________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८५९॥
जत्थ णं भंते ! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे० नो असं० अनंता । वहा णं भंते ! संठाणा किं संखेज्जा असं० चेव एवं जाव आयता । जत्थ णं भंते! एगे वट्टे संठाणे जवमज्झे तत्थ परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चैव एवं जाव आयता, एवं एकेकेणं संठाणेणं पंचवि चारेयधा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ णं परिमंडलासंठाणा किं संखेज्जा पुच्छा, गोयमा ! नो संखेज्जानो असंखेज्जा अनंता, वट्टा णं भंते ! संठाणा किं संखे० पुच्छा, गोयमा ! नो संखे० नो असंखेजा अनंता एवं चैव जाव आयता, जत्थ णं भंते ! इमीसे रयण० पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा ० ? पुच्छा, गोयमा ! नो संखे० नो असं० अनंता, वट्टा संठाणा एवं चैव जाव आयता, एवं पुणरवि एक्केकेणं | संठाणेणं पंचवि चारेयधा जहेव हेट्ठिल्ला जाव आयताणं एवं जाव आहेसत्तमाए एवं कप्पेसुवि जाव ईसी - पन्भारा पुढवीए (सूत्रं ७२५ ) ॥
'कइ ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम् ॥ अथ प्रकारान्तरेण तान्याह' जत्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र च कल्पनया यानि २ तुल्यप्रदे - शावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्कयां स्थाप्यन्ते, | एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति,
Jain Education International
For Personal & Private Use Only
२५ शतके उद्देशः ३ रत्नप्रभादि पु संस्थाना नि सू ७२५
॥ ८५९॥
www.jainelibrary.org