारसवि उद्देसगा तहेव भाणियवा जहा ओहियसए जाव अचरिमोत्ति ॥ छटुं एगिंदियसयं सम्मत्तं ॥ 6 ॥ [ग्रन्थाग्रम् 15000] जहा कण्हलेस्सभवसिद्धिएहिं सयं भणियं एवं नीललेस्सभवसिद्धिए" हिवि सयं भाणियत्वं ॥ सत्तमं एगिंदियसयं सम्मत्तं ॥ 7 ॥ एवं काउलेस्सभवसिद्धीएहिवि सय ॥अत्त्त्थ्म्ण् एगिदियसयं सम्मत्तं ॥8॥किविहा णं भंते! अभवसिद्धीया एगिंदिया pa01, गोयमा! पंचविहा अभवसिद्धिया0pa0| taM0-पुढविकाइया जाव वणस्सैकाइया एवं जहेव भवसिद्धीयसयं भणियं नवरं नव उद्देसगा चरमाचरमौद्देसगवजा सेसं तहेव ॥ नवमं एगिदियसयं सम्मत्तं ॥ 9 ॥ एवं कण्हलेस्साभवसिद्धीयएगिदियसयंपि ॥ दसमं एगिदियसयं सम्मत्तं ॥ 10 ॥ नीललेस्साभवसिद्धीयएगिदिएहिवि सयं ॥ 11 ॥ काउलेस्साभवसिद्धीयसयं, एवं चत्तारिवि अभवसिद्धीयसयाणि णव 2 उद्देसगा भवंति, एवं एयाणि बारस एगिदियसयाणि भवंति ॥ (सूत्रं 849) ॥ तेत्तीसैमं सयं सम्मत्तं ॥ 33 ॥ _ 'कैविहा णमित्यादि, 'चोद्दस कम्मपयडीओत्ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः षट् तद्विशेषभूताः 'सोई diyavajhaM'ti श्रोत्रेन्द्रियं वयं-हननीयं यस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं 8 तु तेषां नास्ति, तद्भावे एकेन्द्रिय्त्व्हानिप्र्स्न्ग्गादिति। 'इत्थिवेयवज्झंति यदुदयात्स्त्रीवेदो न लभ्यते तत्स्त्रीवेदवध्यम् , एवं पुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति नपुंसकवेदवर्तित्वादिति । शेष सूत्रसिद्धं, नवरम् 'एवं दुपएणं bhede Jain Education Inter nal For Personal & Private Use Only
Page #594
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 eNaM'ti अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युक्तम् । तथा 'चरमाचरमौद्देसगवज्जति, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीतिकृत्वति ॥ त्रयस्त्रिंशं शतं वृत्तितः समाप्तमिति ॥ 33 ॥ व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम् । न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् ॥ 1 ॥ 34 शतके 12 अवांएकेन्द्रिय विग्रहादि सू 850 ॥ 954 ॥ त्रयस्त्रिंशशते एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भङ्गयन्तरेण त एव प्ररूप्यन्ते इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रम्___ कैविहा णं भंते! एगिदिया pa0?, गोयमा! पंचविहा एगिदिया pa0 taM0-पुढविक्काइया जाव वणस्सइ॥ काइया, एवं एतेणं चेव चउक्कएणं भेदेणं भाणियवा जाव वणस्सैकाइया, अपजत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते अपज्जत्तसुहमपुढविकाइयत्ताए उववजित्तए, सेणं भंते ! कैसमएणं विग्गणं उववजेज्जा?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेजा, से केण?णं भत! एवं वुच्चै एगसमइएण वा दुसमइएण वा जाव उववजेजा?, एवं खलु गोयमा! मए सत्त सेढीओ pa0, taM0उज्जुयायता सेढी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चकवाला अद्धचक्कवाला 7, uju ॥ 954 ॥ For Personal & Private Use Only
Page #595
--------------------------------------------------------------------------
________________ आयताए सेढीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा, एगओवंकाए सेढीए उववजमाणे दुसमइएणं ॥ विग्गहेणं उववजेजा, दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववज्जेजा, से तेणटेणं गोयमा! जाव उव्व्जेजा। अपज्जत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समो2 जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेजा?, गोयमा! एगसमइएण वा सेसं तं चेव जाव से तेणटेणं जाव विग्गणं उववजेजा, एवं अपजत्तसुहुमपुढविकाइओ पुरच्छिमिल्ले चरिमंते समोह॥हणावेत्ता पचच्छिमिल्ले चरिमंते बादरपुढविकाइएसु अपजत्तएसु उववाएयचो, ताहे तेसु चेव पज्जत्तएसु 4, एवं आउक्काइएसु चत्तारि आलावगा सुहुमेहिं अपज्जत्तएहिं ताहे पजत्तएहिं बायरेहिं अपज्जत्तएहिं ताहे पजत्त-4 एहिं उववाएयवो 4, एवं चेव सुहुमतेउकाएहिवि अपज्जत्तएहिं 1 ताहे पजत्तएहिं उववाएयबो 2, अपजत्तसुहमपुढविकाइए णं भंते! इमीसेरयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए मणुस्सखेत्ते अपजत्तबादरतेउकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववजेजा?, सेसं हतं चेव, एवं पजत्तवायरतेउकाइयत्ताए उववाएयबो 4, वाउक्काइए सुहुमबायरेसु जहा आउक्काइएसु उववाओ। 3 तहा उववाएयबो 4, एवं वणस्सैकाइएसुवि 20, पजत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं पज्जत्तमुहुमपुढविकाइओवि पुरच्छिमिल्ले चरिमंते समोहणावेत्ता एएणं चेव कमेणं एएसु चेव वीससु एउवा हमपुढाबताए Jain Education Inte r nal For Personal & Private Use Only
Page #596
--------------------------------------------------------------------------
________________ 6-15RMO पाणसु उववाएयबो, अचरिमते अपजत्तमुहुमपुढाकाइएमु च व्याख्या- ठाणेसु उववाएयवो जाव बादरवणस्सैकाइएसु पज्जत्तएसुवि 40, एवं अपज्जत्तबादरपुढविकाइओवि 60, 34 शतके प्रज्ञप्तिः एवं पजत्तबादरपुढविकाइओवि 80, एवं आउकाइओवि चउसुवि गमएसु पुरच्छिमिल्ले चरिमंते समोहए उद्दे. 1 अभयदेवी- एयाए चेव वत्तवयाए एएसु चेव वीसइठाणेसु उववाएयचो 160, सुहुमतौकाइओवि अपजत्तओ पजत्तओ पृथ्व्यादीया वृत्तिः2 दय एएस चेव वीसाए ठाणेसु उववाएयचो, अपज्जत्तवायरतेउक्काइए णं भंते! मणुस्सखेत्ते समोहए 2 जे नामुत्पादः सू 850 ॥ 955 ॥ भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताए उववज्जित्तए से णं । भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा सेसं तहेव जाव से तेण?NaM0 एवं पुढविकाइएसु चउविहेसुवि उववाएयवो, एवं आउकाइएसु चउविहेसुवि, तेउकाइएसु सुहुमेसु अपजत्तएसु पज्जत्तएमु य एवं चेव उववाएयचो, अपज्जत्तवायरतेउक्काइए णं भंते ! मणुस्सखेत्ते समोहए समो02 जे भविए मणुस्सखेत्ते अपज्जत्तबाय। रतेउक्काइयत्ताए उववजित्तए से णं भंते! कतिसम0?, सेसं तं चेव, एवं पजत्तवायरतेउक्काइयत्ताएवि उववाएयचो, वाउकाइयत्ताए य वणस्सैकाइयत्ताए य जहा पुढविकाइएसु तहेव चउक्कएणं भेदेणं उववाएयचो, |एवं पजत्तबायरतेउकाइओऽवि समयखेत्ते समोहणावेत्ता एएसु चेव वीसाए ठाणेसु उववाएयवो जहेव अपजत्तओ उववाइओ, एवं सवत्थवि बायरतेउकाइया अपजत्तगा य पज्जत्तगा य समयखेत्ते उववाएयवा समो- ॥ 955 ॥ हणावेयवावि 240, वाउक्काइया वणस्सकाइयाय जहा पुढविकाइया तहेव चउक्कएणं भेदेणं उववाएयवा जाव पज्जत्ता 400॥बाय्र्व्न्न्स्सिकाइएन्न्ण् भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहएत्ता NAGACANCARROCA dain Education International For Personal & Private Use Only
Page #597
--------------------------------------------------------------------------
________________ जे भविए इमीसे रयणप्पभाए पुढवीए पचच्छिमिल्ले चरिमंते पजत्तबायरवणस्सैकाइयत्ताए उववजित्तए द्र से णं भंते! कतिसम0 सेसं तहेव जाव से तेण?NaM0, अपज्जत्तसुहमपुढविकाइएमु णं भंते! इमीसे रयण|प्पभाए पुढवीए पचच्छिमिल्ले चरिमंते समोहए समोह0 2 जे भविए इमीसे रयणप्पभाए पुढवीए पुरच्छि। मिल्ले चरिमंते अपज्जत्तमुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कैसमएणं?, सेसं तहेव निरवसेसं, एवं जहेव पुरच्छिमिल्ले चरिमंते सवपदेवि समोहया पचच्छिमिल्ले चरिमंते समयखेत्ते य उववाइया जे य है समयखेत्ते समोहया पचच्छिमिल्ले चरिमंते समयखेत्ते य उववाइया एवं एएणं चेव कमेणं पचच्छिमिल्ले चरि|मंते समयखेत्ते य समोहया पुरच्छिमिल्ले चरिमंते समयखेरो य उववाएयत्वा तेणेव गमएणं, एवं एएणं गमएणं दाहिणिल्ले चरिमंते समोहयाणं उत्तरिल्ले चरिमंते समयखेत्ते य उववाओ एवं चेव उत्तरिल्ले चरिमंते समहै यखेत्ते य समोहया दाहिणिल्ले चरिमंते समयखेत्ते य उववाएयचा तेणेव गमएणं, अपजत्तसुहमपुढविका इएणं भंते! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए सक्करप्पभाए पुढवीए पचच्छि4 मिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताए उववजइ एवं जहेव रयणप्पभाए जाव से तेणटेणं एवं एएणं कमेणं जाव पज्जत्तएम सुहुमतेउकाइएसु, अपज्जत्तसुहमपुढविकाइए णं भंते ! सक्करप्पभाए पुढवीए पुरच्छि|मिल्ले चरिमंते समोहए समोहइत्ता जे भविए समयखेत्ते अपजत्तबायरतेउक्काइयत्ताए उववजित्तए से णं भंते ! कतिसमय0 पुच्छा, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उववजिज्जा, से केणटेणं ?, एवं khalu OMHOURSAMACHAR dan Education International For Personal & Private Use Only wwwane brary.org
Page #598
--------------------------------------------------------------------------
________________ 34 zatake | udde.1 पृथ्व्यादीनामुत्पादः sU850 व्याख्या 4 गोयमा! मए सत्त सेढीओ paM0 taM0-उज्जुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसप्रज्ञप्तिः मइएणं विग्गहेणं उववजेजादुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणढणं, अभयदेवी- एवं पज्जत्तएसुवि बायरतेउक्काइएसु, सेसं जहारयणप्पभाए, जेऽवि बायरतेउकाइया अपजत्तगा य पजत्तगाय यावृत्तिः2 समयखेत्ते समोहणित्ता दोचाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पुढविकाइएसु चउबिहेसु आउक्काइएसु चौ ॥ 956 / / विहेसु तेउकाइएसु दुविहेसु वाउकाइएसु चउविहेसु वणस्सैकाइएसु चउबिहेसु उववजंति तेऽवि एवं चेव दुसमइएण वा तिसमइएण वा विग्गहेण उववाएयवा, बायरतेउक्काइया अपजत्तगा य पजत्तगा य जाहे तेसु चेव उववजंति ताहे जहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहा भाणियवा सेसं जहेव रयणप्पभाए तहेव निरवसेसं, जहा सक्करप्पभाए वत्तवया भणिया एवं जाव अहे सत्तमाएवि |भाणियवा ॥ (सूत्रं 850) ॥ 'कैविहेऽइत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयं, 'egasamaieNava'tti एकः समयो यत्रास्त्यसावेकसामयिकस्तेन 'viggaheNaM'ti विग्रहे-वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः विशिष्टो वा ग्रहो-विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहस्तेन, तत्र 'उज्जुआययाएऽत्ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते-'egasamaieNa'mityAdi, यदा पुनमरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्तते तदैकतोवक्रा श्रेणिः स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-एगओवंकाए ॥ 956 ॥ For Personal & Private Use Only
Page #599
--------------------------------------------------------------------------
________________ COSASSASSARIGA सेढीए उववजमाणे दुसमइएणं viggaheNa'mityAdi, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रेदाण्यां स्यात्तदा द्विवक्राश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते-'दुहओवंकाए' इत्यादि 'एवं आउकाइएसुवि चत्तारि आलावगाऽइत्येतस्य विवरणं 'suhumehI'tyAdi / बादरस्तेजस्कायिकसूत्रे रत्नप्रभाग-2 क्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्तेत्ति तद्वादरतेजसामन्यत्रोत्पादासम्भवादिति । 'वीससु ThANesu'tti, पृथिव्यादयः पञ्च सूक्ष्मवादरभेदाद् द्विधेति दश, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदादिशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं पश्चिमान्तादिगमानामपि, ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति । शर्कराप्रभाप्रकरणे बादरतेजस्कायिकसूत्रे ऽदुसमइएण वेत्यादि, इह शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिर्नास्तीति 'egasamaieNa'mitIha नोक्तं, 'dusamaieNa'mityAdi त्वेकवक्रस्य , द्वयोर्वा सम्भवादुक्तमिति ॥ अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह___ अपजत्तसुहुमपुढविकाइए णं भंते! अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए 2 जे भविए उडलोयखेत्तनालीफ बाहिरिल्ले खेत्ते अपज्जत्तसुहमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा?, से केणटेणं भंते ! एवं बुचा तिसमइएण वा चउसमइएण वा विग्गणं उववजेजा?, गोयमा! अपजत्तसुहमपुढविकाइए णं अहोहै लोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए sa0 2 जे भविए उडलोयखेत्तनालीए बाहिरिल्ले khette apajatta Jain Education Internal oral For Personal & Private Use Only
Page #600
