________________
वगाहाद्बहुतरप्रदेशावगाहि वृत्तचतुरस्रव्यस्रायतानि तु क्रमेण जघन्यतः पञ्चचतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात्स्तोकानि, तेभ्यश्च क्रमेणान्येषामल्पाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सङ्ख्येयगुणानि तान्युक्तानि, 'अणित्थंथा संठाणा दवट्टयाए असंखेजगुण त्ति अनित्थंस्थसंस्थानवन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिवहूनीतिकृत्वाऽसडा. ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्प्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं-द्रव्यतोऽनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्ख्येयगुणानीत्यादि वाच्यमिति ॥ कृता सामान्यतः संस्थानप्ररूपणा, अथ रत्नप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थ प्रस्तावनार्थमाह| कति णं भंते ! संठाणा पन्नत्ता ?, गोयमा ! पंच संठाणा पं०-परिमंडले जाव आयते। परिमंडला 0 भंते ! संठाणा किं संखेजा असंखेजा अणंता ?, गोयमा ! नो संखे० नो असं० अणंता, वट्टा गंभंते संठाणा किं संखेजा, एवं चेव एवं जाव आयता । इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेजा असंखे० अणंता ?, गोयमा ! नो संखे० नो असंखे० अणंता, बट्टा णं भंते ! संठाणा किं संखे० असं० एवं चेव, एवं जाव आयया । सक्करप्पभाए णं भंते ! पुढवीए परिमंडला संठाणां एवं चेव एवं जाव आयया एवं जाव अहेसत्तमाए । सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा एवं चेव एवं जाव। अचुए, गेविजविमाणा णं भंते ! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं ईसिपथभाराएवि॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org