________________
२५ शतके उद्देशः ३ संस्थानानि सू ७२४
व्याख्या- || परिमंडलवतंसचउरंसआयतअणित्थंथाणं संठाणाणं दवट्ठयाए पएसट्ठयाए दवट्ठपएसट्टयाए कयरेशहि
प्रज्ञप्तिः तो जाव विसेसाहिया वा?, गोयमा! सवत्थोवा परिमंडलसंठाणा दवयाए वट्टा संठाणा दट्टयाए अभयदेवी- संखेजगुणा चउरंसा संठाणा दबट्टयाए संखेजगुणा तंसा संठाणा वट्टयाए संखेजगुणा आयतसंठाणा या वृत्तिः२६
दबट्टयाए संखेजगुणा अणित्थंथा संठाणा दबट्टयाए असंखेजगुणा, पएसट्टयाए सवत्थोवा परिमंडला संठाणा १८५८॥
पएसट्टयाए वटा संठाणा संखेजगुणा जहा वट्टयाए तहा पएसट्टयाएवि जाव अणित्थंथा संठाणा पएस-४ ट्ठयाए असंखेजगुणा, दवट्टपएसट्टयाए सवत्थोवा परिमंडला संठाणा दवट्टयाए सो चेव गमओ भाणिययो जाव अणित्थंथा संठाणा दव० असंखे० अणित्थंथेहिंतो संठाणेहिंतो दवट्टयाए परिमंडला संठाणा पएस४० असंखे० वट्टा संठाणा पएसट्ट० संखे० सो चेव पएसट्टयाए गमओ भाणि जाव अणित्थंथा संठाणा पएसट्ठयाए असंखेजगुणा (सूत्रं ७२४)॥
'कइणं भंते! इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थंथेत्ति इत्थम्-अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति | ६ इत्थंस्थं न इत्थंस्थमनित्थंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते ! संठाण'त्ति परिमण्डलसंस्थानवन्ति
भदन्त ! द्रव्याणीत्यर्थः 'दबट्टयाए'त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाए'त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दवट्ठपएसट्टयाए'त्ति तदुभयमाश्रित्येत्यर्थः 'सवत्थोवा परिमंडलसंठाणे ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात, तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशा
८५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org