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2/ 34 शतक उद्दे.1अधः पृथ्व्यादीनामूवादावुत्पादः सू.851 ॥ 957 ॥ सुहमपुढविकाइयत्ताए एगपयरंमि अणुसेढीए उववजित्तए से णं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेढीए उववजित्तए से णं चउसमइएणं विग्गहेणं उववजेजा से तेण?णं जाव उववजेजा, एवं पज्जत्तसुहुमपुढविकाइयत्ताएऽवि, एवं जाव पजत्तसुहुमतेउकाइयत्ताए, अपज्जत्तसुहमपुढविकाइए णं भंते! अहेलोग जाव समोहणित्ता जे भविए समयखेत्ते अपजत्तवायरतेउकाइयत्ताए उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववजेजा?, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजा, से केणटेणं?, एवं खलु गोयमा! मए सत्त सेढीओ pa0, taM0-उजुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणटेणं, एवं पजत्तएसुवि बायरतेउकाइएसुवि उववाएयचो, वाउकाइयवणस्सैकाइयत्ताए चउक्कएणं भेदेणं जहा आउक्काइयत्ताए तहेव उववाएयचो 20, एवं जहा अपज्जत्तसुहमपुढविक्काइयस्स गमओ भणिओ एवं पज्जत्तसुहुमपुढविकाइयस्सवि भाणियचो तहेव वीसाए ठाणेसु उववाएयवो 40, अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहएत्ता एवं बायरपुढविकाइयस्सवि अपजत्तगस्स पजत्तगस्स य भाणियचं 80, एवं आउक्काइयस्स चउविहस्सवि भाणियवं 160, सुहुमतेउक्काइयस्स दुविहस्सवि एवं चेव 200, अपजत्तवायरतेउक्काइए णं भंते ! समयखेत्ते समोहए स. 2 जे भविए उडलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा! dusa ACASSAGARMAC // 957 // dain Education International For Personal & Private Use Only
Page #601
--------------------------------------------------------------------------
________________ REASEARCHERRORGANGA मइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा, सेकेणंटेणं0 अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ एवं जाव अपज्जत्तवायरतेउकाइए णं भंते! समयखेत्ते समोहए समो 2 जे भविए उडलोगखेत्तनालीए बाहिरिल्ले खेत्ते पजत्तसुहुमतेउकाइयत्ताए उववज्जित्तए से णं भंते! सेसं तं चेव, अपजत्तबायरतेउक्काइए णं भंते! समयखेत्ते समोहए sa02 जे भविए समयखेत्ते अपज्जत्तबायरतेउक्काइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा ॥ विग्गहेणं उववजेजा, से केण?णं? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ, एवं पज्जत्तबायरतेउकाइ ताएवि, वाउयकाइएसु वणस्सैकाइएसु य जहा पुढविकाइएसु उववाइओ तहेव चउक्कएणं भेदेणं उववाएयचो, एवं पजत्तबायरतेउकाइओवि एएसु चेव ठाणेसु उववाएयचो, वाउक्काइयवणस्सैकाइयाणं जहेव पुढविकाइयत्ते उववाओ तहेव भान्नियो। अपजत्तसुहमपुढविकाइए णं भंते! उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कैस01, एवं उडलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उववजयाणं सो चेव गमओ निरवसेसो भाणियहो जाव बायरवणस्सैकाइओ पज्जत्तओ वायरवणस्सैकाइएसु पज्जत्तएसु उव्वाइओ|अप्ज्ज्त्त्सुहुम्पुद्ध्विकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समो 2 जे भविए लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपज्जत्तसुहमपुढविकाइयत्ताए uvava For Personal & Private Use Only www.janelibrary.org
Page #602
--------------------------------------------------------------------------
________________ m 34 zatake udde.1अधः पृथ्व्यादीनामूवों दावुत्पादः सू.851 व्याख्या- जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववजंति?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमप्रज्ञप्तिः इएण वा चउसमइएण वा विग्गहेणं उववजंति, से केणतुणं भंते! एवं वुचै एगसमइएण वा जाव उववाभयदेवी जेजा, एवं खलु गोयमा! मए सत्त सेढीओ pa0, तंजहा-उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए या वृत्तिः2 | सेढीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं ॥ 958 ॥ उववजेजा दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए से णं तिसमइएणं विग्गणं उववजेजा जे भविए विसेदि उववजित्तए से णं चउसमइएणं विग्गहेणं उववजेज्जा, से तेण?णं। जाव उववजेजा, एवं अपजत्तमुहुमपुढविकाइओ लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 लोगस्स पुर|च्छिमिल्ले चेव चरिमंते अपजत्तएसु पजत्तएसु य सुहुमपुढविकाइएम सुहुमआउकाइएसु अपज्जत्तएसु पज्जवृत्तएसु सुहुमतेउक्काइएसु अपजत्तएसु पजत्तएसु य सुहुमवाउकाइएसु अपज्जत्तएसु पज्जत्तएसु बायरवाउ काइएसु अपजत्तएसु पजत्तपसु सुहुमवणस्सैकाइएसु अपजत्तएसु पजत्तएसु य बारससुवि ठाणेसु एएणं चेव कमेणं भाणियचो, सुहुमपुढ विकाइओ अपज्जत्तओ एवं चेव निरवसेसो बारसमुवि ठाणेसु उववाएयवो |24, एवं एएणं गमएणं जाव सुहमवणस्सैकाइओ पजत्तओ सुहमवणस्सैकाइएसु पजत्तएसु चेव भाणि। यवो ॥ अपज्जत्तसुहमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समो0 2 जे भविए लोगस्स दाहिणिल्ले चरिमंते अपजत्तसुहमपुढविकाइएसु उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववजेजा, & ॥ 958 ॥ For Personal & Private Use Only
Page #603
--------------------------------------------------------------------------
________________ | गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जइ, से केणट्टेणं भंते! एवं बुच्चै ?, | एवं खलु गोयमा ! मए सत्त सेढीओ पन्नत्ता, तंजहा - उज्जुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए । उववज्रमाणे दुसमइएणं विग्गहेणं उववज्जइ दुहओवंकाए सेदीए उववज्जमाणे जे भविए एगपयरंमि अणुसेढीओ उववज्जिन्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा जे भविए विसेदिं उववज्जित्तए से णं चउसम इएणं विग्गणं उववज्जेज्जा से तेणद्वेणं गोयमा0, एवं एएणं गमएणं पुरच्छिमिले चरिमंते समोहए दाहिणिल्ले चरिमंते उबवायचो, जाव सुहुमवणस्सैकाइओ पत्तओ सुहुमवणस्सह्काइएस पजत्तएस चेव, सधेसिं दुसमइओ तिसमओ चउसमहओ विग्गहो भाणियो । अपज्जत्तसुहुमपुढ विकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स पचच्छिमिल्ले चरिमंते अपज्जत्तमुहुमपुढविका इयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गणं उववज्जेज्जा, से केणट्टेणं ?, एवं जहेव पुरच्छिमिल्ले चरिमंते समोहया पुरच्छिमिल्ले । चेव चरिमंते उववाइया तहेव पुरच्छिमिल्ले चरिमंते समोहया पच्चच्छिमिल्ले चरिमंते उववाएयवा सधे, अपज्जत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिले चरिमंते समोहए 2 जे भविए लोगस्स उत्तरिल्ले चरिमंते । अपजत्तसुमपुढविकाइयत्ताए उवव0 से णं भंते! एवं जहा पुरच्छिमिले चरिमंते समोहओ दाहिणिल्ले । चरिमंते उववाइओ तहा पुरच्छिमिल्ले0 समोहओ उत्तरिल्ले चरिमंते उववाएयचो, अपजत्तसुहुमपुढविकाइए For Personal & Private Use Only
Page #604
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2/ ॥ 959 ॥ णं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अप- 34 शतके जत्तमुहमपुढविकाइयत्ताए उववजित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववाइओ तहेव उद्दे.1अधः दाहिणिल्ले समोहए दाहिणिल्ले चेव उववाएयचो, तहेव निरवसेसं जाव सुहुमवणस्सैकाइओ पजत्तओ सुहु पृथ्व्यादीमवणस्सैकाइएसु चेव पजत्तएसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहिणिल्ले समोहओ पञ्चच्छिमिल्ले नामूवाचरिमंते उववाएयवो नवरं दुसमइयतिसमइयचउसमइयविग्गहो सेसं तहेव, दाहिणिल्ले समोहओ उत्तरिल्ले दावुत्पादः सू.851 चरिमंते उववाएयवो जहेव सहाणि तहेव एगसमइयदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पचच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय,पञ्चच्छिमिल्ले य चरिमंते समोहयाणं पचच्छिमिल्ले चेव उववजमाणाणं जहा सहाणे, उत्तरिल्ले उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव, पुरच्छिमिल्ले जहा सहाणे, दाहिणिल्ले एगसमइओ विग्गहो नत्थि, सेसं तं चेव, उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववजमाणाणं जहेव सहाणे, उत्तरिल्ले समोहयाणं पुरच्छिमिल्ले उववजमाणाणं एवं चेव, नवरं एगसमइओ विग्गहो नत्थि, उत्तरिल्ले समोहयाणं दाहिणिल्ले उववजमाणाणं जहा सहाणे, उत्तरिल्ले समोहयाणं पञ्चच्छिमिल्ले उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहमवणस्सैकाइओ पज्जत्तओ सुहुमवणस्सैकाइएसु पजत्तएसु चेव ॥ कहिन्नं भंते! बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा pa0?, गोयमा! ॥ 959 ॥ सट्टाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहुमवणस्सैकाइया जे य पज्जत्तगा जे य अपज्जत्तगा ते सवे , जहा सहाणे, दाजहा सहाणे, सतिसमइयचउसमसमझ्यदूसमस्या तसं तहेव, दाहिणि समोहओ पचास saha-5/ For Personal & Private Use Only
Page #605
--------------------------------------------------------------------------
________________ 4 एगविहा अविसेसमणाणत्ता सबलोगपरियावन्ना pa0 समणाउसो! / अपज्जत्तसुहमपुढ विकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ?, गोयमा! अट्ट कम्मप्पगडीओ pa0, taM0-नाणावरणिज्जं जाव अंतराइयं, एवं चउक्कएणं भेदेणं जहेव एगिदियसएसु जाव बायरवणस्सैकाइयाणं पज्जत्तगाणं, अपज्जत्तमुहुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ बंधंति?, गोयमा! सत्तविहबंधगावि अट्टविहबंधगावि जहा एगिदियसएसु जाव पजत्ता बायरवणस्सैकाइया |अप्ज्ज्त्त्सुहुम्पुद्ध्विकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति? गोयमा! चोद्दस कम्मप्पगडीओ वेदेति तंजहा-नाणावरणिजं जहाएगिदियसएसुजाव पुरिसवेदवज्झं एवं जाव बादरवणस्स इकाइयाणं पज्जत्तगाणं, एगिदिया णं भंते! कओ उववजंति किं नेरइएहिंतो उववजति? जहा वकंतीए पुढविक्काइयाणं उववाओ, एगिदियाणं भंते! कै समुग्घाया pa01, गोयमा! चत्तारि समुग्घाया paM0 तंजहा-वेदणासमुग्घाए जाव वेउब्वियसमुरघाए ॥ एगिदिया णं भंते ! किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति?, तुहृद्वितीया वेमायविसेसाहियं कम्मं पकरेंति? वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति? वेमायट्टितीया वेमायविसेसाहियं कम्मं पकरेंति?, गोयमा! अत्थेगैया तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगैया तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति अत्थेगैया बेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगैया वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेंति, से केणटेणं भंते! एवं वुचै अत्थेगैया तुल्लद्वितीया जाव वेमायविसेसाहियं कम्मं पकरेंति?, गोयमा! एगिदिया चउबिहा dalin Education International For Personal & Private Use Only
Page #606
--------------------------------------------------------------------------
________________ व्याख्या- |पन्नत्ता, तंजहा-अत्थेगैया समाउया समोववन्नगा 1 अत्थेगैया समाउया विसमोववन्नगा 2 अत्थेगैया 34 शतके प्रज्ञप्तिः विसमाउया समोववन्नगा 3 अत्थेगैया विसमाउया विसमोववन्नगा4, तत्थ णं जे ते समाउया समोववन्नगा उद्दे.1अधः अभयदेवी- ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति 1 तत्थ णं जेते समाउया विसमोववन्नगा ते णंतुल्लद्वितीया पृथ्व्यादी. या वृत्तिः2॥ 8 वेमायविसेसाहियं कम्मं पकरेंति 2 तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसे नामूर्धा साहियं कम्मं पकरेंति 3 तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायढीया वेमायविसेसाहियं ॥ 960 ॥ दावुत्पादः सू 851 कम्मं पकरेंति 4, से तेणटेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेंति ॥ सेवं भंते ! 2 जाव विहरति ॥ (सूत्रं 851) ॥ 34 ॥ 1 // __ 'अपजत्तमुहुमत्यादि, 'अहोलोयखेत्तनालीएऽत्ति अधोलोकलक्षणे क्षेत्रे या नाडी-त्रसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समये ऊर्ध्व गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा । तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमाया ID960 ॥ मुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्दू गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृकात्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादू लोककोण एवोत्पत्तव्यं भवतीति, TU भवन्ति चात्र गाथाः-"सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई 'चउसमइएलाये ऊर्ध्व गतश्चमोलोककोणा For Personal & Private Use Only
Page #607
--------------------------------------------------------------------------
