________________
तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वादाद्या पङ्किईस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषां क्रमेणाल्पतरत्वात् इस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन इस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते-'जत्थ'त्ति यत्र देशे 'एगे'त्ति एक 'परिमंडले'त्ति परिमण्डलं | संस्थानं वर्तत इति गम्यते, 'जवमोत्ति यवस्येव मध्य-मध्यभागो यस्य विपुलत्वसाधर्म्यात्तद् यवमध्यं यवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि-यवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि कि सङ्ख्यातानि ? इत्यादि|प्रश्नः, उत्तरं त्वनन्तानि यवाकारनिर्वर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति ॥ पूर्वोक्तामेव संस्थानप्ररूपणां रत्नप्रभादिभेदेनाह-'जत्थे'त्यादि सूत्रसिद्धम् ॥ अथ 'संस्थानान्येव प्रदेशतोऽव-|| गाहतश्च निरूपयन्नाह| वट्टे णं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे प० १, गोयमा ! बट्टे संठाणे दुविहे प०-घणवट्टे य |पयरवट्टे य, तत्थ णं जे से पयरवटे से दुविहे प० त०-ओयपएसे य जुम्मपएसे य, तत्थ णं जे से ओयपएसिए| |से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से जुम्मपए| सिए से जहन्नेणं बारसपएसिए बारसपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे
से घणवढे से दुविहे प०, तं०-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जह 18|| सत्तपएसिए सत्तपएसोगाढे ५० उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे प०, तत्थणं जे से जुम्मपएसिए
dain Education International
For Personal & Private Use Only
www.jainelibrary.org