________________ ACES USARASWASANA लोए ॥ 1 ॥ जो तमतमविदिसाए समोहओ ब्ण्भ्लोग्विदिसाए। उववजइ गईए सो नियमा पंचसमयाए ॥ 2 ॥ उजुयायतेगवंका दुहओवंका गई विणिहिट्ठा । जुज्जइ य तिचउवंकावि नाम चुप्ण्च्स्म्याए॥3॥उव्वायाभावाओन् पंचसमयाहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥4॥"[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा |युज्य्ते । च जीवस्येयं पञ्चसमया लोके ग्तिः॥1॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पञ्चसमयया ॥ गत्या ॥2॥ऋज्वाय्तैक्व्का द्विधावक्रा च ग्तिर्विनिर्दिस्स्त्ता|युज्य्ते च नाम त्रिचतुर्वक्राऽपि चतुष्पञ्चसमयतया ॥ 3 ॥ उपपाता-1 भावान्न पञ्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥ 4 ॥ ] 'अपज्जत्ताबायरतेउक्काइए Na'mityAdau, 'दुसमइएण वा तिसमइएण वा विग्गहेणं uvavajeja'tti, एतस्येयं भावना-समयक्षेत्रादेकेन समयेनोवं गतौ द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह-अपजत्तासुहुमपुढविकाइए णं भंते! लोगस्सेऽत्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य ब्यादिसामयिक्येव गतिरनुश्रेणेरभावात् , एवमन्यत्रापि विश्रेणिगमन इति ॥ एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं Na'mityAdi, 'saTTANeNaM'ti For Personal & Private Use Only
Page #608
--------------------------------------------------------------------------
________________ 34 zatake udde.1अधः । पृथ्व्यादीनामूर्ध्वादावुत्पाद सू. 851 स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदेऽत्ति स्थानपदं च प्रज्ञापनाया व्याख्याप्रज्ञप्तिः द्वितीयं पदं, तच्चैवं-तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'egaviha'tti एकप्रकारा एव प्रकृताभयदेवी- स्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्तत्ति अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'aNANatta'tti या वृत्तिः अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'sabaloyapariyAvanna'tti उपपातसमु द्घातस्वस्थानः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं ॥ 961 ॥ तु यत्र ते आसते । समुद्घातसूत्रे ऽवेउब्वियसमुग्धाएऽत्ति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण है। प्रतिपादयन्नाह-एगिदिया Na'mityAdi, 'tullahiiya'tti तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवि|सेसाहियं कम्मं pakareMti'tti परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्ख्येयभागादिनाऽधिकं-पूर्वकालबद्धकर्मापेक्षयाधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बध्नन्ति 1 तथा तुल्यस्थितयः 'वेमायविसेसाहियंति वि मात्रः-अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्ख्येयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकाल* बद्धकर्मापेक्षया यत्तत्तथा 2 तथा 'vemAyadviiya'tti विमात्रा-विषममात्रा स्थितिः-आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुल्लविसेसाहियत्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे तेऽइत्यादि, 'समाउया samovavanaga'tti समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि tacca para OMCRACCASARALA // 961 // For Personal & Private Use Only www.janelibrary.org
Page #609
--------------------------------------------------------------------------
________________ स्परतस्तुल्यविशेषाधिकं न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्वन्तीति 2, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्वन्तीति 3, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्रविशेषाधिकं कर्म कुर्वन्तीति ॥ चतुस्त्रिंशच्छते प्रथमः ॥ 34 ॥ अथ द्वितीयः, तत्र च- . ___ कैविहा णं भंते! अणंतरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा अणंतरोववन्नगा एगिंदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएसु जाव बायरवणस्सैकाइया य, कहिन्नं भंते! अणंतरोववन्नगाणं वायरपुढविकाइयाणं ठाणा पन्नत्ता?, गोयमा! सहाणेणं अट्ठसु पुढवीसु, taM0-रयणप्पभाए जहा ठाणपदे जाव दीवेसु समुद्देसु एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा pa0, उववा। एणं सवलोए समुग्घाएणं सवलोए सहाणेणं लोगस्स असंखेजहभागे, अणंतरोववन्नगसुहमपुढविकाइया एगविहा अविसेसमणाणत्ता सवलोए परियावन्ना पन्नत्ता समणाउसो, एवं एएणं कमेणं सच्चे एगिदिया भाणि। यथा, सहाणाई सोसिं जहा ठाणपदे तेसिं पजत्तगाणं बायराणं उववायसमुग्घायसहाणाणि जहा तेसिं चेव अपजत्तगाणं, बायराणं सुहमाणं सवेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियबा जाव वणस्सैकाइयत्ति । अणंतरोववन्नगासुहुमपुढविकाइयाणं भंते! कै कम्मप्पगडीओ pa0?, गोयमा! अट्ट kammappa For Personal & Private Use Only
Page #610
--------------------------------------------------------------------------
________________ 34 zatake एकेन्द्रियशतानि12 उद्दे011सू 852-854 व्याख्या- 4 गडीओ पन्नत्ताओ एवं जहा एगिदियसएसु अणंतरोववन्नगौद्देसए तहेव पन्नत्ताओ तहेव बंधंति तहेव प्रज्ञप्तिः वेदेति जाव अणंतरोववन्नगा बायरवणस्सैकाइया । अणंतरोववन्नगएगिदिया णं भंते! कओ उववजंति? अभयदेवी जहेव ओहिए उद्देसओ भणिओ तहेव । अणंतरोववन्नगएगिदियाणं भंते! कति समुग्घाया पन्नत्ता?, गोययावृत्तिः2/ मा! दोन्नि समुग्घाया pa0, taM0-वेदणासमुग्घाए य कसायसमुग्घाए य । अणंतरोववन्नगएगिदियाणं ॥ 962 ॥ भंते! कितुल्लहितीया तुल्लविसेसाहियं कम्मं पकरेंति? पुच्छा तहेव, गोयमा! अत्थेगैया तुल्लद्वितीया तुल्ल विसेसाहियं कम्मं पकरेंति अत्थेगैया तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति, से केणटेणं जाव वेमायविसेसाहियं कम्मं पकरेंति?, गोयमा! अणंतरोववन्नगा एगिदिया दुविहा pa020-अत्थेगैया समाउया समोववन्नगा अत्थेगैया समाउया विसमोववन्नगा तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लहितीया तुल्लविसेसाहियं कम्मं पकरेंति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लहितीया वेमायविसेसाहियं कम्मं पकरेंति, से तेणटेणं जाव वेमायविसेसाहियं0 पकरेंति । सेवं भंते! 2त्ति ॥ (सूत्रं 852) ॥ 34 ॥ 2 // कैविहा णं भंते ! परंपरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा परंपरोववन्नगा एगिदिया pa0, taM0 पुढविकाइया भेदो चउक्कओ जाव वणस्सैकाइयत्ति । परंपरोववन्नगापजत्तसुहुमपुढविकाइए णं भंते ! 6 इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए जाव पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उवव0 एवं एएणं अभिलावेणं जहेव पढमो uddesao ॥ 962 // For Personal & Private Use Only
Page #611
--------------------------------------------------------------------------
________________ द्र जाव लोग्च्रिम्ण्तोत्ति। कहिन्नं भंते! परंपरोववन्नगयायरपुढविकाइयाणं ठाणा pa01, गोयमा! सहाणेणं । अट्ठसु पुढवीसु एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लद्वितीयत्ति । सेवं भंते ! 2त्ति ॥ 34 ॥ 3 ॥ एवं सेसावि अट्ट उदेसगा जाव अचरमोत्ति, नवरं अणंतरा अणंतरसरिसा परंपरा परंपरसरिसा चरमा |य अचरमा य एवं चेव, एवं एते एक्कारस उद्देसगा ॥ (सूत्रं 853) ॥ 34 ॥ 4 // पढमं एगिदियसेढीसयं सम्मत्तं ॥ कैविहा णं भंते! कण्हलेस्सा एगिदिया pa0?, गोयमा! पंचविहा कण्हलेस्सा एगिंदिया pa0 भेदो चौकाओ जहा कण्हलेस्सएगिंदियसए जाव वणस्सैकाइयत्ति । कण्हलेस्सापजत्तासुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंतेत्ति सबत्थ कण्हलेस्सेसु चेव उववाएयत्वो । कहिन्नं भंते! कण्हलेस्सापजत्तबायरपुढविकाइयाणं ठाणा pa0 एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुल्ल्त्त्त्थीय्त्ति|सेव्ण् भंते!2त्ति ॥ एवं एएणं अभिलावेणं जहेव पढम सेढिसयं तहेव एकारस उद्देसगा भाणियवा 34-11 ॥ बितियं एगिदियसेढिसयं सम्मत्तं ॥ एवं नीललेस्सेहिदि है तैयं सयं । काउलेस्सेहिवि सयं, एवं चेव चउत्थं syN। bhavisiddhiyaehivi सयं पंचमं सम्मत्तं ॥ कैविहाणं भंते! अणंतरोववन्ना कण्हलेस्सा भवसिडिया एगिदिया pa0 जहेव अणंतरोववन्नौद्देसओ ओहिओ तहेव ॥ कैविहा णं भंते! परंपरोववन्ना कण्हलेस्सभवसिद्धिया एगिंदिया pa0?, गोयमा! पंचविहा परंपरोववन्ना कण्हलेस्सभवसिद्धियएगिदिया paM0 ओहिओ भेदो चउक्कओ जाव वणस्सैकाइयत्ति । परंपरोववन्नकण्हलेस्स OMnx For Personal & Private Use Only
Page #612
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 963 ॥ भवसिद्धिय अपजत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरमंतेत्ति, सङ्घत्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयो । कहिन्नं भंते! परंप। रोववन्नकण्हलेस्सभवसिद्धियपज्जत्तबायरपुढविकाइयाणं ठाणा pa0 एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुलट्ठियत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारसौद्देसगसंजुत्तं सतं, छटुं सतं सम्मत्तं ॥ नीललेस्सभवसिद्धियएगिंदिएस सयं सत्तमं सम्मत्तं । एवं काउंलेसभवसिद्धियएगिंदियेहिवि सयं अट्टमं सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिवि चत्तारि सयाणि भाणियवाणि, नवरं चरमाचरमवजा नव उद्देसगा भाणियवा, सेसं तं चेव, एवं एयाई बारस एगिंदिय सेदीसयाई । सेवं भंते ! 2 त्ति जाव विहरै ॥ (सूत्रं 854) एगिंदियसेढीसयाई सम्मत्ताई ॥ एगिंदिय सेढिसयं चौतीसैमं सम्मत्तं ॥ 34 ॥ 'दुयाभेदो' त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराचेति द्विपदो भेदः, 'उववाएणं सङ्घलोए समुग्धा एणं सङ्घलो एत्ति, कथम्', 'उपपातेन' उपपाताभिमुख्येनापान्त। रालगतिवृत्त्येत्यर्थः समुद्घातेन - मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्त्तन्ते, इह चैवंभूतया अत्र च प्रथमवक्रं यदैवैके संहरन्ति तदैव तद्वऋदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रप्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले स्थापनया भावना कायसंहरणेऽपि अवक्रोत्पत्तावपि For Personal & Private Use Only 34 zatake ekendriyazatAni 12 udde011sU |852-854 // 963 //
Page #613
--------------------------------------------------------------------------
________________ SECONDSSSSS तस्य साक्षादभावात् , मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति । 'सहाणेणं लोगस्स असंखेजइभागेऽत्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्यासंख्येयभागवर्तित्वात् , पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थानत्वादिति, 'सहाणाई सवेसिं जहा ठाणपए तेसिं पजत्तगाणं bAyarANaM'ti, इह तेषामिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां 'अट्ठसु पुढवीसु तंजहा-रयणप्पभाए' इत्यादि, बादराप्कायिकानां तु 'सत्तसु घणोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते' इत्यादि, बादरवायुकायिकानां पुनः 'सत्तसु ghaNavAyavalaesu'ityAdi, बादरवनस्पतीनां तु 'सत्तसु ghaNodahIsu'ityAdi / 'उववायसमुग्घायसहाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं ति, इह 'तेसिं ceva'tti पृथिवीकायिकादीनां, तानि चैवं-'जत्थेव बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता उववाएणं सबलोए समुग्धाएणं सबलोए सट्ठाणेणं लोगस्स असंखेज्जइभागेऽइत्यादि, समुद्घातसूत्रे-'दोन्नि samugghAya'tti, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति ॥ 'अणंतरोववन्नगएगिदिया णं भंते! किं तुल्लटिईएऽइत्यादौ, 'जे ते समाउया समोववन्नगा ते णं तुल्लटिईया तुल्लविसेसाहियं कम्मं pakareti'tti ये समायुषः अनन्तरोपपन्नकत्वप। र्यायमाश्रित्य समयमात्रस्थितिकास्तत्परतः परम्परोपपन्नकव्यपदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति 'तत्थ णं जे ते समाउया विसमोववन्नगा ते तुल्लवीया वेमायविसेसाहियं कम्मं pakareMti'tti ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्ति RAMMAUSAMALEGAMANG For Personal & Private Use Only
Page #614
--------------------------------------------------------------------------
________________ प्रज्ञप्तिः 35 शतके महायुग्मा sU0855 व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि । शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभङ्गद्धयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विषाभयदेवी मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नवरं 'सेढिसयं ति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीया वृत्तिः2 शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ 34 ॥ ॥ 964 // यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्तिविनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥ 1 ॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्__ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं0-कडजुम्मकडजुम्मे 1कडजुम्मतेओगे 2 कडजुम्मदावरजुम्मे 3 कडजुम्मकलियोगे 4 तेओगकडजुम्मे 5 तेओगतेओगे 6 तेओगदावरजुम्मे 7 teo4 गकलिओए 8दावरजुम्मकडजुम्मे 9 दावरजुम्मतेओए 10 दावरजुम्मदावरजुम्मे 11 दावरजुम्मकलियोगे 12 कलिओगकडजुम्मे 13 कलियोगतेओगे 14 कलियोगदावरजुम्मे 15 कलियोगकलिओगे 16, से केण?णं भंते! एवं वुच्चै सोलस महाजुम्मा pa0 taM0-कडजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जेणं TOHor tortortorok kaka // 964 // in Education International For Personal & Private Use Only www.janelibrary.org
Page #615
--------------------------------------------------------------------------
________________ %ARCCCCCCAR रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मतयोए 2, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मदावरजुम्मे 3 जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे । जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जेणं तस्स रासिस्स अवहारसमया तेयोगा सेत्तं तेओगकडजुम्मे 1 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जेणं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे 2 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दोपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोया सेत्तं तेओयदावरजुम्मे 3 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपजवसिए जे णं तस्स रासिस्स अवहारसमया तेओया सेत्तं तेयोयकलियोगे 4 / जे णं रासी चौकएणं अवहारेणं अवहीरमाणे चौपजवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे 1 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मतेयोए 2 जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मदावरजुम्मे 3 जे णं रासी चउक्कएणं अघहारेणं For Personal & Private Use Only
Page #616
--------------------------------------------------------------------------
________________ 35 zatake महायुग्मा sU0855 व्याख्या. है अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए 4, प्रज्ञप्तिः जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा अभयदेवी- सेत्तं कलिओगकडजुम्मे 1 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स या वृत्तिः2 अवहारसमया कलियोगा सेत्तं कलियोगतेयोए 2 जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए ॥ 965 ॥ जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगदावरजुम्मे 3 जे णं रासी चउक्कएणं अवहारेणं । अवहीरमाणे एगपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे 4, से तेणटेणं जाव कलिओगकलिओगे ॥ (सूत्रं 855) ॥ 'कै णं भंते!'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः अत। स्तद्व्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, 'कडजुम्मकडजुम्मेऽत्ति यो राशिः सामयिकेन चतुष्कापहारेणापहियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असो राशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपह्रियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि । शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् , समयानां च चतुःसङ्ख्यत्वा-3 | दिति 1, 'कडजम्मतेओएऽत्ति, यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतु- VASpayavasitA एवासावपहियमाणापेक्षया व्योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मयोज ityucyate, tacca RRRRRR 959 // For Personal & Private Use Only
Page #617
--------------------------------------------------------------------------
________________ जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति 2, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदं अपह्रियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृती। यादारभ्योदाहरणानि - कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजः कृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति, ज्योजत्र्योजराशौ तु पञ्चदशादयः ज्योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥ कडजुम्मकडजुम्मएगिंदियाणं भंते! कओ उववज्जंति किं नेरहिएहिंतो जहा उप्पलुद्देसए तहा उववाओ । ते णं भंते! जीवा एगसमएणं केवैया उववजंति ?, गोयमा ! सोलस वा संखेज्जा वा असंखेज्जा वा अणता वा उववज्जंति, ते णं भंते! जीवा समए समए पुच्छा, गोयमा ! ते णं अनंता समए समए अवही रमाणा 2 अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंति णो चेव णं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?, गोयमा ! बंधगा नो अबंधगा एवं सधेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा ! वेदगा नो अवेद्गा, एवं सधेसिं, ते णं भंते! जीवा किं सातावेद्गा असातावेदगा ? पुच्छा, गोयमा ! For Personal & Private Use Only
Page #618
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2 सातावेदगा वा असातावेदगा वा, एवं उप्पलुद्देसगपरिवाडी, सवेसि कम्माणं उदई नो अणुदई, छण्हं 35शतके कम्माणं उदीरगा नो अणुदीरगा, वेदणिजाउयाणं उदीरगा वा अणुदीरगा वा, ते णं भंते! जीवा किंटू महाराश्युकण्ह0 पुच्छा, गोयमा! कण्हलेस्सा वा नील kAu0 तेउलेस्सा वा, नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी त्पादादि मिच्छादिट्ठी, नो नाणी अन्नाणी नियमं दुअन्नाणी taM0-मैअन्नाणी य सुयान्नाणी य, नो मणजोगी नो वै सू. 856 जोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता वा, तेसिणं भंते! जीवाणं सरीरा कतिवन्ना? जहा उप्पलुद्देसए सवत्थ पुच्छा, गोयमा! जहा उप्पलुद्देसए ऊसासगा वा नीसासगा वा नो उस्सासनीसासगा वा, आहारगा वा अणाहारगा वा, नो विरया अविरया नो विरयाविरया, सकिरिया नो अकरिया, सत्तविहबंधगा वा अट्टविहबंधगा वा, आहारसन्नोवउत्ता वा जाव परिग्गहसन्नोवउत्ता वा, कोहकसायी वा माणकसायी जाव लोभकसायी वा, नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा, इत्थिवेयबंधगा वा परिसवेबंधगा वा नपुंसगवेदबन्धगा वा, नो सन्नी असन्नी, सइंदिया नो अणिदिया, ते णं भंते! कडजुम्मकडजुम्मएगिंदिया कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं अणंतं कालं अणंता उस्सप्पिणिओसप्पिणीओवणस्सैकाइयकालो, संवेहो न भन्नै, आहारो जहा उप्पलुद्देसए नवरं निवाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसं तहेव, ठिती जहन्नेणं अंतो0 उक्कोसेणं बावीसं वाससहस्साई समुग्धाया आदिल्ला चत्तारि, मारणंतियसमुग्घातेणं समोहयावि मरंति असमोहयावि मरंति, dain Education International For Personal & Private Use Only
Page #619
--------------------------------------------------------------------------
________________ तहेव, तेणंभंते ! जीवा एगसमतखुत्तो, कडजुम्मदावर खे जा वा असंखेज्जा ESPOSASSASSASSAR उबट्टणा जहा उप्पलुद्देसए, अह भंते! सबपाणा जाव सबसत्ता कडजुम्मरएगिदियत्ताए उववन्नपञ्चा?. हंता गोयमा! असई अदुवा अणंतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते! कओ उववज्जंति?. उववाओ |तहेव, तेणं भंते ! जीवा एगसमए पुच्छा,गोयमा! एकूणवीसावा संखेजा वा असंखेजा वा अणंतावा उववजंति, सेसं जहा कडजुम्मकडजुम्माणं जाव अणंतखुत्तो, कडजुम्मदावरजुम्मएगिदिया णं भंते! कओहिंतो उववजंति, उववाओ तहेव, ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा! अट्ठारस वा संखेज्जा वा असंखेजा । वा अणंता वा उवव0 सेसं तहेव जाव अणंतखुत्तो, कडजुम्मकलियोगएगिदिया णं भंते ! कओ उवव0 उववाओ तहेव परिमाणं सत्तरस वा संखेजा वा असंखेजा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, तेयोगकडजम्मएगिदिया णं भंते! कओ उवव01, उववाओ तहेव परिमाणं बारस वा संखेजा वा असंखेज्जा वा अणंता वा उवव0 सेसं तहेव जाव अणंतखुत्तो, तेयोयतेयोयएगिदिया णं भंते! कओ उवव01, उववाओ तहेव परिमाणं पन्नरस वा संखेजा वा असंखेज्जा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, एवं एएसु सोलससु महाजुम्मेसु एको गमओ नवरं परिमाणे नाणत्तं तेयोयदावरजुम्मसु परिमाणं चोदस वा संखेजा वा असंखेजा वा अणंता वा उववजंतितेयोगकलियोगेसुतेरस वा संखेज्जा वा असंखेजा वा अणंता वा उवव0 दावरजुम्मकडजुम्मेसु अट्ठ वा संखेज्जा वा असंखेज्जा वा अणंता वा उववजंति दावरजुम्मतयोगेसु एक्कारस 8 वा संखेजा वा असंखेज्जा वा अणंता वा उववजंति दावरजुम्मदावरजुम्मेसु दस वा संखेजा वा असंखेजा vA in Education International For Personal & Private Use Only www.janelibrary.org
Page #620
--------------------------------------------------------------------------
________________ या वृत्तिः2 व्याख्या-1 अणंता वा दावरजुम्मकलियोगेसु नव वा संखेजा वा असंखेजा वा अनंता वा उवव. कलियोगकडजुम्मे 35 शतके प्रज्ञप्तिः |चत्तारि वा संखेजा वा असंखेजा वा अणंता वा उवव0 कलियोगतयोगेसु सत्त वा संखेजा वा असंखेजा अभयदेवी-॥ वा अणंता वा उवव0 कलियोगदावरजुम्मसु छ वा संखे0 असंखेजा वा अणंता वा उवव. कलियोगकलि- एकेन्द्रियाः योगएगिदिया णं भंते! कओ उवव0?, उववाओ तहेव परिमाणं पंच वा संखेजा वा असंखेजा वा अणंता ॥ सू. 856 ॥ 960 ॥ वा उववजंति सेसं तहेव जाव अणंतखुत्तो । सेवं भंते! सेवं भंते! त्ति ॥ (सूत्रं 856) ॥ 35 ॥ पण तीसैमे पढमो उद्देसो ॥ | 'kaDajummakaDajummaegiMdiya'tti, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृत। युग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसएऽत्ति उत्पलोद्देशकः-एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्य, 'संवेहो न भन्नईत्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोद्वत्तेरसम्भवात्संवेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौ त्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ | पञ्चत्रिंशशते प्रथमः ॥ 35 ॥ 1 ॥ अथ द्वितीयस्तत्र ca GASKRRC dain Education International For Personal & Private Use Only
Page #621
--------------------------------------------------------------------------
________________ पढमसमयकडजुम्मरएगिदिया णं भंते! कओ उववजंति?, गोयमा! तहेव एवं जहेव पढमो उहेसओ तहेव सोलसखुत्तो बितिओवि भाणियचो, तहेव सवं, नवरं इमाणि य दस नाणत्ताणि-ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स असंखेजइ0 आउयकम्मरस नो बंधगा अबंधगा आउयस्स नो उदीरगा अणुदीरगा नो उस्सासगा नो निस्सासगा नो उस्सासनिस्सासगा सत्तविहबंधगा नो अट्टविहबंधगा, ते णं भंते! पढमसमयकडजुम्मरएगिदियत्ति कालओ केवचिरं होइ ?, गोयमा! है एक समयं, एवं ठितीएवि, समुग्घाया आदिल्ला दोन्नि, समोहया न पुच्छिजंति उबद्दणा न पुच्छिजइ, सेसं तहेव सवं निरवसेसं, सोलसुवि गमएसु जाव अन्न्ण्त्खुत्तो। सेवं भंते!2त्ति (सूत्रं 857) ॥ 35 ॥ 2 // अपढमसमयकडजुम्मरएगिदिया णं भंते! कओ उववजंति ?, एसोजहा पढमुद्देसोसोलसहिवि जुम्मेसु तहेव नेयवो |जाव कलियोगकलियोगत्ताए जाव अणंतखुत्तो । सेवं भंते! 2त्ति ॥ 35 ॥ 3 ॥ चरमसमयकडजुम्मरएगिदिया णं भंते! कओहिंतो उववजंति?, एवं जहेव पढमसमयौद्देसओ नवरं देवा न उववज्जति तेउलेस्सा न पुच्छिज्जति, सेसं तहेव । सेवं भंते ! सेवं भंतेत्ति ॥ 35 ॥ 4 ॥ अचरमसमयकडजुम्मरएगिदिया णं भंते ! कओ |उववजंति जहा अपढमसमयौद्देसो तहेव निरवसेसो भाणियो । सेवं भंते! 2 त्ति ॥ 35 ॥ 5 ॥ पढमसम। यकडजुम्मकडजुम्मएगिंदिया णं भंते ! कओहिंतो उववजंति ?, जहा पढमसमयौद्देसओ तहेव निरवसेसं । सेवं भंते! 2त्ति जाव विहरै ॥ 35 ॥ 6 ॥ पढमापढमसमयकडजुम्म 2 एगिदिया णं भंते! kao uuva. For Personal & Private Use Only
Page #622
--------------------------------------------------------------------------
________________ 35 zatake udde. prathamasama यायेकेन्द्रियाःसू 857-858 व्याख्या जंति? जहा पढमसमयौद्देसो तहेव भान्नियो। सेवं भंते! 2त्ति ॥ 35 ॥ 7 ॥ पढमचरमसमयकडजुम्म 2. प्रज्ञप्तिः एगिदिया णं भंते! कओ उववजंति?, जहा चरमुद्देसओ तहेव निरवसेसं । सेवं भंते! 2त्ति ॥ 35 ॥ 8 ॥ अभयदेवी- पढमाचरमसमयकडजुम्मरएगिदिया णं भंते! कओ उवव0?, जहा बीओ उद्देसओ तहेव निरवसेसं । या वृत्तिःश सेवं भंते!2त्ति जाव विहरै ॥ 35 ॥ 9 ॥ चरमरसमयकडजुम्मरएगिदिया णं भंते ! कओ उवव01, जहा चउत्थो उद्देसओ तहेव ? सेवं भंते सेवं भंते! त्ति ॥ 35 ॥ 10 ॥ चरमाचरमसमयकडजुम्मरएगिदिया णं भंते ! कओ उवव0?, जहा पढमसमयौद्देसओ तहेव निर्व्सेस्ण्। सेवं भंते ! 2 जाव विहरति ॥ 35 ॥ 11 ॥ एवं एए दू एक्कारस उद्देसगा, पढमो ततिओ पंचमओ य सरिसगमा सेसा अट्ट सरिसगमगा, नवरं चउत्थे छठे अट्टमे । दसमे य देवा न उववजंति तेउलेस्सा न्त्थि॥35॥ (सूत्रं 858) ॥ पढमं एगिदियमहाजुम्मसयं सम्मत्तं ॥ 1 ॥ _ 'paDhamasamayakaDajummaraegidiya'tti, एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा ते च ते कृतयुग्मकृतयु|ग्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्मास्ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते ऽसोलसखुत्तोऽत्ति पोडशकृत्वः-पूर्वोतान् पोडश राशिभेदानाश्रित्येत्यर्थः, 'nANattAI'ti पूर्वोक्तस्य विलक्षणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित् प्रथमसमयोत्पन्नानां न संभवन्तीतिकृत्वा, तत्रावगाहनाघोदेशके बादरवनस्पत्यपेक्षया महत्युक्ताऽभूत् इह तु प्रथमसमयोत्प|न्नत्वेन साऽल्पेति नानात्वम् , एवमन्यान्यपि स्वधियोह्यानीति ॥ पंचत्रिंशे शते द्वितीय्ः॥ 35 ॥ 2 ॥ तृतीयोद्देशके तु। 'apaDhamasamayakaDajummaraegiMdiya'tti, इहाप्रथमः समयो येषामेकेन्द्रियत्वेनोत्पन्नानां ध्यादयः समयाः, vigrahazca । RAMERAMMASALARG // 968 // dain Education International For Personal & Private Use Only www.janelibrary.org
Page #623
--------------------------------------------------------------------------
________________ पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्त या भवन्तीत्यत एवोकम्-'एसो जहा पढमुद्देसोऽइत्यादीति ॥ चतर्थे ta'caramasamayakaDajummaraegidiya'tti, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा 'एवं जहा पढमसम। यौद्देसओऽत्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोदेशकोऽपि वाच्यः, तत्र हि औधिकोहे॥शकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात् , प्रथमसमय चरमसमयानां यः पुनरिह विशे|पस्तं दर्शयितुमाह-'नवरं देवा न uvavajaMtI'tyAdi, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः 8| सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति ॥ 35 / 4 ॥ पंचमे तु-'acaramasamayakaDajummaraegidiya'tti || न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥ 5 ॥ षष्ठे तु-'paDhamapaDhamasamayakaDajummaraegidiya'tti, एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मकेन्द्रियाः ॥ 6 ॥ सप्तमे तु-paDhamaapaDhamasamayakaDajummaraegidiya'tti, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोलादप्रथमसनयवर्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम् , एवमुत्तरत्रापीति ॥ अष्टमे तु-'paDhamacaramasamayakaDajummaraegiMdiya'tti, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनः pari For Personal & Private Use Only
Page #624
--------------------------------------------------------------------------
________________ 35 zatake कृष्णलेश्यकेन्द्रियादि सू 859 व्याख्या- शाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः ॥ 8 ॥ नवमे तु-पढमाचरमसमप्रज्ञप्तिः yakaDajummaraegiMdiya'tti, प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमाभयदेवी त्वनिषेधस्य तेषु विद्यमानत्वात् , अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात् ततः या वृत्तिः24 कर्मधारयः, शेषं तु तथैव ॥ 9 ॥ दशमे तु-'caramarasamayakaDajummaraegiMdiya'tti, चरमाश्च ते विव्क्स्सित्स्न्ग्ख्या॥969॥ नुभूतेश्चरमसमयवर्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् ॥ 10 ॥ एकादशे tu'caramasamayakaDajummaraegidiya'tti, चरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः, उद्देशकानां स्वरूपनिर्धारणायाह-'पढमो तइओ पंचमो य sarisagamaya'tti, कथम्?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति न तान्येतेष्विति, 'सेसा अट्ट sarisagamaga'tti, द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः-पूर्वोक्तभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेषं त्वाह-'नवरं चउत्थे' इत्यादि ॥ कृष्णलेश्याशते___ कण्हलेस्सकडजुम्मेरएगिदिया णं भंते ! कओ उववजंति?, गोयमा! उववाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणतं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ते णं भंते ! कण्हलेस्सकडजुम्मरएगिदियेत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं, एवं ठितीएवि, सेसं तहेव जाव अणंतखुत्तो, एवं सोलसवि जुम्मा भाणियवा । सेवं भंते ! 2 त्ति ॥ 2 ॥ 1 ॥ पढमसमय ॥ 969 ॥ Jain Education Inter n al For Personal & Private Use Only
Page #625
--------------------------------------------------------------------------
________________ कण्हलेस्सकडजुम्मरएगिदिया णं भंते! कओ उवव01, जहा पढमसमयौद्देसओ नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, सेसं तं चेव । सेवं भंते सेवं भंते ! त्ति ॥ 22 ॥ एवं जहा ओहियसए एक्कारस उद्देसगा भणिया तहा कण्हलेस्ससएवि एक्कारस उद्देसगा भाणियवा, पढमो तइओ पंचमो य सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्टाट्टमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते! 2त्ति ॥ ॥ 35 सए वितियं एगिदियमहाजुम्मसयं सम्मत्तं ॥ एवं नीललेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते! 2 ॥ ततियं एगिदियमहाजुम्मसयं सम्मत्तं ॥ एवं काउलेस्सेहिवि सयं 5 कण्हलेस्ससयसरिसं । सेवं भंते! 2 त्ति ॥ चउत्थं एगिदियमहाजुम्मसयं ॥ भवसिद्धियकहजुम्मरएगिदिया णं भंते! कओ उवव.?, जहा ओहियसयं तहेव नवरं एकारसमुवि उद्देसएसु, अह भंते! सबपाणा । जाव सव्वसत्ता भवसिद्धियकडजुम्मरएगिदियत्ताए उववन्नपुवा?, गोयमा! णो इणढे समढे, सेसं तहेव । सेवं भंते! 2 त्ति ॥ पंचम एगिदियमहाजुम्मसयं सम्मत्तं ॥ 5 ॥ कण्हलेस्सभवसिद्धियकडजुम्मरएगिदि या णं भंते! कओहिंतो उवव0?, एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं बितियसयकण्हलेस्ससरिसं 4 भाणियत्वं । सेवं भंते! सेवं भंते! त्ति ॥ cha8 एगिदियमहाजुम्मसयं सम्मत्तं ॥ 6 ॥ एवं नीललेस्सभव। सिद्धियएगिंदियएहिवि सयं । सेवं भंते! सेवं भंते! त्ति ॥ सत्तमं एगिदियमहाजुम्मसयं सम्मत्तं ॥ 7 ॥ एवं काउलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारसौद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि bhavasiddhi For Personal & Private Use Only
Page #626
--------------------------------------------------------------------------
________________ 35 zatake udde.2.12 कृष्णलेश्यकेन्द्रियादि सू 859 व्याख्या है याणि सयाणि, चउसुवि सएसु सबपाणा जाव उववन्न युवा?, नो इगढे समढे । सेवं भंते! सेवं भंते ! त्ति॥ प्रज्ञप्तिः अट्टम एगिदियमहाजुम्मसयं स्म्म्त्त्ण्||||झा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहिवि अभयदेवी- |चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सवे पाणा तहेव नो इणढे समढे, एवं एयाई बारस एगिंया वृत्तिःश दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! त्ति ॥ पंचतीसैमं सयं सम्मत्तं ॥ 35 ॥ (सूत्रं 859) ॥ ॥ 970 // ___ 'जहन्नेणं एकं समयंत्ति .जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । "एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालबदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं । वृत्तितः समाप्तम् ॥ 35 ॥ व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने त्रो बत पश्यताद्वा, दृश्यान्यकष्टं । कथमुद्यतोऽपि ॥ 1 ॥ पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त ityevaMsambandhasyAsyedaPi|मादिसूत्रम् ___ कडजुम्मरबेंदिया णं भंते! कओ उववज्जंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा । |वा उवव0 असंखेज्जा वा उवव0, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं बारस जोयणाई, एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा SSOCTOBEAUCROGRAM // 970 // For Personal & Private Use Only
Page #627
--------------------------------------------------------------------------
________________ न उवव0 सम्मदिट्टी वा मिच्छदिट्टी वा नो सम्मामिच्छादिही नाणी वा अन्नाणी वा नो मणयोगी वययोगी वा कायजोगी वा, ते णं भंते! कडजुम्मरदिया कालओ केव01, गोयमा! जहन्नेणं एक समयं उक्कोसेणं संखेश्2a कालं ठिती जहन्नेणं एकं समयं उक्कोसेणं बारस संवच्छराई, आहारो नियम छदिसिं, तिन्नि समुग्घाया सेसं तहेव जाव अणंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! 2 त्ति ॥ बंदियमहाजुम्मसए पढमो उद्देसओ सम्मत्तो ॥ 36 ॥ 1 ॥ पढमसमयकडजुम्मरबेंदिया णं भंते! कओ उवव01, एवं जहा एगि-18 दियमहाजुम्माणं पढमसमयौद्देसए दस नाणत्ताई ताई चेव दस इहवि, एकारसमं इमं नाणत्तं-जोमणयोगीनो वैयोगी काययोगी सेसं जहा बेंदियाणं चेव पढमुद्देसए । सेवं भंते ! 2त्ति ॥ एवं एएवि जहा एगिंदि। यमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियवा नवरं चउत्थछटुंअहमदसमेसु सम्मत्तनाणाणि न भवति. | जहेव एगिदिएसु पढमो तइओ पंचमो य एक्कगमा सेसा अह एकगमा । पढमं बेइंदियमहाजुम्मसयं सम्मत । ॥ 1 ॥ कण्हलेस्सकडजुम्मरबेइंदिया णं भंते! कओ उववजंति?, एवं चेव कण्हलेस्सेसुवि एक्कारसौद्देया सगसंजुत्तं सयं, नवरं लेस्सा संचिट्ठणा ठिती जहा एगिदियकण्हलेस्साणं ॥ बितियं दियसयं सम्मत्तं ॥ 2 ॥ एवं नीललेस्सेहिवि सयं । ततियं सयं सम्मत्तं ॥ 3 ॥ एवं काउलेस्सेहिवि, सयं 4 सम्मत्तं ॥ भवसिद्धियकडजुम्मरबेइंदिया णं भंते!, एवं भवसिद्धियसयावि चत्तारि तेणेव पुवगमएणं नेयवा नवरं सवे पाणा0 णो तिणहे समढे, सेसं तहेव ओहियसयाणि च्त्तारि। सेवं भंते सेवं भंते! त्ति॥ छत्तीसमसए अट्ठमं सयं सम्मत्तं For Personal & Private Use Only
Page #628
--------------------------------------------------------------------------
________________ व्याख्या जहा भवसिद्धियसयाणि चत्तारि एवं अभवसिद्धियसयाणि चत्तारिभाणियवाणि नवरं सम्मत्तनाणाणि प्रज्ञप्तिः नत्थि, सेसं तं चेच, एवं एयाणि बारस बेइंदियमहाजुम्मसयाणि भवंति । सेवं भंते! सेवं भंते! ति ॥ शतानि सू. अभयदेवी- ।4।दियमहाजुम्मसया सम्मत्ता ॥ 12 ॥ (सूत्रं 860) ॥ छत्तीसतिमं सयं सम्मत्तं ॥ 36 ॥ 860-863 या वृत्तिः2 / कडजुम्मरतेंदिया णं भंते! कओ उववजंति?, एवं तेइंदिएसुवि बारस सया कायबा beiNdiysys॥971|| |रिसा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिन्नि गाउयाई, ठिती जहन्नणं एक समयं उक्कोसेणं एकूणवन्नं राइंदियाई सेसं तहेव । सेवं भंते! सेवं भंते ! त्ति (सूत्रं 861) ॥ तेंदियमहाजुम्मसया सम्मत्ता ॥ 12 ॥ सत्ततीसैमं सयं सम्मत्तं ॥ 37 ॥ | चरिदिएहिवि एवं चेव बारस सया कायचा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्को-2 सेणं चत्तारि गाउयाई ठिती जहन्नेणं एकं समयं उक्कोसेणं छम्मासा सेसं जहा बेण्दियान्न्ण्। सेवं भंते! 2त्ति। (सूत्रं 862) ॥ चरिंदियमहाजुम्मसया सम्मत्ता ॥ 12 ॥ अट्टतीसैमं सयं सम्मत्तं ॥ 38 ॥ कडजुम्मरासन्निपंचिंदिया णं भंते ! कओ उवव0 जहा बेन्दियाणं तहेव असन्निसुवि बारस सया कायचा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं संचिट्ठणा जहन्नणं एक समयं उक्कोसेणं पुषकोडीपुहत्तं ठिती जहन्नेणं एकं समयं उक्कोसेणं पुच्चकोडी सेसं जहा बेदियाणं । सेवं भ्ण्ते। ॥ 971 ॥ त्ति ॥ असन्नीपंचिंदियमहाजुम्मसया सम्मत्ता ॥ 12 ॥ एगूणयालीसैम सयं सम्मत्तं (सूत्रं 863) ॥ 39 ॥ PROSIISUSTUSHARUSHESSES dain Education International For Personal & Private Use Only
Page #629
--------------------------------------------------------------------------
________________ 'कडजुम्मरबेन्दिया Na'mityAdi, 'जहन्नेणं एवं समयं ति समयानन्तरं सङ्ख्यान्तरभावात् , एवं स्थितिरपि । | इतः सर्व सूत्रसिद्धमाशास्त्रपरिसमाप्तः, नवरं चत्वारिंशे zate__ कडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववजन्ति?, उववाओ चउमुवि गईसु, संखेजवासाउयासं। खेजवासाउयपज्जत्तापजत्तएमु य न कओवि पडिसेहो जाव अणुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं वेयणिजवजाणं सत्तण्हं पगडीणं बंधगा वा अबंधगा वा । वेयणिजस्स बंधगा नो अबंधगा मोहणिजस्स वेदगा वा अवेदगा वा सेसाणं सत्तण्हवि वेदगा नो अवेयगा सायावेयगा वा असायावेयगा वा मोहणिजस्स उदई वा अणुदई वा सेसाणं सत्तण्हवि उद्यी नो अणुदई नामस्स गोयस्स य उदीरगा नो अणुदीरगा सेसाणं छण्हवि उदीरगा वा अणुदीरगा वा कण्हलेस्सा वा जाव मुक्कलेस्सा वा सम्मदिट्टी वा मिच्छादिट्ठी वा सम्मामिच्छादिट्ठी वा NANI वा अन्नाणी वा मणजो0 वैजो0 कायजो0 उवओगो वन्नमादी उस्सासगा वा नीसासगा वा आहारगा य जहा एगिदियाणं विरया य अविरयाय विरयाविरयारसकिरिया नोअकिरिया। ते णं भंते! जीवा किं सत्तविहबंधगा अट्टविहबंधगा वा छबिहबंधगा वा एगविहबंधगावा?,गोयमा सत्तविहबंधगावाजाव एगविहबंधगा वा, ते णं भंते ! जीवा किं आहारसन्नोवउत्ता जाव परिंग्गहसन्नोवउत्ता वा नोसन्नोवउत्ता वा?, गोयमा! आहारसन्नोवउत्ता जाव नोसन्नोवउत्ता वा सव्वत्थ पुच्छा भाणियवा कोहकसायी वा जाव लोभकसायी वा अकसायी vA For Personal & Private Use Only www.janelibrary.org
Page #630
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः2] ॥ 972 ॥ CAMERASACROSSSSSS इत्थीवेदगा वा पुरिसवेदगा वा नपुंसगवेदगा वा अवेदगा वा इत्थिवेदबंधगा वा पुरिसवेदबंधगा वा नपुंस- 40 शतके गवेदबंधगा वा अबंधगा वा, सन्नी नो असन्नी सइंदिया नो अणिंदिया संचिट्ठणा जहन्नेणं एवं समयं उक्को- संज्ञिपञ्चेसेणं सागरोपमसयपुहुत्तं सातिरेगं आहारो तहेव जाच नियम छद्दिसिं ठिती जहन्नेणं एकं समयं उक्कोसेणं न्द्रियाः तेत्तीसं सागरोवमाई छ समुग्धाया आदिल्लगा मारणंतियसमुग्धाएणं समोहयावि मरंति असमोहयावि sU0864 मरंति, उवट्टणा जहेव उववाओ न कत्थइ पडिसेहो जाव अणुत्तरविमाणत्ति, अह भंते! सबपाणा जाव।6॥ अणंतखुत्तो, एवं सोलसुवि जुम्मेसु भाणियवं जाव अणंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं सेसं तहेव । सेवं भंते ! 2त्ति ॥ 40 ॥ 1 ॥ पढमसमयकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति ?, उववाओ परिमाणं आहारो जहा एएसिं चेव पढमोद्देसए ओगाहणा बंधो वेदो वेदणा उदयी उदीरगा य जहा बेन्दियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा, सेसं जहा बेन्दियाणं पढमसमैयाणं जाव अणंतखुत्तो नवरं इत्थिवेदगा वा पुरिसवेदगा वा नपुंसगवेदगा वा सन्निणो असन्नीणो सेसं तहेव एवं सोलसुवि जुम्मेसु परिमाणं तहेव सर्व । सेवं भंते! 2 त्ति ॥ 4 ॥ 2 ॥ एवं एत्थवि एक्कारस उद्देसगा तहेव, ॥ 972 ॥ |पढमो तइओ पंचमो य सरिसगमा सेसा अविसरिसगमा, चउत्थछट्टाट्ठमदसमेसु नस्थि विसेसो कायछो । सेवं भंते ! 2 ति ॥ (सूत्र 864) ॥ 40 सते पढमसन्निपंचिंदियमहाजुम्मसयं सम्मत्तं ॥ For Personal & Private Use Only
Page #631
--------------------------------------------------------------------------
________________ 'वेयणिज्जवज्जाणं सत्तण्हं पगडीणं बन्धगा वा अबन्धगा वत्ति, इह वेदनीयस्य बन्धविधिं विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवजनामित्युक्तं, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति 'वैयणिज्जरस बन्धगा नो abandhaga'tti, केवलित्वादारात्सर्वेऽपि सञ्ज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्ध। काः 'मोहणिज्जस्स वेयगा वा अवेयगा वत्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, "सेसाणं सत्तण्हवि वेयगा नो अवेयगत्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पंचेन्द्रिया इति । 'सायावेयगा वा । असायावेयगा वत्ति, सञ्ज्ञिपश्ञ्चेन्द्रियाणामेवस्वरूपत्वात्, 'मोहणिज्जस्स उदई वा अणुदई वत्ति, तत्र सूक्ष्मस - | म्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'सेसाणं सत्तण्हवी' त्यादि, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमागतानामिति । 'नामगोयस्स उदीरगा नो aNudIraga'tti, नामगोत्रयोरकषायान्ताः सञ्ज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छण्हवि उदीरगा वा अणुदीरगा va'ti शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानां, आव |लिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णां तथा सूक्ष्मसम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्तमोहास्तू करूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव sayogino'pyetayoreva ayoginastvanu For Personal & Private Use Only
Page #632
--------------------------------------------------------------------------
________________ 440 zatake sU. 865 दीरका एवेति । 'संचिट्ठणा जहन्नेणं एक समयंति, कृतयुग्मकृतयुग्मसज्ञिपञ्चेन्द्रियाणां जघन्येनावस्थितिरेक समयं व्याख्याप्रज्ञप्तिः समयानन्तरं सङ्ख्यान्तरसद्भावात् , 'उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगंति यत इतः परं सम्ज्ञिपञ्चेन्द्रिया न अभयदेवी- भवन्त्येवेति, 'छ समुग्घाया Aillaga'tti सज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्घाता भवन्ति सप्तमस्तु केवलि-18 या वृत्तिः2 नामेव ते चानिन्द्रिया इति ॥ कृष्णलेश्याशते । कण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उवव.?, तहेव जहा पढमुद्देसओ सन्नीणं, नवरं ॥ 973 ॥ 4 बन्धो वेओ उदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेबंधगा य एयाणि जहा बेंदियाणं, कण्हलेस्साणं वेदो तिविहो अवेदगा नत्थि संचिट्ठणा जहन्नेणं एकं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमभहियाई एवं ठितीएवि नवरं ठितीए अंतोमुहुत्तमन्भहियाई न भन्नंति सेसं जहा एएसिं चेव पढमे उद्देसए जाव अन्न्ण्त्खुत्तो। एवं सोलससुवि जुम्मेसु । सेवं भंते! सेवं भंते! त्ति ॥ पढमसमयकण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?, जहा सन्निपंचिंदियपढमसमयौद्देसए तहेव निरवसेसं नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा सेसं तं चेव, एवं सोलसमुवि जुम्मसु । सेवं भंते! सेवं भंते! त्ति ॥ एवं एएवि एक्कारसवि उद्देसगा कण्हलेस्ससए, पढमततियपंचमा सरिसगमा सेसा अट्ठवि एक्कगमा । ॥ सेवं भंते ! सेवं भंते! ति ॥ बितियं सयं सम्मत्तं ॥ 2 ॥ एवं नीललेस्सेसुवि सयं, नवरं संचिट्ठणा जहन्नेणं एकं समयं उक्कोसेणं दस सागरोवमाई पलिओवमस्स असंखेजइभागमभहियाई, एवं ठितीए, एवं tisu । ॥ 973 ॥ For Personal & Private Use Only
Page #633
--------------------------------------------------------------------------
________________ CY N BOSSESSHOSESSO uhesaesa. सेसं तं चेव । सेवं भंते! सेवं भंते ! ति॥ तैयं सयं सम्मत्तं ॥ 3 ॥ एवं काउलेस्ससयंपि नवरं संचिट्ठणा जह. एक समयं उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेजइभागमभहियाई, एवं ठितीएवि, एवं तिसुवि उद्देसएसु, सेसं तं चेव । सेवं भंते!2त्ति 4॥चुत्थ्ण् सयं ॥ एवं तेउलेस्सेसुवि सयं, नवरं संचिट्टणा जह0 एकं समयं उक्कोसेणं दो सागरोवमाई पलिओवमस्स असंखेजहभागमभहियाई एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएसु सेसं तं चेव्|सेव्ण् भंते!2tti ॥pNcmN सयं ॥ 5 ॥ जहा तेउलेस्सासतं तहा पम्हलेस्सासयंपि नवरं संचिट्ठणा जहन्नेणं एक समयं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमभहियाई, एवं ठितीएवि, नवरं अंतोमुहुत्तं न भन्नति सेसं तं चेव, एवं एएसु पंचसु सएस जहा कण्हलेस्सासए गमओ तहा नेयघो जाव अणंतखुत्तो । सेवं भंते ! 2त्ति ॥40-ch8 सयं सम्मत्तं ॥ 6 ॥ मुक्कलेस्ससयं जहा ओहियसयं नवरं संचिट्ठणा ठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अन्न्ण्त्खुत्तो। सेवं भंते! 2त्ति ॥ सत्तमं सयं सम्मत्तं । भवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते! कओ । उववजन्ति ?, जहा पढमं सन्निसतं तहा यवं भवसिद्धियाभिलावेणं नवरं सबपाणा?, णो तिणढे समढे, सेसं तहेव, सेवं भंते !2त्ति ॥ अट्ठमं सयं । कण्हलेस्सभवसिद्धीयकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते! 2त्ति ॥ नवमं सयं ॥ एवं नीललेस्सभवसिद्धीएवि सयं । सेवं भ्ण्ते!2॥ दस सयं ॥ एवं जहा ओहियाणि संन्निपंचिंदियाणं सत्त सयाणि 156456254052OMA For Personal & Private Use Only
Page #634
--------------------------------------------------------------------------
________________ 40 zatake sU. 865 व्याख्या भणियाणि एवं भवसिद्धीएहिवि सत्त सयाणि कायवाणि, नवरं सत्तसुवि सएसु सबपाणा जाव णो तिण? प्रज्ञप्तिः समढे, सेसं तं चेव । सेवं भंते! 2 ॥ भवसिद्धियसया सम्मत्ता ॥ चोद्दसमं सयं सम्मत्तं ॥ 14 ॥ अभवाभयदेवी- सिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति ?, उववाओ तहेव अणुत्तरविमाणवज्जो परिमाणं या वृत्तिः2||| अवहारो उच्चत्तं बंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्ससए कण्हलेस्सा वा जाव सुक्कलेस्सा वा नो ॥ 974 ॥ 6 सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो विरया अविरया नो विरयार संचिट्ठणा ठिती य जहा ओहिउद्देसए समुग्धाया आदिल्लगा पंच उच्चट्टणा तहेव अणुत्तरविमाणवजं सवपाणा णो तिणढे समटे सेसं जहा कण्हलेस्ससए जाव अणंतखुत्तो, एवं सोलससुवि जुम्मसु । सेवं भंते! 2त्ति ॥ पढमसमयाभवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?, जहा सन्नीणं पढमसमयौद्देसए तहेव नवरं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नत्थि सेसं तहेव । सेवं भंते!2त्ति ॥ एवं एत्थवि एक्कारस उद्देसगा कायवा पढमतैयपंचमा एक्कगमा सेसा अट्ठवि एक्कगमा । सेवं भंते! 2त्ति ॥ पढम अभवसिद्धियमहाजुम्मसयं सम्मत्तं ॥ चत्तालीसमसए पन्नरसमं सयं सम्मत्तं ॥ ॥ 40 ॥ 15 // कण्हलेस्साभवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?, जहा एएसिं चेव ओहियसयं तहा कण्हलेस्ससयंपि नवरं ते णं मंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ठिती। संचिट्ठणा य जहा कण्हलेस्सासए सेसं तं चेव । सेवं भंते! 2त्ति ॥ बितियं अभवसिद्धियमहाजुम्मसयं ॥ ॥ 974 ॥ For Personal & Private Use Only
Page #635
--------------------------------------------------------------------------
________________ // 40 -सते सोलसमं संमत्तं ॥ 16 ॥ एवं छहिवि लेस्साहिं छ सया कायचा जहा कण्हलेस्ससयं नवरं । संचिट्ठणा ठिती य जहेव ओहियसए तहेव भाणियवा, नवरं सुक्कलेस्साए उक्कोसेणं एक्कतीसं सागरोवमाइं अंतोमुहुत्तमम्भहियाई, ठिती एवं चेव नवरं अंतोमुहुत्तं नत्थि जहन्नगं तदेव सवत्थ सम्मत्तनाणाणि नत्थि । विरई विरयाविरई अणुत्तरविमाणोववत्ति एयाणि नत्थि, सङ्घपाणा0 णो तिणट्ठे समट्ठे । सेवं भंते! सेवं भंतेत्ति ॥ एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते! सेवं भंतेत्ति ॥ एवं एयाणि एकवीसं सन्निमहाजुम्मसयाणि । सवाणिवि एक्कासीतिमहाजुम्मसया सम्मत्ता ॥ ( सूत्रं 865 ) / चत्तालीसतिमं सयं सम्मत्तं ॥ 40 ॥ 'उक्कोसे तेत्तीस सागरोवमाई अंतोमुहुत्तमम्भहियाई' ति, इदं कृष्णलेश्यावस्थानं सप्तमपृथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्त्तिनं च कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते - 'उक्कोसेणं दस सागरोवमाई पलिओ मस्स असंखेज्जइभागमन्भहियाई' ति, पञ्चमपृथिव्या उपरितनप्रस्तटे दश सागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः संभवन्ति, नीललेश्या च तत्र स्यादत उक्तम् -- 'उक्कोसेण' मित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्त्त तत्वल्योपमासङ्ख्येयभागे प्रविष्टमिति न भेदेनोक्तं, एवमन्यत्रापि 'तिसु uddesaesu'tti प्रथमतृतीयपञ्चमेष्विति । कापोतले - श्याशते - 'उक्कोसेणं तिनि सागरोवमाई पलिओ मस्स असंखेज्जइभागमन्भहियाई' ति यदुक्तं तत्तृतीयपृ। थिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते - 'दो सागरोवमाई' इत्यादि यदुक्तं तदीशान देवपरमायुरा For Personal & Private Use Only
Page #636
--------------------------------------------------------------------------
________________ 41 zatake sU867 व्याख्या 4 श्रित्येत्यवसेयं, पद्मलेश्याशते-'उक्कोसेणं दस सागरोवमाई' इत्यादि तु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यं, प्रज्ञप्तिः दतत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्त च प्राक्तनभवावसानवत्तींति, शुक्ललेश्याशते-'संचिठ्ठणा ठिई य जहा कण्हाभयदेवी- लेस्ससएऽति त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्तानि शुक्ललेश्याऽवस्थानमित्यर्थः, एतच्च पूर्वभवान्त्यान्तर्मुहर्तमनुत्तया वृत्तिः2 रायुश्चाश्रित्येत्यवसेयं, स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'नवरं सुक्कलेस्साए उकोसेणं एकतीसं सागरोवमाई अण्तो॥975॥ मुहत्तमब्भहियाईति यदुक्तं तदुपरितनग्रेवेयकमाश्रित्येति मन्तव्यं, तत्र हि देवानामेतावदेवायुः शुक्ललेइया च भवति, | अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तमुहूर्तं च पूर्वभवावसानसम्बन्धीति ॥ एकचत्वारिंशे zate___ कह णं भंते! रासीजुम्मा पन्नत्ता?, गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा-कडजुम्मे जाव कलिदायोगे से केणटेणं भंते! एवं वुच्चै चत्तारि रासीजुम्मा पन्नत्ता, तंजहा-जाव कलियोगे?, गोयमा! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जेणं रासी चौकएणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्मकलियोगे, से तेणटेणं जाव कलियोगे । रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजन्ति?, उववाओ जहा वकंतीए, ते णं भंते! जीवा एगसमएणं केवड्या उववजन्ति ?, गोयमा! चत्तारि वा अढ वा वारस वा सोलस वा संखेजा वा असंखेजा वा उवव0, ते णं भंते ! जीवा किं संतरं उववजन्ति निरंतरं उववजन्ति?, गोयमा! संतरंपि उववजन्ति निरंतरंपि उवनजंति, सं। तरं उववजमाणा जहन्नेणं एक समयं उक्कोसेणं असंखेजा समया अंतरं कट्ट उववजन्ति, निरंतरं uvavaja SANSAR // 975 // For Personal & Private Use Only
Page #637
--------------------------------------------------------------------------
________________ RESTASISSETULUSAUS माणा जहन्नणं दो समया उक्कोसेणं असंखेजा समया अणुसमयं अविरहियं निरंतरं उववजन्ति, ते णं भंते! जीवा जंसमयं कडजुम्मा तंसमयं तेयोगा जंसमयं तेयोगा तंसमयं कडजुम्मा?, णो तिणटे समढे, जंसमयं कडजुम्मा तंसमयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा?, नो तिणट्टे समढे, समयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?, णो तिणट्टे समढे । ते णं भंते! जीवा कहिं उववजन्ति?, गोयमा! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उववजन्ति । ते णं भंते! जीवा किं आयजसेणं उववजन्ति आयाजसेणं उववजन्ति ?, गोयमा! नो आयजसेणं उवव0 आयाजसेणं उववजन्ति, जै आयाजसेणं उववजन्ति किं आयजसं उवजीवंति आयाजसं उवजीवंति?, गोयमा! नो आयजसं उवजीवंति आयाजसं उवजीवंति, जै आयाजसं उवजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, जै सलेस्सा किं सकिरिया अकिरिया?, गोयमा! सकिरिया नो अकिरिया, जै सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?, णो तिणढे समढे । रासीजुम्मकडजुम्मासुरकुमारा णं भंते! कओ उववजन्ति ?, जहेव 6 नेरतिया तहेव निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सैकाइया जाव असंखेजा वा 8 अणंता वा uva0 सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववजन्ति आयाजसेणं उवव0, जै आयाजसेणं उववजन्ति किं आयजसं उवजीवंति आयाजसं उवजीवंति?, गोयमा! आयजसंपि रया अकिरिया?, गोयामहे । रासीजुम्मकडजोणिया नवरं हेव नितगर्3e समरिया नो असा?, goma For Personal & Private Use Only
Page #638
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 976 ॥ उवजीवंति आयाजसंपि उवजीवंति, जै आयजर्स उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! |सलेस्सावि अलेस्सावि, जै अलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! नो सकिरिया अकि। रिया, जै अकिरिया तेणेव भवग्गहणेणं सिज्यंति जाव अंत करेंति ?, हंता सिज्यंति जाव अंतं करेन्ति, जै सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जै सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेन्ति ?, गोयमा ! अत्थेगैया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेन्ति । अत्थेगैया नो तेणेव भवग्गहणेणं सिज्यंति जाव अंतं करेन्ति, जै आयाजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! सलेस्सा नो अलेस्सा, जै सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जै सकिरिया तेणेव भवग्गणेवं सिज्झति जाव अंतं करेंति ?, नो इणट्टे समट्ठे । वाणमंतरजोइसियवेमाणिया जहा नेरइया । सेवं भंते! सेवं भंते! त्ति ॥ रासीजुम्मसए पढमो उद्देसओ ॥ 41।1॥ रासीजुम्मते ओयनेरइया णं भंते! कओ उववजंति ?, एवं चेव उद्देसओ भाणियवो नवरं परिमाणं तिन्नि वा । सत्त वा एकारस वा पन्नरस वा संखेज्जा वा असंखेज्जा वा उवव0 संतरं तहेव, ते णं भंते! जीवा जंसमयं । तेयोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं तेयोगा ?, णो इणट्टे समट्ठे, जंसमयं तेयोया तंसमयं । दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं तेयोया ?, णो इण्ट्ठे समट्ठे, एवं कलियोगेणवि समं, सेसं तं चैव जाव वैमाणियां नवरं उववाओ सधेसिं जहा वक्कतीए । सेवं भंते! सेवं भंते! त्ति ॥ 4112 ॥ रासीजुम्म For Personal & Private Use Only 41 zatake sU867 // 976 //
Page #639
--------------------------------------------------------------------------
________________ HAMARIAAAAAAAES दावरजुम्मनेरइया णं भंते! कओ उववजन्ति?, एवं चेव उद्देसओ नवरं परिमाणं दो वा छ वा दस वा संखेजा वा असंखेजा वा उववजंति संवेहो, ते णं भंते! जीवा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं दावरजुम्मा?, णो इणटे समढे, एवं तेयोएणवि समं, एवं कलियोगेणवि समं, सेसं । जहा पढमुद्देसए जाव वेमाणिया । सेवं भंते! 2 त्ति ॥ 41 ॥ 3 ॥ रासीजुम्मकलिओगनेरइया णं भंते! कओ उववजंति?, एवं चेव नवरं परिमाणं एको वा पंच वा नव वा तेरस वा संखेजा वा असंखेज्जा उववजन्ति संवेहो, ते णं भंते! जीवा जंसमयं कलियोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं कलियोगा?, नो इणहे समढे, एवं तेयोएणवि समं, एवं दावरजुम्मेणवि समं, सेसं जहा पढमुद्देसए जाव वेमान्निया। सेवं भंते! 2त्ति ॥ 41 ॥ 4 ॥ कण्हलेस्सरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजन्ति ?, उववाओ जहा धूमप्पभाए सेसं जहा पढमुद्देसए, असुरकुमाराणं तहेव एवं जाव वाणमंतराणं मणुस्साणवि जहेव नेरइयाणं आयाजसं उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिझंति एवं न भाणियवं सेसं जहा पढमुद्देसए । सेवं भंते! सेवं भंतेत्ति ॥ 41 ॥ 5 ॥ कण्हलेस्सतेयोएहिवि एवं चेव उद्देसओ, सेवं भंते! 2 त्ति ॥ 41 ॥ 6 ॥ कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसओ । सेवं भंते!2त्ति ॥ 41 ॥ 7 ॥ कण्हलेस्सकलिओएहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसेसु|सेव्ण् भंते! 2त्ति ॥ 41 ॥ 8 ॥ जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देसगा भाणियचा निरवसेसा, नवरं नेरइयाणं उववाओ ते ॥ 41 ॥ 4 ॥ कलम, एवं दावरजुम्मेणाम्मा जंसमयं कडजम असंखेजा uvava For Personal & Private Use Only
Page #640
--------------------------------------------------------------------------
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः 2 ॥ 977 ॥ जहा वालुयप्पभाए सेसं तं चेव । सेवं भंते! सेवं भंते! ति ॥ 41 / 12 ॥ काउलेस्सेहिवि एवं चैव चत्तारि उद्देसगा कायद्या नवरं नेरइयाणं उबवाओ जहा रयणप्पभाए, सेसं तं चेव । सेवं भंते! सेवं भंते! प्ति ॥ 41 ॥ 16 ॥ | तेउलेस्सरा सीजुम्मकडजुम्मासुरकुमारा णं भंते! कओ उववज्जन्ति ?, एवं चैव नवरं जेसु तेउलेस्सा अस्थि तेसु भाणियां, एवं एएवि कण्हलेस्सासरिसा चत्तारि उद्देसगा कायद्या । सेवं भंते । 2 ॥ 41 / 20 // एवं पम्हलेस्साएवि चत्तारि उद्देसगा कायद्दा पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वेमाणियाण य एएसिं । पम्हलेस्सा सेसाणं नत्थि । सेवं भंते । 2 ति ॥ 41 / 24 ॥ जहा पम्हलेस्साए एवं सुक्कलेस्साएवि चत्तारि उद्देसगा काया नवरं मणुस्साणं गमओ जहा ओहिउद्देसएस सेसं तं चेव, एवं एए छसु लेस्सासु चडवीसं उद्देसगा ओहिया चत्तारि, सधे ते अट्ठावीसं उद्देसगा भवति । सेवं भंते ! 2ति ॥ 41 / 28 ॥ भवसिद्धिय। रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव0 ? जहा ओहिया पढमगा चत्तारि उद्देसगा तहेव निरव। सेसं एए चत्तारि उद्देसगा । सेवं भंते ! 2न्ति ॥ 41 / 32 ॥ कण्हलेस्सभवसिद्धियरा सीजुम्मकडजुम्मनेरइया णं भंते ! कओ उवव0 ?, जहा कण्हलेस्साए चत्तारि उद्देसगा भवंति तहा इमेवि भवसिद्धियकण्हलेस्सेहिवि चत्तारि । उद्देसगा कायद्या ॥ 41 / 36 ॥ एवं नीललेस्सभवसिद्धिएहिवि चत्तारि उद्देसगा कायवा ॥ 41|40 ॥ एवं । काउलेस्सेहिवि चत्तारि उद्देगा ॥ 41 / 44 ॥ तेउलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा ॥ 41 / 48 ॥ पम्हलेस्सेहिवि चत्तारि उद्देसगा ॥ 41 / 52 ॥ सुक्कलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा, एवं eevi For Personal & Private Use Only 41 zatake sU 867 // 977 //
Page #641
--------------------------------------------------------------------------
________________ HOSASUSAS SASHASHASHAROS भवसिद्धिएहिवि अहावीसं उद्देसगा भवंति । सेवं भंते! सेवं भंते! ति॥41॥56॥ अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं कओ उववजन्ति जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियवा, सेसं। तहेव । सेवं भ्ण्ते!2| एवं चउमुवि जुम्मेसु चत्तारि उद्देसगा । कण्हलेस्साभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववजंति ?, एवं चेव चत्तारि उद्देसगा, एवं नीललेस्साभव. चत्तारि उद्देसगा काउलेस्सेहिवि चत्तारि उद्देसगा तेउलेस्सेहिवि चत्तारि उद्देसगा पम्हलेस्सेहिवि चत्तारि उद्देसगा सुक्कलेस्साभवसिद्धिएवि चत्तारि उद्देसगा, एवं एएसु अट्ठावीसाएवि अभवसिद्धियौद्देसएम ॥ मणुस्सा नेरइयगमेणं नेयत्वा । सेवं भंते! 2त्ति । एवं एएवि अट्ठावीस उद्देसगा ॥ 41184 ॥ सम्म- 4 द दिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति ?, एवं जहा पढमो उद्देसओ एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायवा । सेवं भंते! 2त्ति ॥ कण्हलेस्ससम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति?, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायद्या, एवं सम्मदिट्टीमुवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायबा । सेवं भंते! सेवं भंतेत्ति जाव विह्र्ह्॥41॥ 112 ॥ मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजति ?, एवं एत्थवि मिच्छादिहिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायवा । सेवं भंते ! सेवं भंतेत्ति ॥ 41 / 140 ॥ कण्हप |क्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं 4% %** dalin Education International For Personal & Private Use Only
Page #642
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2 41 शतके sU0867 समाप्तिः सू. 860 ॥ 978 ॥ उद्देसगा काय्वा। सेवं भंते!2त्ति ॥ 41 ॥ 168 ॥ सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं एत्थवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सवेवि छन्नौयं उद्देसगसयं भवन्ति रासीजुम्मसयं ॥ 41 / 196 ॥ जाय मुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जै सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, णो इणढे समढे, सेवं भंते! 2त्ति|(सूत्र्ण् 867) भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! सच्चे णं एसमढे जे णं तुझे वदहत्तिकद्द, अपूतिवयणा खलु अरिहंता भंगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै ॥ (सूत्रं 868) रासीजुम्मसयं सम्मत्तं ॥ 41 सतं ॥ सवाए भगवईए अढतीसं सतं सयाणं 138 उद्देसगाणं 1925 ॥ ॥ इति श्रीमती भगवती स्मासा॥ 'rAsIjumma'tti युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न । तु द्वितयरूपाणीति राशियुग्मानि, 'rAsIjummakaDajummaneraiya'tti राशियुग्माना भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते । 'aNusamaya'mityAdi, पदत्रयमेकार्थम् । 'AyajaseNaM'ti आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन, 'आयजसं uvajIvaMti'tti 'आत्मयशः' आत्मसंय ॥ 978 ॥ For Personal & Private Use Only
Page #643
--------------------------------------------------------------------------
________________ USHUSHUSHAUS मम् 'उपजीवन्ति' आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः उत्पत्तौ सर्वेषामप्यविरतत्वादिति ॥ इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि 32 त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवा|न्तरशतानि द्वादश 84 चत्वारिंशे त्वेकविंशतिः 21 एकचत्वारिंशे तु नास्त्यवान्तरशतम् 1, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति, / एवमुद्देशकपरिमाणमपि सर्व शास्त्रमवलोक्यावसेयं, तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि ॥ इह शतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि sushngkitH। विवृतिचूर्णिगिरां विरहाद्विहक्, kathamazaGkamiyaya'thavA पथि? ॥ 1 ॥ एकचत्वारिंशं शतं वृत्तितः परिसमाप्तम् ॥ 41 ॥ अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहचुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं । भावाभावमणंता पन्नत्ता एत्थमंगंमि ॥ 1 ॥ 'culasI'tyAdi, चतुरशीतिः शतसहस्राणि पदानामनाङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह-'bhAvAbhAvamaNaMta'tti 'भावा-जीवादयः पदार्थाः अभावाश्च-त एवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाच्चेत्थंनिर्देशः 'अनन्ताः' अपरिमाणाः अथवा भावाभावै 1 यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण त्रयोविंशत्यधिकमेकोनविंशं शतमुद्देशकानां भवति परं वादान्तराभिप्रायेण विंशतितमे शतके द्वादशोद्देशकाः यतस्तत्र न प्रस्तुतवाचनायामिव षष्ठः पृथ्ब्युद्देशकः पृथ्व्यब्वायुखरूपाभिधायां किंतू शकत्रयमेव भिन्नं, अत्र तु प्रयाभिधाय्यपि पृथ्व्युपलक्षणत्वात् पृथ्व्युद्देशकस्न-1 याभिधाय्यप्येक eveti। For Personal & Private Use Only
Page #644
--------------------------------------------------------------------------
________________ पश्चामे इत्यर्थः 'अझै प्रवचन- अन्त्यमंगलादि सू. 862 गतानसाबविशाल मोसा व्याख्या विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि 'अत्र' प्रत्यक्षे पञ्चमे इत्यर्थः 'अङ्गे' प्रवचनप्रज्ञप्तिः 4 परमपुरुषावयव इति गाथार्थः ॥ 1 ॥ अभयदेवी- अथान्त्यमङ्गलार्थ संघं समुद्ररूपकेण स्तुवन्नाहया वृत्तिः । तवनियमविणयवेलो जयति सदा नान्न्विम्ल्विपुल्ज्लो। हेतुसतविपुलवेगो संघसमुद्दो गुणविसालो ॥ 2 ॥ 'तवेऽत्यादि गाथा, तपोनियमविनया एव वेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति जेतव्यजयेन ॥ 979 ॥ विजयते ऽसदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताघ) त्वसाधात्स तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोलिङ्गशतानि तान्येव विपुलो-महान् वेग:-कल्लोलाव दिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधर्म्यात् , अथवा साधर्म्य साक्षादेवाह-गुणैः-गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थ्ः॥2॥ | णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमोदुवालसंगस्स गणिपिडगस्स ॥ [कुसुम] कुम्मसुसंठियचलणा, अमलियकोरंटबेंटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ ॥ 1 ॥ | पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिजन्ति णवरं चउत्थे सए पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा उद्दिसिज्जंति, नवरं नवमाओ सताओ आरद्धं जावैयं जावैयं एति तावतियं 2 एगदिवसेणं उद्दिसिजति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं diva SEHARREICARA VI // 972 // For Personal & Private Use Only www.janelibrary.org
Page #645
--------------------------------------------------------------------------
________________ सेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिजति जदि ठियो एगेण चेव आयंबिलेणं अणुन्नजिहीति अह ण ठितो आयंबिलेणं छट्टेणं अणुण्णवति, एक्कवीसबावीस तेवीसतिमाई सताई एक्केक्कदिवसेणं उद्दिसिज्जन्ति, चउवीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा, पंचवीसतिमं दोहिं दिवसेहिं छ छ उद्देगा, बंधिसयाइ अहसयाई एगेणं दिवसेणं सेढिसयाई बारस एगेणं एगिंदियमहाजुम्मसयाई बारस एगेणं एवं बंदियाणं बारस तेइंदियाणं बारस चंडरिंदियाणं बारस एगेण असन्निपंचिंदियाणं वारस । सन्निपंचिंदियमहाजुम्मसयाई एक्कवीसं एगदिवसेणं उद्दिसिज्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति ॥ वियसियारविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झपि देउ मेहं बुहविवहणमंसिया णिचं ॥ 1 ॥ सुयदेवयाएं पणमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पवयणदेवी संतिकारी तं nama'sAmi ॥ 1 // // इति श्रीभगवती सूत्रं सम्पूर्णम् ॥ सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोट्टा । विज्जा य अंतहुंडी देउ अविग्धं लिहंतस्स ॥ 1 ॥ (sU0 869) इति श्रीविवाहपन्नत्ती पंचमं अंगं सम्मत्तं ॥ श्रेयोऽस्तु लेखकपाठकयोः ॥ ग्रं0 15751 ॥ श्रीरस्तु ॥ 'मो गोयमाईणं गणहराण' मित्यादयः पुस्तक लेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः ॥ इति श्रीम दभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता ॥ 1041 For Personal & Private Use Only
Page #646
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः2] टीकाकारप्रशस्तिः AUGUSAMACRORSCARSA यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुवी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ 1 ॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सगुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥ 2 ॥ चांद्रे कुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ 3 ॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥ 4 ॥ एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि वुद्धिसाग्र्ः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवमूरिणा ॥ 5 ॥ तयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोग्त्ः॥6॥ श्रीमजिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसे विनः ॥ 7 ॥ yshshcndrgnneaaddhsaahaayyaatsiddhimaagtaa| परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ॥ 8 ॥ yugmam । CAREERASHASAMANCS // 980 // Jain Education Inter n al For Personal & Private Use Only
Page #647
--------------------------------------------------------------------------
________________ शास्त्रार्थनिर्णय सुसौरभ लम्पटस्य, विद्वन्मधुत्रतगणस्य सदैव सेव्यः । श्रीनिर्वृताख्य कुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ 9 ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्क निकषणकषपट्टककल्पबुद्धीनाम् ॥ 10 ॥ विशोधिता तावदयं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति । मन्महतस्तांश्च विहाय सद्भिस्तद्ब्राह्ममाप्ताभिमतं यदस्याम् ॥ 11 ॥ यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च तेनागो मे विशुयात् ॥ 12 ॥ प्रथमादर्शे लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्च ॥ 13 ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ 14 ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेय मच्छुतध निवसतौ ॥ 15 ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश । इत्येवमानमेतस्याः, श्लोक मानेन निश्चितम् ॥ 16 ॥ अङ्कतोऽपि 18616 ॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता ॥ For Personal & Private Use Only
Page #648
--------------------------------------------------------------------------
________________ ARRARARAAAAA. इति श्रीमचन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यविहित विवरणयुतं श्रीमद्भगवत्यङ्गं समाप्तम् ॥ For Personal & Private Use Only
Page #649
--------------------------------------------------------------------------
________________ श्रीआगमवाचनामां मदद. * म. रकम. मददगारोनां नाम. गामर्नु नाम. बाकी. | म. रकम. मददगारोनां नाम. गामर्नु नाम. बाकी. 3000 शेठ उत्तमचंद खीमचंद पाटण. . 551 बाबु चुनीलालजी पन्नालालजी पाटण. 1500 वोरा लल्लुभाइ कीशोरदास मेसाणा. . 501 पारी त्रीकमदास हीराचंद मेसाणा. 1500 दोसी कस्तूरचंद वीरचंद मेसाणा. . 501 शेठ नगीनदास छगनलाल माणसा. 1001 शा. रायचंदभाइ दुर्लभदास कालीयावाडी. . 501 शा. कल्याणचंद उत्तमचंदनी 1001 संघवी बुलाखीदास पुंजीराम मेसाणा. 1001 / विधवावाइ नंदुबाइ . प्रभासपाटण.. 1001 भणसाली रूपचंद मूलजीनी 501 शा. कल्याणचंद लक्ष्मीचंद वेरावळ. विधवा बाई रामकुंवरबाइ पोरबंदर 500 501 परी. बालाभाइ देवचंद कपडवंज 1001 गांधी रामचंद हरगोविन्ददास मेसाणा. . 501 शेठ जेसींगभाइ प्रेमाभाइ 1000 शा. हालाभाइ मगनलाल पाटण. केवलभाइ कपडवंज 551 / शा. खुशालभाइ करमचंद वेरावळ. .. 500 झवेरी कस्तूरचंद झवेरचंद सुरतबंदर 6454555555 For Personal & Private Use Only
Page #650
--------------------------------------------------------------------------
________________ आगमछ0 ॥ 1 ॥ म. रकम. अमुकसूत्रमां मदद नाम. गाम नाम. बाकी. 2200 श्रीआचारां- वोरा जेसींगभाइ गजीमां 1001 सूयगडांग- 7 शेठ नगीनदास जीमां जीवणजी 601 501 501 y " " डोसाभाई हस्ते वोरा मेसाणा. भाइ कीशोरदास श्री आगमछपाववामां मदद. शेठलल्लुभाइ केवलदास शेठ मगनलाल दीपचंद शा. नथुभाइ लालचंदनी दीकरी बाइ परसन 0 नवसारी. कपडवंज. माणसा. 0 कपडवंज * 0 म. रकम. अमुकसूत्रमां मदद नाम. गाम नाम. बाकी. झवेरी कस्तूरचंद झवेरचंद सुरतबंदर. बाइ पारवती ते शा. दलछाराम वखतचंदनी विधवा अमदाबाद. बाई मोंघीबाई शेठ लल्लुभाइ चुनीलालनी धणीयाणी 500 500 500 59 35 33 For Personal & Private Use Only 37 "" 500 1000 ठाणांगजीमां श्रीछाणीना संघतरफथी 1000 " 1000 " 0 सुरत. 0 99 शेठ सोभाग्यचंद माणेकचंद छाणी. सुरतबंदर. शेठ मगनलाल पीतांबरदास शेठ दीपचंद सुरचंद 0 O 0 अमदावाद. ओ मदद. ॥ 1 ॥
Page #651
--------------------------------------------------------------------------
________________ SAHAARBAARHUS रकम अमुकसूत्रमां. मदद. नाम. गाम.नाम. बाकी. | म.रकम. अमुकसूत्रमा.मदद.नाम.गाम, नाम. बाकी. 501 " शा. शिवचंद सोमचंद सुरत. 0 - 1200 " झवेरी मगनभाइ प्रतापचंद सुरत. . 500" शेठ नानचंद धनाजी सुरत. . 1000 " शेठ अमीचंद खुशालभाइ 751 समवायांगजीमां शेठ मगनभाइ कस्तूरचंदनी फुलचंद जवेरी. सुरतबंदर. . विधवा बाइ हीराकोर भरुच. 0 501 उपाशकदशांग, शेठ चुनीलाल छगनचंद 625 " शेठ कस्तुरचंद नानचंद रूपाल. 0 अंतगडदशांग, ओफ अरधाभागमा सुरवबंदर . * 500" श्रीशान्तिनाथना देरासरना तथा अनुत्तरोववाइ.) उपाश्रयना hA0 बेन नवल मुंबाइ. 0 / 1000 रायपसेणीजीमां पारी-सरूपचंद 4200 श्रीभगवतीजीमां (प्रथमभागमां ) शेठ उत्तमचंद लल्लुभाइ मेसाणा. . मूलचंद तथा शेठ अभेचंद मूलचंद 1000 " शा. रायचंदभाइ 4200 श्रीभगवतीजीमा द्वितीयभागमां श्रीगोडीजी दुर्लभदास कालीयावाडी. . महाराजना देरासरनी पहेडी तरफथी मुंबाई. 651 " शेठ मोहनलाल सांकलचंद अमदाबाद. . 1250 श्रीज्ञाताजीमां शेठ उत्तमचंद खीमचंद पाटण. 0 / 750 प्रश्नव्याकरणमां बाबु गुलाबचंदजी मारासरना For Personal & Private Use Only
Page #652
--------------------------------------------------------------------------
________________ % E madada. * Agamacha0 5 rakama. अमुकसूत्रमां. मदद. नाम. गाम. नाम. बाकी. | म. रकम. अमुकसूत्रमा मदद. नाम. गाम.नाम. बाकी. अमीचंदजी झवेरी मुंबाइबंदर. 0 ___3501 पन्नवणा श्रीकपडवंजना संघतरफथी 1015 " शेठ मंछुभाइ तलकचंद सुरतबंदर. 1015 प्रथमांशः शेठ कल्याणचंद सोभा पारी-मीठाभाइ कल्याणचंग्यचंद झवेरी सुरतबंदर. . दनी पेढीमांथी ज्ञानखाता 3725 आवश्यकजीमा बाबु चुनीलालजी मारफत परी-बालाभाइ दलपन्नालालजी झवेरी मुंबाइबंदर. . सुखभाइ रु. 2331. चौद 550 उववाइजीमां शा. हरखचंद अमरचंदनी दीकरी बेन रतन सुपननी उपजना. रु. 1170 कपडवंज. . तथा तेजकोर सुरतबंदर. 0 / 629 द्वितीयोऽशः) बड वडाचउटाना संघतरफथी 540 उत्रवाइजीमां झवेरी नवलचंद उदेचंदनी । हा चंदुभाइ सुरत शा मेघाजी चांपाजी तथा विधवा बाई नंदकोर सुरतबंदर. 0 / शा लखमाजी मेघाजी कालीयावाडी. ***** ** %25A ** For Personal & Private Use Only
Page #653
--------------------------------------------------------------------------
________________ म. रकम. अमुकसूत्रमां. मदद. नाम. गाम. नाम. बाकी.. म. रकम.अमुकसूत्रमां. मदद.नाम.गाम. नाम. बाकी. 1000" शेठ मोतीलाल मूलजी राधनपुर 501 हरकोइ सूत्र) शेठ कल्याणचंद 1800 नंदीजीमां शेठ प्रेमचंद रायचंद मुंबाइबंदर. 0 छपाववा माटे । देवचंद सुरत. |1755 ओघनियुक्तिमां जैनविद्याशालातरफथी 501 हरकोइ सूत्र शेठ सरुपचंद अभेचंद सुबाजी रवचंद जयचंद अमदावाद. 0 छपाववा माटे हस्ते शा. प्रेमचंद सुरत. . 2851 सूर्यपन्नतिसूत्रमा झवेरी भगवानदास 530 विपाकसूत्रमा शेठ गुलाबचंद हरखचंद सुरत. 265 हीराचंद मुंबाइबंदर, . 550 हरकोइ सूत्र । श्रीतत्त्वबोध जैनश्राविकाशाला 501 निर्याव्ली। शेठ हरखचंद somcNd। छपाववा माटे तिरफथी hA0 बेन नवलबेन सुरत. . सूत्रमा hA0 नेमचंदभाइ मुरत. .! 4200 भगवतीजी त्रीजाभागमा वाचनावगेरेनी बोलीना ha0 म्होटीटोळीवाला पालीटाणा संवत् 1977 चैत्रकृष्ण 11 वार soma SHRSSHREST For Personal & Private Use Only
Page #654
--------------------------------------------------------------------------
________________ SPARAGRAGIRCRAGIRATRAORAGENGRAGISTRAGRAMRORAGEMS यो N WERRORSCOPE इति श्रीमचन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यविहितविवरणयुतं श्रीमद्भगवत्यङ्गं समाप्तम् ॥ For Personal &Private Use Only